12. Āsevanapaccayo

Dvādasa akusalacittāni sattarasa lokiyakusala cittāni āvajjanadvayavajjitāni aṭṭhārasakiriyacittānīti satta cattālīsaṃ lokiyajavanacittāni āsevanapaccayo. Tesu nirantarappavattaṃ javanasantatiṃ patvā purimaṃ purimaṃ javanacittaṃ āsevana paccayo. Catūhi maggacittehi pacchimaṃ pacchimaṃ cittaṃ āsevanapaccayuppannaṃ.

Kenaṭṭhena āsevananti. Uparūparipaguṇabhāvavaḍḍhanatthaṃthāma balavaḍḍhanatthañca parivāsaggāhāpanaṭṭhena.

Tattha paguṇabhāvoti punappunaṃ sajjhāyitassa pāḷipāṭhassa sukhena pavattanaṃ viya javanaṭṭhānajavanakiccasaṅkhāte ṭhānakiccavisese pacchima pacchimacittassa sukhena pavattanaṃ. Parivāso nāma koseyyavatthaṃ punappunaṃ sugandhena parivāsanaṃ viya cittasantāne punappunnaṃ rajjanadussanādinā vā arajjana adussanādinā vā parivāsanaṃ. Purimasmiṃ javanacitte niruddhepi tassa javanavego na nirujjhati, pacchimaṃ cittasantānaṃ pharamāno pavattatiyeva. Tasmā pacchimaṃ pacchimaṃ javanacittaṃ uppajjamānaṃ tena vegena paggahitaṃ balavataraṃ hutvā uppajjati. Evaṃ purimacittaṃ attano parivāsaṃ pacchimacittaṃ gaṇhāpeti. Pacchimañca cittaṃ purimassa cittassa parivāsaṃ gahetvā pavattati. Evaṃ santepi so āsevanavego pakatiyā sattahi cittavārehi parikkhayaṃ gacchati, tato paraṃ tadārammaṇavipāka cittaṃ vā uppajjati, bhavaṅga cittavāro vā pavattati.

Idha suttantāsevanapaccayopi vattabbo. Satipaṭṭhānaṃ bhāveti, sammappadhānaṃ bhāveti, satisambojjhaṅgaṃ bhāveti, dhamma vicayasambojjhaṅgaṃ bhāveti, sammādiṭṭhiṃ bhāveti, sammāsaṅkappaṃ bhāvetītiādinā bahūsu ṭhānesu vutto. Tattha bhāvetīti ekaṃpi divasaṃ bhāveti, sattapi divasāni bhāveti, ekaṃpi māsaṃ bhāveti, sattapi māsāni bhāveti, ekaṃpi saṃvaccharaṃ bhāveti, sattapi saṃvaccharāni bhāvetīti attho.

Purimapurimesu bhavesu āsevitāni bhāvitāni bahulī katāni kusalāni vā akusalāni vā pacchimapacchimesu bhavesu balavatarānaṃ kusalānaṃ vā akusalānaṃ vā uppattiyā āsevana paccayo.

Kālantare vā bhavantare vā tādisānaṃ kusalākusalānaṃ uppattiyā paccayo upanissayapaccayo nāma. Tesaṃyeva balavataratthāya paccayo āsevanapaccayo nāma.

Lokepi mahantesu cittabhāvanākammesu vācā bhāvanākammesu kāyabhāvanākammesu aṅgapaccaṅgabhāvanākammesu kammāyatanasippāyatanavijjāṭhānesu ca āsevanā bhāvanā bahulīkammānaṃ nissandaguṇā nāma sandissantiyeva.

Sabbesaṃ khaṇikadhammānaṃ majjhe evarūpassa āsevana paccayassa vijjamānattā purisabalapurisathāmānaṃ uparūpari vaḍḍhana vasena cirakālaṃ pavattitāni purisakammāni nipphattiṃ pāpuṇanti, sabbaññubuddhabhāvaṃpi gacchanti. Āsevanapaccayadīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app