5. Taddhita

Atha taddhitavidhānaṃ dīpiyate.

Taddhitavutti nāma vicitrā hoti, sātisayena vicitrañāṇahitaṃ vahati, tasmā tesaṃ tesaṃ kulaputtānaṃ hitanti taddhitaṃ, imasmiṃ kaṇḍe sabbavidhānassa nāmaṃ. Taṃ pana aṭṭhavidhaṃ hoti apaccaṃ, anekatthaṃ, assatthi, bhāvakammaṃ, parimāṇaṃ, saṅkhyā, khuddakaṃ, nānāttanti.

Apaccarāsi

430.Ṇo vāpacce[ka. 344; rū. 361; nī. 752; caṃ. 2.4.16; pā. 4.1.92; ‘sarānamādissā…’ (bahūsu)].

Chaṭṭhyantā nāmamhā tassa apaccanti atthe vikappena ṇapaccayo hoti. Vāsaddo vākya, samāsānaṃ vikappanattho, ito paraṃ anuvattate, tena sabbattha vikappavidhi sijjhati. Ṇānubandho vuddhyattho, so payogaappayogī. Vasiṭṭhassa apaccanti atthe iminā suttena vasiṭṭhamhā ṇapaccayo, so sāmyatthañca apaccatthañca ubhayaṃ vadati, chaṭṭhī ca apaccapadañca tena vuttatthā nāma honti, vasiṭṭhapadaṃ paccayena saha ekatthaṃ hoti, ubhayaṃ ekato hutvā puttassa nāmaṃ hotīti attho. Tato ‘ekatthatāya’nti chaṭṭhiyā lopo, apaccapadaṃ pana vuttatthamattena luppati. Tañhi sutte padhānabhāvena niddiṭṭhaṃ hoti, na chaṭṭhīti, mahāvuttinā vā padānaṃ lopo. Evaṃ sabbattha.

431.Padānamādissāyuvaṇṇassāeo ṇānubandhe[ka. 405; rū. 365; nī. 860].

Padānaṃ ādibhūtassa akārassa ca ivaṇṇu’vaṇṇassa ca ā, e, o vuddhiyo honti ṇānubandhe paccaye pareti padādia-kārassa āvuddhi, syādyuppatti.

Vāsiṭṭho, puriso, vāsiṭṭhī, itthī, vāsiṭṭhaṃ, kulaṃ, vasiṭṭhassa putto vāsiṭṭho, vasiṭṭhassa dhītā vāsiṭṭhī, vasiṭṭhassa kulaṃ vāsiṭṭhanti evampi yojetuṃ yujjati.

Tattha ‘vasiṭṭhassā’ti etena gottasseva pitubhūtaṃ ādipurisaṃ vadati. Kasmā? Gottasaddattā. Evañhi sati tasmiṃ gotte paccājātā sabbepi janā tassa apaccā nāma honti.

432.Majjhe[ka. 404; rū. 370; nī. 859].

Majjhe pavattānaṃ a, yuvaṇṇānaṃ ā, e, ovuddhiyo honti vā kvaci.

Vāseṭṭho, vāseṭṭhī, vāseṭṭhaṃ. Vāsaddena ‘‘vasiṭṭhassa putto dhītā kula’’nti vākyaṃ vā ‘‘vasiṭṭhaputto vasiṭṭhadhītā vasiṭṭhakula’’nti samāsaṃ vā vikappeti. Evaṃ sabbattha.

Bharadvājassa apaccaṃ bhāradvājo, visāmittassa [bhāradvājassa… vesāmittassa… (rū.)] apaccaṃ vesāmitto, gotamassa apaccaṃ gotamo, kassapassa apaccaṃ kassapo, vasudevassa apaccaṃ vāsudevo. Evaṃ bāladevo.

Upagussa apaccanti ettha ‘uvaṇṇassāvaṅa…’ti ṇānubandhe paccaye pare uvaṇṇassa avaṅa hoti. Opagavo, opagavī, opagavaṃ, manuno apaccaṃ mānavo, bhagguno apaccaṃ bhaggavo, paṇḍuno apaccaṃ paṇḍavo, upavindussa apaccaṃ opavindavo iccādi.

433.Vacchādito ṇānaṇāyanā[ka. 345; rū. 366; nī. 754; pā. 4.1.93, 94, 162, 163].

Chaṭṭhuntehi vacchādīhi gottasaddagaṇehi tassa apaccanti atthe ṇānubandhā āna, āyanapaccayā honti vā.

Vacchassa apaccaṃ vacchāno, vacchāyano, vacchānī, vacchāyanī, vacchānaṃ, vacchāyanaṃ. Evaṃ kaccāno, kaccāyano, kātiyāno, kātiyāyano, sākaṭāno, sākaṭāyano, kaṇhāno, kaṇhāyano, moggallāno, moggallāyano, aggivessāno [aggivessanotipi dissati dī. ni. 1.176; ma. ni. 1.353 ādayo], aggivessāyano, muñcāno, muñcāyano, kuñcāno, kuñcāyano iccādi.

434.Kattikāvidhavādīhi ṇeyyaṇerā[ka. 346; rū. 367; nī. 755; pā. 4.1.120, 123, 126, 127, 128, 129, 131].

Chaṭṭhyantehi kattikādīhi vidhavādīhi ca tassa apaccanti atthe kamena ṇānubandhā eyya, erapaccayā honti vā.

Ṇeyye – kattikāya nāma devadhītāya apaccaṃ kattikeyyo, vinatāya nāma deviyā apaccaṃ venateyyo, rohiṇiyā nāma deviyā apaccaṃ rohiṇeyyo, bhaginiyā apaccaṃ bhāgineyyo, nadiyā nāma itthiyā apaccaṃ nādeyyo. Evaṃ anteyyo, āheyyo, kāmeyyo, suciyā apaccaṃ soceyyo, bālāya apaccaṃ bāleyyo iccādi.

Ṇere – vidhavāya apaccaṃ vedhavero, vidhavā nāma matapatikā itthī. Bandhukiyā apaccaṃ bandhukero, nāḷikiyā nāma itthiyā putto nāḷikero, samaṇassa upajjhāyassa putto sāmaṇero, samaṇiyā pavattiniyā dhītā sāmaṇerī iccādi.

435.Ṇya diccādīhi[ka. 347; rū. 368; nī. 756; caṃ. 2.4.2; pā. 4.1.85].

Chaṭṭhuntehi ditiiccādīhi tassa apaccanti atthe ṇānubandho yapaccayo hoti vā.

436.Lopovaṇṇivaṇṇānaṃ[ka. 261; rū. 369; nī. 509].

Ye pare avaṇṇassa ivaṇṇassa ca lopo hotīti ṇyamhi pare avaṇṇi’vaṇṇānaṃ lopo.

Ditiyā nāma devadhītāya apaccaṃ decco, aditiyā apaccaṃ ādicco.

Tattha ivaṇṇalope ‘tavaggavaraṇānaṃ ye cavaggabayañā’ti yamhi pare tavaggassa cavaggattaṃ, puna ‘vaggalasehi te’ti yassa pubbarūpattaṃ, kuṇḍaniyā apaccaṃ koṇḍañño.

437.Uvaṇṇassāvaṅa sare[ka. 348; rū. 371; nī. 757].

Sare pare uvaṇṇassa avaṅa hotīti uvaṇṇassa avattaṃ. ‘Tavaggavaraṇāna…’nti suttena vassa battaṃ, puna ‘vaggalasehi te’ti suttena yassa pubbarūpattaṃ, bhātuno apaccaṃ bhātabyo.

438.Ā ṇi[ka. 347; rū. 368; nī. 756; caṃ. 2.4.19; pā. 4.1.95].

Rassā’kārantato apaccatthe ṇānubandho rassi’paccayo hoti vā.

Dakkhassa apaccaṃ dakkhi. Evaṃ doṇi, vāsavi, sakyaputti, nāṭaputti, dāsaputti, dāruno apaccaṃ dāravi [vicāretabbamidaṃ], varuṇassa apaccaṃ vāruṇi . Evaṃ kaṇḍi, bāladevi, pāvaki, jinadattassa apaccaṃ jenadatti, suddhodani, anuruddhi iccādi.

439.Rājato ño jātiyaṃ[ka. 347; rū. 368; nī. 756; caṃ. 2.4.70; pā. 4.1.137].

Jātiyaṃ gamyamānāyaṃ rājasaddamhā apaccatthe ñapaccayo hoti vā.

Rañño apaccaṃ rājañño, rājakulassa puttoti attho.

Jātiyanti kiṃ? Rājaputto.

440.Khattā yiyā[ka. 347; rū. 368; nī. 756; caṃ. 2.4.69; pā. 4.1.138].

Jātiyaṃ gamyamānāyaṃ khattasaddamhā apaccatthe ya, iyapaccayā honti.

Khattakulassa apaccaṃ khatyo, khattiyo.

Jātiyantveva? Khatti.

441.Manuto ssasaṇa[ka. 348; rū. 371; nī. 753; caṃ. 2.4.94, 95; pā. 4.1.161].

Jātiyaṃ gamyamānāyaṃ manusaddamhā apaccatthe ssa, saṇapaccayā honti.

Manuno apaccaṃ manusso, mānuso, manu nāma kappe ādikhattiyo mahāsammatarājā, itthiyaṃ manussī, mānusī,

Jātiyantveva? Māṇavo.

442.Janapadanāmasmā janakhattiyā raññe ca ṇo[ka. 352; rū. 376; nī. 765; caṃ. 2.4.96; pā. 4.1.168; ‘‘janapadanāmasmā khattiyā…’’ (bahūsu)].

Janavācinā ca khattiyavācinā ca janapadanāmamhā raññe ca apacce ca ṇo hoti.

Pañcālānaṃ janānaṃ rājā pañcālo, pañcālassa khattiyassa apaccaṃ pañcālo. Evaṃ kosalo, māgadho, okkāko [dī. ni. 1.267].

Janapadanāmasmāti kiṃ? Dasaratharañño putto dāsarathi [dāsaraṭṭhi].

Janakhattiyāti kiṃ? Pañcālassa brāhmaṇassa apaccaṃ pañcāli.

443.Ṇya kurusivīhi[ka. 346; rū. 367; nī. 755; caṃ. 2.4.101 …pe… 4.1.172].

Kuru, sivisaddehi apacce raññe ca ṇyo hoti.

Kururañño apaccaṃ korabyo [jā. 1.14.228, 232, 236], kururaṭṭhavāsīnaṃ rājā korabyo, korabbo, pubbarūpattaṃ, sivirañño apaccaṃ sebyo, siviraṭṭhavāsīnaṃ rājā sebyo.

Apaccarāsi niṭṭhito.

Anekattharāsi

444.Ṇa rāgā tena rattaṃ[ka. 347; rū. 368; nī. 756; caṃ. 3.1.1 …pe… 4.2.1].

Rajjanti vatthaṃ etenāti rāgo, rajanavatthu, rāgavācimhā tena rattanti atthe ṇo hoti.

Kasāvena rattaṃ vatthaṃ kāsāvaṃ [dha. pa. 9], kāsāyaṃ vā. Evaṃ kosumbhaṃ, haliddiyā rattaṃ hāliddaṃ, pāṭaṅgena rattaṃ pāṭaṅgaṃ, mañjiṭṭhaṃ, kuṅkumaṃ iccādi.

‘‘Nīlaṃ vatthaṃ, pītaṃ vattha’’ntiādīsu pana nīla, pītādisaddā guṇasaddattā paccayena vinā guṇanissayaṃ dabbaṃ vadanti. Evaṃ sabbesu guṇasadda, jātisadda, nāmasaddesu.

445.Nakkhatteninduyuttena kāle[ka. 352; rū. 376; nī. 765; caṃ. 3.1.5; pā. 4.2.3].

Induyuttena nakkhattena lakkhite kāle tannakkhattavācīhi ṇo hoti.

Puṇṇacandayuttena phussanakkhattena lakkhitā phussā, ratti, phusso, aho. Evaṃ māgho iccādi.

Nakkhattenāti kiṃ? Garugahena lakkhitā ratti.

Induyuttenāti kiṃ? Phussena lakkhito muhutto.

Kāleti kiṃ? Phussena lakkhitā atthasiddhi.

446.Sāssa devatā puṇṇamāsī[ka. 352; rū. 376; nī. 765; caṃ. 3.1.18, 19 …pe… 4.2.21-24].

Sā assa devatā, sā assa puṇṇamāsīti atthe paṭhamantā ṇo hoti.

Buddho assa devatāti buddho, yo buddhaṃ attano ārakkhadevataṃ viya garuṃ katvā vicarati, nirantaraṃ vā ‘‘buddho buddho’’ti vācaṃ nicchāreti, tassetaṃ nāmaṃ. Sugato assa devatāti sogato, mahindadevo assa devatāti māhindo. Evaṃ yāmo, somo, vāruṇo.

Phussī assa puṇṇamāsīti phusso, māso. Evaṃ māgho, phagguno, citto, vesākho, jeṭṭhamūlo, āsaḷho, sāvaṇo, poṭṭhapādo, assayujo, kattiko, māgasiro.

Puṇṇamāsīti kiṃ? Phussī assa pañcamī tithī.

447.Tamadhīte taṃ jānāti kaṇikā ca[ka. 351; rū. 374; nī. 764; caṃ. 3.1.37 …pe… 4.2.59].

Etesu atthesu dutiyantā ṇo ca ko ca ṇiko cāti ete paccayā honti.

Ṇamhi – byākaraṇaṃ adhīte jānāti vā veyyākaraṇo [dī. ni. 1.256]. Pakkhe ‘‘veyyākaraṇiko, byañjanaṃ adhīte jānāti vā veyyañjaniko’’ti imāni ṇikena sijjhanti.

Kamhi-chandaṃ adhīte jānāti vā chando. Evaṃ padako [dī. ni. 1.256], nāmako.

Ṇikamhi-vinayaṃ adhīte jānāti vā venayiko, suttantiko, ābhidhammiko.

Ettha ca ‘veyyākaraṇo’ti pade viyyākaraṇaṃ adhīteti vākyaṃ, ‘veyañjaniko’ti pade viyañjanaṃ adhīteti. Upari ‘dovāriko, sovaggika’nti padesupi ‘duvāre niyutto, suvaggāya saṃvattatī’ti vākyaṃ, atthaṃ kathentena pana duvāra, suvaggasaddānaṃ taddhitabhāve eva siddhattā dvāreti ca saggāyāti ca kathetabbo.

448.Tassa visaye dese[ka. 352; rū. 376; nī. 365; caṃ. 3.1.61; pā. 4.2.52, 53].

Tassa desarūpe visaye chaṭṭhuntā ṇo hoti.

Thūyamigā vasātino nāma, vasātīnaṃ visayo deso vāsāto. Idha adesarūpattā ṇo na hoti, cakkhussa visayo rūpaṃ.

449.Nivāse tannāme[ka. 352; rū. 376; nī. 365; caṃ. 3.1.64; pā. 4.2.69].

Tannāmabhūte nivāse chaṭṭhyantā ṇo hoti.

Sivīnaṃ nivāso deso sebyo. Vasaṃ adenti bhakkhantīti vasādā, byagghā sīhā vā, vasādānaṃ nivāso deso vāsādo.

450.Anubhave[ka. 352; rū. 376; nī. 765; caṃ. 3.1.65; pā. 4.2.70].

Samīpe bhavaṃ anubhavaṃ, ‘‘adūrabhave’’tipi pāṭho, tannāme anubhave dese chaṭṭhyantā ṇo hoti.

Vidisāya anubhavaṃ vedisaṃ, nagaraṃ, udumbarassa anubhavaṃ odumbaraṃ, vimānaṃ.

451.Tena nibbatte[ka. 352; rū. 376; nī. 765; caṃ. 3.1.66; pā. 4.2.68].

Tannāme tena nibbatte dese tatiyantā ṇo hoti.

Kusambena nāma isinā nibbattā kosambī, itthiyaṃ ī, nagarī. Evaṃ kākandī, mākandī, sahassena dhanena nibbattā sāhassī, parikhā, ayañca tatiyā hetumhi kattari karaṇe ca yathāyogaṃ yujjati.

452.Tamidhatthi[ka. 352; rū. 376; nī. 765; caṃ. 3.1.67; pā. 4.2.67].

Taṃ idha atthīti atthe tannāme dese paṭhamantā ṇo hoti.

Udumbarā asmiṃ dese santīti odumbaro, badarā asmiṃ dese santīti bādaro. Evaṃ pabbajo.

453.Tatra bhave[ka. 352; rū. 376; nī. 765; caṃ. 3.2.48; pā. 4.2.133].

Tatra bhavatthe sattamyantā ṇo hoti.

Udake bhavo odako, maccho, urasi bhavo oraso, putto, sāgamo. Nagare bhavo nāgaro. Evaṃ jānapado, māgadho, kapilavatthumhi bhavo kāpilavatthavo, ‘uvaṇṇassāvaṅa…’ti ussa avattaṃ. Kosambiyaṃ bhavo kosambo, mitte bhavā mettā, pure bhavā porī [dī. ni. 1.9], vācā, manasmiṃ bhavo mānaso. Ettha pana –

454.Manādīnaṃ saka[ka. 404; rū. 370; nī. 859].

Ṇānubandhe paccaye pare manādīnaṃ ante sāgamo hotīti sabbattha manogaṇādīnaṃ ante sāgamo.

Mānaso, rāgo, mānasā, taṇhā, mānasaṃ, sukhaṃ. Evaṃ cetaso, cetasā, cetasaṃ. Kvaci mano eva mānasaṃ, ceto eva cetasotipi yujjati.

455.Ajjādīhi tano[ka. 352; rū. 376; nī. 765; caṃ. 3.15; pā. 4.2.105].

Tatra bhavoti atthe ajjādīhi tano hoti.

Ajja bhavo ajjatano, attho, ajjattanī, vibhatti, dvittaṃ, ajjatanaṃ, hitaṃ, sve bhavo svātano, mahāvuttinā essa āttaṃ. Hiyyo bhavo hiyyattano, hiyyattano, hiyyattanaṃ, ossa attaṃ dvittañca.

456.Purāto ṇo ca[ka. 352; rū. 376; nī. 765].

Tatra bhavoti atthe purāsaddamhā ṇo ca tano ca honti.

Pure bhavo purāṇo, idha ṇo anubandho na hoti, porāṇo vā, purātano.

457.Amātvacco[ka. 352; rū. 376; nī. 765; caṃ. 3.2.13; pā. 4.2.104].

Amāsaddamhā bhavatthe acco hoti. ‘Amā’ti sahatthavācī.

Rājakiccesu raññā saha bhavatīti amacco [dī. ni. ṭī. 1.339].

458.Majjhādīhimo[ka. 353; rū. 378; nī. 767; caṃ. 3.2.82; pā. 4.3.8, 22; ‘majjhāditvimo’ (bahūsu)].

Majjhādīhi bhavatthe imo hoti.

Majjhe bhavo majjhimo. Evaṃ antimo, heṭṭhimo, uparimo, orimo, pacchimo, abbhantarimo, paccantimo, puratthimo.

459.Kaṇa ṇeyya ṇeyyaka yiyā[ka. 352; rū. 376; nī. 765; caṃ. 3.2.4, 5, 6 …pe… 4.2.94, 95, 97, 119-130].

Bhavatthe sattamyantā ete pañca paccayā honti.

Kaṇa-kusinārāyaṃ bhavo kosinārako, magadhesu bhavo māgadhako, āraññako, vihāro.

Ṇeyya-gaṅgāyaṃ bhavo gaṅgeyyo, pabbateyyo, vane bhavo vāneyyo.

Ṇeyyaka-kosaleyyako , bārāṇaseyyako, campeyyako, mithileyyako, idha na vuddhi.

Ya-gāme bhavo gammo, dive bhavo dibbo,

Iya-gāmiyo, gāmiko, yassa kattaṃ, udare bhavo odariyo, odariko, dive bhavo diviyo, pañcāliyo, bodhipakkhiyo, lokiyo.

460.Ṇiko[ka. 351; rū. 374; nī. 764; caṃ. 3.2.40, 41, 42; pā. 4.2.126, 127, 128].

Bhavatthe sattamyantā ṇiko hoti.

Sāradiko, divaso, sāradikā, ratti, sāradikaṃ, pupphaṃ. Bhavasaddena cettha aññepi atthe upalakkheti, pabbatato pakkhandā nadī pabbateyyā, kimīnaṃ kose jātaṃ koseyyaṃ, vatthaṃ. Evaṃ siveyyaṃ, bārāṇaseyyaṃ.

461.Tamassa sippaṃ sīlaṃ paṇyaṃ paharaṇaṃ payojanaṃ[ka. 351; rū. 374; nī. 764; caṃ. 3.4.49-66 …pe… 4.4.47-65].

Tamassa sippaṃ, tamassa sīlaṃ, tamassa paṇyaṃ, tamassa paharaṇaṃ, tamassa payojananti atthesu paṭhamantā ṇiko hoti.

Sippe – vīṇāvādanamassa sippaṃ veṇiko. Ettha ca vīṇāsaddena vīṇāvādanaṃ vuccati. Ekatthībhāvasāmatthiyañhetaṃ. Evaṃ sabbattha. Evaṃ modiṅgiko, pāṇaviko, vaṃsiko.

Sīle-paṃsukūladhāraṇaṃ assa sīlaṃ paṃsukūliko, paṃsukūlaṃ dhāretuṃ sīlamassāti vā paṃsukūliko. Sīlasaddena cettha vata, dhamma, sādhukārāpi gayhanti, paṃsukūlaṃ dhāreti sīlenāti paṃsukūlikotipi yujjati. Evaṃ tecīvariko , piṇḍaṃ piṇḍaṃ patatīti piṇḍapāto, piṇḍācārena laddhabhojanaṃ, piṇḍapātayāpanaṃ assa sīlanti piṇḍapātiko, piṇḍapātena yāpetuṃ sīlañca vatañca dhammo ca garukāro ca assāti piṇḍapātiko.

‘Paṇya’nti vikkeyyavatthu vuccati, gandho paṇyaṃ assāti gandhiko. Evaṃ teliko, goḷiko.

Paharanti etenāti paharaṇaṃ, āvudhabhaṇḍaṃ, cāpo paharaṇamassāti cāpiko. Evaṃ tomariko, muggariko.

Payojanaṃ vuccati phalaṃ, upadhi payojanamassāti opadhikaṃ [a. ni. 8.59], puññaṃ, sataṃ payojanamassāti sātikaṃ. Evaṃ sāhassikaṃ [jā. 2.21.415].

462.Taṃ hantārahati gacchatuñchati carati[ka. 351; rū. 374; nī. 764; caṃ. 3.4.27-43; pā. 4.4.28-46].

Taṃ hanti, taṃ arahati, taṃ gacchati, taṃ uñchati, taṃ caratīti atthesu dutiyantā ṇiko hoti.

Pakkhīhi pakkhino hantīti pakkhiko. Evaṃ sākuṇiko [a. ni. 2.263 (sākunikotipi dissati)], māyūriko, macchehi macche hanatīti macchiko. Evaṃ dhenuko, magehi mage hanatīti māgaviko, majjhe vāgamo. Evaṃ hāriṇiko, ‘hariṇo’ti mago eva. Sūkariko, idha na vuddhi.

Sataṃ arahatīti sātikaṃ. Evaṃ sāhassikaṃ.

Paradāraṃ gacchatīti pāradāriko, paradāriko vā. Evaṃ pathiko, maggiko.

Badare uñchati gavesatīti bādariko. Evaṃ āmalakiko.

Dhammaṃ caratīti dhammiko. Evaṃ adhammiko.

463.Tena kataṃ kītaṃ bandhaṃ abhisaṅkhataṃ saṃsaṭṭhaṃ hataṃ hanti jitaṃ jayati dibbati khaṇati tarati carati vahati jīvati[ka. 350; rū. 373; nī. 364; caṃ. 3.4.1-26; pā. 4.4.1-27].

Tena kataṃ, tena kītaṃ…pe… tena jīvati iccatthesu tatiyantā ṇiko hoti.

Kāyena kataṃ kāyikaṃ. Evaṃ vācasikaṃ, mānasikaṃ, vātena kato vātiko, ābādho.

Satena mūlena kītaṃ bhaṇḍaṃ sātikaṃ. Evaṃ sāhassikaṃ.

Varattāya yottāya bandhito vārattiko, ayasā bandhito āyasiko, sāgamo. Evaṃ pāsiko.

Ghatena abhisaṅkhataṃ saṃsaṭṭhaṃ vā ghātikaṃ. Evaṃ goḷikaṃ, dādhikaṃ, māricikaṃ.

Jālena hato jāliko, maccho.

Jālena hantīti jāliko, jālakevaṭṭo. Evaṃ bāḷisiko [saṃ. ni. 2.158].

Akkhehi jitaṃ dhanaṃ akkhikaṃ. Evaṃ sālākikaṃ.

Akkhehi jayati dibbatīti vā akkhiko.

Khaṇittiyā khaṇatīti khāṇittiko. Evaṃ kuddāliko, idha na vuddhi.

Uḷumpena taratīti oḷumpiko, uḷumpiko vā. Evaṃ nāviko [jā. 2.20.149], gopucchiko.

Sakaṭena caratīti sākaṭiko. Evaṃ rathiko, yāniko, daṇḍiko,

Khandhena vahatīti khandhiko. Evaṃ aṃsiko, sīsiko, idha na vuddhi.

Vetanena jīvatīti vetaniko. Evaṃ bhatiko, kasiko, kayiko, vikkayiko, bhatikādīsu na vuddhi.

464.Tassa saṃvattati[ka. 351; rū. 374; nī. 765; caṃ. 3.4.67-69; pā. 4.4.66-68].

Tassa saṃvattatīti atthe catutthyantā ṇiko hoti.

Puna bhavāya saṃvattatīti ponobbhaviko, punassa ottaṃ, bhassa dvittaṃ, ponobbhavikā [mahāva. 14], taṇhā, lokāya saṃvattatīti lokiko, suṭṭhu aggoti saggo, saggāya saṃvattatīti sovaggikaṃ [dī. ni. 1.163], puññaṃ. Evaṃ diṭṭhadhammikaṃ, samparāyikaṃ.

465.Tato sambhūtamāgataṃ[ka. 351; rū. 374; nī. 765; caṃ. 3.3.49-51; …pe… 4.3.77-79].

Tato sambhūtaṃ, tato āgataṃ iccatthesu pañcamyantā ṇiko hoti.

Mātito sambhūtaṃ āgataṃ vā mattikaṃ [pārā. 34], dvittaṃ rasso ca. Evaṃ pettikaṃ. Ṇya, ṇiyāpi dissanti, surabhito sambhūtaṃ sorabhyaṃ, thanato sambhūtaṃ thaññaṃ, pitito sambhūto pettiyo. Evaṃ mattiyo. Ṇyamhi-macco.

466.Tattha vasati vidito bhatto niyutto[ka. 351; rū. 374; nī. 765; caṃ. 3.4.70-75 …pe… 4.4.69-74].

Etesvatthesu sattamyantā ṇiko hoti.

Rukkhamūle vasatīti rukkhamūliko. Evaṃ āraññiko, sosāniko.

Ettha ca vasatīti sāmaññavacanepi tassīla, tabbata, taddhamma, tassādhukāritānaṃ vasena attho veditabbo taddhitapaccayānaṃ pasiddhatthadīpakattā. Na hi rukkhamūle muhuttamattaṃ vasanto rukkhamūlikoti voharīyati.

Loke vidito lokiko.

Catumahārājesu bhattā cātumahārājikā [saṃ. ni. 5.1081].

Dvāre niyutto dovāriko. Evaṃ bhaṇḍāgāriko, navakammiko, idha na vuddhi. ‘‘Jātikiyo, andhakiyo’’ iccādīsu mahāvuttinā kiyo.

467.Tassidaṃ[ka. 351; rū. 374; nī. 764; caṃ. 3.3.85-102; pā. 4.3.120-133].

Tassa idanti atthe chaṭṭhuntā ṇiko hoti.

Saṅghassa ayaṃ saṅghiko, vihāro, saṅghikā, bhūmi, saṅghassa idaṃ saṅghikaṃ, bhaṇḍaṃ. Evaṃ puggalikaṃ, gaṇikaṃ, mahājanikaṃ, sakyaputtassa esoti sakyaputtiko. Evaṃ nāṭaputtiko, dāsaputtiko.

468.Ṇikassiyo vā[ka. 404; rū. 370; nī. 756].

Ṇikapaccayassa iyo hoti vā.

Sakyaputtiyo, sakyaputtiko iccādi.

469.Ṇo[ka. 352; rū. 376; nī. 765; caṃ. 3.3.85; pā. 4.3.120].

Tassidanti atthe chaṭṭhuntā ṇo hoti.

Kaccāyanassa idaṃ kaccāyanaṃ, byākaraṇaṃ. Evaṃ sogataṃ, sāsanaṃ, māhiṃsaṃ, maṃsādi.

470.Gavādīhi yo[ka. 353; rū. 378; nī. 781].

Tassidanti atthe gavādīhi yo hoti.

471.Yamhi gossa ca[ka. 78; rū. 31; nī. 229].

Yavante paccaye pare gossa ca uvaṇṇānañca avaṅa hotīti avādeso. ‘Tavaggavaraṇāna…’nti suttena vassa battaṃ, gunnaṃ idaṃ gabyaṃ, maṃsādi, du vuccati rukkho, tassa idaṃ dabyaṃ, dabbaṃ, mūlādi.

Anekattharāsi niṭṭhito.

Assatthirāsi

472.Tametthassatthīti mantu[ka. 369; rū. 403; nī. 793; caṃ. 4.2.98; pā. 5.2.94].

Taṃ ettha atthi, taṃ assa atthīti atthesu paṭhamantā mantupaccayo hoti, ivaṇṇu’vaṇṇo’kārehi mantu. Tattha ivaṇṇantehi niccaṃ, upaṭṭhitā sati etasmiṃ atthi, etassa vā atthīti satimā. Evaṃ gatimā, matimā, dhitimā [saṃ. ni. 1.1952; jā. 2.22.1451], atthadassimā [jā. 2.22.1451], sirīmā [jā. aṭṭha. 1.avidūrenidānakathā] iccādi.

Uvaṇṇantehi pana –

473.Āyussāyasa mantumhi[ka. 371; rū. 404; nī. 797].

Mantumhi pare āyussa āyasādeso hoti.

Dīghaṃ āyu asmiṃ atthi, assa vā atthīti āyasmā [mahāni. 49]. Evaṃ cakkhumā, bandhumā, bhāṇumā iccādi.

Bahū gāvo asmiṃ santi, assa vā santīti gomā. Candimā, pāpimāpadesu ca mahāvuttinā imantupaccayaṃ icchanti. Tattha candasaṅkhātaṃ vimānaṃ assa atthīti candimā [dha. pa. 387], devaputto, upacārena pana vimānampi candimāti vuccati, devaputtopi candoti vuccati. Ati viya pāpo ajjhāsayo assa atthīti pāpimā [saṃ. ni. 1.137], māro. Na hi appakena pāpena pāpimāti vuccati pahūtādivasena pasiddhe eva mantādīnaṃ pavattanato. Vuttañhi vuttiyaṃ –

‘‘Pahūte ca pasaṃsāyaṃ, nindāyañcātisāyane.

Niccayoge ca saṃsagge, hontime mantuādayo’’ti [moga. 78].

Tattha pahūte-gomā [saṃ. ni. 1.12], dhanavāti.

Pasaṃsāyaṃ-jātimā, guṇavāti.

Nindāyaṃ-valimāti.

Atisāyane – buddhimā, vaṇṇavāti.

Niccayoge-satimā, sīlavā, daṇḍīti.

Saṃsagge – haliddimāti.

Tathā vijjamānehi eva satiādīhi satimā iccādayo vuccanti, na atītehi anāgatehi ca avijjamānehi, kasmā ? Atthisaddena paccuppannena niddiṭṭhattā. Evaṃ pana sati kathaṃ pubbepi tvaṃ satimā āsi, anāgatepi satimā bhavissasīti idaṃ siddhanti? Tadapi tadā vijjamānāya eva satiyā siddhanti.

Go, asso, manusso iccādīsu jātisaddesu tesaṃ dabbābhidhānasamatthattā mantādayo na honti, tathā nīlo paṭo, sukko paṭoiccādīsu guṇasaddesu tisso, phussoiccādīsu nāmasaddesu ca. Yesaṃ pana dabbābhidhānasāmatthiyaṃ natthi, tesveva honti, buddhimā, paññavā, rūpavā, vaṇṇavā iccādi.

374.Imiyā[ka. 353; rū. 378; nī. 768].

Paṭhamantā mantvatthe ima, iyā honti.

Bahavo puttā assa asmiṃ vā santīti puttimo, patthaṭā kitti assa asmiṃ vā atthīti kittimo. Evaṃ phalimo, khandhimo, rukkho, puttiyo, kappimo, kappiyo, jaṭimo, jaṭiyo, thiraṃ guṇajātaṃ assa asmiṃ vā atthīti theriyo, hānabhāgo assa atthi, asmiṃ vā vijjatīti hānabhāgiyo. Evaṃ ṭhitibhāgiyo, visesabhāgiyo, nibbedhabhāgiyo iccādi.

Ettha ca pāḷiyaṃ candimā, puttimāsaddānaṃ simhi rājādigaṇarūpaṃ dissati, rattimābhāti candimā [dha. pa. 387], puttehi nandati puttimāti [saṃ. ni. 1.12]. Kittimāsaddassa pana kittimassa kittimatoti rūpanti.

475.Vantvāvaṇṇā[ka. 368; rū. 402; nī. 792; caṃ. 6.3.35 …pe… 8.2.9].

Avaṇṇabhūtā paṭhamantā mantvatthe vantu hoti.

Niccasīlavasena visuddhaṃ sīlaṃ assa atthi, asmiṃ vā vijjatīti sīlavā, pasattho guṇo assa atthi, asmiṃ vā vijjatīti guṇavā.

Evaṃ sabbattha padatthānurūpaṃ mantvatthaviseso vattabbo, paṭisandhisahagatā paññā assa atthīti paññavā, paccaye pare dīghānaṃ kvaci rassattaṃ. Vidati etenāti vido, ñāṇaṃ, vido etassa atthi, etasmiṃ vā vijjatīti vidvā, byañjane pubbassaralopo.

Avaṇṇāti kiṃ? Satimā, bandhumā.

Bahulādhikārā rasmivā, lakkhivā, yasassivā, bhayadassivā, massuvā, gāṇḍīvadhanvātipi sijjhanti. Tattha gāṇḍīvadhanu assa atthi, asmiṃ vā vijjatīti gāṇḍīvadhanvā, byañjane pubbassaralopo.

476.Daṇḍādīhikaī vā[ka. 366; rū. 400; nī. 790; caṃ. 4.2.118-121; pā. 5.2.115-6].

Tehi mantvatthe ika, ī honti vā.

Niccaṃ gahito daṇḍo assa atthi, asmiṃ vā vijjatīti daṇḍiko, daṇḍī, daṇḍavā. Evaṃ gandhiko, gandhī, gandhavā, rūpiko, rūpī, rūpavā. Iṇasāmike vattabbe dhanā iko, dhaniko, aññatra dhanī, dhanavā, atthiko, atthī, atthavā.

Ettha ca asannihitena atthena attho assa atthīti atthiko, mahagghena atthiko mahagghatthiko. Evaṃ dhanatthiko, puññatthiko, seyyatthiko, ayaṃ attho etassāti idamatthī, pāṭavena attho assāti pāṭavatthī. Evaṃ chekatthī, kusalatthīiccādīni sijjhanti.

Vaṇṇasaddantā pana īyeva hoti, brahmuno vaṇṇo saṇṭhānaṃ assa atthīti brahmavaṇṇī. Atha vā brahmuno vaṇṇo brahmavaṇṇo , brahmavaṇṇo viya vaṇṇo yassa so brahmavaṇṇī. Evaṃ brahmavacchasī, ‘vacchasa’nti sīsaṃ, taddhitantasamāsapadaṃ nāmetaṃ. Evaṃ devavaṇṇī.

Hattha, dantādīhi jātiyaṃ ī, hatthī, dantī, gajo, dāṭhī, kesarī, sīho, aññatra hatthavā, dantavā. Brahmacārimhi vattabbe vaṇṇato īyeva, vaṇṇī, aññatra vaṇṇavā. Pokkharādīhi dese īyeva, pokkharaṃ vuccati kamalaṃ, pokkharaṇī, puna itthiyaṃ nī, pubbaī-kārassa attaṃ, uppalinī, kumudinī, bhisinī, muḷālinī, sālukinī, padumaṃ ettha dese atthīti padumī, tato itthiyaṃ nī, paduminī, pubbaī-kārassa rassattaṃ, sabbaṃ kamalākarassa vā kamalagacchassa vā nāmaṃ, aññatra pokkharavā hatthī, idha soṇḍā pokkharaṃ nāma.

Sikhī, sikhāvā, mālī, mālāvā, sīlī, sīlavā, balī, balavā. Samāsantepi ī, niddāsīlī, sabhāsīlī, bāhubalī, ūrubalī. Sukha, dukkhehi īyeva, sukhī, dukkhī iccādi.

477.Tapādīhi sī[ka. 365; rū. 399; nī. 789; caṃ. 4.2.106; pā. 5.2.102; ‘… ssī’ (bahūsu)].

Tapādīhi mantvatthe sī hoti vā.

Tapo assa asmiṃ vā vijjatīti tapassī, dvittaṃ. Evaṃ yasassī, tejassī, mano assa atthīti manassī.

Vātveva? Yasavā.

478.Ṇo tapā[ka. 370; rū. 405; nī. 795; caṃ. 4.2.106; pā. 5.2.103].

Tapamhā mantvatthe ṇo hoti.

Tapo assa atthīti tāpaso, itthiyaṃ tāpasī.

479.Mukhādito ro[ka. 367; rū. 401; nī. 791; caṃ. 4.2.110, 111; pā. 5.2.106, 107].

Mukhādīhi mantvatthe ro hoti.

Asaṃyataṃ mukhaṃ assa atthīti mukharo, susi assa atthīti susiro, rukkho, ūso khāro yasmiṃ atthīti ūsaro, khārabhūmippadeso, madhu raso assa atthīti madhuro, guḷo, nagā ettha santīti nagaro, bahupabbatappadeso, ‘‘nagara’’ntipi pāṭho, kuñjo vuccati hanu, kuñjaro, hatthī, uṇṇatā dantā assa santīti danturo, hatthīyeva, mahāvuttinā assa uttaṃ.

480.Tundyādīhi bho[ka. 364; rū. 398; nī. 387; caṃ. 4.2.148; pā. 5.2.139].

Tundiiccādīhi mantvatthe bho hoti vā.

Tundi vuccati vuddhā nābhi, tundibho, valiyo etasmiṃ atthīti valibho.

Vātveva? Tundimā.

481.Saddhāditva[ka. 370; rū. 405; nī. 795; caṃ. 4.2.105; pā. 5.2.101 (saddādivha?)].

Saddhādīhi mantvatthe a hoti.

Saddhā assa atthi, asmiṃ vā vijjatīti saddho. Evaṃ pañño, sato.

Vātveva? Paññavā, satimā.

482.Ālvābhijjhādīhi[ka. 359; rū. 384; nī. 779; caṃ. 4.2.157; pā. 3.2.158].

Abhijjhādīhi mantvatthe ālu hoti vā.

Abhijjhā adhikā assa atthīti abhijjhālu, sītaladukkhaṃ adhikaṃ assa atthīti sītālu, dhajā bahulā asmiṃ rathe santīti dhajālu, dayā bahulā assāti dayālu, purisacittaṃ bahulaṃ assāti purisālu, purisalolā itthī.

Vātveva? Dayāvā.

483.Picchāditvilo[ka. 364; rū. 398; nī. 787; caṃ. 4.2.102, 103; pā. 5.2.99, 100].

Picchādito mantvatthe ilo hoti vā.

Picchaṃ tūlaṃ assa atthi, tasmiṃ vā vijjatīti picchilo, picchavā, tūlarukkho, picchilā sippali [sippalī, sīmbalī, semmalītipi dissati], phenilo [pheṇilotipi dissati], phenavā, addāriṭṭhako, jaṭilo, jaṭāvā, tāpaso, tuṇḍilo, tuṇḍavā, adhikā vācā assa atthīti vācālo, mahāvuttinā ilopo.

484.Sīlādito vo[ka. 364; rū. 398; nī. 787; caṃ. 4.2.113; pā. 5.2.109].

Sīlādīhi mantvatthe vo hoti.

Niccarakkhitasīlaṃ assa atthi, asmiṃ vā vijjatīti sīlavo, puriso, sīlavā, itthī, kesā atidīghā asmiṃ santīti kesavo, kesavā, aparimāṇā aṇṇā udakā asmiṃ santīti aṇṇavo, mahantaṃ balaṃ assa atthīti balavo, balavā, balavaṃ. Gāṇḍī vuccati sandhi, bahavo gāṇḍī asmiṃ atthīti gāṇḍīvaṃ, dhanu [gaṇḍassa gaṇḍamigasiṅgassa ayaṃ gāṇḍī, so assa atthīti gāṇḍīti gāṇḍīvo. (pañcakāṭīkā). gāṇḍīmeṇḍasiṅgamassa atthīti gāṇḍīvaṃ, dhanu. (payogasiddhi). gāṇḍī ganthi, so atthi assa asmiṃ vā gāṇḍīvo ajjunadhanu, (mugdhabodhaṭīkā)], bahukā rājī assa atthīti rājīvaṃ, paṅkajaṃ.

485.Māyāmedhāhi vī[ka. 364; rū. 398; nī. 787; caṃ. 4.2.137; pā. 5.2.121].

Etehi mantvatthe vī hoti.

Māyāvī, medhāvī.

486.Issare āmyuvāmī[ka. 364; rū. 398; nī. 787; caṃ. 4.2.143; pā. 5.2.126; ‘‘sissare…’’ (bahūsu)].

Issarabhūte mantvatthe āmī, uvāmī honti.

Issariyaṭṭhānabhūtaṃ saṃ assa atthīti sāmī, suvāmī [su. ni. 671], itthiyaṃ sāminī, suvāminī, bindulopo, kāgame sāmiko.

487.Lakkhyā ṇo a ca[ka. 364; rū. 398; nī. 787; pā. 5.2.100].

Lakkhīmhā mantvatthe ṇo hoti, īkārassa attañca hoti.

Lakkhī sirī etassa atthīti lakkhaṇo.

488.Aṅgā no kalyāṇe[ka. 364; rū. 398; nī. 787; pā. 5.2.100].

Kalyāṇe vattabbe aṅgamhā mantvatthe no hoti.

Kalyāṇaṃ aṅgaṃ etissā itthiyā atthīti aṅganā.

489.So lomā[ka. 364; rū. 398; nī. 787; caṃ. 4.2.104; pā. 5.2.100].

Lomamhā mantvatthe sapaccayo hoti.

Bahūni lomāni assa santīti lomaso. Ettha ‘so’ti suttavibhāgena ‘‘sumedhaso, bhūrimedhaso’’ iccādīnipi sijjhanti.

Assatthirāsi niṭṭhito.

Bhāva, kammarāsi

490.Tassabhāvakammesu tta tā ttana ṇya ṇeyyaṇiya ṇa iyā[ka. 360; rū. 387; nī. 780; caṃ. 4.1.136-153; pā. 5.1.119-136].

Tassa bhāvo, tassa kammanti atthe chaṭṭhuntā ete aṭṭha paccayā bahulaṃ bhavanti.

Tattha bhavanti buddhi, saddā etasmāti bhāvo, saddānaṃ attano atthesu ādimhi uppattikāraṇaṃ, cirakālaṃ pavattikāraṇañca. Tattha ādimhi pavattikāraṇaṃ byappattinimittaṃ nāma. Cirakālaṃ pavattikāraṇaṃ pavattinimittaṃ nāma. Tadubhayampi jāti, dabba, guṇa, kriyā, nāmavasena pañcavidhaṃ hoti.

Tattha ‘‘gossa bhāvo gotta’’nti ettha gojāti bhāvo nāma.

‘‘Daṇḍino bhāvo daṇḍitta’’nti ettha daṇḍadabbaṃ bhāvo nāma.

‘‘Nīlassa paṭassa bhāvo nīlatta’’nti ettha nīlaguṇo bhāvo nāma.

‘‘Pācakassa bhāvo pācakatta’’nti ettha pacanakriyā bhāvo nāma.

‘‘Tissanāmassa janassa bhāvo tissatta’’nti ettha tissanāmaṃ bhāvo nāma.

Tattha gossa bhāvoti gosaddaṃ sutvā godabbe gobuddhiyā vā godabbaṃ disvā tasmiṃ dabbe govohārassa vā pavattikāraṇanti attho. Evaṃ sesesupi yathānurūpaṃ attho veditabbo.

Ttamhi-gottaṃ, daṇḍittaṃ, pācakattaṃ, tissattaṃ iccādi.

Tāmhi-saṅgaṇikārāmatā , niddārāmatā, bhassārāmatā iccādi.

Ttanamhi-puthujjanattanaṃ, vedanattanaṃ, jārattanaṃ, jāyattanaṃ iccādi.

Ṇyamhi-alasassa bhāvo ālasyaṃ, samaṇassa bhāvo sāmaññaṃ, brāhmaṇassa bhāvo brāhmaññaṃ, sīlasamādhipaññāguṇo sāmaññañca brāhmaññañca nāma. Tāpasassa bhāvo tāpasyaṃ, nipuṇassa bhāvo nepuññaṃ, vipulassa bhāvo vepullaṃ, rañño bhāvo rajjaṃ, āpabbatassa khettassa bhāvo āpabbatyaṃ, dāyādassa bhāvo dāyajjaṃ, visamassa bhāvo vesammaṃ, sakhino bhāvo sakhyaṃ, vāṇijānaṃ bhāvo vāṇijjaṃ iccādi.

Ṇeyyamhi – sucissa bhāvo soceyyaṃ. Evaṃ ādhipateyyaṃ iccādi.

Ṇiyamhi-ālasiyaṃ, madabhāvo madiyaṃ. Evaṃ dakkhiyaṃ, purohitabhāvo porohitiyaṃ, byattassa bhāvo veyyattiyaṃ, byāvaṭassa bhāvo veyyāvaṭiyaṃ, imāni dve pubbe veyyākaraṇapadaṃ viya siddhāni.

Ṇamhi-garuno bhāvo gāravo, paṭubhāvo pāṭavaṃ iccādi.

Iyamhi-adhipatibhāvo adhipatiyaṃ, paṇḍitabhāvo paṇḍitiyaṃ, bahussutabhāvo bahussutiyaṃ, naggassa bhāvo naggiyaṃ, sūrabhāvo sūriyaṃ, vīrabhāvo vīriyaṃ iccādi.

Kammatthe kammaṃ nāma kriyā, alasassa kammaṃ alasattaṃ, alasatā, alasattanaṃ, ālasyaṃ, ālaseyyaṃ, ālasiyaṃ, ālasaṃ, alasiyaṃ iccādi.

491.Bya vaddhadāsā vā[ka. 360; rū. 387; nī. 780].

Bhāva , kammesu vaddha, dāsehi byo hoti vā.

Vaddhassa bhāvo kammaṃ vā vaddhabyaṃ, vaddhatā, dāsabyaṃ, dāsatā, ‘vaddhava’nti idha ṇe pare vāgamo.

492.Naṇa yuvā bo ca vaye[ka. 361; rū. 388; nī. 781; caṃ. 4.1.146; pā. 5.1.130; ‘…vassa’ (bahūsu)].

Vaye gamyamāne bhāva, kammesu yuvato naṇa hoti vā bāgamo ca.

Yuvassa bhāvo yobbanaṃ.

Vātveva? Yuvattaṃ, yuvatā.

493.Aṇvādīhimo[ka. 360; rū. 387; nī. 780; caṃ. 4.1.139; pā. 5.1.122; ‘aṇvāditvimo’ (bahūsu)].

Tehi bhāve imo hoti vā.

Aṇuno bhāvo aṇimā, laghuno bhāvo laghimā.

494.Kassamahatamime kasamahā[ka. 404; rū. 370; ni. 859; ‘kassaka…’?].

Imapaccaye pare kassa, mahantasaddānaṃ kamena kasa, mahā honti.

Kassakassa kammaṃ kasimā [(kisamahatamime kasamahā. imapaccaye pare kisa, mahanthasaddānaṃ kamena kasa, mahā honthi. kisassa bhāvo kasimā, moga. 4-133)], mahantassa bhāvo mahimā. Sumanassa bhāvo somanassaṃ, ṇyamhi sāgamo, ‘vaggalasehi te’ti yassa pararūpattaṃ. Evaṃ domanassaṃ, sundaraṃ vaco etasminti suvaco, suvacassa bhāvo sovacassaṃ. Evaṃ dovacassaṃ.

‘‘Ārāmarāmaṇeyyakaṃ, uyyānarāmaṇeyyakaṃ, bhūmirāmaṇeyyakaṃ’’ iccādīsu ramitabbanti ramaṇaṃ, ramaṇaṃ ettha atthīti rāmaṇo, ārāmo, ārāmarāmaṇassa bhāvo ārāmarāmaṇeyyakaṃ, ṇeyyo, sakatthe ca ko [kathaṃ rāmaṇiyakatthi? sakatthe kanthā ṇena siddhaṃ, (moga. 4-59)], ārāmasampatti, ārāmasirīti vuttaṃ hoti. Evaṃ sesesu.

Bhāva, kammarāsi niṭṭhito.

Parimāṇarāsi

495.Tamassa parimāṇaṃ ṇiko ca[ka. 351; rū. 374; nī. 764; caṃ. 4.1.62; pā. 5.1.57, 58].

Taṃ assa parimāṇanti atthe paṭhamantā ṇiko hoti ko ca. Parimīyate anenāti parimāṇaṃ.

Doṇo parimāṇamassāti doṇiko. Evaṃ khāriko, kumbhiko, asītivassāni parimāṇamassāti āsītiko, vayo. Evaṃ nāvutiko, upaḍḍhakāyo parimāṇamassāti upaḍḍhakāyikaṃ, bimbohanaṃ, dve parimāṇamassāti dukaṃ. Evaṃ tikaṃ, catukkaṃ, pañcakaṃ, chakkaṃ, dvittaṃ. Dasakaṃ, satakaṃ.

496.Yatetehi ttako[ka. 391; rū. 423; nī. 830; pā. 5.1.22, 23]

Tamassa parimāṇanti atthe ya, ta, etasaddehi sadisadvibhūto ttako hoti.

Yaṃ parimāṇamassāti yattakaṃ. Evaṃ tattakaṃ.

497.Etasseṭa ttake[ka. 404; rū. 370; nī. 859].

Ttake pare etasaddassa eṭa hoti.

Etaṃ parimāṇamassāti ettakaṃ, yāva parimāṇamassāti yāvattakaṃ. Evaṃ tāvattakaṃ, etāvattakaṃ. ‘Yatetehī’ti vacanena yāva, tāva, etāvāpi gayhanti.

498.Sabbā ca ṭāvantu[ka. 391; rū. 423; nī. 830; caṃ. 4.2.43; pā. 5.2.39; ‘sabbā cacavantu’ (bahūsu)].

Tamassa parimāṇanti atthe ya, te’tehi ca sabbato ca ṭāvantu hoti, etassa dvittaṃ.

Sabbaṃ parimāṇaṃ assāti sabbāvantaṃ, sabbāvā, attho, sabbāvanto, sabbāvantā, atthā, sabbāvati, atthe, sabbāvantesu, atthesu, itthiyaṃ sabbāvatī, sabbāvantī, parisā. Evaṃ yāvā, yāvantā, yāvanto, tāvā, tāvantā, tāvanto, ettāvā, ettāvantā, ettāvanto iccādi.

Kvaci mahāvuttinā ekassa ta-kārassa lopo, yāvatako kāyo, tāvatako byāmo [dī. ni. 3.200], yāvatikā yānassa bhūmi.

499.Kiṃmhā rati rīva rīvataka rittakā[ka. 391; rū. 423; nī. 830; caṃ. 4.2.45; pā. 5.2.41].

Taṃ assa parimāṇanti atthe kiṃsaddato ete cattāro paccayā bhavanti.

500.Rānubandhentasarādissa[ka. 539; rū. 558; nī. 1124].

Rānubandhe paccaye pare padantasarādissa lopo hoti. Ādisaddena padantabyañjanaṃ gayhati, suttavibhattena rīvantu, rittāvantupaccayā ca honti.

Kiṃ parimāṇamassāti kati. Pañcakkhandhā kati kusalā, kati akusalā [vibha. 151], kativassosi tvaṃ bhikkhu, ekavasso ahaṃ bhagavā [mahāva. 78], kiṃ parimāṇaṃ assāti kīvaṃ, kiṃva dūro ito gāmo. Evaṃ kīvatakaṃ, kittakaṃ.

Rīvantumhi – kīvanto hontu yācakā [jā. 2.20.103] ti.

Rittāvantumhi – kittāvatā khandhānaṃ khandhapaññatti [saṃ. ni. 3.82], kittāvatā nu kho bhante rūpanti vuccati, kittāvatā nu kho bhante māroti vuccati [saṃ. ni. 3.161].

Pubbasuttena ṭāvantumhi – ettāvatā khandhānaṃ khandhapaññatti, ettāvatā rūpanti vuccati, ettāvatā māroti vuccati.

501.Māne matto[ka. 328; rū. 352; nī. 708; caṃ. 4.2.38; pā. 5.2.37].

Mīyate etenāti mānaṃ, taṃ ummānaṃ, parimāṇanti duvidhaṃ, uddhaṃ mānaṃ ummānaṃ, tadaññaṃ mānaṃ parimāṇaṃ, imasmiṃ sutte pana sāmaññavacanattā duvidhampi labbhati, duvidhe māne pavattā hatthādisaddamhā tamassa parimāṇanti atthe mattapaccayo hoti.

Hattho parimāṇaṃ assāti hatthamattaṃ, dve hatthā parimāṇaṃ assāti dvihatthamattaṃ, dve aṅguliyo parimāṇaṃ assāti dvaṅgulamattaṃ. Evaṃ caturaṅgulamattaṃ, vidatthimattaṃ, yojanamattaṃ , tīṇi yojanāni parimāṇaṃ assāti tiyojanamattaṃ, nāḷimattaṃ, patthamattaṃ, doṇamattaṃ, palaṃ vuccati ummānasaṅkhāto pātiviseso, palaṃ parimāṇaṃ assāti palamattaṃ, pañcamattaṃ, pañcamattehi bhikkhusatehi saddhiṃ [pārā. 1], tiṃsamattaṃ, saṭṭhimattaṃ, satamattaṃ, sahassamattaṃ, koṭimattaṃ, kumbhamattaṃ, cāṭimattaṃ, hatthimattaṃ, pabbatamattaṃ iccādi.

‘Mattā’ti vā parimāṇavācisaddantaraṃ, hattho mattā etassāti hatthamattaṃ. Evaṃ dvihatthamattaṃ, iccādinā samāsopi yujjati. Abhedūpacārena pana hatthaparimāṇaṃ hatthoti katvā ‘‘dvihatthaṃ vatthaṃ, doṇo vīhi, doṇo māso’’ti sijjhati.

502.Taggho cuddhaṃ[ka. 328; rū. 352; nī. 708; caṃ. 4.2.39; pā. 5.2.37].

Uddhaṃmāne pavattā saddā tamassa parimāṇanti atthe tagghapaccayo hoti matto ca.

Jaṇṇu parimāṇamassāti jaṇṇutagghaṃ, jaṇṇumattaṃ.

503.Ṇo ca purisā[ka. 352; rū. 376; nī. 765; caṃ. 4.2.40 …pe… 5.2.38].

Uddhaṃmāne pavattā purisamhā ṇo ca hoti taggho ca matto ca.

Catuhattho puriso parimāṇamassāti porisaṃ, tiporisaṃ, sataporisaṃ, gambhīraṃ. Evaṃ purisatagghaṃ, purisamattaṃ, uddhaṃ pasāritahatthena saddhiṃ pañcahatthaṃ purisapamāṇaṃ porisanti vadanti, ‘‘ekūnatīso vayasā’’ti [dī. ni. 2.214 (ekūnatiṃso)] ettha ekūnatīsa vassāni āyuparimāṇaṃ assāti ekūnatīso. Evaṃ vīso, tīso, cattālīso, paññāso, sahasso brahmā, dvisahasso brahmā, dasasahasso brahmā. Ettha ca ‘‘sahassaparimāṇaṃ cakkavāḷaṃ assāti sahasso’’-iccādinā ṇapaccayena sijjhati.

Parimāṇarāsi niṭṭhito.

Saṅkhyārāsi

504.Ekā kākyasahāye[ka. 391; rū. 423; nī. 835; caṃ. 4.2.67; pā. 5.3.52].

Asahāyatthe ekamhā ka, ākī honti vā.

Asahāyo eko, ekako, ekākī, eko vā.

Itthiyaṃ ekikā, ekākinī, ekā vā, ‘adhātussa ke’ti suttena itthiyaṃ kamhi pare assa ittaṃ.

505.Dviti catūhi tīyatthā[ka. 385; rū. 409; nī. 817; tisatthā?].

Tehi tassa pūraṇanti atthe tīyo ca ttho ca honti.

506.Dvitīnaṃ dutā tīye[ka. 386, 410; nī. 818; tiye?].

Tīye pare dvi, tisaddānaṃ du, tādesā honti.

Dvinnaṃ pūraṇo dutīyo [chaṭṭhasaṃgīti pāṭhesu dutiyotyādinā dissanti], dvinnaṃ pūraṇī dutīyā, dvinnaṃ pūraṇaṃ dutīyaṃ. Evaṃ tatīyo, tatīyā, tatīyaṃ. Catunnaṃ pūraṇo catuttho, catutthī, catutthaṃ.

507.Ma pañcādikatihi[ka. 373; rū. 406; nī. 802; caṃ. 4.2.55; pā. 5.2.49].

Pañcādīhi ca katimhā ca tassa pūraṇanti atthe mo hoti.

Pañcamo, pañcamī, pañcamaṃ. Evaṃ sattama, aṭṭhama, navama, dasama, ekādasamādi. Katinnaṃ pūraṇo katimo, katimī, tithī.

508.Tassa pūraṇekādasādito vā[ka. 374; rū. 412; nī. 805; caṃ. 4.2.51; pā. 5.2.48].

Pūrate anenāti pūraṇaṃ, ekādasādito tassa pūraṇanti atthe ṭānubandho apaccayo hoti vā.

Ekādasannaṃ pūraṇo ekādaso, ekādasī, ekādasaṃ, ekādasamo vā. Evaṃ dvādaso, dvādasamo, teraso, terasamo, cuddaso, cuddasamo, pañcadaso, pañcadasamo, pannaraso, pannarasamo, soḷaso, soḷasamo, sattaraso, sattarasamo, aṭṭhāraso, aṭṭhārasamo.

509.Ṭe satissa tissa[ka. 389; rū. 413; nī. 824].

Ṭe pare satissa ti-kārassa lopo hotīti vīsati, tīsatīnaṃ tissa lopo.

Ekūnavīso, ekūnavīsatimo, vīso, vīsatimo, tīso, tīsatimo, cattālīso, cattālīsamo, paññāso, paññāsamo. Saṭṭhyādito purimasuttena mo, saṭṭhimo, sattatimo, asītimo, navutimo.

510.Satādīnami ca[ka. 373; rū. 406; nī. 802; caṃ. 4.2.53 …pe… 5.2.57].

Satādito tassa pūraṇatthe mo hoti, satādīnaṃ antassa ittañca hoti.

Satassa pūraṇo satimo, dvisatimo, tisatimo, sahassimo.

511.Chā ṭṭhaṭṭhamā[ka. 384; rū. 407; nī. 803].

Chamhā tassa pūraṇanti atthe ṭṭha, ṭṭhamā honti.

Chaṭṭho, chaṭṭhī, chaṭṭhaṃ, chaṭṭhamo, chaṭṭhamī, chaṭṭhamaṃ.

512.Saṅkhyāya saccutīsāsadasantāyādhikāsmiṃ satasahasse ṭa[ka. 328; rū. 352; nī. 701; caṃ. 4.2.50 …pe… 5.2.45, 46; ‘…ḍo’ (bahūsu)].

Sati, uti, īsa, āsa, dasantāhi saṅkhyāhi te adhikā asmiṃ satasahasseti atthe ṭānubandho apaccayo hoti.

Ettha ca ‘satasahasse’ti sate vā sahasse vāti attho.

Tattha sahassasaddena sahassaṃ dasasahassaṃ satasahassaṃ dasasatasahassañca gayhati.

Dasanta, satyanta, īsanta, āsanta, utyantāti evaṃ anukkamo veditabbo.

Tattha dasa, ekādasato paṭṭhāya yāva aṭṭhārasā navasaṅkhyā dasantā nāma.

Vīsati, ekavīsatito paṭṭhāya yāva aṭṭhavīsatiyā navasaṅkhyā ca tīsati, ekatīsatito paṭṭhāya yāva aṭṭhatīsatiyā navasaṅkhyā ca satyantā nāma.

Cattālīsa, ekacattālīsato paṭṭhāya yāva aṭṭhacattālīsāya navasaṅkhyā īsantā nāma.

Paññāsa , ekapaññāsato paṭṭhāya yāva aṭṭhapaññāsāya navasaṅkhyā āsantā nāma.

Navuti, ekanavutito paṭṭhāya yāva aṭṭhanavutiyā nava saṅkhyā utyantā nāma.

Sesā ṭṭhunta, tyantāpi idha saṅgayhanti. Ṭṭhuntā nāma saṭṭhi,-ekasaṭṭhyādikā navasaṅkhyā. Tyantā nāma sattati, ekasattatyādikā navasaṅkhyā ca asīti, ekāsītyādikā navasaṅkhyā ca.

Dasantāsu tāva – dasa adhikā yasmiṃ sate tayidaṃ dasasataṃ. Evaṃ dasasahassaṃ, dasasatasahassaṃ, ekādasa adhikā yasmiṃ sate tayidaṃ ekādasasataṃ. Evaṃ ekādasasahassaṃ, ekādasasatasahassaṃ. Evaṃ dvādasasatamiccādīni.

Satyantāsu – ṭamhi ti-kāralopo, vīsati adhikā yasmiṃ sate tayidaṃ vīsasataṃ. Evaṃ ekavīsasataṃ, dvāvīsasataṃ iccādi, tīsati adhikā yasmiṃ sate tayidaṃ tīsasataṃ. Evaṃ ekatīsasataṃ, dvattīsasataṃ iccādi. Esa nayo sahassepi.

Īsantāsu – cattālīsaṃ adhikā yasmiṃ sate tayidaṃ cattālīsasataṃ. Evaṃ ekacattālīsasataṃ, dvecattālīsasataṃ iccādi. Esa nayo sahassepi.

Āsantāsu – paññāsaṃ adhikā yasmiṃ sate tayidaṃ paññāsasataṃ. Evaṃ ekapaññāsasataṃ, dvepaññāsasataṃ iccādi. Esa nayo sahassepi.

Ṭṭhuntāsu – saṭṭhi adhikā yasmiṃ sate tayidaṃ saṭṭhisataṃ. Evaṃ ekasaṭṭhisataṃ, dvāsaṭṭhisataṃ iccādi. Esa nayo sahassepi.

Tyantāsu – sattati adhikā, ekasattati adhikā, asīti adhikā, ekāsīti adhikā iccādinā vattabbā.

Utyantāsu – navuti adhikā yasmiṃ sate tayidaṃ navutisataṃ. Evaṃ ekanavutisataṃ, dvenavutisataṃ iccādi. Esa nayo sahassepi.

Atha vā dasantā nāma ekato paṭṭhāya dasasaṅkhyā.

Satyantā nāma ekādasato paṭṭhāya vīsasaṅkhyā.

Īsantā nāma ekatīsato paṭṭhāya dasasaṅkhyā.

Āsantā nāma ekacattālīsato paṭṭhāya dasasaṅkhyā.

Evaṃ ṭṭhunta, tyanta, utyantāpi veditabbā.

Eko adhiko yasmiṃ sate tayidaṃ ekasataṃ, ‘‘athetthekasataṃ khatyā, anuyantā yasassino’’ti [jā. 2.22.594] pāḷi. ‘‘Dve adhikā yasmiṃ sate tayidaṃ dvisataṃ’’ iccādinā sabbaṃ vattabbaṃ, suvicittamidaṃ vidhānanti.

Yathā pana ‘‘eko ca dasa ca ekādasa, ekādhikā vā dasa ekādasā’’ti sijjhati, tathā idhapi ‘‘dasa ca satañca dasasataṃ, dasādhikaṃ vā sataṃ dasasata’’ntiādinā vutte sabbaṃ taṃ vidhānaṃ samāsavasena sijjhati.

Tattha pana ‘‘dve satāni dvisataṃ, tīṇi satāni tisata’’miccādīni ca ‘‘dve sahassāni dvisahassaṃ, tīṇi sahassāni tisahassa’’miccādīni ca ‘‘dve satasahassāni dvisatasahassaṃ, tīṇi satasahassāni tisatasahassa’’miccādīni ca digusamāse sijjhanti.

513.Vārasaṅkhyāyakkhattuṃ[ka. 646; rū. 419; nī. 1282; caṃ. 4.4.5; pā. 5.4.17].

Vārasambandhibhūtā saṅkhyāsaddā kkhattuṃpaccayo hoti.

Dve vārā dvikkhattuṃ. Evaṃ tikkhattuṃ, catukkhattuṃ, pañcakkhattuṃ, dasakkhattuṃ, satakkhattuṃ, sahassakkhattuṃ.

514.Katimhā[ka. 646; rū. 419; nī. 1282; caṃ. 4.4.6; pā. 5.4.20].

Vārasambandhibhūtā katisaddā kkhattuṃ hoti. Kati vārā katikkhattuṃ.

515.Bahumhā dhā ca paccāsattiyā[ka. 646; rū. 419; nī. 1282; ‘paccāsattiyaṃ’ (bahūsu)].

Vārasambandhibhūtā bahusaddā paccāsattiyā sati dhā ca hoti kkhattuñca.

Bahuvārā bahukkhattuṃ, bahusaddena anekavāraṃ upalakkheti, anekavārā anekakkhattuṃ. Evaṃ bahuvārā bahudhā, anekavārā anekadhā. Paccāsatti nāma vārānaṃ accāsannatā vuccati, divasassa bahukkhattuṃ bhuñjati, bahudhā bhuñjati, vārānaṃ dūrabhāve sati te paccayā na honti, māsassa bahuvāre bhuñjati.

516.Sakiṃ vā[ka. 646; rū. 419; nī. 1282; caṃ. 4.4.8; pā. 5.4.19].

Ekavāranti atthe sakinti nipaccate vā.

Sakiṃ bhuñjati, ekavāraṃ bhuñjati.

Saṅkhyārāsi niṭṭhito.

Khuddakarāsi

Pakārarāsi

517.Dhāsaṅkhyāhi[ka. 397; rū. 420; nī. 836; caṃ. 4.3.20; pā. 5.3.42].

Saṅkhyāvācīhi pakāre dhā hoti.

Dvīhi pakārehi dvidhā. Evaṃ tidhā, catudhā, pañcadhā, dasadhā, satadhā, sahassadhā, bahudhā, ekadhā, anekadhā.

518.Vekā jjhaṃ[ka. 397; rū. 420; nī. 837; caṃ. 4.3.24; pā. 5.3.46].

Ekamhā pakāre jjhaṃ hoti vā.

Ekena pakārena ekajjhaṃ, ekadhā vā.

519.Dvitīhedhā[ka. 404; rū. 420-370; nī. 859; caṃ. 4.3.24; pā. 5.3.46].

Dvitisaddehi pakāre edhā hoti vā.

Dvedhā, tedhā, dvidhā, tidhā vā.

520.Sabbādīhi pakāre thā[ka. 398; rū. 421; nī. 844; caṃ. 4.3.26; pā. 5.3.69].

Bahubhedo vā sāmaññassa bhedako viseso vā pakāro, sabbādīhi pakāre thā hoti.

Sabbena pakārena sabbathā, sabbehi pakārehi sabbathā, yādisena pakārena yathā, yādisehi pakārehi yathā. Evaṃ tathā, aññathā, ubhayathā, itarathā.

521.Kathamitthaṃ[ka. 399; rū. 422; nī. 845; pā. 5.3.24, 25].

Ete saddā pakāre nipaccanti.

Kena pakārena kathaṃ, iminā pakārena itthaṃ. Iminā suttena kiṃ, imasaddehi thaṃ, tthaṃpaccaye katvā kiṃssa kattaṃ, imassa ittañca kariyati.

522.Tabbati jātiyo[ka. 398; rū. 421; nī. 844; caṃ. 4.3.26; pā. 5.3.69].

So pakāro assa atthīti tabbā, tasmiṃ tabbati, pakāravante dabbeti attho. Taṃsāmaññavācimhā tabbati jātiyapaccayo hoti.

Visesena paṭurūpo paṇḍito paṭujātiyo. Visesena mudurūpaṃ vatthu mudujātiyaṃ.

523.So vīcchāppakāresu[ka. 397; rū. 420; nī. 836; caṃ. 4.4.2 …pe… 5.4.43].

Vīcchāyaṃ pakāre ca sopaccayo hoti.

Vīcchāyaṃ –

Padaṃ padaṃ vāceti padaso vāceti. Khaṇḍaṃ khaṇḍaṃ karoti khaṇḍaso karoti, bilaṃ bilaṃ vibhajjati bilaso vibhajjati iccādi. Ettha ca ‘padaṃ padaṃ’ iccādīsu kriyāvisesane dutiyā.

Pakāre –

Bahūhi pakārehi puthuso, sabbehi pakārehi sabbaso iccādi.

‘‘Yoniso upāyaso, ṭhānaso, hetuso, atthaso, dhammaso, suttaso, anubyañjanaso’’ iccādīsu pana mahāvuttinā tatiyekavacanassa sottaṃ. Tathā dīghaso, oraso iccādi.

Iti pakārarāsi.

Kularāsi

524.Pitito bhātari reyyaṇa[ka. 352; rū. 376; nī. 765].

Pitusaddamhā tassa bhātāti atthe reyyaṇa hoti.

Pitu bhātā petteyyo [a. ni. 6.44]. ‘Rānubandhentasarādissā’ti ussa lopo, tassa dvittaṃ.

525.Mātito ca bhaginiyaṃ cho[ka. 352; rū. 376; nī. 765].

Mātito pitito ca bhaginiyaṃ cho hoti.

Mātu bhaginī mātucchā [udā. 22], pitu bhaginī pitucchā [saṃ. ni. 2.243].

526.Mātāpitūsvāmaho[ka. 352; rū. 376; nī. 765; caṃ. 3.1.60; pā. 4.2.36].

Mātāpitūhi tesaṃ mātāpitūsu āmaho hoti.

Mātu mātā mātāmahī, mātu pitā mātāmaho [ma. ni. 2.411], pitu mātā pitāmahī, pitu pitā pitāmaho.

Iti kularāsi.

Hita, sādhu, araharāsi

527.Hitereyyaṇa[ka. 352; rū. 376; nī. 765].

Mātāpitūhi tesaṃ hite reyyaṇa hoti.

Mātu hito metteyyo, pitu hito petteyyo. Mātāpitūsu suppaṭipanno.

528.Iyo hite[ka. 356; rū. 381; nī. 773].

Tassa hitanti atthe iyo hoti.

Upādānānaṃ hitaṃ upādāniyaṃ. Evaṃ oghaniyaṃ, yoganiyaṃ, ganthaniyaṃ, nīvaraṇiyaṃ, suttavibhattiyā aññatthesupi iyo, samānodare sayito sodariyo.

529.Cakkhvādito sso[ka. 353; rū. 378; nī. 767].

Tassa hitanti atthe cakkhvādīhi sso hoti.

Cakkhussa hitaṃ cakkhussaṃ [a. ni. 5.208], subharūpaṃ cakkhubhesajjañca. Āyuno hitaṃ āyussaṃ [a. ni. 5.231], āyuvaḍḍhanavidhi.

530.Ṇyo tattha sādhu[ka. 353; rū. 378; nī. 767; caṃ. 3.4.100, 103; pā. 4.4.98, 103, 105].

Tasmiṃ sādhūti atthe ṇyo hoti.

Sabhāyaṃ sādhu sabbho, ‘sādhū’ti kusalo yogyo hito vā. Mittānaṃ hitaṃ mettaṃ. Suttavibhāgā aññatrapi ṇyo, rathaṃ vahatīti racchā, rathavīthi.

531.Kammāniyaññā[ka. 353; rū. 378; nī. 767].

Tasmiṃ sādhūti atthe kammamhā niya, ññā honti.

Kamme sādhu kammaniyaṃ, kammaññaṃ.

532.Kathāditiko[ka. 353; rū. 378; nī. 767; caṃ. 3.4.104; pā. 4.4.102].

Tattha sādhūti atthe kathādīhi iko hoti.

Kathāyaṃ sādhu kathiko, dhammakathāyaṃ sādhu dhammakathiko, saṅgāme sādhu saṅgāmiko, gāmavāse sādhu gāmavāsiko, upavāse sādhu upavāsiko.

533.Pathādīhi ṇeyyo[ka. 352; rū. 376; nī. 765; caṃ. 3.4.105; pā. 4.4.104].

Tattha sādhūti atthe pathādīhi ṇeyyo hoti.

Pathe sādhu pātheyyaṃ, saṃ vuccati dhanaṃ, tassa pati sapati, sapatimhi sādhu sāpateyyaṃ.

534.Dakkhiṇāyārahe[ka. 352; rū. 376; nī. 765; caṃ. 4.1.80; pā. 5.1.69].

Dakkhiṇāsaddamhā arahatthe ṇeyyo hoti.

Dakkhiṇaṃ arahatīti dakkhiṇeyyo.

535.Āyo tumantā[ka. 352; rū. 376; nī. 765; ‘rāyo tumantā’ (bahūsu)].

Tumantamhā arahatthe āyo hoti.

Ghātetuṃ arahatīti ghātetāyo, jāpetuṃ arahatīti jāpetāyo, ‘jāpetu’nti hāpetuṃ, pabbājetuṃ arahatīti pabbājetāyo, mahāvuttinā āyamhi sabinduno ussa lopo.

Iti hita, sādhu, araharāsi.

Vikatirāsi

536.Tassa vikārāvayavesu ṇa ṇika ṇeyyamayā[ka. 352, 351, 372; rū. 376, 374, 385; nī. 765, 764, 798; caṃ. 3.3.103; pā. 4.3.134].

Tassa vikāro, tassa avayavoti atthesu ṇādayo honti, pakatiyā uttari avatthantarāpatti vikāro.

Udumbarassa vikati odumbaraṃ, bhasmā, udumbarassa avayavo odumbaraṃ, paṇṇādi. Kapotāvayavo kāpotaṃ, maṃsalohitapattādi.

Ṇikamhi-kappāsassa vikati kappāsikaṃ, suttaṃ vatthañca.

Ṇeyyamhi-eṇissa avayavo eṇeyyaṃ, maṃsaṃ. Kosakimīnaṃ vikati koseyyaṃ, suttaṃ vatthañca.

Mayamhi-tiṇānaṃ vikati tiṇamayaṃ. Evaṃ dārumayaṃ, naḷamayaṃ, mattikāmayaṃ, gunnaṃ vikati gomayaṃ, karīsaṃ.

537.Jatuto mayaṇa vā[ka. 372; rū. 385; nī. 798; caṃ. 3.3.108; pā. 4.3.138; jatuto saṇa vā (bahūsu)].

Tassa vikārāvayavesu jatuto mayaṇa hoti vā.

Jatuno vikāro jatumayaṃ.

Iti vikatirāsi.

Visesarāsi

538.Taratamissikiyiṭṭhātisaye[ka. 363; rū. 390; nī. 786; caṃ. 4.3.45; pā. 5.3.55, 57].

Atisayatthe ete paccayā bhavanti.

Pāpānaṃ atisayena pāpoti pāpataro, pāpatamo, pāpissiko, pāpiyo, pāpiṭṭho, itthiyaṃ pāpatarā, atisayatopi atisayapaccayo hoti, atisayena pāpiṭṭho pāpiṭṭhataro.

539.Vacchādīhi tanutte taro[ka. 363; rū. 390; nī. 786; caṃ. 4.3.74; pā. 5.3.91].

Vacchādīhi sabbatanubhāve taro hoti.

Atitaruṇo vaccho vacchataro, itthiyaṃ vacchatarī. Yobbanassa tanutte yobbanapattānaṃ susuttassa tanutte atitaruṇo usabho ukkhataro, assabhāvassa tanutte taruṇaasso assataro, itthiyaṃ assatarī. Sāmatthiyassa tanutte taruṇausabho usabhataro.

540.Kiṃmhā niddhāraṇe taratamā[ka. 363; rū. 390; nī. 786; caṃ. 4.3.77; pā. 5.3.92, 93; ‘…ratara ratamā’ (bahūsu)].

Kiṃsaddā niddhāraṇe gamyamāne tara, tamā honti.

Kataro bhavataṃ devadatto, kataro bhavataṃ yaññadatto, katamo bhavataṃ devadatto, katamo bhavataṃ yaññadatto, ‘kissa ko’ti suttena tara, tamesu kissa kattaṃ.

Iti visesarāsi.

Samūharāsi

541.Samūhekaṇaṇaṇikā[ka. 354; rū. 379; nī. 771; caṃ. 3.1.43-47; pā. 4.2.37-42].

Tassa samūhoti atthe kaṇa, ṇa, ṇikā honti.

Gottapaccayantehi tāva – rājaññānaṃ samūho rājaññakaṃ, mānussakaṃ.

Ukkhādīhi-ukkhānaṃ usabhānaṃ samūho okkhakaṃ, oṭṭhānaṃ samūho oṭṭhakaṃ, urabbhānaṃ samūho orabbhakaṃ. Evaṃ rājakaṃ, rājaputtakaṃ, hatthikaṃ, dhenukaṃ, sasaṃ adenti bhakkhantīti sasādakā, tesaṃ samūho sasādakakaṃ. Ikkhaṇikaṃ.

Ṇamhi-amittānaṃ samūho amittaṃ.

Ṇikamhi-apūpānaṃ samūho āpūpikaṃ, sakuṇānaṃ samūho sākuṇiko [saṃkulānaṃ samūho saṃkulikaṃ?].

542.Janādīhi tā[ka. 355; rū. 380; nī. 771; caṃ. 3.1.69; pā. 4.2.43].

Tassa samūhoti atthe tā hoti.

Janatā, rājatā, bandhutā, gāmatā, sahāyatā, nagaravāsīnaṃ samūho nāgaratā iccādi.

543.Ayūbhadvitīhaṃse[ka. 354; rū. 379; nī. 771; caṃ. 4.2.47, 48; pā. 5.2.43, 44].

Ubha, dvi, tīhi tassa aṃsatthe ayo hoti.

Ubho aṃsā bhāgā assāti ubhayaṃ, dve aṃsā assāti dvayaṃ, tayo aṃsā assāti tayaṃ, vatthuttayaṃ, ratanattayaṃ, dve vā tayo vā aṃsā assāti dvattayaṃ.

Iti samūharāsi.

Datta, nibbattarāsi

544.Tenadatte liyā[ka. 358, 356; rū. 383, 381; nī. 778, 773].

Tena dattoti atthe la, iyā honti. Mahāvuttinā dinnasaddassa dattattaṃ.

Devena dattoti devalo [jā. 1.8.65]. ‘Devilo’tipi [devīlo?] pāḷi. Deviyo, devadatto vā.

Evaṃ brahmalo, brahmiyo, brahmadatto, sivena bissanudevarājena datto sīvalo, sīviyo, itthiyaṃ sīvali, sīviyi, sissa dīgho.

545.Tena nibbatte[ka. 353; rū. 378; nī. 767; ‘tena nibbatte imo’?].

Tena nibbatte imo hoti.

Pākena nibbattaṃ pākimaṃ, pheṇena nibbattaṃ pheṇimaṃ, veṭhanena nibbattaṃ veṭhimaṃ. Evaṃ vedhimaṃ, gopphanena nibbattaṃ gopphimaṃ [pārā. aṭṭha. 2.431], pupphadāmaṃ, karaṇena nibbattaṃ kittimaṃ, kuttimaṃ vā, mahāvuttinā karaṇassa kittaṃ kuttañca. Suttavibhattena saṃhārimaṃ, āhārimaṃ iccādīni sijjhanti.

Iti datta, nibbattarāsi.

La, ita, karāsi

546.Tannissite lo[ka. 358; rū. 383; nī. 778; ‘llo’ (bahūsu)].

Tannissitatthe lo hoti.

Vedaṃ ñāṇaṃ nissitaṃ vedallaṃ, lassa dvittaṃ, duṭṭhu nissitaṃ duṭṭhullaṃ. ‘‘Madanīyaṃ, bandhanīyaṃ, mucchanīyaṃ, rajanīyaṃ, gamanīyaṃ, dassanīyaṃ’’ iccādīni karaṇe vā adhikaraṇe vā anīyapaccayena sijjhanti.

‘Dhūmāyitatta’ntiādīsu dhūmo viya attānaṃ ācaratīti dhūmāyitaṃ, gaganaṃ, dhūmāyitaṃ eva dhūmāyitattaṃ, sakatthe tta. Evaṃ timirāyitattaṃ, nāmadhātuto [saṃ. ni. 3.87] āyapaccayena siddhaṃ.

547.Sañjātā tārakādvitvito[ka. 555; rū. 612; nī. 1142; caṃ. 4.2.37 …pe… 5.2.36; ‘sañjātaṃ…’ (bahūsu)].

Tārakādīhi te assa sañjātāti atthe ito hoti.

Tārakā sañjātā assāti tārakitaṃ, gaganaṃ. Pupphāni sañjātāni assāti pupphito. Evaṃ phalito, rukkho. Pallavāni sañjātāni assāti pallavitā, latā. Dukkhaṃ sañjātaṃ assāti dukkhito, sukhaṃ sañjātaṃ assāti sukhito.

Paṇḍā vuccati paññā, paṇḍā sañjātā assāti paṇḍito, daṇḍo sañjāto assāti daṇḍito. Mahāvuttinā tassa natte malaṃ sañjātaṃ assāti malinaṃ. Tathā pipāsā sañjātā assāti pipāsito, jighacchā sañjātā assāti jighacchito, bubhukkhā sañjātā assāti bubhukkhito, mucchā sañjātā assāti mucchito, visaññā sañjātā assāti visaññito, nindā sañjātā assāti nindito.

Evaṃ gabba-thambhe gabbito. Dabba-pāṭave dabbito. Antaraṃ sañjātaṃ assāti antarito, vaccaṃ sañjātaṃ assāti vaccito.

548.Nindāññātappapaṭibhāgarassadayāsaññāsu ko[ka. 391; rū. 423; nī. 835; caṃ. 4.3.62, 63, 64; pā. 5.3.73-79, 96, 97].

Nindādīsu jotaniyesu nāmasmā ko hoti.

Nindāyaṃ – kucchito samaṇo samaṇako. Evaṃ muṇḍako, assako, uddhumātakaṃ, vinīlakaṃ, vipubbakaṃ, aṭṭhikaṃ iccādi.

Aññāte – aññāto asso assako, kassa ayaṃ assoti vā assako iccādi.

Appatthe – appakaṃ telaṃ telakaṃ. Evaṃ ghatakaṃ, khuddakaṃ dhanu dhanukaṃ, rathakaṃ, gāmakaṃ iccādi.

Paṭibhāgatthe – hatthirūpakaṃ hatthikaṃ. Evaṃ assakaṃ, balībaddako iccādi.

Rasse-rasso manusso manussako. Evaṃ rukkhako, pilakkhako iccādi.

Dayāyaṃ-anukampito putto puttako. Evaṃ vacchako, itthikā, ambakā, kumārikā iccādi.

Saññāyaṃ-nāmamattena moro viya morako iccādi.

Iti la, ita, ka rāsi.

Abhūtatabbhāvarāsi

549.Abhūtatabbhāve karāsabhūyoge vikārācī[ka. 391; rū. 423; nī. 835; caṃ. 4.4.35; pā. 5.4.50].

Pubbe tassa abhūtassa vatthuno kadāci tathā bhavanaṃ abhūtatabbhāvo, tasmiṃ abhūtatabbhāve jotaniye sati karā’sa, bhūdhātūnaṃ yoge vikāravācimhā nāmasmā cānubandho īpaccayo hoti.

Adhavalaṃ dhavalaṃ karoti dhavalīkaroti, adhavalo dhavalo siyā dhavalīsiyā, adhavalo dhavalo bhavati dhavalībhavati. Evaṃ dhavalīkāro, dhavalībhūto.

Abhūtatabbhāveti kiṃ? Ghaṭaṃ karoti, ghaṭo atthi, ghaṭo bhavati.

Karāsabhūyogeti kiṃ? Adhavalo dhavalo jāyate.

Vikārāti kiṃ? Pakatiyā mā hotu, suvaṇṇaṃ kuṇḍalaṃ karoti, suvaṇṇassa kuṇḍalakaraṇaṃ nāma loke pakatirūpanti vuttaṃ hoti. Evaṃ suvaṇṇaṃ kuṇḍalaṃ siyā, suvaṇṇaṃ kuṇḍalaṃ bhavatīti.

Iti abhūtatabbhāvarāsi.

Sakattharāsi

550.Sakatthe[ka. 178, 360, 372; rū. 224, 387, 385, 378; nī. 364, 780, 798, 767].

Sakatthepi paccayā dissanti. ‘Sakattho’ti sakapadattho, pakatiliṅgapadatthoti vuttaṃ hoti.

Hīno eva hīnako, poto eva potako, devo eva devatā, yathābhūtameva yathābhuccaṃ, karuṇā eva kāruññaṃ, pattakālameva pattakallaṃ, ākāsānantameva ākāsānañcaṃ, pāguññameva pāguññatā, kammaññameva kammaññatā, dānaṃ eva dānamayaṃ, sīlaṃ eva sīlamayaṃ. Evaṃ bhāvanāmayaṃ iccādi.

Yathā ca amaccaputtā eva ‘amaccaputtiyā’ti vuccanti, evaṃ ‘‘sakyaputto eva sakyaputtiyo, asamaṇo hoti asakyaputtiyo [pārā. 55], evaṃ nāṭaputtiyo, dāsaputtiyo’’tipi yujjati.

‘Bhayadassivā, atthadassimā’ti vantu, mantupaccayāsakatthepi yujjanti. ‘Brahmavaṇṇī, devavaṇṇī’ti ettha brahmuno vaṇṇo brahmavaṇṇo, brahmavaṇṇo viya vaṇṇo assa atthīti atthe sati īpaccayo paccayattho eva hoti, na sakattho. Brahmavaṇṇo viya vaṇṇo yassa soyaṃ brahmavaṇṇīti atthe sati sakatthoyeva. Api ca ekasmiṃ aññapadatthe dve samāsa, taddhitā vattantītipi yujjati, tathā ‘paguṇassa bhāvo pāguññatā’tiādīsu dve taddhitapaccayā bhāvattheti.

Iti sakattharāsi.

Niddiṭṭhapaccayarāsi

551.Aññasmiṃ[ka. 352; rū. 376; nī. 765].

Pubbe niddiṭṭhā ṇādayo paccayā niddiṭṭhatthato aññesupi atthesu dissanti.

Magadhesu jāto māgadho, magadhesu saṃvaḍḍhito māgadho, magadhesu nivuttho māgadho, magadhānaṃ magadhesu vā issaro māgadho iccādi, ṇo.

Kāsiṃ agghatīti kāsiyo [cūḷava. 376], ‘kāsī’ti sataṃ vā sahassaṃ vā vuccati, iyo.

Evamaññepi paccayā yathānurūpaṃ veditabbā.

552.Dissantaññepi paccayā[ka. 351, 352; rū. 374, 376; nī. 764, 765].

Pubbe niddiṭṭhapaccayehi aññepi paccayā niddiṭṭhesu aniddiṭṭhesu ca atthesu dissanti.

Visadisā [vividhā (moga.)] mātaro vimātaro, tāsaṃ puttā vemātikā [netti 95], ikaṇa.

Pathe gacchantīti pathāvino [ma. ni. 2.347], aghaṃ dukkhaṃ pāpaṃ vā gacchatīti aghāvī, āvī.

Issā assa atthīti issukī [jā. 1.6.43], ukī.

Dhuraṃ vahantīti dhorayhā [a. ni. 3.58], yhaṇa.

Lobhassa hitā lobhaneyyā. Evaṃ dosaneyyā, mohaneyyā, aneyyo.

Dassanaṃ arahatīti dassaneyyo. Evaṃ vandaneyyo, pūjaneyyo, namassaneyyo, eyyo.

Oghānaṃ hitā oghaniyā, yoganiyā, ganthaniyā, kammaniyaṃ, attaniyaṃ, dassaniyaṃ, pūjaniyo, namassaniyo iccādi, aniyo.

Yaṃ parimāṇaṃ assāti yāvaṃ, yāvantassa bhāvo yāvatvaṃ. Evaṃ tāvatvaṃ, tva.

Paramānaṃ uttamapurisānaṃ bhāvo kammaṃ vā pāramī, samaggānaṃ bhāvo kammaṃ vā sāmaggī, ṇī.

‘‘Nāgavatā, sīhavatā, ājaññavatā’’ iccādīsu bhāve vantupaccayaṃ icchanti.

Mātu bhātā mātulo, ulo.

Iti niddiṭṭhapaccayarāsi.

Vuddhirāsi

‘Padānamādissāyuvaṇṇassāeo ṇānubandhe’ti padādibhūtānaṃ akāra, ivaṇṇu’vaṇṇānaṃ ā, e, ovuddhi.

Ādicco, vāsiṭṭho, venateyyo, meniko, pettikaṃ, odumbaraṃ, oḷumpiko, odagyaṃ, dobhaggaṃ, sobhaggaṃ iccādi.

Ṇānubandheti kiṃ? Nāmako, padako, purātano.

‘Majjhe’ti suttena padamajjhepi vuddhi, vāseṭṭho, aḍḍhateyyo iccādi.

553.Saṃyogepi kvaci[ka. 405; rū. 365; nī. 864; ‘pi’ (bahūsu natthi)].

Ṇānubandhe paccaye pare saṃyogepi kvaci vuddhi hoti.

Petteyyo, pettikaṃ, decco, pamukhe sādhu pāmokkhaṃ, pamuditassa bhāvo pāmojjaṃ, vattabbanti vākyaṃ, bhajitabbanti bhāgyaṃ, bhoggaṃ, yoggaṃ iccādi.

Iti vuddhirāsi.

Loparāsi

‘Lopovaṇṇivaṇṇāna’nti suttena ṇyamhi pare avaṇṇi’vaṇṇānaṃ lopo.

Tattha avaṇṇe-paṇḍiccaṃ, tacchaṃ, dāyajjaṃ, dvidhā bhāvo dvejjhaṃ, karuṇāyeva kāruññaṃ iccādi.

Ivaṇṇe-adhipatissa bhāvo ādhipaccaṃ. Evaṃ ādicco, koṇḍañño iccādi.

‘Uvaṇṇassāvaṅa sare’ti sare pare uvaṇṇassa avaṅa hoti.

Ṇamhi-lahuno bhāvo lāghavaṃ, rāghavaṃ, jamburukkhe bhavaṃ jambavaṃ. Tathā kapilavatthumhi bhavaṃ kāpilavatthavaṃ, vanaṃ. Bhātuno apaccaṃ bhātabyo, gabyaṃ, dabyaṃ.

‘Ṭe satissā…’ti ṭamhi paccaye vīsati, tīsatīnaṃ tilopo.

Vīsatiyā pūraṇo vīso, ekūnavīso. Evaṃ tīso, ekūnatīso.

‘Rānubandhentasarādissā’ti rānubandhe paccaye padantasarādīnaṃ lopo.

Metteyyo, petteyyo, kivaṃ, kittakaṃ, īdī, īdikkho, īdiso, āhacca, upahacca, sakkacca, adhikicca, kiriyā, vedagū, pāragū iccādi.

554.Paccayānaṃ lopo[ka. 391; rū. 423; nī. 830; moggallāne ‘lopo’ tveva dissati].

Paccayānaṃ kvaci lopo hoti.

Buddhe ratanaṃ paṇītaṃ, cakkhu suññaṃ attena vā attaniyena vā [saṃ. ni. 4.85]. Ettha ca ratanassa bhāvo ratanaṃ, attano bhāvo attā, attano sakassa bhāvo attaniyanti evaṃ bhāvapaccayalopo.

‘‘Buddhānussati dhammānussati’’ādīsu ‘‘buddhassa bhāvo buddho, buddhassa ayaṃ guṇo buddho’’tiādinā nayena paccayalopo veditabbo.

555.Lopo vīmantuvantūnaṃ[ka. 268; rū. 397; nī. 518].

Iyi’ṭṭhesu paresu vī, mantu, vantūnaṃ lopo hoti.

Medhāvīnaṃ atisayena medhāvīti medhiyo, medhiṭṭho, satimantānaṃ atisayena satimāti satiyo, satiṭṭho, guṇavantānaṃ atisayena guṇavāti guṇiyo, guṇiṭṭho.

Iti loparāsi.

Khuddakarāsi niṭṭhito.

Nānāttarāsi

556.Jo vuddhassiyiṭṭhesu[ka. 262; rū. 391; nī. 513; caṃ. 4.3.50; pā. 5.3.61, 62].

Iyi’ṭṭhapaccayesu paresu vuddhasaddassa jo hoti.

Vuddhānaṃ atisayena vuddhoti jeyyo, jeṭṭho.

557.Bāḷhantikapasatthānaṃ sādhanedasajā[ka. 263, 264, 265; rū. 392, 393, 394; nī. 512, 514, 515; caṃ. 4.3.49, 51; pā. 5.3.60, 63; ‘… dasā’ (bahūsu)].

Iya, iṭṭhapaccayesu paresu bāḷha, antika, pasatthasaddānaṃ sādha, neda, sa, jādesā honti.

Bāḷhānaṃ atisayena bāḷhoti sādhiyo, sādhiṭṭho, antikānaṃ atisayena antikoti nediyo, nediṭṭho, pasatthānaṃ atisayena pasatthoti seyyo, seṭṭho, jeyyo, jeṭṭho.

558.Kaṇakana appayuvānaṃ[ka. 266, 267; rū. 395, 396; nī. 516, 517; caṃ. 4.3.53; pā. 5.3.64].

Iya , iṭṭhapaccayesu paresu appa, yuvasaddānaṃ kaṇa, kanaādesā honti.

Appānaṃ navānaṃ atisayena appo navoti kaṇiyo, kaṇiṭṭho, yuvānaṃ taruṇānaṃ atisayena yuvā taruṇoti kaniyo, kaniṭṭho, kaniye vaye bhavā kaññā.

559.Kosajjājjava pārisajja suhajja maddavārisyāsa bhājaññatheyyabāhusaccā[ka. 360, 361; rū. 387, 388; nī. 780, 781; ‘…rissā…’’ (bahūsu)].

Bhāva, kammesu ṇānubandhe paccaye pare ete saddā nipaccante. Tattha ajjava, maddavā’sabhasaddā ṇamhi sijjhanti, sesā ṇyamhi.

Tattha ujuno bhāvo ajjavaṃ, iminā suttena ṇamhi ussa attaṃ, ‘uvaṇṇassāvaṅa…’ iti ussa avattaṃ. Evaṃ muduno bhāvo maddavaṃ, usabhassa bhāvo āsabhaṃ, ussa āttaṃ. Kusitassa [kusītassa?] bhāvo kosajjaṃ, iminā ilopo, tyassa jjattaṃ, parisāsu uppanno pārisajjo [dī. ni. 2.215], dāgamo, suhadayova suhado, yalopo, suhadassa bhāvo sohajjaṃ [jā. 1.5.23], isino idaṃ ārisyaṃ, issa ārittaṃ, ājāniyassa [ājānīyassātipi dissati] bhāvo ājaññaṃ, yalopo, puna ‘lopovaṇṇivaṇṇāna’nti ilopo, tato paraṃ sandhirūpaṃ, ājāniyo eva vā ājañño [jā. 1.1.24], sakatthe ṇyo, thenassa bhāvo, kammaṃ vā theyyaṃ, nassa yattaṃ, bahusutassa bhāvo bāhusaccaṃ, ussa attaṃ, puna sandhirūpaṃ.

560.Adhātussa ke[pāṇiniye, cande ca ‘kāka’iti pañcamyantaṃ dissate]syādito ghessi[ka. 404; rū. 370; nī. 859].

‘Ghessī’ti ghe+assa+i, chapadamidaṃ suttaṃ.

Adhātussa avayavabhūte kakāre pare pubbassa akārassa bahulaṃ i hoti kanissite ghe asyādito pare sati.

Bālikā, ekikā, hatthipotikā, mahallikā, kumbhakārikā, kammakārikā, annadāyikā, upāsikā, sāvikā, dhammavācikā.

Adhātussāti kiṃ? Kulupakā- bhikkhunī, dhenupakā, khīrupakā-vacchī, idha dhātvādesopi kakāro dhātusaññaṃ labhatiyeva.

Keti kiṃ? Vedanā, cetanā.

Asyāditoti kiṃ? Bahuparibbājakā-rājadhānī.

Assāti kiṃ? Bahukattukā-sālā.

Ettha ca bahavo paribbājakā yassā sā bahuparibbājakāti viggaho. Paribbājakasaddo pakatisyādisaddo hoti, tasmā kanissitassa ghasaññassa ākārassa syādito parattā pubbassa assa ittaṃ na bhavati. Yadi bhaveyya, bahukā paribbājikāyo yassanti atthappasaṅgo siyāti.

Iti nānāttarāsi niṭṭhito.

Iti niruttidīpaniyā nāma moggallānabyākaraṇa-

Dīpaniyā taddhitakaṇḍo pañcamo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app