9. Upanissayapaccayo

Tividho upanissayapaccayo, ārammaṇūpanissayo anantarūpanissayo pakatūpanissayo. Tattha ārammaṇūpa nissayo ārammaṇādhipatipaccayasadiso, anantarūpanissayo anantarapaccayasadiso.

Katamo pakatūpanissayo. Sabbepi atītānāgata paccuppannā ajjhattabahiddhābhūtā cittacetasikarūpadhammā ca nibbānañca paññatti ca sabbesaṃ paccuppannānaṃ cittacetasikānaṃ dhammānaṃ yathārahaṃ pakatūpanissayo.

Tattha atīto parinibbuto amhākaṃ buddho ca dhammo ca ariyasāvakasaṅgho ca sammutisaṅghaparamparā ca amhākaṃ pacchima janānaṃ kusaluppattiyā pakatūpanissayapaccayo. Tathā loke atītā kālaṅkatā mātāpitaro ca ācariyā ca paṇḍitasamaṇabrāhmaṇā ca pākaṭā nānātitthācariyā ca mahiddhikā mahānubhāvā porāṇakarājāno ca pacchimakānaṃ janānaṃ kusaluppattiyā vā akusaluppattiyā vā sukhadukkhuppattiyā vā pakatūpanissayo. Tathā hi te pacchimakānaṃ janānaṃ atthāya nānāsaddhammapaññattiyo vā nānāasaddhammapaññattiyo vā nānālokūpakaraṇāni vā pure paṭṭhapesuṃ. Pacchimajanā ca tehi paṭṭhapitesu dānasīlādidhammesu vā lokacāritta kulagottacāritta dhammesu vā nānādiṭṭhivādesu vā nānākammāyatanasippāyatana vijjāṭhānesu vā yathāpaṭṭhapitesu gāmanigamanagarakhettavatthu taḷākapokkharaṇiāvāṭādīsu vā geharathasakaṭanāvā sampotasambandhādīsu vā jātarūparajatamaṇimuttādīsu vā dāyajjaṃ paṭipajjantā loke vaḍḍhanti.

Anāgatopi metteyyo nāma buddho ca tassa dhammo ca tassa saṅgho ca etarahi bahujjanānaṃ pāramipuññappavattiyā pakatūpanissayapaccayo. Tathā imasmiṃ bhave ca pacchime kāle paṭilabhissamānā issariyaṭṭhānadhanadhaññasampattiyo purime kāle ṭhitānaṃ mahājanānaṃ nānābhisaṅkhāruppattiyā pakatūpanissaya paccayo. Anāgatabhave ca anubhavissamānā bhavasampatti bhoga sampattiyo maggaphalanibbānasampattiyo ca etarahi paccuppannabhave ṭhitānaṃ dānasīlādipuññakiriyuppattiyā pakatūpanissayapaccayo. Yathā hi loke hemante kāle dhaññapphalāni labhissāmāti vassike kāle kassanavappanakammāni ārabhanti, kamme siddhe taṃ taṃ dhanaṃ labhissāmāti pubbabhāge taṃ taṃ vīriyakammaṃ vā taṃ taṃ paññākammaṃ vā ārabhanti. Tattha dhaññapphalappaṭilābho ca taṃ taṃ dhanappaṭi lābhoca taṃ taṃ kammārambhassa anāgatapakatūpanissayapaccayo taṃ taṃ kammārambho ca dhaññapphalappaṭilābhassa ca taṃ taṃ dhanappaṭi lābhassa ca atītapakatūpanissayapaccayo. Evameva pacchime anāgate kāle nānākammapphalāni sampassantā patthayantā mahājanā purime paccuppanne kāle nānāpuññakammāni ārabhanti. Tattha puññapphalāni puññakammānaṃ anāgatapakatūpanissayapaccayo. Puññakammāni puññapphalānaṃ atītapakatūpanissayapaccayo. Tasmā anāgatapakatūpanissayopi atītapakatūpanissayo viya atimahanto paccayo hoti.

Paccuppannā buddhāyo paccayā paccuppannānaṃ manussadevabrahmānaṃ paccuppannā mātāpitaro paccuppannānaṃ puttadhītādīnaṃ paccuppannapakatūpa nissayo nāma. So supākaṭoyeva.

Ajjhattabhūtā pakatūpanissayadhammā nāma buddhādīsu saviññāṇakasantānesu uppannā paccayadhammā. Bahiddhābhūtā pakatūpanissayadhammā nāma sattānaṃ patiṭṭhānabhūtā pathavipabbatanadī samuddādayo tesaṃ tesaṃ sattānaṃ bahūpakārā araññavanarukkha tiṇapubbaṇṇāparaṇṇādayo candasūriyagahanakkhattādayo vassodakaaggivātasītauṇhādayo ca sabbepi te sattānaṃ kusaluppattiyā vā akusaluppattiyā vā sukhuppattiyā vā dukkhuppattiyā vā balavapaccayā honti.

Ime janā diṭṭheva dhamme parinibbāyissāmāti bodhipakkhiya dhamme vā bhāventi, anāgate buddhakāle parinibbāyissāmāti pāramīdhamme vā paripūrenti. Tattha nibbānaṃ tesaṃ dhammānaṃ uppattiyā balavapaccayo hoti.

Loke nānāvohārabhūtā nāmapaññattiyo ca buddha sāsane tipiṭakapariyattidhammabhūtā nāmapaññattiyo ca tesaṃ tesaṃ atthānaṃ jānanatthāya balavapaccayo.

Tattha saṅkhatadhammā nāma paccaye sati uppajjanti, asati nuppajjanti. Uppajjitvāpi paccaye sati tiṭṭhanti, asati na tiṭṭhanti. Tasmā tesaṃ uppattiyā vā ṭhitiyā vā paccayo nāma icchitabbo. Nibbānaṃ pana paññatti ca asaṅkhatadhammā honti ajātidhammā anuppādadhammā nicca dhammā dhuvadhammā. Tasmā tesaṃ uppādāya vā ṭhitiyā vā paccayo nāma natthīti.

Kusalo kusalassa upanissayo. Saddhaṃ upanissāya dānaṃ deti, sīlaṃ samādiyatītiādinā supākaṭo. Tathā rāgaṃ upanissāya pāṇaṃ hanati, adinnaṃ ādiyatītiādinā sappāyaṃ utuṃ sappāyaṃ bhojanaṃ upanissāya kāyikaṃ sukhaṃ paccanubhotītiādinā ca akusalo akusalassa, abyākato abyākatassa upanissayopi supākaṭo.

Kusalo pana akusalassapi balavūpanissayo. Dānaṃ datvā tena dānena attānaṃ ukkaṃseti, paraṃ vambheti. Tathā sīla sampanno hutvā samādhisampanno hutvā paññāsampanno hutvā attānaṃ ukkaṃseti, paraṃ vambheti.

Kusalo abyākatassapi balavūpanissayo. Sabbāni catubhūmikakusalakammāni vā kammaparivārāni kusalāni vā kālantare catubhūmikānaṃ vipākābyākatānaṃ balavūpanissayo. Dānapāramiṃ pūrentā pūraṇakāle bahuṃ kāyikadukkhaṃ paccanubhavanti. Tathā sīlapāramiṃ nikkhamapāramiṃ paññāpāramiṃ vīriyapāramiṃ khantipāramiṃ saccapāramiṃ adhiṭṭhānapāramiṃ mettāpāramiṃ upekkhā pāramiṃ. Eseva nayo jhānabhāvanā maggabhāvanāsupi.

Akusalo kusalassapi balavūpanissayo. Idhekacco pāpaṃ katvā pacchā vippaṭisārī hutvā tassa pāpassa pahānāya dānasīlajhānamaggakusalāni sampādeti. Taṃ pāpaṃ tesaṃ kusalānaṃ balavūpanissayo.

Akusalo abyākatassapi balavūpanissayo. Idha bahū janā duccaritāni katvā catūsu apāyesu patitvā apāyadukkhaṃ paccanubhavanti. Diṭṭhadhammepi keci attano vā parassa vā duccaritakamma paccayā bahuṃ dukkhaṃ paccanubhavanti. Keci duccaritakammena dhanaṃ labhitvā sukhaṃ paccanubhavanti. Bahujjanā rāgamūlakaṃ bahuṃ dukkhaṃ paccanubhavanti, dosamūlakaṃ diṭṭhimūlakaṃ mānamūlakanti.

Abyākato kusalassapi balavūpanissayo. Dhana sampattiyā dānaṃ deti, sīlaṃ pūreti, paññaṃ pūreti, bhāvanāsappāyaṃ āvāsaṃ vā leṇaṃ vā guhaṃvā rukkhaṃ vā araññaṃ vā pabbataṃ vā gocaragāmaṃ vā utusappāyaṃ vā āhārasappāyaṃ vā labhitvā taṃ taṃ bhāvanaṃ bhāveti.

Abyākato akusalassapi balavūpanissayo. Loke cakkhusampadaṃ nissāya bahūni dassanamūlāni akusalāni uppajjanti. Esa nayo sotasampadādīsu . Tathā hatthasampadaṃ pādasampadaṃ satthasampadaṃ āvudhasampadantiādināpi vattabbo. Evaṃ upanissayo tividho hoti.

Idha suttantūpanissayopi vattabbo. Kalyāṇamittaṃ upa nissāya pāpamittaṃ upanissāya gāmaṃ upanissāya araññaṃ upanissāyātiādinā bahūsu ṭhānesu āgato. Api ca pañcaniyāmadhammā sattaloka saṅkhāraloka okāsaloka saṅkhātānaṃ tiṇṇaṃ lokānaṃ avicchinnappavattiyā balavapaccayā honti. Ayañca attho niyāmadīpaniyaṃ amhehi vitthārato dīpitoti.

Kenaṭṭhena ārammaṇūpanissayoti. Adhipatibhūtaṃ ārammaṇameva ārammaṇikadhammānaṃ balavanissayaṭṭhena ārammaṇūpa nissayo.

Kenaṭṭhena anantarūpanissayoti. Purimaṃ anantaracittameva pacchimassa anantaracittassa uppajjanatthāya balavanissayaṭṭhena anantarūpanissayo. Mātā viya purimacittaṃ, putto viya pacchimacittaṃ. Yathā mātā attano anantare puttassa uppajjanatthāya balavūpa nissayo hoti, tathā purimacittaṃ pacchimacittassa uppajjanatthāyāti.

Kenaṭṭhena pakatūpanissayoti. Pakatiyāva loke paṇḍitānaṃ pākaṭo upanissayo pakatūpanissayo.

Ettha ca anantarūpanissayānubhāvo anantaracitte eva pharati. Pakatūpanissayānubhāvo pana dūrepi pharatiyeva. Tathā hi imasmiṃ bhave purimesu divasesu vā māsesu vā saṃvaccharesu vā diṭṭhasutaghāyitasāyitaphusitaviññātāni ārammaṇāni pacchātathārūpe paccaye sati vassasatepi manodvāre āpātaṃ āgacchanti. Idaṃ nāma pubbe mayā diṭṭhaṃ sutantiādinā sattā anussaranti. Opapātikasattā pana purimabhavaṃpi anussaranti. Tathā manussesupi appekacce jātissarasaññālābhino. Tathā pubbe anekasatasahassesu diṭṭhādīsu vatthūsu pacchā ekasmiṃ khaṇe ekaṃ vatthuṃ disvā vā sutvā vā tasmiṃ eva khaṇe bahūsupi tesu manoviññāṇasantānaṃ pharamānaṃ pavattatīti. Upanissayapaccaya dīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app