2. Nāmakaṇḍa

Vibhattirāsi

Atha liṅgamhā syādivibhattividhānaṃ dīpiyate.

Liṅgaṃ, nāmaṃ, pāṭipadikanti atthato ekaṃ, dabbābhidhānassa purisādikassa pakatirūpassetaṃ nāmaṃ. Tañhi sattannaṃ vibhattīnaṃ vasena vibhāgaṃ patvā kiñci visadarūpaṃ hoti, kiñci avisadarūpaṃ, kiñci majjhimarūpanti evaṃ tividhena liṅgarūpena yuttattā liṅganti vuccati.

Tadeva kiñci saddaliṅgānurūpaṃ, kiñci atthaliṅgānurūpañca pariṇamantaṃ pavattati, tasmā nāmanti ca vuccati.

Tadeva dhātu, paccaya, vibhattipadehi cevasaddapadatthakapadehi ca ‘visuṃ bhūtaṃ pada’nti katvā pāṭipadikanti ca vuccati.

Tattha dhātupadaṃ nāma brū, bhū, hūiccādi.

Paccayapadaṃ nāma ṇa, tabba, anīya iccādi.

Vibhattipadaṃ nāma si, yo, aṃ, yo,ti, anti iccādi.

Saddapadatthakapadāni nāma rājassa, sakhassa, pumassa iccādīni. Ettha ca rājassaiccādīni saddasutte saddapadatthakāni honti, payoge atthapadatthakāni. Dhātupaccayavibhattipadāni pana niccaṃ saddapadatthakāni eva honti, saddasuttesveva ca labbhanti, na payogeti, idaṃ dvinnaṃ nānattaṃ.

Yadievaṃ bhussa, brussa, bhūto, hūto, ṇe, tabbe, simhi, timhi iccādinā tehi kathaṃ vibhattuppatti hotīti? Anukaraṇapadāni nāma tāni atthissa, karotissa iccādīni viya, tasmā tāni ca rājassa iccādīni ca anukaraṇaliṅgabhāvena ettha saṅgayhanti, na ekantaliṅgabhāvenāti. Evañca katvā ‘dhātu- paccaya , vibhattivajjitamatthavaṃ liṅga’nti avocuṃ. Tattha atthavanti atthapadatthakaṃ vuccati, rājassaiccādikaṃ saddapadatthakaṃ vivajjeti, etena atthapadatthake sati taddhita, samāsa, kitakapadānampi ekantaliṅgabhāvaṃ sādhenti. Na hi tesaṃ liṅganāmabyapadesakiccaṃ atthi, yāni ca nāmassa visesanāni bhavituṃ arahanti, tāni upasagga, nipātapadāni tvāntādipadāni ca idha visesananāmabhāvena saṅgayhantīti.

61.Dve dvekānekesu nāmasmā si yo aṃyo nā hi sa naṃ smāhi sanaṃsmiṃsu[ka. 55; rū. 63; nī. 200].

Ekasmiṃ atthe ca anekesu atthesu ca pavattā nāmasmā dve dve si, yo…pe… smiṃ, suvibhattiyo honti.

Vibhajantīti vibhattiyo, ekamekaṃ pakatināmapadaṃ nānārūpavibhāgavasena kattu, kammādinānāatthavibhāgavasena ekatta, bahuttasaṅkhyāvibhāgavasena ca vibhajantīti attho. Si, lo iti paṭhamā nāma…pe… smiṃ, su iti sattamī nāma. Dvīsu dvīsu pubbaṃ pubbaṃ ‘ekasmiṃ atthe pavattaṃ vacana’nti ekavacanaṃ nāma. Paraṃ paraṃ ‘anekesu atthesu pavattaṃ vacana’nti anekavacanaṃ nāma. Bahuvacananti ca puthuvacananti ca etassa nāmaṃ. Sabbamidaṃ iminā suttena siddhaṃ.

62.Paṭhamātthamatte[ka. 284; rū. 65; nī. 577; caṃ. 2.1.93; pā. 2.3.46].

Kattu, kammādikaṃ bāhiratthaṃ anapekkhitvā liṅgatthamatte pavattā nāmasmā paṭhamāvibhatti hoti.

Ayaṃ mama puriso, ime mama purisā.

63.Āmantane[ka. 285; rū. 70; nī. 578; caṃ. 2.1.94; pā. 2.3.47].

Āmantanaṃ vuccati ālapanaṃ. Āmantanavisaye liṅgatthamatte pavattā nāmasmā paṭhamāvibhatti hoti.

Bho purisa, bhonto purisā.

64.Kamme dutiyā[ka. 297; rū. 76, 284; nī. 580; caṃ. 2.1.43; pā. 1.4.49-51].

Nāmasmā kammatthe dutiyāvibhatti hoti.

Purisaṃ passati, purise passanti.

65.Kattukaraṇesu tatiyā[ka. 286, 288; rū. 83; nī. 591, 594; caṃ. 2.1.62, 63; pā. 2.3.18].

Nāmasmā kattari ca karaṇe ca tatiyāvibhatti hoti.

Purisena kataṃ, purisehi kataṃ, purisena kulaṃ sobhati, purisehi kulaṃ sobhati.

66.Catutthī sampadāne[ka. 293; rū 85, 301; nī. 605; caṃ. 2.1.73; pā. 2.3.13].

Nāmasmā sampadānatthe catutthīvibhatti hoti.

Purisassa deti, purisānaṃ deti.

67.Pañcamyāvadhismiṃ[ka. 295; rū. 89, 307; nī. 607 caṃ. 2.1.81; pā. 2.3.28; 1.4.24 pañcamyavadhismā (bahūsu)].

Avadhi vuccati apādānaṃ. Nāmasmā avadhiatthe pañcamīvibhatti hoti.

Purisasmā apeti, purisehi apeti.

68.Chaṭṭhīsambandhe[ka. 30; rū. 92, 315; nī. 609; caṃ. 2.1.95; pā. 2.3.50].

Nāmasmā sambandhatthe chaṭṭhīvibhatti hoti.

Purisassa dhanaṃ, purisānaṃ dhanaṃ.

69.Sattamyādhāre[ka. 312; rū. 94, 319; nī. 630; caṃ. 2.1.88; pā. 2.3.36; 1.3.45].

Nāmasmā ādhāratthe sattamīvibhatti hoti.

Purisasmiṃ tiṭṭhati, purisesu tiṭṭhati.

Vibhattirāsi niṭṭhito.

Itthipaccayarāsi

70.Itthiyamatvā[ka. 237; rū. 176; nī. 466; caṃ. 2.3.15; pā. 4.1.4].

Itthiyaṃ+ato+āti chedo. Akārantanāmamhā itthiyaṃ āpaccayo hoti.

Abhāsitapumehi kehici saññāsaddehi niccaṃ –

Kaññā, paññā, saññā, nāvā, sālā, taṇhā, icchā, bhikkhā, sikkhā, gīvā, jivhā, vīsā, tiṃsā, cattālīsā, paññāsā iccādi.

Bhāsitapumehipi sabbanāmehi tabbā, nīya, tapaccayantehi ca niccaṃ –

Sabbā, katarā, katamā, anubhavitabbā, anubhavanīyā, gatā, jātā, bhūtā, hūtā iccādi.

Aññehi pana aniccaṃ –

Kalyāṇā, kalyāṇī, sundarā, sundarī, sobhaṇā, sobhaṇī, kumbhakārā, kumbhakārī, kumbhakārinī, atthakāmā, atthakāmī, atthakāminī, paribbājikā, paribbājikinī, ekākā, ekākinī, dīpanā, dīpanī iccādi.

Suttavibhattena samāse mātu, dhītu iccādīhi āpaccayo hoti. Nandamātā, uttaramātā, devadhītā, rājadhītā, assamaṇī hoti asakyadhītarā iccādi.

Ettha ca ‘itthiya’nti katthaci saddamattassa vā, katthaci atthamattassa vā itthibhāve jotetabbeti attho. Evañca sati itthipaccayāpi syādayo viya jotakamattā eva honti, na vācakāti siddhaṃ hoti.

71.Nadādīhi ṅī[ka. 238; rū. 187; nī. 467; nadādito vī (bahūsu)].

Nadādīhi itthiyaṃ ṭīhoti. Ṅānubandho ‘ntantūnaṃvīmhi to vā’ti ettha visesanattho.

Nadī, mahī, itthī, kumārī, taruṇī, vāseṭṭhī, gotamī, kaccānī, kaccāyanī, māṇavī, sāmaṇerī, nāvikī, pañcamī, chaṭṭhī, catuddasī, pañcadasī, sahassī, dasasahassī, satasahassī, kumbhakārī, mālakārī, cakkhukaraṇī, ñāṇakaraṇī, dhammadīpanī iccādi.

72.Ntantūnaṃ ṅīmhi to vā[ka. 239, 241; rū. 190, 191; nī. 468, 471].

Nta, ntūnaṃ to hoti vā ṅīmhi pare.

Gacchatī, gacchantī, satī, santī, bhavissatī, bhavissantī, guṇavatī, guṇavantī, satimatī, satimantī, sabbāvatī, sabbāvantī, yāvatī, yāvantī, tāvatī, tāvantī, bhuttavatī, bhuttavantī.

73.Goto vā[ka. 238; rū. 187; nī. 467].

Gosaddamhā itthiyaṃ vī hoti vā.

Gāvī.

Vāti kiṃ? Gokāṇā pariyantacārinīti pāḷi. Tattha kāṇāti andhā.

74.Yakkhādīhinī ca[ka. 238, 240; rū. 287, 193; nī. 467, 469; yakkhāditvinī ca (bahūsu)].

Yakkhādīhi akārantehi itthiyaṃ vī ca hoti inī ca.

Yakkhī, yakkhinī, nāgī, nāginī, mahiṃsī, mahiṃsinī, migī, miginī, sīhī, sīhinī, dīpī, dīpinī, byagghī, byagghinī, kākī, kākinī, kapotī, kapotinī, mānusī, mānusinī iccādi.

75.Ārāmikādīhi[ka. 240; rū. 193; nī. 469].

Ārāmikādīhi akārantehi itthiyaṃ inī hoti.

Ārāmikinī, antarāyikinī, nāvikinī, olumbikinī, paṃsukūlikinī, paribbājikinī, rājinī, ekākinī iccādi.

Saññāyaṃ –

Mānusinī mānusā vā, aññatra mānusī sampatti.

76.Gharaṇyādayo[ka. 240; rū. 193; nī. 469].

Gharaṇīiccādayo itthiyaṃ nīpaccayantā sijjhanti.

Gharaṇī, vetraṇī, pokkharaṇī-esu nassa ṇattaṃ. Ācarinīyalopo, ācariyā vā.

77.Mātulāditvānībhariyāyaṃ[ka. 98; rū. 189; nī. 261].

Mātulādīhi akārantehi bhariyāyaṃ ānī hoti.

Mātubhātā mātulo, tassa bhariyā mātulānī, evaṃ varuṇānī, gahapatānī, ācariyānī, khattiyānī.

‘Bahulā’dhikārā khattiyī khattiyā ca.

78.Yuvaṇṇehi nī.

Ivaṇṇantehi uvaṇṇantehi ca itthiyaṃ nī hoti.

Chattapāṇinī, daṇḍapāṇinī, daṇḍinī, chattinī, hatthinī, mālinī, māyāvinī, medhāvinī, piyapasaṃsinī, brahmacārinī, bhayadassāvinī, atthakāminī, hitacārinī, bhikkhunī, khattiyabandhunī, paṭunī, paracittavidunī, mattaññunī, atthaññunī, dhammaññunī iccādi.

79.Timhāññatthe[ktimhāññatte (bahūsu), moggallāne 31 suttaṅke].

Aññapadatthasamāse tipaccayantamhā itthiyaṃ nī hoti.

Ahiṃsāratinī, dhammaratinī, vacchagiddhinī, puttagiddhinī, muṭṭhassatinī, micchādiṭṭhinī, sammādiṭṭhinī, attaguttinī iccādi.

Aññattheti kiṃ? Dhamme rati dhammarati.

80.Yuvāti.

Yuvato itthiyanti hoti.

Yuvati.

Ettha ca ‘ti’ iti suttavibhattena vīsa, tiṃsatopiti hoti vā. Vīsati, vīsaṃ, tiṃsati, tiṃsaṃ.

81.Upamāsaṃhita sahita saññata saha sapha vāmalakkhaṇāditūrutvū[caṃ. 2.3.79; pā. 4.1.69, 70 tūrutū (bahūsu)].

Lakkhaṇādito+ūruto+ūti chedo.

Aññapadatthasamāse upamādipubbā ūrusaddamhā itthiyaṃ ū hoti.

Nāgassa nāsā viya ūrū yassāti nāganāsūrū, saṃhitā sambandhā ūrū yassāti saṃhitorū, sahitā ekabaddhā ūrū yassāti sahitorū, saññatā alolā ūrū yassāti saññatorū, ūruyā [ūrunā?] saha vattatīti sahorū, sapho vuccati khuro, saṃsiliṭṭhatāya saphabhūtā ūrū yassāti saphorū, vāmā sundarā ūrū yassāti vāmorū, lakkhaṇasampannā ūrū yassāti lakkhaṇorū.

Suttavibhattena brahmabandhūti sijjhati.

‘‘Sace maṃ nāganāsūrū, olokeyya pabhāvatī’’ti [jā. 2.20.14] ca ‘‘ekā tuvaṃ tiṭṭhasi sahitūrū’’ti [jā. 1.16.297] ca ‘‘saññatūrū mahāmāyā, kumāri cārudassanā’’ti [jā. 2.17.109] ca ‘‘vāmorū saja maṃ bhadde’’ti [dī. ni. 2.348] ca ‘‘kāraṇaṃ nappajānāmi, sammatto lakkhaṇūruyā’’ti [dī. ni. 2.348] ca ‘‘gārayhassaṃ brahmabandhuyā’’ti [jā. 2.22.2109] ca pāḷipadāni dissanti.

Tattha ‘sajā’ti āliṅgāhi, ‘gārayhassa’nti ahaṃ gārayho bhaveyyaṃ.

Ettha ca tāpaccayantā sabhāvaitthiliṅgā eva – lahutā, mudutā, gāmatā, janatā, devatā iccādi.

Tathā tipaccayantā – gati, mati, ratti, sati, tuṭṭhi, diṭṭhi, iddhi, siddhi iccādi, tathā yāgu, dhātu, dhenu, kaṇḍu, kacchu, mātu, dhītu , duhitu iccādi, jambū, vadhū, camū, sutanū, sarabū iccādi ca. Sakkataganthesu pana sutanū, sarabū iccādīsupi ūpaccayaṃ vidahanti.

Tattha itthiliṅgabhūtā sabbe ‘ivaṇṇuvaṇṇā pitthiya’nti suttena niccaṃ pasaññā honti. ‘Ākāro ca ghā’ti suttena niccaṃ ghasañño.

Itthipaccayarāsi niṭṭhito.

Ākārantitthiliṅgarāsi

Itthiliṅgaṃ chabbidhaṃ ākārantaṃ, ikārantaṃ, īkārantaṃ, ukārantaṃ, ūkārantaṃ, okārantaṃ. Tattha kaññāsaddamhā atthamatte paṭhamā.

82.Gasīnaṃ[ka. 220; rū. 74; nī. 447].

Kenaci suttena aladdhavidhīnaṃ gasīnaṃ lopo hotīti silopo.

Kaññā tiṭṭhati.

83.Jantuhetvīghapehi vā[ka. 118; rū. 146; nī. 293].

Jantu, hetūhi ca punnapuṃsakesu īkārantehi ca ghato ca pasaññehi ivaṇṇuvaṇṇehi ca yonaṃ lopo hoti vā.

Kaññā tiṭṭhanti, kaññāyo tiṭṭhanti.

Āmantanatthe paṭhamā, ‘gosyālapane’ti gasaññā.

84.Ghabrahmāditve[ka. 114, 193; rū. 122, 178; nī. 288; ghabrahmādite (bahasu)].

Ghato ca brahmādito ca gassa e hoti vā. Ādisaddena isi, muni, revatī, kattu, khattuiccāditopi.

Bhoti kaññe, bhoti kaññā, bhotiyo kaññāyo, bhotī kaññāyo, ‘‘uṭṭhehi puttika pabbajjā dukkarā puttika’’ iti therīpāḷi [therīgā. 465], tasmā ge pare mahāvuttinā rassopi yujjati. Kusajātake ‘‘na me akāsi vacanaṃ, atthakāmāya puttike’’tipi [jā. 2.20.47] atthi.

Kammatthe dutiyā, ‘saro lopo sare’ti pubbasaralopo.

Kaññaṃ passati, kaññā passati, kaññāyo passati.

Kattari tatiyā.

85.Ghapatekasmiṃ nādīnaṃ yayā[ka. 111, 112; rū. 179, 183 nī. 283, 284].

Ghato ca pasaññehi ivaṇṇuvaṇṇehi ca ekatte pavattānaṃ nādīnaṃ pañcannaṃ ekavacanānaṃ kamena ya, yā honti.

Kaññāya kataṃ, kaññāhi kataṃ. Ettha ca ghatopi yāādeso dissati. ‘‘Te ca tattha nisīditvā, tassa rukkhassa chāyayā’’ [jā. 1.14.182] ti ca ‘‘samantā parivāriṃsu, tassa rukkhassa chāyayā’’ [jā. 1.14.189] ti ca pāḷi, tathā ‘‘sakkharopamayā vade’’ [saccasaṅkhepa 176 gāthā], ‘‘bāladārakalīlayā’’ti [vibhāvinī 154] ca dissanti. Mahāvuttinā ghassa rasso.

86.Smāhismiṃnaṃ mhābhimhi vā[ka. 99; rū. 81].

Tesaṃ kamena mhā, bhi, mhi honti vā. Ete ādesā gāthāsu bahulaṃ dissanti.

Kaññāhi kataṃ, kaññābhi kataṃ.

Sampadāne catutthī, kaññāya deti, kaññānaṃ deti, kaññāya ābhataṃ vatthaṃ, kaññānaṃ ābhataṃ vatthaṃ.

Apādāne pañcamī, kaññāya apeti, kaññamhā apetirassattaṃ, kaññāhi kaññābhi apeti.

Sambandhe chaṭṭhī, kaññāya santakaṃ, kaññānaṃ santakaṃ.

Okāse sattamī, kaññāya tiṭṭhati.

87.Yaṃ[ka. 116; rū. 180; nī. 443].

Ghato ca pasaññehi ivaṇṇuvaṇṇehi ca smiṃno yaṃ hoti vā.

Kaññāyaṃ tiṭṭhati, kaññāya tiṭṭhati, kaññāsu tiṭṭhati.

Saddhā medhā paññā vijjā, cintā mantā vīṇā taṇhā.

Icchā mucchā ejā māyā, mettā mattā sikkhā bhikkhā.

Jaṅghā gīvā jivhā vācā, chāyā āsā gaṅgānāvā.

Gāthā senā lekhā sākhā, mālā velā pūjā khiḍḍā.

Pipāsā vedanā saññā, cetanā tasiṇāpajā.

Devatā vaṭṭakā godhā, balākā parisā sabhā.

Ūkā sephālikā laṅkā, salākā vālikā sikhā.

Visākhā visikhā sākhā, gacchā vañjhā jaṭā ghaṭā.

Jeṭṭhā soṇḍā vitaṇḍā ca, varuṇā vanitā latā.

Kathā niddā sudhā rādhā, vāsanā sīsapā papā.

Pabhā sīmā khamā jāyā, khattiyā sakkharā surā.

Dolā tulā silā līlā, lāle’lā mekhalā kalā.

Vaḷavā’ lambusā mūsā, mañjūsā sulasā disā.

Nāsā juṇhā guhā īhā, lasikā vasudhādayo.

88.Nambādīhi[nambādīhi (bahūsu)].

Gasaññehi amba, anna, ammaiccetehi gassa e na hoti.

89.Rasso vā.

Ambādīnaṃ rasso hoti vā ge pare.

Bhoti amba, bhoti ambā, bhoti anna, bhoti annā, bhoti amma, bhoti ammā, sesaṃ kaññāsamaṃ.

Ettha visesavidhānamuccate.

90.Ti sabhāparisāya.

Sabhāparisāhi smiṃnoti hoti. ‘Gho ssaṃssāssāya tīsū’ti suttena timhi rasso.

Sabhati, sabhāya, sabhāyaṃ, sabhāsu, parisati, parisāya, parisāyaṃ, parisāsu, tamaddasa mahābrahmā, nisinnaṃ samhi parisati, iti bhagavā tasmiṃ parisati suvaṇṇavaṇṇaṃ kāyaṃ vivari [ma. ni. 1.359].

Nandamātā, rājadhītāiccādīsu ‘ghabrahmāditve’ti ghassa ettaṃ.

Acchariyaṃ nandamāte, abbhutaṃ nandamāte [a. ni. 7.53], bhoti devadhīte, bhoti sakyadhītare-mahāvuttinā samāse syādīsu ārattaṃ rassattañca. Ltupaccayantā pana yebhuyyena tīsu liṅgesu samānarūpā honti, ‘‘atthadhammaṃ paripucchitā ca uggahetā ca dhammānaṃ sotā ca payirūpāsitā cā’’ti therīpāḷi. Tathā kvaci gacchantādisaddāpi. Tamokhandhaṃ padālayaṃ, evaṃ dubbhāsitaṃ bhaṇaṃ iccādi-tattha padālayanti padālayantī, bhaṇanti bhaṇantīti attho.

Vīsā, tiṃsā, cattālīsā, paññāsā iccete saṅkhyārāsimhi āgamissanti.

Ākārantitthiliṅgarāsi niṭṭhito.

Ikārantitthiliṅgarāsi

‘Gasīna’nti silopo. Ratti tiṭṭhati, rattiyo tiṭṭhanti.

‘Jantuhetvā’disuttena yolope –

91.Yolopanīsu dīgho[ka. 88; rū. 147; nī. 245].

Tiliṅge yonaṃ lope ca niādese ca rassānaṃ dīgho hoti.

Rattī tiṭṭhanti.

92.Ye passivaṇṇassa.

Vibhattibhūte vibhattādesabhūte ca yakāre pare pasaññassa ivaṇṇassa lopo hoti. Gāthāsuyeva idaṃ vidhānaṃ daṭṭhabbaṃ.

Ratyo tiṭṭhanti [rū. 84 piṭṭhe] -sandhivasena āditakāralopo.

63.Ayunaṃ vā dīgho[ka. 88; rū. 147; nī. 245].

Ge pare tiliṅge aiunaṃ dīgho hoti vā.

He rattī, he ratti. Bahuvacane he rattī, he rattiyo, he ratyo.

Aṃvacane ‘paro kvacī’ti suttena parasare lutte niggahītaṃ pubbe ivaṇṇuvaṇṇesu tiṭṭhati.

Rattiṃ, tathā itthiṃ, dhenuṃ, vadhuṃ, aggiṃ, daṇḍiṃ, bhikkhuṃ, sayambhuṃ iti. Rattiyaṃ, ‘bujjhassu jinabodhiya’nti pāḷi [bu. vaṃ. 2.182], rattinaṃ vā, ‘yāvanto purisassatthaṃ, guyhaṃ jānanti mantina’ntipāḷi [jā. 1.15.335].

Rattī, rattiyo, ratyo-‘ghapatekasmiṃ nādīnaṃ yayā’ti nādīnaṃ yā hoti, rattiyā, yakāre pare ivaṇṇalopo, ratyā.

94.Sunaṃhisu[ka. 89; rū. 87; nī. 246].

Su, naṃ, hisu rassānaṃ dīgho hoti.

Rattīhi, rattībhi, rattiyā, ratyā, rattīnaṃ, rattiyā, ratyā, rattīhi, rattībhi, rattiyā, ratyā, rattīnaṃ, rattiyā, ratyā, rattiyaṃ, ratyaṃ, rattīsu.

Ettha garū su, naṃ, hisu dīghattaṃ aniccaṃ icchanti, taṃ gāthāsu yujjati.

Patti yutti vutti kitti, mutti titti khanti kanti.

Santi tanti siddhi suddhi, iddhi vuddhi buddhi bodhi.

Bhūmi jāti pīti suti, nandi sandhi sāṇi koṭi.

Diṭṭhi vuḍḍhi tuṭṭhi yaṭṭhi, pāḷi āḷi nāḷi keḷi.

Sati mati gati muti, dhīti yuvati vikati.

Rati ruci rasmi asani vasani osadhi aṅguli dhūli dudrabhi

Doṇi aṭavi chaviādayo rattādi.

Ettha visesavidhānamuccate.

95.Rattādīhi ṭo smiṃno[ka. 69; rū. 186; nī. 218, 219; rattyādīhi ṭo smino (bahūsu) ratyādīhi (katthaci)].

Rattisadda, ādisaddehi smiṃno ṭo hoti vā.

Divā ca ratto ca [khu. pā. 6.2; jā. 1.9.92], ādo, ādimhi, pādādo, pādādimhi, gāthādo, gāthādimhi-ādisaddo pana pulliṅgoyeva, rattiṃ bhojanaṃ bhuñjati, ādiṃ tiṭṭhatīti ādhāratthe dutiyāva, ratyo amoghā gacchanti [jā. 2.22.105], tiṇalatāni osadhyo [jā. 2.22.2174], tato ratyā vivasāne [jā. 2.22.1689], na jaccā vasalo hoti, na jaccā hoti brāhmaṇo [su. ni. 142] -jaccāti jātiyā, na nikatyā sukhamedhati [jā. 1.1.38], khantyā bhiyyo na vijjati [saṃ. ni. 1.250].

Nāññatra bojjhā tapasā [saṃ. ni. 1.98], yatheva khalatī bhūmyā, bhūmyāyeva patiṭṭhati [jā. 2.22.1522], mahāvuttinā māti, pitisaddā nādīhi saddhiṃ matyā, petyāti sijjhanti, matyā ca petyā ca etaṃ jānāmimātito pititoti attho, matyā ca petyā ca kataṃ susādhu [jā. 2.18.61] -katanti kataṃ nāmaṃ, susādhūti atisundaraṃ. ‘Anuññāto ahaṃ matyā, sañcatto pitarā aha’nti [jā. 2.22.29] pāḷipadāni. ‘Mātīnaṃ dohaḷo nāma janinda vuccatī’ [jā. 2.22.1347] ti ca pāḷi, vīsati, tiṃsati, saṭṭhi, sattati, asīti, navuti, koṭi, pakoṭi iccete saṅkhyārāsimhi āgamissanti.

Ikārantitthiliṅgarāsi niṭṭhito.

Īkārantitthiliṅgarāsi

96.Simhi nānapuṃsakassa[ka. 85; rū. 150; nī. 239 moga-du. 66; sismiṃ (bahūsu)].

Simhi pare anapuṃsakassa pumitthīnaṃ dīghassa rasso na hoti.

Itthī tiṭṭhati, itthī tiṭṭhanti.

97.Ekavacanayosvaghonaṃ[ka. 84; rū. 144; nī. 237, 238].

Gho ca o ca gho, na gho agho. Ekavacanesu ca yosu ca paresu gha, ovajjitānaṃ sabbesaṃ dīghānaṃ rasso hoti.

Itthiyo tiṭṭhanti, ithyo tiṭṭhanti.

98.Ge vā[ka. 245, 246; rū. 152, 73; nī. 476-9].

Ge pare gha, ovajjitānaṃ sabbesaṃ dīghānaṃ rasso hoti vā.

Bhoti itthi, bhoti itthī, bhotiyo itthī, bhotiyo itthiyo, bhotiyo ithyo, itthiṃ passati.

99.Yaṃ pīto[ka. 223; rū. 188; nī. 450].

Yo pasañño īkāro, tato aṃvacanassa yaṃ hoti vā.

Itthiyaṃ passati, ettha ca yanti suttavibhattena ‘‘bujjhassu jinabodhiya’’nti [bu. vaṃ. 2.182] sijjhati. Itthī passati, itthiyo passati, ithyo passati, itthiyā, ithyā, itthīhi, itthībhi, itthiyā, ithyā, itthīnaṃ, itthiyā, itthimhā, ithyā, itthīhi, itthībhi, itthiyā, ithyā, itthīnaṃ, itthiyā, ithyā, itthiyaṃ, ithyaṃ, itthimhi, itthīsu.

Nadī sandati, nadī sandanti, nadiyo sandanti.

Ivaṇṇalope sandhisuttena yakāre pare tavaggassa cavaggo, yassa ca pubbarūpaṃ [ka. 98; rū. 87 piṭṭhe; nī. 104; 262-3-4]. Najjo sandanti [ka. 98; rū. 87 piṭṭhe; nī. 104; 262-3-4], nādyekavacanesu najjā kataṃ, najjā deti, najjā apeti, najjā santakaṃ, najjā tiṭṭhati, najjaṃ tiṭṭhati, sesarūpāni itthisadisāni.

Evaṃ gacchatī gacchantī, satī santī, asatī asantī, mahatī mahantī, brahmatī brantī, bhotī bhontī, bhavissatī bhavissantī, gamissatī gamissantī, guṇavatī guṇavantī, sīlavatī sīlavantī, satimatī satimantī, sirimatī sirimantī, katavatī katavantī, bhuttāvatī bhuttāvantī, sabbāvatī sabbāvantī, yāvatī yāvantī, tāvatī tāvantī. Kamhi āgame rasso, yāvatikā, tāvatikā.

Gāvī, yakkhī, yakkhinī, ārāmikinī, daṇḍapāṇinī, daṇḍinī, bhikkhunī, paracittavidunī, muṭṭhassatinī, gharaṇī, pokkharaṇī, ācarinī, mātulānī, gahapatānī iccādayo. Nadādi.

Visesavidhānamuccate.

100.Najjā yosvāma[nī. 262].

Yosu paresu nadiyā ante āmaāgamo hoti vā.

Najjāyo sandanti [saṃ. ni. 3.224], najjāyo supatitthāyo [jā. 2.22.1414] ti pāḷi, nimijātake pana najjonupariyāyati, nānāpupphadumāyutāti ca najjo cānupariyātīti [jā. 2.22.537] ca pāḷi, tattha mahāvuttinā sissa ottaṃ.

Uṭṭhehi revate supāpakamme [vi. va. 863], dāsā ca dāsyo ca, anujīvino [jā. 1.10.101], bārāṇasyaṃ mahārāja, kākarājā nivāsako [jā. 1.3.124], bārāṇasyaṃ ahu rājā [jā. 1.16.178], rañño mano ummādantyā niviṭṭho, ummādantyā ramitvāna, sivirājā tato siyaṃ [jā. 2.18.70], dārakeva ahaṃ nessaṃ. Brāhmaṇyā paricārake [jā. 2.22.2111]. Tathā yosu pokkharañño. Nādīsu pathabyā, puthabyā, pokkharaññā. Smiṃmhi pathabyā, pathabyaṃ, puthabyā, puthabyaṃ, pokkharaññā, pokkharaññaṃ, vetraññā, vetraññaṃ [ve traraññā, (nissaya)] iccādīni dissanti.

Īkārantitthiliṅgarāsi niṭṭhito.

Ukārantitthiliṅgarāsi

Silopo, dhenu gacchati, dhenuyo gacchanti, yolope dīgho, dhenū gacchanti, bhoti dhenu, bhoti dhenū, bhotiyo dhenuyo, bhotiyo dhenū, dhenuṃ passati, dhenuyo passati, dhenū passati, dhenuyā, dhenūhi, dhenūbhi, dhenuyā, dhenūnaṃ, dhenuyā, dhenumhā, dhenūhi, dhenūbhi, dhenuyā, dhenūnaṃ, dhenuyā, dhenuyaṃ, dhenumhi, dhenūsu.

Evaṃ yāgu, kāsu, daddu, kaṇḍu, kacchu, rajju, kareṇu, piyaṅgu, sassu iccādayo. Dhenvādi.

Dhātusaddo pana pāḷinaye itthiliṅgo, saddasatthanaye pumitthiliṅgo.

Mātu, dhītu, duhitusaddā itthi liṅgā, tesaṃ rūpaṃ pitādigaṇe āgamissati.

Ukārantitthiliṅgarāsi niṭṭhito.

Ūkārantitthiliṅgarāsi

Vadhū gacchati, vadhū gacchanti, yosu rasso, vadhuyo gacchanti, bhoti vadhu, bhoti vadhū, bhotiyo vadhū, vadhuyo, vadhuṃ, vadhū, vadhuyo, vadhuyā, vadhūhi, vadhūbhi, vadhuyā, vadhūnaṃ, vadhuyā, vadhumhā, vadhūhi, vadhūbhi, vadhuyā, vadhūnaṃ, vadhuyā, vadhuyaṃ, vadhūsu. Evaṃ jambū, sarabhū, sutanū, nāganāsūrū, saṃhitorū, vāmorū, lakkhaṇūrū, brahmabandhū, bhū, camū iccādayo. Vadhādi.

Sāhaṃ gantvā manussattaṃ, vadaññū vītamaccharāti [vi. va. 634] ca kodhanā akataññū cāti [jā. 1.1.63] ca pāḷiyo, tasmā nīpaccayaṃ vināpi kvaci ūkārantakitakasaddā itthiliṅgā bhavanti.

Ūkārantitthiliṅgarāsi niṭṭhito.

Okārantarāsi

Gosaddo dviliṅgo. Tassa rūpāni kānici dviyatthavasena itthiyampi vattanti pumepi vattanti missakepi vattanti, kānici itthiyaṃ kānici pume. Idha pana sabbāni yāni samodhānetvā dīpiyante.

Silopo, gogacchati-ettha ca goti abhinnasaddaliṅgattā goṇotipi yujjati, gāvītipi yujjati.

101.Gossāgasihinaṃsugāvagavā[ka. 73-5; rū. 169, 170, 174; nī. 224].

Ga, si, hi, naṃvajjitāsu vibhattīsu gosaddassa gāva, gavādesā honti.

102.Ubhagohi ṭo[ka. 205; rū. 160; nī. 421].

Ubha, gohi yonaṃ ṭo hoti.

Gāvo, gavo, he go, he gāvo, he gavo, gāvaṃ, gavaṃ.

103.Gāvumhi[ka. 76; rū 171, 226].

Aṃmhi gossa gāvu hoti vā.

Gāvuṃ, gāvo, gavo, gāvena, gavena.

104.Nāssā.

Gossa gāva, gavādesato nāvacanassa ā hoti vā.

Gāvā, gavā, gohi, gobhi, gāvassa, gavassa.

105.Gavaṃ sena.

Sena saha gossa gavaṃ hoti vā.

Gavaṃ, gonaṃ.

106.Gunnañca naṃnā[ka. 81; rū. 172; nī. 230].

Naṃnā saha gossa gunnañca hoti gavañca.

Gunnaṃ, gavaṃ, gāvasmā, gavasmā, gāvamhā, gavamhā, gāvā, gavā, gohi, gobhi, gāvassa, gavassa, gavaṃ, gonaṃ, gunnaṃ, gavaṃ, gāvasmiṃ, gāvamhi, gāve, gavasmiṃ, gavamhi, gave, gosu, gāvesu, gavesu.

Yosu gāva, gavādese kate ato yonaṃ ṭā, ṭe ca honti, usabhā rukkhā gāviyo gavā ca [jā. 1.1.77]. Balagavā dammagavā vā gaṅgāya pāraṃ agamiṃsu. Athāpare patāresi balagāve dammagāve [ma. ni. 1.352 (thokaṃ visadisaṃ)] ti pāḷipadāni.

Ettha ca gāvo no paramā mittā, yāsu jāyanti osadhā [su. ni. 298] ti ca, gavā khīraṃ, khīramhā dadhi, dadhimhā navanītaṃ, navanītamhā sappi, sappimhā sappimaṇḍoti ca itthiyaṃ vattanti. Gāviyo gavāti ca balagavā dammagavā balagave dammagaveti [ma. ni. 1.351] ca gāvuṃ vā te dammi gāviṃ vā te dammīti ca gavaṃva siṅgino siṅganti [jā. 1.12.39] ca pume bhavanti. Atittheneva gāvo patāresi, atha kho tā gāvo majjhe gaṅgāya anayabyasanaṃ āpajjiṃsū [ma. ni. 1.350] ti ca annadā baladā cetā, vaṇṇadā sukhadā ca tā, etamatthavasaṃ ñatvā, nāssu gāvo haniṃsu teti [su. ni. 298] ca bhaddavasena itthiyaṃ atthavasena missake vattanti. Gunnaṃ ce taramānānaṃ, gavaṃ ce taramānānaṃ, ujuṃ gacchati puṅgavo, sabbā tā ujuṃ gacchantīti [jā. 1.4.135; 2.18.104] ca missake eva. Balagava, dammagavasaddā jaraggava, puṅgava, sagava, paragava, dāragavasaddā viya akārantā samāsasaddātipi yujjati.

Missakaṭṭhānesu pana itthibahulattā tā gāvo etā gāvotiādinā itthiliṅgameva dissati.

Iti okārantarāsi.

Itthiliṅgarāsi niṭṭhito.

Pulliṅgarāsi

Akāranta pulliṅgapurisādirāsi

Atha pulliṅgāni dīpiyante.

Sattavidhaṃ pulliṅgaṃ – adantaṃ, ādantaṃ, idantaṃ, īdantaṃ, udantaṃ, ūdantaṃ, odantaṃ.

107.Sisso[ka. 104; rū. 66; nī. 272].

Ato sissa o hoti pume.

Puriso tiṭṭhati.

108.Ato yonaṃ ṭāṭe[ka. 107; rū. 69; nī. 275, 277].

Ato paṭhamāyonaṃ dutiyāyonañca kamena ṭā, ṭe honti puṃ, napuṃsakesu. Ṭānubandho sabbādesattho.

Purisā tiṭṭhanti.

‘Gasīna’nti silopo, bho purisa, ‘ayunaṃ vā dīgho’ti dīgho, bho purisā, bhonto purisā, purisaṃ, purise.

109.Atena[ka. 103; rū. 79; nī. 271].

Ato nāvacanassa enādeso hoti puṃ, napuṃsakesu.

Purisena.

110.Suhisvasse[ka. 101; rū. 80; nī. 68].

Su, hisu paresu assa e hoti puṃ, napuṃsakesu.

Purisehi, purisebhi.

111.Suusassa[ka. 61; rū. 86; nī. 208].

Sassa ādimhi sāgamo hoti. Ukāro uccāraṇattho, ñānubandho ādimhīti dīpanattho.

Purisassa, ‘sunaṃhisū’ti dīgho. Purisānaṃ, purisasmā, purisamhā.

112.Smāsmiṃnaṃ[ka. 108; rū. 90; nī. 276].

Ato smā, smiṃnaṃ kamena ṭā, ṭe honti puṃ, napuṃsakesu.

Purisā, purisehi, purisebhi, purisassa, purisānaṃ, purisasmiṃ, purisamhi, purise, purisesu.

Evaṃ buddho, dhammo, saṅgho, sakko, devo, satto, naro, goṇo, puṅgavo, jaraggavo, sagavo, paragavo, rājagavo, mātugāmo, orodho, dāroiccādi.

Visesavidhānamuccate.

113.Kvace vā[nī. 277].

Ato sissa kvaci e hoti vā puṃ, napuṃsakesu.

Pume tāva –

Vanappagumbe yatha phussitagge [khu. pā. 6.13; su. ni. 236], ‘‘ke gandhabbe rakkhase ca nāge, ke kimpurise cāpi mānuse. Ke paṇḍite sabbakāmadade. Dīgharattaṃ bhattā me bhavissati’’ [jā. 2.22.1352]. Natthi attakāre natthi parakāre natthi purisakāre [dī. ni. 1.168], eke ekatthe, same samabhāge, nahevaṃ vattabbe [kathā. 1], ke chave siṅgāle, ke chave pāthikaputte [dī. ni. 3.29-31] iccādi.

Napuṃsake pana –

Bhogavatī nāma mandire, nagare nimmite kañcanamaye [jā. 2.22.1370] iccādi.

Vāti kiṃ? Vanappagumbo.

Kvacīti kiṃ? Puriso.

Mahāvuttinā paṭhamāyonañca kvaci ṭe hoti. Bāle ca paṇḍite ca sandhāvitvā saṃsaritvā dukkhassantaṃ karissanti [dī. ni. 1.168], kvaci yonaṃ pakati hoti, vane vāḷamigā ceva, acchakokataracchayo, bahūhi paripanthayo [jā. 2.22.255], kyassa byapathayo assu iccādi.

114.Divādito[ka. 206; rū. 165].

Divādīhi smiṃno ṭi hoti.

Divi-devaloketyattho.

Ādisaddena asa bhuvi, niccaṃ vāgamo. Ayyasaddamhā mahāvuttinā ālapane ga, yonaṃ ṭo hoti vā. Bho ayyo ayya vā, bhonto ayyo ayyā vā. Sesaṃ purisasamaṃ.

Purisādirāsi niṭṭhito.

Manogaṇarāsi

Mano, manā, bho mana, bho manā, bhonto manā.

115.Manādīhi smiṃsaṃnāsmānaṃ sisoosāsā[ka. 181-2, 184; rū. 95-97; nī. 373-4, 376-7].

Tehi smiṃ, sa, aṃ, nā, smānaṃ kamena si, so, o, sā, sā honti vā.

Manaṃ , mano, mane, manena, manasā, manehi, manebhi, manassa, manaso, manānaṃ, manasmā, manamhā, manasā, manā, manehi, manebhi, manassa, manaso, manānaṃ, manasmiṃ, manamhi, manasi, mane, manesu.

Tamo, tapo, tejo, siro, uro, vaco, rajo, ojo, ayo, payo, vayo, saro, yaso, ceto, chando, radhatā, aho iccādi manogaṇo.

Idaṃ manogaṇalakkhaṇaṃ. Kriyākamme odanto, nādīnaṃ sāditā, samāsataddhitamajjhe odanto cāti.

Yo ve dassanti vatvāna, adāne kurute mano [jā. 1.15.61], kassapassa vaco sutvā, tapo idha pakrubbati [saṃ. ni. 1.204], ceto paricca jānāti [dī. ni. 1.242], siro te bādhayissāmi iccādi.

Manasā ce pasannena [dha. pa. 2], vippasannena cetasā [jā. 2.22.551], vacasā manasā ceva, vandā me te tathāgate [parittapāḷi āṭānāṭiyasutta]. Ekūnatiṃso vayasā [dī. ni. 2.214], tejasā yasasā jalaṃ [vi. va. 857], tapasā uttamo satto, ghatena vā bhuñjassu payasā vā, vandāmi sirasā pāde [jā. 2.20.68], ye etā upasevanti, chandasā vā dhanena vā [jā. 2.21.350], urasā panudissāmi [jā. 2.22.1833], ayasā paṭikujjhito [a. ni. 3.36] iccādi.

Na mayhaṃ manaso piyo [jā. 1.10.11], cetaso parivitakko udapādi [pārā. 18], cetaso samannāhāro, sādhu khalu payaso pānaṃ, sāvittī chandaso mukhaṃ [ma. ni. 2.400] iccādi.

Sādhukaṃ manasi karotha [dī. ni. 2.3], etamatthaṃ cetasi sannidhāya, sirasi añjaliṃ katvā [apa. thera 1.41.82], urasilomo, pāpaṃ akāsi rahasi iccādi.

Manodhātu, manomayaṃ, tamokhandhaṃ padālayi, tapodhano, tejodhātu, siroruhā kesā, saroruhaṃ padumaṃ, rajoharaṇaṃ vatthaṃ, ojoharaṇā sākhā, ayopatto, vayoguṇā anupubbaṃ jahanti, yasodharā devī, cetoyuttā dhammā, chandovicitipakaraṇaṃ, rahogato cintesi, ahorattānamaccaye [saṃ. ni. 1.112] iccādi.

Mahāvuttinā ahamhā smiṃno ni ca u ca hoti, tadahani, tadahu. Rahamhā smiṃno o hoti, mātugāmena saddhiṃ eko ekāya raho nisīdati [pārā. 452], raho tiṭṭhati, raho manteti.

Manogaṇarāsi niṭṭhito.

Manādigaṇarāsi

116.Kodhādīhi.

Etehi nāvacanassa sā hoti vā.

Kodhasā, kodhena, atthasā, atthena.

117.Nāssa sā[ka. 181; rū. 95; nī. 373].

Padādīhi nāvacanassa sā hoti vā.

Padasā, padena, bilasā, bilena.

118.Padādīhisi.

Padādīhi smiṃno si hoti vā.

Padasi, pade, bilasi, bile.

Tattha kodhādiko pulliṅgo, padādiko napuṃsako. Tattha keci saddā samāsa, taddhitamajjhe odantā honti [ka. 183; rū. 48; nī. 375], āpodhātu, āpomayaṃ, vāyodhātu, vāyomayaṃ, jīva tvaṃ saradosataṃ [jā. 1.2.9], anuyanti disodisaṃ [dī. ni. 3.281] iccādi.

Keci nāssa sādesaṃ labhanti, kodhasā usunā vijjhi [jā. 2.22.352], daḷhaṃ gaṇhāhi thāmasā [jā. 1.7.30], padasāva agamāsi, mākāsi mukhasā pāpaṃ, saccena danto damasā upeto-damasāti indriyadamanena, suciṃ paṇītaṃ rasasā upetaṃ [jā. 1.7.18], vegasā gantvāna, āyusā ekaputtamanurakkhe [khu. pā. 9.7] iccādi.

Keci smiṃno syādesaṃ labhanti, padasi, bilasi iccādi.

Kehici mahāvuttinā nā, smānaṃ so hoti, atthaso, akkharaso, suttaso, byañjanaso, hetuso, yoniso, upāyaso, ṭhānaso, dīghaso, oraso, bahuso, puthuso, mattaso, bhāgaso iccādi.

‘‘Padaso dhammaṃ vāceyya [pāci. 45], bilaso vibhajitvā nisinno assa’’ [dī. ni. 2.378] iccādīsu pana vicchāyaṃ sopaccayo.

Yadā pana samāsante mahāvuttinā syādīsu vibhattīsu sāgamo hoti, tadā purisādigaṇopi hoti, byāsattamanaso, abyaggamanaso [a. ni. 3.29], putto jāto acetaso [jā. 2.22.4], sumedhaso [a. ni. 4.62], bhūrimedhaso [su. ni. 1137] iccādi.

Iti manādigaṇarāsi.

Guṇavādigaṇarāsi

119.Ntussa[ka. 124; rū. 98; nī. 299].

Simhi ntussa ṭā hoti.

Guṇavā tiṭṭhati.

120.Yvādo ntussa[ka. 92; rū. 100; nī. 249].

Yoādīsu ntussa attaṃ hoti.

Guṇavantā tiṭṭhanti.

121.Ntantūnaṃ nto yomhi paṭhame[ka. 92; rū. 100; nī. 249].

Paṭhame yomhi savibhattīnaṃ nta, ntūnaṃ nto hoti.

Guṇavanto tiṭṭhanti.

122.Ṭaṭāaṃ ge[ka. 126; rū. 101; nī. 301-2].

Ge pare savibhattīnaṃ nta, ntūnaṃ ṭa, ṭā, aṃ honti.

Bho guṇava, bho guṇavā, bho guṇavaṃ, bhonto guṇavantā, bhonto guṇavanto, guṇavantaṃ, guṇavante, guṇavantena.

123.Totātitā sasmāsmiṃnāsu[ka. 127, 187; rū. 102, 108; nī. 303, 386].

Sa, smā, smiṃ, nāsu savibhattīnaṃ nta, ntūnaṃ kamena to, tā,ti, tā honti vā.

Guṇavatā, guṇavantehi, guṇavantebhi, guṇavantassa, guṇavato.

124.Naṃmhitaṃ vā[ka. 128; rū. 104; nī. 304].

Naṃmhi savibhattīnaṃ nta, ntūnaṃ taṃ hoti vā.

Guṇavantānaṃ, guṇavataṃ, guṇavantasmā, guṇavantamhā, guṇavantā, guṇavatā, guṇavantehi, guṇavantebhi, guṇavantassa, guṇavato, guṇavantānaṃ, guṇavataṃ, guṇavantasmiṃ, guṇavantamhi, guṇavati, guṇavante, guṇavantesu.

Evaṃ bhagavā, sīlavā, paññavā, balavā, dhanavā, vaṇṇavā, bhogavā, sutavā iccādi. Ettha ca ālapane bhagavāti niccaṃ dīgho.

Sabbāvā, sabbāvanto, sabbāvantaṃ, sabbāvante, sabbāvantena, sabbāvatā, sabbāvantehi…pe… sabbāvantesu.

Evaṃ yāvā, yāvanto, tāvā, tāvanto, ettāvā, ettāvanto, kiṃvā, kiṃvanto, kittāvā, kittāvanto iccādi. Tathā bhojanaṃ bhuttavā, bhuttavanto, dhammaṃ buddhavā, buddhavanto, kammaṃ katavā, katavanto iccādi ca.

Satimā, satimantā, satimanto, bho satima, bho satimā, bho satimaṃ, bhonto satimantā, bhonto satimanto, satimantaṃ, satimante, satimantena, satimatā, satimantehi, satimantebhi, satimantassa, satimato, satimantānaṃ, satimataṃ, satimantasmā, satimantamhā, satimantā, satimatā, satimantehi, satimantebhi, satimantassa, satimato, satimantānaṃ, satimataṃ, satimantasmiṃ, satimantamhi, satimati, satimante, satimantesu.

Evaṃ matimā, gatimā, pāpimā, jātimā, bhāṇumā, āyumā, āyasmā, sirimā, hirimā, dhitimā, kittimā, iddhimā, jutimā , mutimā, thutimā, buddhimā, cakkhumā, bandhumā, gomā iccādi.

Visesavidhānamuccate.

125.Himavato vā o[ka. 94; rū. 105; nī. 252].

Simhi himavantasaddassa o hoti vā. ‘Gasīna’nti lopo.

Himavanto pabbato [dha. pa. 304], himavā pabbato.

126.Ntassa ca ṭa vaṃse[ka. 93; rū. 106; nī. 251].

Aṃ, sesu ntassa ca ntussa ca sabbassa ṭa hoti vā.

‘‘Ajjhogāhetvā himava’’nti [apa. thera 2.47.59] pāḷi. Satimaṃ, bandhumaṃ, guṇavassa, satimassa, bandhumassa.

Mahāvuttinā kvaci simhi ge ca pare ntussa attaṃ hoti, ‘‘atulo nāma nāmena, paññavanto jutindharo’’ti [bu. vaṃ. 21.10] ca ‘‘gatimanto satimanto, dhitimanto ca yo isī’’ti [theragā. 1052] ca ‘‘cakkhumanto mahāyaso’’ti ca ‘‘tuyhaṃ pitā mahāvīra, paññavanta jutindharā’’ti [apa. therī 2.2.389] ca pāḷī.

Paṭhamāyomhi kvaci ntussa ṭa hoti, vaggumudātīriyā pana bhikkhū vaṇṇavā honti [pārā. 194], etha tumhe āvuso sīlavā hotha [a. ni. 5.114], cakkhumā andhakā honti, ye itthīnaṃ vasaṃ gatā [jā. aṭṭha. 2.3.36], saṃsuddhapaññā kusalā mutimā bhavanti [su. ni. 887 (saṃsuddhapaññā kusalā mutīmā)].

Iti guṇavādigaṇarāsi.

Gacchantādigaṇarāsi

127.Ntassaṃ simhi[ka. 186; rū. 107; nī. 382-4; ‘tassaṃ’ (bahūsu)].

Simhi ntassa aṃ hoti vā. Silopo.

Gacchaṃ, gacchanto, gacchantā, gacchanto, bho gaccha, bho gacchā, bho gacchaṃ, bhonto gacchantā, bhonto gacchanto, gacchantaṃ, gacchante, gacchantena, gacchatā, gacchantehi, gacchantebhi, gacchantassa, gacchato, gacchantānaṃ, gacchataṃ, gacchantasmā, gacchantamhā, gacchantā, gacchatā, gacchantehi, gacchantebhi, gacchantassa, gacchato, gacchantānaṃ, gacchataṃ, gacchantasmiṃ, gacchantamhi, gacchati, gacchante, gacchantesu.

Evaṃ karaṃ, kubbaṃ, caraṃ, cavaṃ, jayaṃ, jahaṃ, jānaṃ, jiraṃ, dadaṃ, dahaṃ, juhaṃ, suṇaṃ, pacaṃ, saraṃ, bhuñjaṃ, muñcaṃ, sayaṃ, saraṃ, haraṃ, tiṭṭhaṃ, bhavissaṃ, karissaṃ, gamissaṃ iccādi.

Visesavidhānamuccate.

‘Ntassa ca ṭa vaṃse’ti aṃ, sesu ntassa ṭattaṃ, yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ. Sīlavantaṃ visīlaṃ vā, vasaṃ tasseva gacchati [jā. 1.15.181]. Kiccānukrubbassa kareyya kiccaṃ [jā. 1.2.145] – anukrubbassāti puna karontassa.

Mahāvuttinā paṭhamāyomhi ca savibhattissa ntassa aṃ hoti, api nu tumhe ekantasukhaṃ lokaṃ jānaṃ passaṃ viharatha [dī. ni. 1.425], kasaṃ khettaṃ bījaṃ vapaṃ, dhanaṃ vindanti māṇavā [therīgā. 112], bharanti mātāpitaro, pubbe katamanussaraṃ [a. ni. 5.39].

128.Mahantārahantānaṃ ṭā vā[nī. 387, 712].

Simhi etesaṃ ntassa ṭā hoti vā.

Mahā , mahaṃ, mahanto, mahantā, mahanto, bho maha, bho mahā, bho mahaṃ, bhonto mahantā, bhonto mahanto, mahantaṃ.

‘Ntassa ca ṭa vaṃse’ti aṃmhi ntassa ṭattaṃ, ‘‘sumahaṃ puraṃ, parikkhipissa’’nti [jā. 2.22.792] pāḷi-suṭṭhu mahantaṃ bārāṇasipuranti attho. Sesaṃ gacchantasamaṃ.

Arahā tiṭṭhati. ‘Ntassaṃ simhī’ti simhi ntassa aṃ, arahaṃ sugato loke [saṃ. ni. 1.161], arahaṃ sammāsambuddho [pārā. 1], arahantā, arahanto, arahantaṃ, arahante, arahantena, arahatā, arahantehi, arahantebhi, arahantassa, arahato, arahantānaṃ, arahataṃ iccādi.

Mahāvuttinā brahmantassa ca ntassa ṭā hoti simhi, brahā, brahanto, brahantā, brahanto, brahantaṃ, brahante iccādi.

‘‘Sā parisā mahā hoti, sā senā dissate mahā’’ti [jā. 2.22.771] ca ‘‘mahā bhante bhūmicālo’’ti [a. ni. 8.70] ca ‘‘mahā te upāsaka pariccāgo’’ti [jā. aṭṭha. 4.13.akittijātakavaṇṇanā] ca ‘‘mahā me bhayamāgata’’nti ca ‘‘bārāṇasirajjaṃ nāma mahā’’ti [jā. aṭṭha. 1.1.mahāsīlavajātakavaṇṇanā] ca ‘‘mahāssa honti parivārā brāhmaṇagahapatikā, mahāssa honti parivārā bhikkhū bhikkhuniyo’’ti [dī. ni. 3.204] ca ‘‘mahā vahanti dudiṭṭhiṃ, saṅkappā rāganissitā’’ti ca pāḷī. Atra mahāsaddo nipātapaṭirūpakopi siyā.

129.Bhūto.

Bhūdhātusiddhato ntassa aṃ hoti simhi. Suddhe niccaṃ, upapade aniccaṃ.

Bhavaṃ tiṭṭhati, sampattiṃ anubhavaṃ, anubhavanto, taṇhaṃ abhibhavaṃ, abhibhavanto, dukkhaṃ paribhavaṃ, paribhavanto tiṭṭhati, bhavantā, bhavanto, he bhavanta, he bhavantā, he bhavanto, he bhava, he bhavā, he bhavaṃ. ‘‘Kacci bhavaṃ abhiramasi araññe’’ti [jā. 2.18.18] pāḷi.

He bhavantā, he bhavanto, bhavantaṃ, bhavante, bhavantena, bhavatā, bhavantehi, bhavantebhi, bhavantassa, bhavato, bhavantānaṃ, bhavataṃ, bhavantasmā, bhavantamhā, bhavantā, bhavatā, bhavantehi, bhavantebhi, bhavantassa, bhavato, bhavantānaṃ, bhavataṃ, bhavantasmiṃ, bhavantamhi, bhavati, bhavante, bhavantesu.

130.Bhavato vā bhonto gayonāse[ka. 243; rū. 8, 110; nī. 484].

Ga, yo, nā, sesu bhavantassa bhonto hoti vā. Suttavibhattena aṃ, hi, naṃ, smādīsu ca.

Bhontā, bhonto, he bhonta, he bhontā, he bhonto, bhontaṃ, bhonte, bhontena, bhotā, bhontehi, bhontebhi, bhontassa, bhoto, bhontānaṃ, bhotaṃ, bhontasmā, bhontamhā, bhontā, bhotā, bhontehi, bhontebhi, bhontassa, bhoto, bhontānaṃ, bhotaṃ, bhontasmiṃ, bhontamhi, bhoti, bhonte, bhontesu.

Bho, bhanteti dve vuddhiatthe siddhā āmantanatthe nipātā eva, tehi paraṃ ga, yonaṃ lopo, ito bho sugatiṃ gaccha [itivu. 83], ummujjabho puthusile, kuto nu āgacchatha bho tayo janā [jā. 1.9.87], passatha bho imaṃ kulaputtaṃ, ehi bhante khamāpehi, so te bhikkhū khamāpesi ‘‘khamatha bhante’’ti. Tathā bhaddante, bhaddantāti dve ‘‘tuyhaṃ bhaddaṃ hotu , tumhākaṃ bhaddaṃ hotū’’ti atthe siddhā āmantananipātāva, ‘‘bhaddante’’ti te bhikkhū bhagavato paccassosuṃ [saṃ. ni. 1.249], taṃ vo vadāmi bhaddante, yāvantettha samāgatā [jā. 1.7.108]. Bhaddanta, bhadantasaddā pana purisādigaṇikā eva.

Santasaddo pana sappurise vijjamāne samāne ca pavatto idha labbhati. Sameti asatā asaṃ [jā. 1.2.16]. Saṃ, santo, santā, santo, bhosanta, bhosantā, bhosa, bho sā, bho saṃ vā, bhonto santā, bhonto santo. Yaṃ yañhi rāja bhajati, santaṃ vā yadi vā asaṃ [jā. 1.15.180]. Sante, santena, satā.

131.Sato sabba bhe[ka. 185; rū. 112; nī. 378].

Bhe pare santassa sabaādeso hoti vā.

Santehi, santebhi, sabbhi, santassa, sato, santānaṃ, sataṃ, santasmā, santamhā, santā, satā, santehi, santebhi, sabbhi, santassa, sato, santānaṃ, sataṃ, santasmiṃ, santamhi, sati, sante, santesu. Santo sappurisā loke, dūresanto pakāsenti [dha. pa. 304], cattāro puggalā santo saṃvijjamānā lokasmiṃ [a. ni. 4.85], pahusanto na bharati [su. ni. 91].

Khede nirodhe ca pavatto santo purisādigaṇādiko, dīghaṃ santassa yojanaṃ [dha. pa. 61], santā honti samitā niruddhā iccādi.

Iti gacchantādigaṇarāsi.

Rājādiyuvādigaṇarāsi

132.Rājādiyuvādīhā[ka. 189; rū. 113; nī. 390-1].

Rājādīhi yuvādīhi ca sissa ā hoti.

Rājā gacchati.

133.Yonamāno[ka. 190; rū. 114; nī. 392].

Rājādīhi yuvādīhi ca yonaṃ āno hoti vā.

Rājāno.

Vāti kiṃ? Caturo ca mahārājā.

Bho rāja, bho rājā, bhonto rājāno.

134.Vaṃmhānaṅa[ka. 188; rū. 115; nī. 393].

Rājādīnaṃ yuvādīnañca ānaṅa hoti vā aṃmhi.

Rājānaṃ, rājaṃ, rājāno, caturo ca mahārāje [pe. va. 11].

135.Nāsmāsu raññā[ka. 137, 270; rū. 116, 120; nī. 316, 542].

Nā, smāsu rājassa raññā hoti vā.

Raññā, rājena.

136.Rājassi nāmhi[nī. 316].

Nāmhi rājassa i hoti.

Rājinā.

137.Sunaṃhisvu[ka. 169; rū. 117; nī. 357].

Su , naṃ, hisu rājassa uhoti vā.

Rājūhi, rājūbhi, rājehi, rājebhi.

138.Raññoraññassarājino se[ka. 139; rū. 118; nī. 314].

Separe savibhattissa rājassa rañño, raññassa, rājino honti vā.

Rañño, raññassa, rājino.

Vāti kiṃ? Rājassa.

Rājūnaṃ, rājānaṃ.

139.Rājassa raññaṃ[ka. 136; rū. 119; nī. 315].

Naṃmhi rājassa raññaṃ hoti vā.

Raññaṃ, rājasmā, rājamhā, raññā, rājūhi, rājūbhi, rājehi, rājebhi, rañño, raññassa, rājino, rājassa vā, rājūnaṃ, rājānaṃ, raññaṃ.

140.Smiṃmhi raññerājini[ka. 138; rū. 121; nī. 317].

Smiṃmhi savibhattissa rājassa raññe, rājini honti vā.

Raññe, rājini, rājasmiṃ, rājamhi, rājūsu, rājesu.

141.Samāse vā.

Samāsaṭṭhāne sabbe te ādesā vikappena honti.

Cattāro mahārājā [dī. ni. 2.336], cattāro mahārājāno [a. ni. 3.37], devarājānaṃ, devarājaṃ, devarājāno, devarāje, cattāro ca mahārāje , maṇimhi passa nimmitaṃ [jā. 2.22.1394], kāsiraññā, kāsirājena, devarājūhi, devarājehi, kāsirañño, kāsirājassa, devarājūnaṃ, devarājānaṃ…pe… kāsiraññe, kāsirāje, devarājūsu, devarājesu.

Mahāvuttinā rājato yonaṃ ino hoti, ‘‘samantapāsādikā nāma, soḷasāsiṃsu rājino, ekūnatiṃse kappamhi, ito soḷasarājino [apa. thera 1.12.54-55 (ekūnatiṃsakappamhi, ito soḷasarājāno)], kusarājaṃ mahabbalaṃ [jā. 2.20.67], sālarājaṃva pupphitaṃ [apa. thera 1.42.86], uḷurājaṃva sobhitaṃ, caturo ca mahārāje [pe. va. 11], yudhañcayo anuññāto, sabbadattena rājinā [jā. 1.11.81], tadā adāsi maṃ tāto, bimbisārassa rājino [apa. therī. 2.2.326], nikkhamante mahārāje, pathavī sampakampatha’’ iccādīni pāḷipadāni.

Brahmā, brahmāno, bho brahma, bho brahmā. ‘Ghabrahmāditve’ti gassa ettaṃ, bho brahme, bhonto brahmāno, brahmānaṃ, brahmaṃ, brahmāno.

142.Nāmhi[ka. 198; rū. 123; nī. 410].

Nāmhi brahmassa uhoti vā.

Brahmunā, brahmena, brahmehi, brahmebhi.

143.Brahmassu vā[ka. 198; rū. 123; nī. 410].

Sa, naṃsu brahmassa u hoti vā.

144.Jhalā sassa no[ka. 117; rū. 124; nī. 292].

Jha, lato sassa no hoti.

Brahmuno, brahmassa, brahmūnaṃ, brahmānaṃ.

145.Smānāva brahmā ca[ka. 270; rū. 120; nī. 542].

Attā’tumehi ca brahmato ca smāssa nā viya rūpaṃ hoti.

Brahmunā, brahmasmā, brahmamhā, brahmuno, brahmassa, brahmūnaṃ, brahmānaṃ. ‘Kammādito’ti suttena smiṃno ni hoti, brahmasmiṃ, brahmamhi, brahmani, brahme, brahmesu.

Attā, attāno, bho atta, bho attā, bhonto attāno, attānaṃ, attaṃ, attāno. ‘Nāsseno’ti vikappena nāssa enattaṃ, attanā, attena.

146.Suhisvanaka[ka. 211; rū. 126; nī. 439;. suhisunaka (bahūsu)].

Su, hisu attā’tumānaṃ anto anaka hoti.

Attanehi, attanebhi, attehi, attebhi.

147.Nottātumā[ka. 213; rū. 127; nī. 440].

Attā’tumato sassa no hoti.

Attano, attassa, attānaṃ, attasmā, attamhā, attā, attanā, attanehi, attanebhi, attehi, attebhi, attano, attassa, attānaṃ, attasmiṃ, attamhi, attani, atte, attesu, attanesu.

Samāse pana purisādirūpaṃ hoti, pahito attā etenāti pahitatto, pahitattā, pahitattaṃ, pahitatte, pahitattena, pahitattehi, pahitattebhi, pahitattassa, pahitattānaṃ, pahitattasmā, pahitattamhā, pahitattā, pahitattehi, pahitattebhi, pahitattassa, pahitattānaṃ, pahitattasmiṃ, pahitattamhi, pahitatte, pahitattesu.

Ātumā , ātumāno, ātumānaṃ, ātumaṃ, ātumāno, ātumanā, ātumena, ātumanehi, ātumanebhi, ātumano, ātumassa, ātumānaṃ iccādi.

Sakhā tiṭṭhati.

148.Āyo no ca sakhā[ka. 191; rū. 130; nī. 394].

Sakhato yonaṃ āyo ca no ca honti vā āno ca.

Sakhāno, sakhāyo.

149.Nonāsesvi[ka. 194; rū. 131; nī. 407].

No, nā, sesu sakhantassa i hoti vā.

Sakhino.

Suttavibhattena ttapaccayamhi ittaṃ, ‘‘sakhittaṃ kareyya, sakhittaṃ na kareyyā’’ti [theragā. 1017 (sakhitaṃ)] pāḷī.

150.Yosvaṃhismānaṃsvāraṅa[ka. 195-6; rū. 133-4; nī. 408-9; yosvaṃhisucāraṅa (bahūsu)].

Yosu aṃ, hi, smā, naṃsu sakhantassa āraṅa hoti. ‘Ṭoṭe vā’ti suttena ārādesato yonaṃ kamena ṭo, ṭe honti.

Sakhāro tiṭṭhanti. ‘Ghabrahmāditve’ti gassa vikappena ettaṃ, bho sakha, bho sakhā, bho sakhe, hare sakhā kissa maṃ jahāsi [jā. 1.6.94].

‘‘Sakhi, sakhīti dvayaṃ itthiyaṃ siddha’’nti vuttiyaṃ vuttaṃ.

Bhonto sakhāno, bhonto sakhāyo, bhonto sakhino, bhonto sakhāro, sakhānaṃ, sakhāraṃ, sakhaṃ, sakhāno, sakhāyo, sakhino, sakhāre, sakhāro, sakhinā, sakhārena, sakhena, sakhārehi, sakhārebhi, sakhehi, sakhebhi, sakhissa, sakhino, sakhārānaṃ, sakhānaṃ.

151.Smānaṃsu vā[ka. 194, 170; rū. 120, 131; nī. 407, 542].

Smā, naṃsu sakhantassa i hoti vā.

Sakhīnaṃ, sakhismā, sakhimhā, sakhā, sakhinā, sakhārasmā, sakhāramhā, sakhārā, sakhārehi, sakhārebhi, sakhehi, sakhebhi, sakhissa, sakhino, sakhārānaṃ, sakhānaṃ, sakhīnaṃ.

152.Ṭe smiṃno[ka. 192; rū. 135].

Sakhato smiṃno ṭe hoti. Niccatthamidaṃ suttaṃ.

Sakhe, sakhāresu, sakhesu. ‘‘Netādisā sakhā honti, labbhā me jīvato sakhā’’ti [jā. 1.7.9] pāḷi. Purisādinayena yonaṃ vidhi.

Samāse pana sabbaṃ purisādirūpaṃ labbhati, ‘‘sabbamitto sabbasakho, pāpamitto pāpasakho’’ti [dī. ni. 3.253] ca pāḷi. Pāpasakho, pāpasakhā, pāpasakhaṃ, pāpasakhe, pāpasakhena, pāpasakhehi, pāpasakhebhi…pe… pāpasakhasmiṃ, pāpasakhamhi, pāpasakhe, pāpasakhesu.

Yuvā gacchati.

153.Yonaṃnone vā[ka. 155, 157; rū. 137, 140; nī. 335, 343].

Yuva, pumādīhi paṭhamā, dutiyāyonaṃ kamena no, ne honti vā.

154.Nonānesvā[ka. 157; rū. 140; nī. 343].

No, nā, nesu yuvādīnaṃ anto ā hoti vā.

Yuvāno, yuvānā, yuvā, he yuva, he yuvā, he yuvāno, he yuvā vā, yuvānaṃ, yuvaṃ, yuvāne, yuve, yuvena, yuvānā.

155.Yuvādīnaṃ suhisvānaṅa[ka. 157; rū. 140; nī. 337-9, 343].

Yuva, pumādīnaṃ anto ānaṅa hoti vā su, hisu.

Yuvānehi, yuvehi, yuvānebhi, yuvebhi, yuvassa.

156.Yuvā sassino.

Yuvato sassa ino hoti vā.

Yuvino, yuvānaṃ, yuvasmā, yuvamhā.

157.Smāsmiṃnaṃ nāne[ka. 156-7-8; rū. 140-2-3].

Yuva, pumādīhi smā, smiṃnaṃ nā, ne honti vā. ‘Nonānesvā’ti nāmhi āttaṃ.

Yuvānā, yuvānehi, yuvānebhi, yuvehi, yuvebhi, yuvassa, yuvino, yuvānaṃ, yuvasmiṃ, yuvamhi, yuve, yuvāne, yuvānesu, yuvesu.

Rūpasiddhiyaṃ pana ‘‘maghava, yuvādīnamantassa ānādeso hoti vā sabbāsu vibhattīsū’’ti [rū. 140; nī. 343] vuttaṃ.

Pumā , pumāno, he puma, he pumā.

158.Gassaṃ[ka. 153; rū. 138; nī. 333].

Pumato gassa aṃ hoti vā.

He pumaṃ, he pumāno, pumānaṃ, pumaṃ, pumāne, pume.

159.Nāmhi[ka. 159; rū. 139; nī. 340].

Nāmhi pumantassa ā hoti vā.

Pumānā, pumena.

160.Pumakammathāmaddhānaṃ vā sasmāsu ca[ka. 157, 159; rū. 139, 140; nī. 338, 140].

Nāmhi ca sa, smāsu ca puma, kamma, thāmaddhānaṃ anto u hoti vā.

Pumunā, pumānehi, pumānebhi, pumehi, pumebhi, pumassa, pumuno, pumānaṃ, pumasmā, pumamhā, pumānā, pumunā, pumānehi, pumānebhi, pumehi, pumebhi, pumuno, pumassa, pumānaṃ, pumasmiṃ, pumamhi, pume.

161.Pumā[ka. 156; rū. 142; nī. 336].

Pumato smiṃno ne hoti vā. ‘Nonānesvā’ti pumantassa āttaṃ.

Pumāne.

162.Sumhā ca[ka. 158; rū. 143; nī. 339].

Sumhi pumantassa ā ca hoti āne ca.

Pumānesu, pumāsu, pumesu.

Si , yonaṃ purisādividhi ca hoti, ‘‘yathā balākayonimhi, na vijjati pumo sadā [apa. thera 1.1.511], soḷasitthisahassānaṃ, na vijjati pumo tadā [cariyā 3.49], itthī hutvā svajja pumomhi devo [dī. ni. 2.354], thiyo tassa pajāyanti, na pumā jāyare kule’’ti [jā. 1.8.54] pāḷī.

Maghavasaddo yuvasaddasadisoti rūpasiddhiyaṃ [rū. 66] vuttaṃ, guṇavādigaṇikoti saddanītiyaṃ [nī. pada. 220] icchito. Aghanti dukkhaṃ pāpañca vuccati, na aghaṃ maghaṃ, sukhaṃ puññañca, magho iti purāṇaṃ nāmaṃ assa atthīti maghavāti [saṃ. ni. 1.259] attho pāḷiyaṃ dissati.

Thāmasaddo purisādigaṇo, thāmena, thāmunā, thāmassa, thāmuno, thāmasmā, thāmamhā, thāmā, thāmunā, thāmassa, thāmuno. Sesaṃ purisasamaṃ.

Addhā vuccati kālo. Nādyekavacanesu-dīghena addhunā, addhanā, addhena, dīghassa addhuno, addhussa, addhassa, addhunā, addhumhā, addhusmā, addhā, addhamhā, addhasmā, addhuno, addhussa, addhassa, addhani, addhe, addhamhi, addhasminti cūḷamoggallāne āgataṃ. Sesaṃ yuvasadisaṃ.

Upaddhavācako addhasaddo idha na labbhati, ekaṃsatthavācako ca nipāto eva. ‘‘Addhānamaggappaṭipanno’’tiādīsu addhānasaddo pana visuṃ siddho napuṃsakaliṅgova.

Muddhasadde ‘‘muddhā te phalatu sattadhā, muddhā me phalatu sattadhā’’ iccādīsu [jā. 1.16.295; dha. pa. aṭṭha. 1.tissattheravatthu] siro vuccati, ‘‘pabbatamuddhaniṭṭhito’’ iccādīsu [dī. ni. 2.70] matthakaṃ vuccati, tadubhayaṃ idha labbhati, smiṃvacane muddhanīti siddhaṃ, sesaṃ yuvasamaṃ. Bālavācako pana purisanayo. Hatthamuṭṭhivācako itthiliṅgo.

Asmā vuccati pāsāṇo, usmā vuccati kāyaggi, bhismā vuccati bhayānako mahākāyo.

Tattha asmasadde ‘‘taṃ te paññāya bhindāmi, āmaṃ pakkaṃva asmanā [su. ni. 445], mā tvaṃ cande khali asmanī’’ti pāḷī. Sesaṃ yuvasamaṃ. Usmā, bhismāsaddāpi yuvasadisāti vadanti.

Cūḷamoggallāne muddha, gāṇḍīvadhanva, aṇima, laghimādayo ca asmasadisāti vuttaṃ.

Yattha suttavidhānaṃ na dissati, tattha mahāvuttinā vā suttavibhattena vā rūpaṃ vidhiyati.

Iti rājādiyuvādigaṇarāsi.

Akārantapulliṅgaṃ niṭṭhitaṃ.

Ākārantapulliṅgarāsi

‘Gasīna’nti silopo, sā tiṭṭhati.

‘Ekavacanayosvaghona’nti yosu ca ekavacanesu ca rasso, ‘ato yona’miccādinā vidhānaṃ, sā tiṭṭhanti.

163.Sāssaṃse cānaṅa.

Aṃ, sesu ge ca sāsaddassa ānaṅa hoti.

Bho sāna, bhonto sā, saṃ, sānaṃ, se, sena, sāhi, sābhi, sassa, sānassa, sānaṃ, sasmā, samhā, sā, sāhi, sābhi, sassa, sānassa, sānaṃ, sasmiṃ, samhi, se, sāsu.

Atha vā ‘sāssaṃse cānaṅa’iti sutte casaddo avuttasamuccayatthopi hotītikatvā sito sesāsu vibhattīsupi ānaṅa hoti vā, mahāvuttinā ca ānādesato yonaṃ o.

Sā gacchati, sāno gacchanti, sā vā, he sa, he sā, he sāna, he sā, he sāno, saṃ, sānaṃ, se, sāne iccādi.

Saddanītirūpaṃ vuccate –

Sā tiṭṭhati, sā tiṭṭhanti, sāno tiṭṭhanti, bho sā, bhonto sā, sāno, sānaṃ, sāne, sānā, sānehi, sānebhi, sāssa, sānaṃ, sānā, sānehi, sānebhi, sāssa, sānaṃ, sāne, sānesūti [nīti. pada. 211].

Vattahā vuccati satto [sakko (amarakosa, 1-145 gāthāyaṃ)].

164.Vattahā sanaṃnaṃ nonānaṃ.

Vattahato sassa no hoti, naṃvacanassa nānaṃ hoti.

Vattahāno deti, vattahānānaṃ deti. Sesaṃ yuvasaddasamaṃ.

Saddanītiyaṃ pana nā, sesu vattahinā, vattahinoti [nīti. pada. 219; (tattha nāmhi vattahānāti dissati)] vuttaṃ.

Daḷhadhammā, daḷhadhammā, daḷhadhammāno. ‘‘Sikkhitā daḷhadhammino’’tipi [saṃ. ni. 1.209] pāḷi. Bho daḷhadhammā, bhonto daḷhadhammā, daḷhadhammāno, daḷhadhammino, daḷhadhammānaṃ, daḷhadhammāne, daḷhadhamminā, daḷhadhammehi. Sesaṃ purisasamaṃ. Evaṃ paccakkhadhammāti. Vivaṭacchadasadde pana nāmhi ittaṃ natthi, sesaṃ daḷhadhammasamaṃ. Pāḷiyaṃ pana ‘‘daḷhadhammoti vissuto’’ti [jā. 2.22.300] ca ‘‘loke vivaṭacchado’’ti [dī. ni. 1.258] ca diṭṭhattā ete saddā purisarūpā akārantāpi yujjanti.

Vuttasirā vuccati navavoropitakeso, vuttasirā brāhmaṇo, vuttasirā, vuttasirāno, vuttasirānaṃ, vuttasirāne, vuttasirānā, vuttasirānehi. Sesaṃ purisasamaṃ. Pāḷiyaṃ pana ‘‘kāpaṭiko māṇavo vuttasiro’’tipi [ma. ni. 2.426] dissati.

Rahā vuccati pāpadhammo. Rahā, rahā, rahino, rahānaṃ, rahine, rahinā, rahinehi, rahinebhi, rahassa, rahino, rahānaṃ…pe… rahāne, rahānesūti [nīti. pada. 217] sabbaṃ saddanītiyaṃ vuttaṃ, idha pana mahāvuttinā siddhaṃ.

Iti ākārantapulliṅgarāsi.

Ikārantapulliṅgarāsi

‘Gasīna’nti lopo, muni gacchati.

165.Lopo[ka. 118; rū. 146; nī. 293].

Jha, lato yonaṃ lopo hoti. ‘Yolopanīsu dīgho’ti dīgho.

Munī gacchanti.

166.Yosu jhissa pume[ka. 96; rū. 148; nī. 259].

Pulliṅge yosu jhasaññassa i-kārassa ṭa hoti vā.

Munayo gacchanti.

Jhissāti kiṃ? Rattiyo, daṇḍino.

Pumeti kiṃ? Aṭṭhīni.

Bho muni, ‘ayunaṃ vā dīgho’ti dīgho, bho munī, bhonto munī, bhonto munayo, muniṃ, munī, munayo, muninā, munīhi, munībhi, munissa, munino, munīnaṃ, munismā, munimhā.

167.Nāsmāssa[ka. 215; rū. 41; nī. 442].

Jha, lato smāssa nā hoti vā.

Muninā, munīhi, munībhi, munissa, munino, munīnaṃ, munismiṃ, munimhi, munīsu.

Isi gacchati, isī, isayo, bho isi, bho isī, bhonto isī, bhonto isayo iccādi.

Aggi jalati, aggī, aggayo, bho aggi, bho aggī, bhonto aggī, bhonto aggayo iccādi.

Evaṃ kucchi, muṭṭhi, gaṇṭhi, maṇi, pati, adhipati, gahapati, senāpati, narapati, yati, ñāti, sāti, vatthi, atithi, sārathi, bondi, ādi, upādi, nidhi, vidhi, odhi, byādhi, samādhi, udadhi, upadhi, nirupadhi, dhani, senāni, kapi, dīpi, kimi, timi, ari, hari, giri, kali, bali, sāli, añjali, kavi, ravi, asi, masi, kesi, pesi, rāsi, ahi, vīhiiccādayo.

Visesavidhānamuccate.

Mahāvuttinā akatarassehipi kehici jhasaññehi yonaṃ no hoti, ‘‘cha munino agāramunino, anagāramunino, sekhamunino, asekhamunino, paccekamunino, munimunino’’ti [mahāni. 14] ca ‘‘ñāṇupapannā munino vadantī’’ti ca ‘‘ekamekāya itthiyā, aṭṭhaṭṭha patino siyu’’nti ca [jā. 2.21.344] ‘‘patino kiramhākaṃ visiṭṭhanārīna’’ [vi. va. 323] nti ca ‘‘haṃsādhipatino ime’’ti [jā. 2.21.38] ca suttapadāni dissanti.

Gāthāsu ‘ghabrahmāditve’ti munito gassa ettañca hoti, porohicco tavaṃ mune [apa. thera 1.1.540], dhammadasso tavaṃ mune [apa. thera 1.1.540], ciraṃ jīva mahāvīra, kappaṃ tiṭṭha mahāmune [apa. thera 1.2.168], paṭiggaṇha mahāmune [apa. thera 1.41.83]. Tuyhatthāya mahāmuneti [apa. thera 1.3.345].

Tehiyeva aṃvacanassa nañca hoti, tamāhu ekaṃ muninaṃ carantaṃ [su. ni. 210], muninaṃ monapathesu sikkhamānaṃ [jā. 1.8.44], pitaraṃ puttagiddhinaṃ [jā. 2.22.2377], sabbakāmasamiddhinaṃ [jā. 1.13.103].

Isisadde pana –

168.Ṭe sissisismā[ṭe sissasmā (mūlapāṭhe)].

Isimhā sissa ṭe hoti vā.

Yo no’jja vinaye kaṅkhaṃ, atthadhammavidū ise [jā. 2.22.1164]. ‘Ghabrahmāditve’ti gassa ettañca hoti, nisīdāhi mahāise [jā. 2.20.114], tvaṃ no’si saraṇaṃ ise [jā. 2.22.1326], putto uppajjataṃ ise [jā. 1.14.104].

169.Dutiyassa yossa.

Isimhā dutiyassa yossa ṭe hoti vā.

Samaṇe brāhmaṇe vande, sampannacaraṇe ise [jā. 1.16.314].

Samāse pana mahesi gacchati, mahesī gacchanti, mahesayo, mahesino. Aṃvacane mahesinanti sijjhati. ‘‘Saṅgāyiṃsu mahesayo [vi. va. ganthārambhakathā pe. va. ganthārambhakathā], vānamuttā mahesayo’’ti [abhidhammatthasaṅgahe 113 piṭṭhe] ca ‘‘na taṃ sammaggatā yaññaṃ, upayanti mahesino, etaṃ sammaggatā yaññaṃ, upayanti mahesino [saṃ. ni. 1.120], pahantā mahesino kāme, yena tiṇṇā mahesino’’ti ca ‘‘mahesiṃ vijitāvina’’nti [ma. ni. 2.459] ca ‘‘saṅghañcāpi mahesinaṃ, kuñjaraṃva mahesinaṃ, upagantvā mahesinaṃ [bu. vaṃ. 9.1], khippaṃ passa mahesinaṃ [jā. 2.19.70], katakiccaṃ mahesina’’nti [jā. 2.19.102] ca suttapadāni dissanti.

Aggisadde –

170.Sissaggito ni[ka. 95; rū. 145; nī. 254; ‘sissāggito ni’ (bahūsu)].

Aggito sissa ni hoti vā.

Aggi jalati, aggini jalati, aggī jalanti, aggayo iccādi.

Pāḷiyaṃ pana ‘‘aggi, gini, agginī’’ti tayo aggipariyāyā dissanti – ‘‘rāgaggi, dosaggi, mohaggī’’ti [a. ni. 7.46] ca ‘‘channā kuṭi āhito gini, vivaṭā kuṭi nibbuto gini [su. ni. 19], mahāgini sampajjalito [theragā. 702 (thokaṃ visadisaṃ)], yasmā so jāyate ginī’’ti [jā. 1.10.58] ca ‘‘agginiṃ sampajjalitaṃ pavisantī’’ti [su. ni. 675] ca. Tesaṃ visuṃ visuṃ rūpamālā labbhati.

Seṭṭhi, pati, adhipati, senāpati, atithi, sārathisaddehi ca yonaṃ no hoti, aṃvacanassa naṃ hoti vā, seṭṭhino, seṭṭhinaṃ, patino, patinaṃ, adhipatino, adhipatinaṃ, senāpatino, senāpatinaṃ, atithino, atithinaṃ, sārathino, sārathinanti. Gahapatayo, jānipatayo iccādīni niccarūpāni dissanti.

Ādisadde –

‘Ratthyādīhi ṭo smiṃno’ti smiṃno ṭo hoti, ādismiṃ, ādimhi, ādo, gāthādo, pādādo. ‘‘Ādiṃ, gāthādiṃ, pādādiṃ’’ iccādīsu pana ādhāratthe dutiyā eva ‘‘imaṃ rattiṃ, imaṃ divasaṃ, purimaṃ disaṃ, pacchimaṃ disaṃ, taṃ khaṇaṃ, taṃ layaṃ, taṃ muhuttaṃ’’ iccādīsu viya.

Idāni samāse jhissa ṭādesābhāvo vuccati.

171.Itoññatthepume.

Pume aññapadatthasamāse i-kāramhā paṭhamā, dutiyāyonaṃ kamena no, ne honti vā. Suttavibhattena uttarapadatthasamāsepi kvaci yonaṃ no, ne honti.

Paṭhamāyomhi –

Micchādiṭṭhino, sammādiṭṭhino, muṭṭhassatino, upaṭṭhitassatino, asāre sāramatino [dha. pa. 11], nimmānaratino devā, ye devā vasavattino [saṃ. ni. 1.168], aṭṭhete cakkavattino, dhamme dhammānuvattino [saṃ. ni. 5.34], saggaṃ sugatino yanti [dha. pa. 126], tomara’ṅkusapāṇino [jā. 2.22.223], daṇḍamuggarapāṇino, ariyavuttino, nipakā santavuttino iccādi.

Dutiyāyomhi –

Muṭṭhassatine, upaṭṭhitassatine, ariyavuttine, tomara’ṅkusapāṇine [jā. 2.22.190] iccādi.

Vātveva? Micchādiṭṭhī janā gacchanti, micchādiṭṭhī jane passati.

Garū pana ‘‘tomara’ṅkusapāṇayo, atthe visāradamatayo’’ti [ka. 253] rūpāni idha icchanti.

Aññattheti kiṃ? Micchādiṭṭhiyo dhammā, micchādiṭṭhiyo dhamme.

Pumeti kiṃ? Micchādiṭṭhiniyo itthiyo, micchādiṭṭhīni kulāni.

172.Ne smiṃno kvaci[nī. 453].

Pume aññatthe ito smiṃno kvaci ne hoti.

Kataññumhi ca posamhi, sīlavante ariyavuttine [jā. 1.10.78]. Sabbakāmasamiddhine kule, chattapāṇine, daṇḍapāṇine, tomara’ṅkusapāṇine [jā. 2.22.190] iccādi.

Suttavibhattena ītopi smiṃno kvaci ne hoti, mātaṅgasmiṃ yasassine [jā. 2.19.96], devavaṇṇine, brahmavaṇṇine, arahantamhi tādine [theragā. 1182] iccādi.

Ikārantapulliṅgarāsi niṭṭhito.

Īkārantapulliṅgarāsi

Īkārante ‘simhi nā’napuṃsakassā’ti suttena simhi rassattaṃ natthi, ‘ge vā’ti ge pare vikappena rasso, yosu ca aṃ, nā, sa, smā, smiṃ su ca ‘ekavacanayosvaghona’nti niccaṃ rasso, daṇḍī gacchati. ‘Jantu hetu’ iccādisuttena vikappena yonaṃ lopo, daṇḍī gacchanti.

Pakkhe –

173.Yonaṃ none pume[ka. 225; rū. 151; nī. 452, 453].

Pume jhasaññamhā ī-kārato paṭhamā, dutiyāyonaṃ kamena no, ne honti vā.

Daṇḍino gacchanti, bhodaṇḍi, bho daṇḍī, bhonto daṇḍino, daṇḍiṃ.

174.Naṃ jhīto[ka. 224; rū. 153; nī. 451].

Pume jhasaññamhā ī-kārato aṃvacanassa naṃ hoti vā.

Daṇḍinaṃ.

175.No vā[’no’ (bahūsu)].

Pume jhīto dutiyāyossa no hoti vā.

Daṇḍī , daṇḍino, daṇḍine, daṇḍinā, daṇḍīhi, daṇḍībhi, daṇḍissa, daṇḍino, daṇḍīnaṃ, daṇḍismā, daṇḍimhā, daṇḍinā, daṇḍīhi, daṇḍībhi, daṇḍissa, daṇḍino, daṇḍīnaṃ, daṇḍismiṃ, daṇḍimhi.

176.Smiṃno niṃ[ka. 226; rū. 154; nī. 416].

Jhīto smiṃno ni hoti vā.

Daṇḍini.

‘Ne smiṃno kvacī’ti vibhattasuttena smiṃno ne ca hoti, daṇḍine, daṇḍīsu.

Evaṃ cakkī, pakkhī, sukhī, sikhī, cāgī, bhāgī, bhogī, yogī, saṅghī, vācī, dhajī, bhajī, kuṭṭhī, raṭṭhī, dāṭhī, ñāṇī, pāṇī, gaṇī, guṇī, cammī, dhammī, sīghayāyī, pāpakārī, brahmacārī, māyāvī, medhāvī, bhuttāvī, bhayadassāvī, yasassī, tejassī, chattī, pattī, dantī, mantī, sattughātī, sīhanādī, sāmī, piyappasaṃsī. Atthadassī, dhammadassī iccādayo. Gāmaṇī, senānī, sudhī iccādīsu pana smiṃno nittaṃ natthi.

Visesavidhānamuccate.

Mahāvuttinā yosu jhī-kārassapi kvaci ṭattaṃ hoti,

‘‘Haṃsā koñcā mayūrā ca, hatthayo pasadā migā;

Sabbe sīhassa bhāyanti, natthi kāyasmiṃ tulyatā [jā. 1.2.103].

Purisālū ca hatthayo, saññatā brahmacārayo [a. ni. 6.37], apace brahmacārayo’’ti dissanti. Tattha ‘hatthayo’ti hatthino, ‘purisālū’ti purisalolā balavāmukhayakkhiniyo, ‘brahmacārayo’ti brahmacārino, ‘apace’ti pūjeyya.

Sussapi kvaci nesu hoti, susukhaṃ vata jīvāma, verinesu averino [dha. pa. 197], verinesu manussesu, viharāma averino. Tattha ‘verinesū’ti verīcittavantesu.

Samāsepi paṭhamāyossa nottaṃ, dutiyāyossa nottaṃ nettañca hoti. Tattha dve nottāni pākaṭāni. Nettaṃ pana vuccate, ‘‘assamaṇe samaṇamānine [a. ni. 8.10], nare pāṇātipātine [itivu. 93], mañjuke piyabhāṇine [jā. 2.22.1721], māladhārine [jā. 2.22.1727], kāsikuttamadhārine [jā. 2.22.195], vaṇṇavante yasassine [dī. ni. 2.282], cāpahatthe kalāpine, ubho bhassaravaṇṇine [jā. 2.21.111], brāhmaṇe devavaṇḍine, samuddharati pāṇine [apa. therī 2.3.137], evaṃ jarā ca maccu ca, adhivattanti pāṇine’’ti [saṃ. ni. 1.136] dissanti. Tattha ‘bhassaravaṇṇine’ti pabhassaravaṇṇavante. Smiṃno nette pana ‘‘mātaṅgasmiṃ yasassine’’ iccādīni [jā. 2.19.96] pubbe vuttāneva.

Īkārantapulliṅgarāsi niṭṭhito.

Ukārantapulliṅgarāsi

Bhikkhādigaṇarāsi

‘Gasīna’nti silopo, bhikkhu. Yonaṃ lope dīgho, bhikkhū.

Pakkhe –

177.Lā yonaṃ vo pume[ka. 119; rū. 155; nī. 294].

Pume lasaññehi uvaṇṇehi yonaṃ vo hoti vāti yonaṃ vo.

178.Vevosulussa[ka. 97; rū. 156; nī. 260].

Pume ve, vosu paresu lasaññassa u-kārassa ṭa hoti.

Bhikkhavo.

Lussāti kiṃ? Sayambhuvo.

Bho bhikkhu, bho bhikkhū, bhonto bhikkhū.

179.Pumālapane vevo[ka. 116; rū. 157; nī. 291].

Pume ālapane lasaññamhā u-kārato yossa ve, vo honti vā.

Bhonto bhikkhave, atha kho bhagavā bhikkhū āmantesi ‘‘bhikkhavo’’ti [ma. ni. 1.1], devakāyā abhikkantā, te vijānātha bhikkhavo [dī. ni. 2.334], bhikkhuṃ, bhikkhū, bhikkhavo, bhikkhunā. ‘Sunaṃhisū’ti dīgho, bhikkhūhi, bhikkhūbhi, bhikkhussa, bhikkhuno, bhikkhūnaṃ, bhikkhusmā, bhikkhumhā, bhikkhunā, bhikkhūhi, bhikkhūbhi, bhikkhussa, bhikkhuno, bhikkhūnaṃ, bhikkhusmiṃ, bhikkhumhi, bhikkhūsu.

Evaṃ maṅku, maccu, ucchu, paṭu, bhāṇu, setu, ketu, sattu, sindhu, bandhu, kāru, neru, meru, ruru, veḷu iccādayo.

Visesavidhānamuccate.

Hetu, jantu, kurusaddesu ‘jantuhetu’ iccādisuttena vikappena yonaṃ lopo, hetu dhammo, hetū dhammā, atīte hetavo pañca.

180.Yomhi vā kvaci[ka. 97; rū. 156; nī. 260].

Yosu lasaññino u-kārassa kvaci ṭa hoti vā.

Atīte hetayo pañca.

Vāti kiṃ? Hetuyo.

Kvacīti kiṃ? Bhikkhavo.

Bho hetu, bho hetū, bhonto hetū, hetavo, hetayo, hetuyo vā, hetuṃ, hetū, hetavo, hetayo, hetuyo vā. Sesaṃ bhikkhusamaṃ.

Jantu gacchati, jantū, jantayo, jantuyo vā.

181.Jantādito no ca[ka. 119; rū. 155; nī. 294; ‘jantvādito’ (bahūsu)].

Pume jantādito yonaṃ no ca hoti vo ca.

Jantuno, jantavo, bhojantu, bhojantū, bhonto jantū, jantayo, jantuyo, jantuno, jantavo, jantuṃ, jantū, jantayo, jantuyo, jantuno, jantavo. Sesaṃ bhikkhusamaṃ.

Kuru, kurū, kurayo, kuruyo, kuruno, kuravoti sabbaṃ jantusamaṃ.

‘‘Ajjeva taṃ kurayo pāpayātu [jā. 2.22.1632], nandanti taṃ kurayo dassanena [jā. 2.22.1641], ajjeva taṃ kurayo pāpayāmī’’ti [jā. 2.22.1634] dissanti.

Mahāvuttinā latopi aṃvacanassa kvaci naṃ hoti, ‘‘kimatthinaṃ bhikkhunaṃ āhu, bhikkhunamāhu maggadesiṃ, bhikkhunamāhu maggajīviṃ, buddhaṃ ādiccabandhuna’’nti dissanti, tathā ‘‘roganiḍḍaṃ pabhaṅgunaṃ, bhogānañca pabhaṅgunaṃ [dha. pa. 139], viññāṇañca virāguna’’nti ca. Tattha ‘kimatthina’nti kiṃsabhāvaṃ, ‘maggadesi’nti maggaṃ desentaṃ, ‘maggajīvi’nti magge jīvantaṃ, ‘roganiḍḍa’nti rogānaṃ kulāvakabhūtaṃ, ‘pabhaṅguna’nti pabhijjanasīlaṃ, ‘virāguna’nti virajjanasīlaṃ. Katthaci paṭhamantampi dissati, tattha nāgamo.

Iti bhikkhādigaṇarāsi.

Satthādigaṇarāsi

Satthādirāsi

182.Ltupitādīnamā simhi[ka. 299; rū. 158; nī. 411].

Simhi pare ltupaccayantānaṃ satthu, kattuiccādīnaṃ pitādīnañca u-kāro ā hoti. ‘Gasīna’nti lopo.

Satthā.

183.Ltupitādīnamase[ka. 200; rū. 159; nī. 412].

Samhā aññasmiṃ vibhattigaṇe pare ltu, pitādīnaṃ u-kāro āraṅa hoti.

184.Āraṅsmā[ka. 205; rū. 160; nī. 421].

Āraṅto yonaṃ ṭo hoti.

Satthāro.

185.Ge a ca[ka. 246; rū. 73; nī. 476, 478-9].

Ge pare ltu, pitādīnaṃ u-kāro hoti a ca ā ca. Bhosattha, bho satthā, bhonto satthāro, satthāraṃ.

186.Ṭoṭe vā[ka. 205; rū. 260; nī. 421].

Āraṅto yonaṃ kamena ṭo, ṭe honti vā. Ettha ca vāsaddo sakhasadde vikappanattho tattha vidhyantarasabbhāvā. Puna ṭoggahaṇaṃ lahubhāvatthaṃ.

Satthāro, satthāre.

187.Ṭānāsmānaṃ[ka. 207, 270; rū. 161, 120; nī. 42, 542].

Āraṅto nā, smānaṃ ṭā hoti.

Satthārā, satthārehi, satthārebhi.

188.Lopo[ka. 203; rū. 162; nī. 418].

Ltu, pitādīhi salopo hoti vā.

Satthu, satthussa, satthuno.

189.Naṃmhi vā[ka. 201; rū. 163; nī. 416].

Naṃmhi pare ltu, pitādīnaṃ u-kāro āraṅa hoti vā. Imesaṃ mahānāma tiṇṇaṃ satthārānaṃ ekā niṭṭhā udāhu puthu niṭṭhāti [a. ni. 3.127]. Satthūnaṃ.

190.Ā[ka. 202; rū. 164; nī. 417].

Naṃmhi pare ltu, pitādīnaṃ u-kāro ā hoti vā.

Satthānaṃ, satthārā, satthārehi, satthārebhi, satthu, satthussa, satthuno, satthūnaṃ, satthārānaṃ, satthānaṃ.

191.Ṭi smiṃno[ka. 206; rū. 165; nī. 422].

Āraṅto smiṃno ṭi hoti.

192.Rassāraṅa[ka. 208; rū. 166; nī. 424].

Smiṃmhi pare āraṅkato rasso hoti.

Satthari, satthāresu.

Bahulādhikārā nā, smāsu satthunāti ca sumhi satthūsūti ca siddhaṃ. ‘‘Dhammarājena satthunā, pūjaṃ labbhati bhattusū’’ti [jā. 2.22.1517] pāḷi. ‘Bhattusū’ti sāmīsu, ‘bhattāsū’tipi pāṭho.

‘Ltupitādīnamase’ti aseggahaṇena tomhi āraṅa hoti [nī. 414], ‘‘satthārato satthāraṃ gacchanti, satthārato satthāraṃ ghaṭentī’’ti [mahāni. 27] pāḷi.

Evaṃ kattā, bhattā, gantā, jetā, janetā, chettā, cheditā, viññātā, viññāpetā, uṭṭhātā, uṭṭhāpetā, taritā, tāretā, dātā, dāpetā, sandhātā, sandhāpetā, netā, nettā, posetā, bhettā, yātā, vattā, setā, hantā, sakamandhātā, mahāmandhātā iccādayo.

Visesavidhānamuccate.

Mahāvuttinā yonaṃ ā hoti, avitakkitā gabbhamupavajanti [jā. 1.13.138 (visadisaṃ)], te bhikkhū brūhetā suññāgārānaṃ.

Amaccavācīhi kattu, khattusaddehi gassa ettaṃ, uṭṭhehi katte taramāno [jā. 2.22.1690], natthi bho khatte paroloko [dī. ni. 2.408].

Ge pare āraṅa ca hoti, pucchāma kattāra anomapañña, ‘‘kattāraṃ anomapañña’’ntipi [jā. 1.10.28] yujjati.

Aṃmhi pare pubbassaralopo ca hoti, anukampakaṃ pāṇasamampi bhattuṃ jahanti itthiyo. ‘‘So patīto pamuttena, bhattunā bhattugāravo’’ti [jā. 2.21.48] diṭṭhattā kattunā, gantunā iccādīnipi yujjanti.

Nettumhā smiṃno ettaṃ [nī. 430], nette ujuṃ gate sati [jā. 1.4.133], ete saddā tīsu liṅgesu samānarūpā honti, kattā itthī, kattā puriso, kattā kulaṃ iccādi.

Iti satthādirāsi.

Pitādirāsi

Pitā gacchati.

193.Pitādīnamanattādīnaṃ[ka. 209; rū. 168; nī. 425; ‘pitādīnamanatvādīnaṃ’ (bahūsu)].

Nattādivajjitānaṃ pitādīnaṃ āraṅakato rasso hoti.

Pitaro, bho pita, bho pitā, bhonto pitaro. Pitaraṃ, pituṃ vā. ‘‘Mātuṃ pituñca vanditvā’’ti [jā. 2.22.1859] dissati.

Pitaro, pitare, pitarā, pitunā, pitarehi, pitarebhi, pitūhi, pitūbhi, pitu, pitussa, pituno, pitūnaṃ, pitarānaṃ, pitarā, pitunā, pitarehi, pitarebhi, pitūhi, pitūbhi, pitu, pitussa, pituno, pitūnaṃ, pitarānaṃ, pitānaṃ, pitusmiṃ, pitumhi, pitari, pitaresu, pitūsu.

Anaṇo ñātinaṃ hoti, devānaṃ pitunañca so [jā. 2.22.126], mātāpitūnaṃ accayena, dhammaṃ cara mahārāja, mātāpitūsu khattiya [jā. 2.17.39].

Evaṃ bhātā, bhātaro, jāmātā, jāmātaroiccādi.

Anattādīnanti kiṃ? Nattā, nattāro, nattāraṃ, nattāro, nattāre iccādi. Tathā panattusaddopi.

Mātu , dhītu, duhitusaddā pana itthiliṅgā eva, mātā, mātaro, bhoti māta, bhoti mātā, bhoti māte vā, ‘‘acchariyaṃ nandamāte, abbhutaṃ nandamāte’’ti [a. ni. 7.53] dissati. ‘Ghabrahmāditve’ti gassa ettaṃ. Bhotiyo mātaro, mātaraṃ, mātuṃ, mātaro, mātare, mātuyā, mātarā, mātarehi, mātarebhi, mātūhi, mātūbhi, mātu, mātussa, mātuyā. ‘‘Mātussa sarati, pitussa saratī’’ti [rū. 169; nī. 160 piṭṭhe] satthe dissati. ‘‘Buddhamātussa sakkāraṃ, karotu sugatoraso’’ti [apa. therī. 2.2.259] ca dissati. Mātūnaṃ, mātānaṃ, mātarānaṃ. Pañcamīrūpaṃ tatiyāsamaṃ. Chaṭṭhīrūpaṃ catutthīsamaṃ. Mātusmiṃ, mātumhi, mātari, mātuyā, mātuyaṃ, mātaresu, mātūsu. Evaṃ dhītu, duhitusaddā.

Visesavidhimhi gāthāsu mahāvuttinā mātu, pitusaddehi nādīnaṃ pañcannaṃ ekavacanānaṃ yā hoti, smiṃno pana yañca hoti, antalopo ca. Matyā kataṃ, matyā deti, matyā apeti, matyā dhanaṃ, matyā ṭhitaṃ. Matyaṃ ṭhitaṃ. Evaṃ petyā kataṃiccādi, idha vuddhi.

Anuññāto ahaṃ matyā, sañcatto pitarā ahaṃ [jā. 2.22.29]. Matyā ca petyā ca kataṃ susādhu [jā. 2.18.61], ahañhi jānāmi janinda etaṃ, matyā ca petyā ca [jā. 2.18.59], sabbaṃ pubbepi vuttameva.

Satthu, pitādīnaṃ samāse vidhānaṃ samāsakaṇḍe āgamissati.

Iti pitādirāsi.

Iti satthādigaṇarāsi.

Ukārantapulliṅgarāsi niṭṭhito.

Ūkārantapulliṅgarāsi

‘Gasīna’nti lopo, sayambhū gacchati. ‘Lopo’ti yonaṃ lopo, sayambhū gacchanti.

Pakkhe –

‘Jantādito no cā’ti yonaṃ vo, no, sayambhuvo, sayambhuno.

‘Ge vā’ti ge pare vikappena rasso, bho sayambhu, bho sayambhū, bhonto sayambhū, sayambhuvo, sayambhuno.

‘Ekavacanayosvaghona’nti amādīsu ekavacanesu niccaṃ rasso, sayambhuṃ, gāthāyaṃ ‘sayambhuna’ntipi yujjati.

Sayambhū, sayambhuvo, sayambhuno. Sayambhunā, sayambhūhi, sayambhūbhi, sayambhussa, sayambhuno, sayambhūnaṃ. Sayambhusmā, sayambhumhā, sayambhunā, sayambhūhi, sayambhūbhi, sayambhussa, sayambhuno, sayambhūnaṃ. Sayambhusmiṃ, sayambhumhi, sayambhūsu.

Evaṃ abhibhū, parābhibhū, vessabhū, gotrabhū, vatrabhū iccādi. Sesesu pana yonaṃ no eva labbhati, cittasahabhuno dhammā [dha. sa. dukamātikā 61].

194.Kūto[ka. 119; rū. 155; nī. 294].

Pume kūpaccayantehi yonaṃ no hoti vā.

Sabbaññū, sabbaññuno. Sesaṃ suviññeyyaṃ.

Viññū , vadaññū, atthaññū, dhammaññū, mattaññū, vidū. Idha kūsaddena rūpaccayantāpi gayhanti, vedagū, pāragū. Tathā bhīrū, pabhaṅgū, virāgūiccādi ca.

Ūkārantapulliṅgarāsi niṭṭhito.

Okāranto pana gosaddo eva, so pubbe vuttoyeva.

Pulliṅgarāsi niṭṭhito.

Napuṃsakaliṅgarāsi

Akārantanapuṃsaka cittādirāsi

Atha napuṃsakaliṅgaṃ dīpiyate. Taṃ pana pañcavidhaṃ adantaṃ, idantaṃ īdantaṃ, udantaṃ, ūdantanti.

195.Aṃ napuṃsake[ka. 125; rū. 198; nī. 300].

Napuṃsake ato sissa aṃ hoti.

Cittaṃ.

196.Yonaṃ ni[ka. 218; rū. 196; nī. 445].

Napuṃsake ato yonaṃ ni hoti. ‘Yolopanīsū’ti nimhi dīgho.

Cittāni.

197.Nīnaṃ vā[ka. 107; rū. 69; nī. 275; ‘nīna vā’ (bahūsu)].

Ato nīnaṃ ṭā, ṭe honti vā.

Cittā, he citta, he cittā, he cittāni, he cittā vā, cittaṃ, cittāni, citte, cittena. Sesaṃ purisasamaṃ.

Evaṃ dakaṃ, udakaṃ, sukhaṃ, dukkhaṃ, mukhaṃ, aṅgaṃ, liṅgaṃ, siṅgaṃ, aghaṃ, saccaṃ, naccaṃ, rajjaṃ, pajjaṃ, ambujaṃ, dhaññaṃ, thaññaṃ, araññaṃ, puññaṃ, kiliṭṭhaṃ, piṭṭhaṃ, bhaṇḍaṃ, tuṇḍaṃ, ñāṇaṃ, tāṇaṃ, leṇaṃ, karaṇaṃ, caraṇaṃ, chattaṃ, khettaṃ, nettaṃ, amataṃ, sotaṃ, pīṭhaṃ, vatthaṃ, padaṃ, gadaṃ, āvudhaṃ, kānanaṃ, ghānaṃ, jhānaṃ, dānaṃ, dhanaṃ, vanaṃ, pāpaṃ, dumaṃ, hadayaṃ, cīraṃ, cīvaraṃ, kulaṃ, mūlaṃ, balaṃ, maṅgalaṃ, bhisaṃ, sīsaṃ, lohaṃiccādayo.

Iti cittādirāsi.

Kammādirāsi

Kammasadde –

198.Nāsseno[ka. 103; rū. 79; nī. 271].

Kammādīhi nāssa eno hoti vā.

Kammena, kammanā.

‘Pumakammathāmaddhāna’nti suttena nā, smāsu uttaṃ, kammunā, kammassa, kammuno, kammasmā, kammamhā, kammanā, kammunā, kammassa, kammuno.

199.Kammādito[ka. 197; rū. 125; nī. 404].

Kammādīhi smiṃno ni hoti vā.

Kammasmiṃ, kammamhi, kammani, kamme. Sesaṃ cittasamaṃ.

Kamma camma ghamma asma vesma addha muddha aha brahma attaātumā kammādi. Kammani, cammani. ‘‘Kiṃ chando kimadhippāyo, eko sammasi ghammanī’’ti [jā. 1.16.1] ca ‘‘kiṃ patthayaṃ mahābrahme, eko sammasi ghammanī’’ti [jā. 1.13.83] ca ‘‘mā tvaṃ cande khali asmanī’’ti ca ‘‘tamaddasa mahābrahmā, nisinnaṃ samhi vesmanī’’ti ca dissanti. Addhani , muddhani, ahani, brahmani, attani, ātumani, sabbametaṃ pubbepi vuttameva ca. Tattha ‘sammasī’ti acchasi, ‘ghammanī’ti gimhakāle ātape vā, ‘asmanī’ti pāsāṇe, ‘vesmanī’ti ghare.

Iti kammādirāsi.

200.Aṃ napuṃsake[ka. 125; rū. 198; nī. 300; ‘aṃṅaṃ napuṃsake’ (bahūsu)?].

Napuṃsake simhi ntussa aṃ hoti vā. Silopo.

Guṇavaṃ kulaṃ.

Pakkhe –

Simhi mahāvuttinā ntussa anto a hoti, tato sissa aṃ hoti, guṇavantaṃ kulaṃ.

‘Yvādo ntussā’ti yvādīsu ntussantassa attaṃ, guṇavantāni, guṇavantā, he guṇava, he guṇavā, he guṇavantāni, he guṇavantā, guṇavaṃ, guṇavantaṃ, guṇavantāni, guṇavante, guṇavantena, guṇavatā kulena. Sabbaṃ pulliṅgasamaṃ.

Satimaṃ kulaṃ, satimantaṃ kulaṃ iccādi.

Gacchaṃ kulaṃ, gacchantaṃ kulaṃ, gacchantāni kulāni iccādi.

Iti akārantanapuṃsakarāsi.

Ikārantanapuṃsakarāsi

Aṭṭhi tiṭṭhati, aṭṭhī tiṭṭhanti.

201.Jhalā vā[ka. 217; rū. 199; nī. 444].

Napuṃsake jha, lato yonaṃ ni hoti vā. ‘Yolopanīsū’ti dīgho.

Aṭṭhīni , he aṭṭhi, he aṭṭhī, he aṭṭhīni, he aṭṭhī vā, aṭṭhiṃ, aṭṭhinaṃ, aṭṭhīni, aṭṭhī, aṭṭhinā, aṭṭhīhi, aṭṭhībhi. Sesaṃ munisamaṃ.

Samāsepi sammādiṭṭhi kulaṃ, sammādiṭṭhīni kulāni iccādi, yonaṃ no, ne natthi.

Smiṃmhi sammādiṭṭhismiṃ, sammādiṭṭhimhi, sammādiṭṭhini, sammādiṭṭhine kule, ariyavuttine kule iti vattabbaṃ.

Evaṃ akkhi, acchi, satthi, dadhi, vāri iccādayo.

Iti ikārantanapuṃsakarāsi.

Īkārantanapuṃsakarāsi

Īkārante ‘ekavacanayosvaghona’nti suttena simhi rasso, daṇḍi kulaṃ, daṇḍīni kulāni, yonaṃ lope daṇḍī.

‘Ge vā’ti rasso, he daṇḍi, he daṇḍī vā, he daṇḍīni, he daṇḍī, daṇḍiṃ, daṇḍinaṃ, daṇḍīni, daṇḍī, daṇḍinā, daṇḍīhi, daṇḍībhi. Pulliṅgasamaṃ.

Samāsepi sīghayāyi cittaṃ, sīghayāyīni, sīghayāyī, he sīghayāyi, he sīghayāyī vā, he sīghayāyīni, he sīghayāyī, sīghayāyiṃ, sīghayāyinaṃ, sīghayāyīni iccādi.

Evaṃ sukhakāri dānaṃ, cakkī, pakkhī, sukhī, sikhī iccādayo kulasambandhino ca veditabbā.

Iti īkārantanapuṃsakarāsi.

Ukārantanapuṃsakarāsi

Āyu tiṭṭhati, ‘jhalā vā’ti yonaṃ nitte lope ca dīgho, āyūni, āyū, he āyu, he āyū, he āyūni, he āyū, āyuṃ, āyunaṃ, āyūni, āyū. Sesaṃ bhikkhusamaṃ.

Āyusaddo pulliṅgepi vattati, ‘‘punarāyu ca me laddho [dī. ni. 2.369], āyuñca vo kīvatako nu samma [jā. 1.15.205], āyu nu khīṇo maraṇañca santike, na cāyu khīṇo maraṇañca dūre’’ti pāḷipadāni.

Evaṃ cakkhu, hiṅgu, siggu, jatu, vatthu, matthu, madhu, dhanu, tipu, dāru, vasu, assu iccādayo.

202.Ambādīhi[ka. 217; rū. 199; nī. 444; ‘ambādīhi’ (bahūsu)].

Ambu, paṃsuiccādīhi smiṃno ni hoti vā.

Phalaṃ patati ambuni, pupphaṃ yathā paṃsuni ātape gataṃ. Sesaṃ āyusamaṃ. Citragu, vahagu, digu iccādayopi ukārantapakatikā evāti.

Iti ukārantanapuṃsakarāsi.

Ūkārantanapuṃsakarāsi

Simhi rasso, gotrabhu ñāṇaṃ, gotrabhūni, gotrabhū, he gotrabhu, he gotrabhū, he gotrabhūni, hegotrabhū, gotrabhuṃ, gotrabhunaṃ, gotrabhūni, gotrabhū. Sesaṃ pulliṅgasamaṃ. Evaṃ sayambhu ñāṇaṃ, abhibhu jhānaṃ iccādi.

Iti ūkārantanapuṃsakarāsi.

Napuṃsakaliṅgarāsi niṭṭhito.

Sabbādirāsi

Atha sabbanāmāni dīpiyante.

Sabba, katara, katama, ubhaya, itara, añña, aññatara, aññatama, pubba, para, apara, dakkhiṇa, uttara, adhara, ya, ta, tya, eta, ima, amu, kiṃ, eka, ubha, dvi,ti, catu, tumha, amha imāni aṭṭhavīsati sabbanāmāni nāma. Sabbesaṃ liṅgatthānaṃ sādhāraṇāni nāmāni sabbanāmāni.

Tattha sabbasaddo sakalattho.

Katara, katamasaddā pucchanatthā.

Ubhayasaddo dvinnaṃ avayavānaṃ samudāyattho.

Itarasaddo ekato vuttassa paṭiyogīvacano.

Aññasaddo yathādhigatamhā aparavacano.

Aññatara, aññatamasaddā aniyamatthā.

Pubbādayo saddā disā, kālādivavatthānavacanā.

Yasaddo aniyamatthavacano.

Ta, tyasaddā parammukhe dūravacanā.

Etasaddo parammukhe samīpavacano, sammukhe dūravacano. Aṭṭhakathāyaṃ pana ‘‘eteti cakkhupathaṃ atikkamitvā dūragate sandhāyāhā’’ti [jā. aṭṭha 4.15.104] vuttaṃ, tasmā tasaddatthepi vattati.

Imasaddo sammukhe samīpavacano.

Amusaddo dūravacano. Samīpa, dūratā ca parikappabuddhivasenāpi hoti.

Kiṃsaddo pucchanattho.

Ekasaddo saṅkhyattho aññattho ca.

Ubhasaddo dvisaddapariyāyo.

Tattha tyasaddopi bahulaṃ dissati. Khiḍḍā paṇihitā tyāsu, rati tyāsu patiṭṭhitā, bījāni tyāsu ruhanti [jā. 2.21.120], kathaṃ nu vissase tyamhi [jā. 1.16.288], atha vissasate tyamhiiccādi [jā. 2.22.1474].

‘Itthiyamatvā’ti āpaccayo, ghasañño, silopo, sabbā itthī, sabbā, sabbāyo, he sabbe, he sabbā, he sabbāyo, sabbaṃ, sabbā, sabbāyo, sabbāya, sabbāhi, sabbābhi, sabbāya.

203.Ghapāsassa ssā vā[ka. 179, 62; rū. 204, 206; nī. 365, 209].

Gha, pasaññehi sabbanāmehi sassa ssā hoti vā.

204.Ghossaṃssāssāyaṃtiṃsu[ka. 66; rū. 205; nī. 213].

Ssamādīsu gho rasso hoti.

Sabbassā.

205.Saṃsānaṃ[ka. 168; rū. 203; nī. 353, 368].

Sabbādīhi naṃvacanassa saṃ, sānaṃ honti.

Sabbāsaṃ, sabbāsānaṃ, sabbāya, sabbāhi, sabbābhi, sabbāya, sabbassā, sabbāsaṃ, sabbāsānaṃ, sabbāya, sabbāyaṃ.

206.Smiṃno ssaṃ[ka. 179, 62; rū. 204, 206; nī. 365, 209].

Sabbādīhi smiṃno ssaṃ hoti vā.

Sabbassaṃ, sabbāsu.

Saddanītiyaṃ nā, smā, smiṃnampi ssādeso vutto [nī. 366]. ‘‘Tassā kumārikāya saddhiṃ [pārā. 443], kassāhaṃ kena hāyāmī’’ti [pārā. 290] pāḷi. Idha pana suttavibhattena sādhiyati. Sabbassā kataṃ, sabbassā apeti, sabbassā ṭhitaṃ.

Sabbo puriso.

207.Yonameṭa[ka. 164; rū. 200; nī. 347].

Akārantehi sabbādīhi yonaṃ eṭa hoti.

Sabbe purisā.

Atotveva? Sabbā itthiyo, amū purisā.

He sabba, he sabbā, he sabbe, sabbaṃ, sabbe, sabbena.

208.Sabbādīnaṃ naṃmhi ca[ka. 102; rū. 202; nī. 270].

Naṃmhi ca su, hisu ca sabbādīnaṃ assa e hoti.

Sabbehi, sabbebhi, sabbassa, sabbesaṃ, sabbesānaṃ, sabbasmā, sabbamhā, sabbehi, sabbebhi, sabbassa, sabbesaṃ, sabbesānaṃ, sabbasmiṃ, sabbamhi, sabbesu.

Cūḷaniruttiyaṃ pana smā, smiṃnaṃ ā, ettaṃ vuttaṃ, sabbā apeti, sabbe patiṭṭhitanti. ‘‘Sabbā ca savati, sabbathā savatī’’ti ca ‘‘tyāhaṃ mante paratthaddho’’ti [jā. 2.22.835] ca pāḷī. Tattha ‘tyāha’nti te+ahaṃ, tasmiṃ manteti attho.

Sabbanāmehi catutthiyā āyādesopi dissati, ‘‘yāya no anukampāya, amhe pabbājayī muni. So no attho anuppatto’’ti [theragā. 176] ca ‘‘yāyeva kho panatthāya āgaccheyyātha, tameva atthaṃ sādhukaṃ manasi kareyyāthā’’ti ca [dī. ni. 1.263] ‘‘neva mayhaṃ ayaṃ nāgo, alaṃ dukkhāya kāyacī’’ti [jā. 2.22.870] ca pāḷī.

Sabbaṃ cittaṃ.

209.Sabbādīhi.

Sabbādīhi nissa ṭā na hoti.

Sabbāni, sabbaṃ, sabbāni. Sesaṃ pulliṅgasamaṃ.

Bahulādhikārā kvaci nissa ṭā, ṭepi honti. Pāḷiyaṃ pana nissa ṭā, ṭepi dissanti- ‘‘yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje. Nimittāni padissanti, tāni ajja padissare [bu. vaṃ. 2.82]. Kiṃ māṇavassa ratanāni atthi, ye taṃ jinanto hare akkhadhutto’’ti [jā. 2.22.1390]. Evaṃ katara, katamasaddāpi ñeyyā.

Ubhayasadde itthi, pumesu ubhayā, ubhayoti paṭhamekavacanarūpaṃ appasiddhaṃ. Mahāvuttinā yonaṃ ṭo vā hoti, ubhayo itthiyo, ubhayaṃ itthiṃ, ubhayo itthiyo, ubhayāya, ubhayāhi, ubhayābhi. Sesaṃ sabbasamaṃ.

Ubhayo purisā, ubhaye purisā, ubhayaṃ, ubhayo, ubhaye, ubhayena, ubhayehi, ubhayebhi, ubhayassa, ubhayesaṃ, ubhayesānaṃ. Sabbasamaṃ.

Ubhayaṃ kulaṃ tiṭṭhati, ubhayāni, ubhayaṃ, ubhayāni. Sabbasamaṃ. ‘‘Ekarattena ubhayo, tuvañca dhanusekha ca [jā. 1.16.239], todeyya, kappā ubhayo, idhekarattiṃ ubhayo vasema, ubhaye devamanussā, ubhaye vasāmase’’ti pāḷi.

210.Ssaṃssāssāyesitarekaññetimānami[ka. 63; rū. 217; nī. 210; ‘ssaṃssāssāyesvitarekaññebhimānami’ (bahūsu)].

Ssamādīsu itarā, ekā, aññā, etā, imāsaddānaṃ i hoti.

Itarissā kataṃ, itarissā deti, itarissā apeti, itarissā dhanaṃ, itarissā, itarissaṃ ṭhitaṃ. Sesaṃ sabbasamaṃ.

Aññā, aññā, aññāyo, aññaṃ, aññā, aññāyo, aññāya, aññissā, aññāhi, aññābhi, aññāya, aññissā, aññāsaṃ, aññāsānaṃ, aññissā, aññāhi, aññābhi, aññāya, aññissā, aññāsaṃ, aññāsānaṃ, aññāya, aññissā, aññāyaṃ, aññissaṃ, aññāsu. Sesaliṅgesu sabbasamaṃ.

‘‘Aññatarissā itthiyā paṭibaddhacitto hotī’’ti [pārā. 73] pāḷi, idha suttavibhattena sijjhati. Sesaṃ aññatara, aññatamesu sabbasamaṃ.

Iti sabbādiaṭṭhakarāsi.

Pubbā itthī, pubbā, pubbāyo, pubbaṃ, pubbā, pubbāyo, pubbāya, pubbassā, pubbāhi, pubbābhi, pubbāya, pubbassā, pubbāsaṃ, pubbāsānaṃ, sattamiyaṃ pubbāya, pubbassā, pubbāyaṃ, pubbassaṃ, pubbāsu.

211.Pubbādīhi chahi[ka. 164; rū. 200; nī. 347; caṃ. 2.1.15; pā. 1.1.34].

Tehi chahi yonaṃ eṭa hoti vā.

Pubbe, pubbā, pare, parā, apare, aparā, dakkhiṇe, dakkhiṇā, uttare, uttarā, adhare, adharā. Tattha ‘pubbe pubbā’ti puratthimadisābhāgā, tatraṭṭhakā vā atthā, purātanā vā sattā saṅkhārā ca. ‘‘Pubbabuddhā, pubbadevā, pubbācariyā’’tiādīsu ‘‘pubbe buddhā pubbabuddhā, pubbā buddhā vā pubbabuddhā’’tiādinā attho veditabbo. Evaṃ sesesu.

Pubbesaṃ, pubbesānaṃ, paresaṃ, paresānaṃ, aparesaṃ, aparesānaṃ, dakkhiṇesaṃ, dakkhiṇesānaṃ, uttaresaṃ, uttaresānaṃ, adharesaṃ, adharesānaṃ. Sesaṃ ñeyyaṃ.

Pubbādīhīti kiṃ? Sabbe.

Chahīti kiṃ? Ye, te.

212.Nāññañca nāmappadhānā[caṃ. 2.1.10; pā. 1.1.27-29].

Suddhanāmabhūtā ca samāse appadhānabhūtā ca sabbādito pubbe vuttaṃ sabbādikāriyaṃ aññañca upari vuccamānaṃ sabbādikāriyaṃ na hoti. Tattha suddhanāmabhūtaṃ sabbādināma na jānātīti atthena bālavācako aññasaddo, ājānātīti atthena majjhemaggaphalañāṇavācako aññasaddo, arahattaphalañāṇavācako aññasaddo, ‘pubbo lohita’ntiādīsu pubbasaddo, atirekaparamādivācako parasaddo, disākālādito aññesu atthesu pavattā dakkhiṇu’ttarasaddā ca saṅkhyatthavācito añño ekasaddo cāti sabbametaṃ suddhanāmaṃ nāma, tato sabbādikāriyaṃ natthi.

Appadhāne diṭṭhapubba, gatapubba, piyapubba iccādi. Tattha pubbe diṭṭho diṭṭhapubbo buddho purisena. Pubbe diṭṭho yenāti vā diṭṭhapubbo puriso buddhaṃ. Evaṃ gatapubbo maggo purisena, gatapubbo vā puriso maggaṃ. Piyā vuccati bhariyā, piyā pubbā purāṇā etassāti piyapubbo, piyo vuccati pati, piyo pubbo yassāti piyapubbā. Etehi ca sabbādikāriyaṃ natthi.

213.Tatiyatthayoge[nī. 350; caṃ. 2.1.11; pā. 1.1.30].

Tatiyatthena padena yoge sabbādikāriyaṃ natthi.

Māsena pubbānaṃ māsapubbānaṃ.

214.Catthasamāse[ka. 166; rū. 209; nī. 349; caṃ. 2.1.11; pā. 1.1.31].

Catthasamāso vuccati dvandasamāso, tasmiṃ sabbādikāriyaṃ natthi.

Dakkhiṇā ca uttarā ca pubbā ca dakkhiṇuttarapubbā, dakkhiṇuttarapubbānaṃ.

Cattheti kiṃ? Dakkhiṇassā ca pubbassā ca yā antaradisāti dakkhiṇapubbā, dakkhiṇā ca sā pubbā cāti dakkhiṇapubbā, dakkhiṇapubbassā, dakkhiṇapubbassaṃ.

215.Veṭa[ka. 165; rū. 208; nī. 348; caṃ. 2.1.13; pā. 1.1.32].

Catthasamāse yonaṃ eṭa hoti vā.

Katarakatame, katarakatamā, itaritare, itaritarā, aññamaññe, aññamaññā, pubbapare, pubbaparā, pubbāpare, pubbāparā iccādi.

Imesu pubbādīsu smā, smiṃnaṃ ā, ettaṃ hoti, pubbā, pubbe, parā, pare, aparā, apare, dakkhiṇā, dakkhiṇe, uttarā, uttare, adharā, adhare.

Iti pubbādichakkarāsi.

Yā itthī, yā, yāyo, yaṃ, yā, yāyo, yāya, yassā, yāhi, yābhi, yāya, yassā, yāsaṃ, yāsānaṃ, yāya , yassā, yāhi, yābhi, yāya, yassā, yāsaṃ, yāsānaṃ, yāya, yassā, yāyaṃ, yassaṃ, yāsu.

Yo puriso, ye, yaṃ, ye, yena, yehi, yebhi, yassa, yesaṃ, yesānaṃ, yasmā, yamhā, yehi, yebhi, yassa, yesaṃ, yesānaṃ, yasmiṃ, yamhi, yesu.

Yaṃ cittaṃ, yāni cittāni, yaṃ, yāni. Sesaṃ pulliṅgasamaṃ.

216.Tyatetānaṃ tassa so[ka. 174; rū. 211; nī. 360].

Anapuṃsakānaṃtya, ta, etasaddānaṃ tabyañjanassa so hoti simhi. Silopo.

Sā itthī, tā, tāyo, itthiyo, taṃ, tā, tāyo, tāya.

217.Ssā vā tetimāmūhi[ka. 179, 62; rū. 204, 206; nī. 365-6, 209].

Gha, pasaññehi tā, etā, imā, amusaddehi nādīnaṃ pañcannaṃ ekavacanānaṃ ssā hoti vā. Rasso.

Tassā kataṃ, tāhi, tābhi, tāya, tassā.

218.Tāssi vā[ka. 64; rū. 216; nī. 211].

Ssaṃ, ssā, ssāyesu ghasaññassa tāsaddassa i hoti vā.

Tissā.

219.Tetimātosassa ssāya[ka. 65; rū. 215; nī. 212].

Tā, etā, imāhi sassa ssāyādeso hoti vā.

Tassāya, tissāya, tāsaṃ, tāsānaṃ, tāya, tassā, tassāya, tissāya, tāsaṃ, tāsānaṃ, tāya, tāyaṃ, tassā, tassaṃ, tissā, tissaṃ, tāsu.

So puriso, te purisā, taṃ, te, tena, tehi, tebhi, tassa, tesaṃ, tesānaṃ, tasmiṃ, tamhi, tesu.

Taṃ cittaṃ, tāni cittāni, taṃ, tāni. Sesaṃ pulliṅgasamaṃ.

220.Tassa no sabbāsu[ka. 175; rū. 212; nī. 361].

Yvādīsu sabbāsu vibhattīsu tassa no hoti.

Ne purisā, naṃ, ne, nehi, nebhi, nesaṃ, nesānaṃ, nehi, nebhi, nesaṃ, nesānaṃ, namhi, nesu.

Ettha ca ‘sabbāsū’ti vuttepi yā yā vibhatti labbhati, taṃ taṃ ñatvā yojetabbā.

Naṃ cittaṃ, nehi, nebhi. Pulliṅgasamaṃ.

221.Ṭa sasmāsmiṃssāyassaṃssāsaṃmhāmhisvimassa ca[ka. 176; rū. 213; nī. 362].

Sādīsu tassa ca imassa ca ṭa hoti vā.

Assā itthiyā kataṃ, assā, assāya deti. Saṃmhi dīgho [nī. 368] – āsaṃ itthīnaṃ, nāsaṃ kujjhanti paṇḍitā [jā. 1.1.65], assā apeti, assā, assāya dhanaṃ, āsaṃ dhanaṃ, ‘‘abhikkamo sānaṃ paññāyati, no paṭikkamo’’ti [saṃ. ni. 5.196] ettha ‘sāna’nti vedanānaṃ, mahāvuttinā tassa sattaṃ. Assā, assaṃ ṭhitaṃ.

Assa purisassa, āsaṃ purisānaṃ. Nevāsaṃ kesā dissanti, hatthapādā ca jālino [jā. 2.22.2221]. Asmā, amhā, assa, āsaṃ, asmiṃ, amhi.

Assa cittassa. Pulliṅgasamaṃ.

Esā itthī, etā, etāyo, etaṃ, etā, etāyo, etāya, etassā, etissā kataṃ.

Eso puriso, ete, etaṃ, ete, etena.

Etaṃ cittaṃ, etāni, etaṃ, etāni, etena. Sabbaṃ tasaddasamaṃ ṭhapetvā nattaṃ, ṭattañca.

222.Simhānapuṃsakassāyaṃ[ka. 172; rū. 218; nī. 306-7; ‘simha…’ (bahūsu)].

Simhi napuṃsakato aññassa imassa ayaṃ hoti. Silopo.

Ayaṃ itthī, imā, imāyo, imaṃ, imā, imāyo, imāya, imassā, imissā, imāhi, imābhi, imāya, imassā, imassāya, imissā, imissāya, imissaṃ, assā, assāya, imāsaṃ, imāsānaṃ, āsaṃ. Pañcamīrūpaṃ tatiyāsamaṃ, chaṭṭhīrūpaṃ catutthīsamaṃ. Imāya, imāyaṃ, imassā, imassāya, imassaṃ, imissā, imissāya, imissaṃ, assā, assaṃ, imāsu.

Ayaṃ puriso, ime, imaṃ, ime.

223.Nāmhinimi[ka. 171; rū. 219; nī. 357; ‘nāmhanimhi’ (bahūsu)].

Nāmhi anitthiliṅge imassa ana, imiādesā honti.

Iminā, anena, imehi, imebhi.

224.Imassānitthiyaṃ ṭe[ka. 170; rū. 220; nī. 356].

Anitthiliṅge imassa ṭe hoti vā su, naṃ, hisu.

Ehi, ebhi, imassa, assa, imesaṃ, imesānaṃ, esaṃ, esānaṃ, imasmā, imamhā, asmā, amhā, imehi, imebhi, ehi, ebhi, imassa, assa, imesaṃ, imesānaṃ, esaṃ, esānaṃ, imasmiṃ, imamhi, asmiṃ, amhi, imesu, esu.

‘‘Anamhi bhadde susoṇe, kinnu jagghasi sobhane’’ti [jā. 1.5.130 (anamhi kāle susoṇi)] pāḷi- ‘anamhī’ti imasmiṃ ṭhāne, mahāvuttinā smiṃmhi anādeso.

Imaṃ cittaṃ.

225.Imassidaṃ vā[ka. 129; rū. 222; nī. 305].

Napuṃsake aṃ, sisu imassa tehi aṃ, sīhi saha idaṃ hoti vā.

Idaṃ cittaṃ, imāni cittāni, imaṃ, idaṃ, imāni, iminā, anena. Sabbaṃ pulliṅgasamaṃ.

Idha missakarūpaṃ vuccati –

Yā, sā itthī, yā, tā itthiyo, yaṃ, taṃ itthiṃ, yā, esā itthī, yā, etā itthiyo, yaṃ, etaṃ itthiṃ, yā, ayaṃ itthī, yā, imā itthiyo, yaṃ, imaṃ itthiṃ, yo, so puriso, ye, te purisāiccādayo.

‘‘Sa kho so kumāro vuddhimanvāyā’’ti ettha so so kumāroti, ‘ese se eke ekatthe’ti ettha eso so eko ekatthoti vattabbaṃ. Tattha pubbaṃ pubbaṃ atthapadaṃ, paraṃ paraṃ byañjanamattaṃ. ‘‘Ayaṃ so sārathi etī’’ti [jā. 2.22.51] ettha pana dvepi visuṃ visuṃ atthapadāni evāti. Yaṃ, taṃ, idanti ime saddā nipātarūpāpi hutvā pāḷivākyesu sañcaranti sabbaliṅgavibhattīsu abhinnarūpāti.

226.Imetānamenānvādese dutiyāyaṃ[nī. 375-6 piṭṭhe; pā. 2.4.34].

Anvādeso vuccati anukathanaṃ, punakathanaṃ, anvādesaṭhāne ima, etānaṃ enādeso hoti dutiyāvibhattīsu.

Imaṃ bhikkhuṃ vinayaṃ ajjhāpehi, atho enaṃ bhikkhuṃ dhammaṃ ajjhāpehi, ime bhikkhū vinayaṃ ajjhāpehi, atho ene bhikkhū dhammaṃ ajjhāpehi, etaṃ bhikkhuṃ vinayaṃ ajjhāpehiiccādinā vattabbaṃ. Tamenaṃ bhikkhave nirayapālā [a. ni. 3.36], yatvādhikaraṇamenaṃ bhikkhuṃ iccādīsupi [dī. ni. 1.213] anukathanameva.

227.Massāmussa[ka. 173; rū. 223; nī. 359].

Simhi anapuṃsakassa amussa massa so hoti.

Asu itthī, amu vā, amū, amuyo, amuṃ, amū, amuyo, amuyā, amussā, amūhi, amūbhi, amuyā, amussā, amūsaṃ, amūsānaṃ, amuyā, amussā, amūhi, amūbhi, amuyā, amussā, amūsaṃ, amūsānaṃ, amuyā, amuyaṃ, amussā, amussaṃ, amūsu.

Asu puriso, amu vā.

228.Lopomusmā[ka. 118; rū. 146; nī. 293].

Amuto yonaṃ lopo hoti. Vo, nopavādoyaṃ [ka. 119; rū. 155; nī. 294].

Amū , amuṃ, amū, amunā, amūhi, amūbhi.

229.Na no sassa.

Amuto sassa no na hoti.

Amussa.

Mahāvuttinā samhi mussa duttaṃ, adussa. Pāḷiyaṃ ‘‘dussa me khettapālassa, rattiṃ bhattaṃ apābhata’’nti [jā. 1.4.62] ettha gāthāvasena a-kāralopo. Amūsaṃ, amūsānaṃ, amusmā, amumhā, amūhi, amūbhi, amussa, adussa, amūsaṃ, amūsānaṃ, amusmiṃ, amumhi, amūsu.

230.Amussāduṃ[ka. 130; rū. 225; nī. 308].

Napuṃsake aṃ, sisu amussa tehi saha aduṃ hoti vā.

Amuṃ cittaṃ, aduṃ cittaṃ, amūni, amuṃ, aduṃ, amūni. Sesaṃ pulliṅgasamaṃ. ‘Sakatthe’ti suttena kapaccaye kate sabbādirūpaṃ natthi. Amukā kaññā, amukā, amukāyo. Amuko puriso, amukā purisā. Amukaṃ cittaṃ, amukāni cittāni iccādi.

231.Ke vā.

Ke pare amussa massa so hoti vā.

Asukā itthī, asukā, asukāyo. Asuko puriso, asukā purisā. Asukaṃ kulaṃ, asukāni kulāni. Sabbaṃ kaññā, purisa, cittasamaṃ.

‘Itthiyamatvā’ti ettha ‘itthiyaṃ ā’ti vibhattasuttena kiṃsaddato itthiyaṃ āpaccayo.

232.Kiṃssa ko[ka. 227-9; rū. 270, 226; nī. 456-7-8? ‘kissa ko sabbāsu’ (bahūsu)].

Sabbesu vibhattipaccayesu kiṃssa ko hoti.

Kā itthī, kā, kāyo, kaṃ, kā, kāyo, kāya, kassā iccādi sabbasamaṃ. Ko puriso, ke purisā, kaṃ, ke, kena, kehi, kebhi, kassa.

233.Ki sasmiṃsu vānitthiyaṃ.

Anitthiliṅge sa, smiṃsu kiṃsaddassa ki hoti vā.

Kissa, kesaṃ, kesānaṃ, kasmā, kamhā, kehi, kebhi, kassa, kissa, kesaṃ, kesānaṃ, kasmiṃ, kamhi, kismiṃ, kimhi, kesu.

234.Kimaṃsisu napuṃsake[‘kimaṃsisu saha napuṃsake’ (bahūsu)].

Napuṃsake aṃ, sisu kiṃsaddassa tehi aṃsīhi saha kiṃ hoti.

Kiṃ cittaṃ, kāni, kiṃ, kaṃ vā, kāni. Sesaṃ pulliṅgasamaṃ. Idaṃ pucchanatthassa suddhakiṃsaddassa rūpaṃ.

‘Ci’itinipātena yutte pana ekaccatthaṃ vā appatthaṃ vā vadati. Kāci itthī, kāci itthiyo, kiñci itthiṃ, kāci, kāyaci, kāhici, kāyaci, kassāci, kāsañci, kutoci, kāhici. Sattamiyaṃ – kāyaci, katthaci, kāsuci.

Koci puriso, keci, kiñci, keci, kenaci, kehici, kassaci, kesañci, kismiñci, kimhici, katthaci, kesuci.

Kiñci kulaṃ, kānici kulāni, kiñci, kānici. Sesaṃ pulliṅgasamaṃ.

Puna yasaddena yutte sakalatthaṃ vadati. Yā kāci itthī, yākāci itthiyo.

Yo koci puriso, ye keci, yaṃ kiñci, ye keci yena kenaci, yehi kehici, yassa kassaci, yesaṃ kesañci yato kutoci, yehi kehici, yassa kassaci, yesaṃkesañci, yasmiṃ kismiñci, yamhi kimhici, yattha katthaci, yesu kesuci.

Yaṃ kiñcicittaṃ, yāni kānici, yaṃ kiñci, yāni kānici. Sesaṃ pulliṅgasamaṃ.

Saṅkhyārāsi

Ekasaddo saṅkhyatthe pavatto ekavacanantova, aññatthe pavatto ekabahuvacananto.

Tattha saṅkhyatthe – ekā itthī, ekaṃ, ekāya, ekissā iccādi. Punnapuṃsakesu ekavacanesu purisa, cittarūpameva.

Aññatthe – ekā itthī, ekā itthiyo, ekaṃ, ekā, ekāya, ekissā, ekāhi, ekābhi iccādi.

Eko puriso, eke, ekaṃ, eke, ekena, ekehi, ekebhi, ekassa, ekesaṃ, ekesānaṃ. Pulliṅga sabbasamaṃ.

Ekaṃ kulaṃ, ekāni kulāni, ekaṃ kulaṃ, ekāni kulāni. Sesaṃ pulliṅgasamaṃ.

Kapaccaye pare sabbādirūpaṃ natthi.

‘‘Ekikā sayane setu, yā te ambe avāhari [jā. 1.4.175]. Ekākinī gahaṭṭhāhaṃ, mātuyā paricoditā’’ti [apa. therī 2.3.188] pāḷi, ekako puriso, ekakaṃ, ekakena. Ekakaṃ kulaṃ iccādi ekavacanantameva, ekakānaṃ bahutte vattabbe dve ekakā, dve ekake , dvīhi ekakehīti labbhati. ‘‘Pañcālo ca videho ca, ubho ekā bhavantu te’’ti pāḷi. Iminā nayena bahuvacanampi labbhati. ‘Ekā’ti missakā.

Paṭisedhayutte pana anekā itthiyo, anekāsaṃ itthīnaṃ. Aneke purisā, anekesaṃ purisānaṃ. Anekāni kulāni, anekesaṃ kulānaṃ. Pāḷiyaṃ pana ‘‘nekāni dhaññagaṇāni, nekāni khettagaṇāni, nekānaṃ dhaññagaṇānaṃ, nekānaṃ khettagaṇāna’’ntipi atthi.

Ekacca, ekacciya, kati, bahusaddāpi idha vattabbā. Ekaccā itthī, ekaccā, ekaccāyoti sabbaṃ kaññāsamaṃ.

Ekacco puriso.

135.Ekaccādīhyato[‘ekaccādīhato’ (bahūsu)].

Akārantehi ekaccādīhi yonaṃ ṭe hoti.

Ekacce purisā, ekacce purise. Sesaṃ purisasamaṃ. Ādisaddena appekacca, ekatiya, ubhādayo saṅgayhanti. Appekacce purisā, ekatiye purisā, ubhe purisā.

Ekaccaṃ cittaṃ.

236.Na nissa ṭā.

Ekaccādīhi nissa ṭā na hoti.

Ekaccāni cittāni. Sesaṃ cittasamaṃ.

Ekacciya, ekacceyya, ekatiyasaddā kaññā, purisa, cittanayā. ‘‘Itthīpi hi ekacciyā, seyyā posa janādhipa [saṃ. ni. 1.127]. Saccaṃ kirevamāhaṃsu, narā ekacciyā idha. Kaṭṭhaṃ niplavitaṃ seyyo, na tvevekacciyo naro’’ti [jā. 1.1.73] ca ‘‘parivāritā muñcare ekacceyyā’’ti ca ‘‘na vissase ekatiyesū’’ti ca pāḷī – tattha ‘niplavita’nti udakato ubbhataṃ.

Katisaddo bahuvacanantova.

237.Ṭikatimhā[rū. 120 piṭṭhe].

Katimhā yonaṃ ṭi hoti.

Kati itthiyo, kati purisā, kati purise, kati cittāni. Katihi itthīhi, katihi purisehi, katihi cittehi.

238.Bahukatīnaṃ[‘bahu katinnaṃ’ (bahūsu)].

Naṃmhi bahu, katīnaṃ ante nuka hoti.

Katinnaṃ itthīnaṃ, katinnaṃ purisānaṃ, katinnaṃ cittānaṃ, ayaṃ nāgamo bahulaṃ na hoti, ‘katinaṃ tithīnaṃ pūraṇī katimī’ti ca dissati. ‘‘Bahūnaṃ vassasatānaṃ, bahūnaṃ vassasahassāna’’nti ca ‘‘bahūnaṃ kusaladhammānaṃ, bahūnaṃ akusaladhammāna’’nti ca ‘‘bahūnaṃ vata atthāya, uppajjiṃsu tathāgatā’’ti [vi. va. 807] ca pāḷī.

Katisu itthīsu, katisu purisesu, katisu cittesu.

Bahusadde dvīsu naṃvacanesu bahunnaṃ, bahunnanti vattabbaṃ. Sesaṃ dhenu, bhikkhu, āyusadisaṃ.

Kapaccaye kaññā, purisa, cittasadisaṃ, bahū itthiyo, bahukā itthiyo. Bahū purisā, bahavo purisā, bahukā purisā. Bahūni cittāni, bahukāni cittāni iccādinā vattabbaṃ. Bahūnaṃ samudāyāpekkhane sati ekavacanampi labbhati, ‘‘bahujanassa atthāya bahujanassa hitāya, bahuno janassa atthāya hitāyā’’ti [a. ni. 1.141] pāḷi.

Ubhasaddo bahuvacanantova, ‘ubhagohi ṭo’ti yonaṃ ṭo, ubho itthiyo, purisā, kulāni gacchanti, ubho itthiyo, purisā, kulāni passati.

239.Suhisubhasso[nī. 313 (rū. 109 piṭṭhe)].

Su, hisu ubhassa anto o hoti.

Ubhohi, ubhosu.

240.Ubhinnaṃ[ka. 86; nīrū. 227; nī. 341].

Ubhamhā naṃvacanassa innaṃ hoti.

Ubhinnaṃ. Sabbattha itthi, purisa, kulehi yojetabbaṃ.

241.Yomhi dvinnaṃ duvedve[ka. 132; rū. 228; ni. 310].

Yosu savibhattissa dvissa duve, dve honti. ‘Dvinna’nti vacanaṃ dvissa bahuvacanantaniyamatthaṃ.

Dve itthiyo, dve purisā, dve purise, dve cittāni, duve itthiyo, duve purisā, duve purise, duve cittāni, dvīhi, dvībhi.

242.Naṃmhi nuka dvādīnaṃ sattarasannaṃ[ka. 67; nī. 229; nī. 214].

Naṃmhi pare dvādīnaṃ aṭṭhārasantānaṃ sattarasannaṃ saṅkhyānaṃ ante nuka hoti. U-kāro uccāraṇattho. Kānubandhaṃ disvā anteti ñāyati.

Dvinnaṃ.

243.Duvinnaṃ naṃmhi[ka. 132; rū. 228; nī. 244].

Naṃmhi savibhattissa dvissa duvinnaṃ hoti vā.

Duvinnaṃ, dvīhi, dvībhi, dvinnaṃ, duvinnaṃ, dvīsu. Mahāvuttinā sumhi duve hoti, nāgassa duvesu dantesu nimmitā [vi. va. 706], cakkāni pādesu duvesu vindati [dī. ni. 3.205]. Evañca sati duvehi, duvebhītipi siddhameva hoti, ayaṃ dvisaddo ubhasaddo viya aliṅgo.

244.Tisso catasso yomhi savibhattīnaṃ[ka. 133; rū. 230; nī. 311].

Itthiyaṃ yosu savibhattīnanti, catunnaṃ tisso, catasso honti.

Tisso itthiyo, catasso itthiyo.

Mahāvuttinā hisu ca tissa, catassā honti, ‘‘tissehi catassehi parisāhi, catassehi sahito lokanāyako’’ti pāḷī. Tīhi, tībhi itthīhi, catūhi, catūbhi, catubbhi itthīhi.

245.Naṃmhi ticatunnamitthiyaṃ tissacatassā[dī. ni. 3.205].

Itthiyaṃ naṃmhiti, catunnaṃ tissa, catassā honti.

Tissannaṃ itthīnaṃ, catassannaṃ itthīnaṃ, tiṇṇaṃ itthīnaṃ, catunnaṃ itthīnaṃ, samaṇo gotamo catunnaṃ parisānaṃ sakkato hoti, catunnaṃ parisānaṃ piyo hoti manāpoti [dī. ni. 1.304], tissehi, catassehi, tīhi, tībhi, catūhi, catūbhi, catubbhi, tissannaṃ, catassannaṃ, tiṇṇaṃ, catunnaṃ, tīsu, catūsu.

Pāḷiyaṃ ‘‘catassehī’’ti diṭṭhattā tissesu, catassesūtipi diṭṭhameva hoti.

246.Pume tayo cattāro[ka. 133; rū. 230; nī. 311].

Pulliṅge yosu savibhattīnanti, catunnaṃ tayo, cattāro honti.

Tayo purisā, tayo purise, cattāro purisā, cattāro purise.

247.Caturo catussa[ka. 78, 205, 31; rū. 160; nī. 234; ‘caturo vā catussa’ (bahūsu)].

Pume savibhattissa catusaddassa caturo hoti.

Caturo purisā, caturo purise. Kathaṃ caturo nimitte nādassiṃ, caturo phalamuttameti? ‘‘Liṅgavipallāsā’’ti vuttiyaṃ vuttaṃ, tīhi, tībhi, catūhi, catūbhi, catubbhi.

248.Iṇṇaṃiṇṇannaṃ tito jhā[ka. 87; rū. 231; nī. 243; ‘ṇṇaṃṇṇannaṃtiko jhā’ (bahūsu)].

Jhasaññamhā timhā naṃvacanassa iṇṇaṃ, iṇṇannaṃ honti.

Tiṇṇaṃ, tiṇṇannaṃ, catunnaṃ, tīhi, tībhi, catūhi, catūbhi, catubbhi, tiṇṇaṃ, tiṇṇannaṃ, catunnaṃ, tīsu, catūsu.

249.Tīṇicattāri napuṃsake[ka. 133; rū. 230; nī. 311].

Napuṃsake yosu savibhattīnanti, catunnaṃ tīṇi, cattāri honti.

Tīṇi cittāni, cattāri cittāni. Sesaṃ pulliṅgasamaṃ.

Vacanasiliṭṭhatte pana sati visadisaliṅgavacanānampi padānaṃ aññamaññasaṃyogo hoti, cattāro satipaṭṭhānā [dī. ni. 3.145], cattāro sammappadhānā [dī. ni. 3.145], tayomahābhūtā, tayo mahābhūte [paṭṭhā. 1.1.58], sabbe mālā upenti maṃ [dhu. 3.6], sabbe kaññā upenti maṃ [dhu. 3.6], sabbe ratanā upenti maṃ [dhu. 3.6], sabbe yānā upenti maṃ [dhu. 3.6], avijjāya sati saṅkhārā honti, saṅkhāresu sati viññāṇaṃ hoti [saṃ. ni. 2.50] iccādi.

Gāthāsu vipallāsāpi bahulaṃ dissanti, aññe dhammāni desenti, evaṃ dhammāni sutvāna, satañca dhammāni sukittitāni sutvā, atthāni cintayitvāna, uttamatthāni tayi labhimhā, kiṃ tvaṃ atthāni jānāsi, iccheyyāmi bhante sattaputtāni, siviputtāni avhaya [jā. 2.22.2235], puttadārāni posenti, balībaddāni soḷasa iccādi.

Idha sesasaṅkhyānāmāni dīpiyante.

250.Ṭa pañcādīhi cuddasahi[ka. 134; rū. 251; nī. 247].

Pañcādīhi aṭṭhārasantehi saṅkhyāsaddehi yonaṃ ṭa hoti.

Pañca itthiyo, pañca purisā, purise, pañca cittāni, cha itthiyo.

Ḷāgame pana ‘‘itthibhāvā na muccissaṃ, chaḷāni gatiyo imā’’ti pāḷi.

Cha purisā, cha purise, cha cittāni. Evaṃ satta, aṭṭha, nava, dasa, ekādasa…pe… aṭṭhārasa.

251.Pañcādīnaṃ cuddasannama[ka. 90; rū. 252; nī. 247].

Su, naṃ, hisu pañcādīnaṃ cuddasannaṃ assa attameva hoti, na ettaṃ vā dīghattaṃ vā hoti.

Pañcahi, pañcannaṃ, pañcasu, chahi, channaṃ, chasu, sattahi, sattannaṃ, sattasu, aṭṭhahi, aṭṭhannaṃ, aṭṭhasu, navahi, navannaṃ, navasu, dasahi, dasannaṃ, dasasu, ekādasahi, ekādasannaṃ, ekādasasu…pe… aṭṭhārasahi, aṭṭhārasannaṃ, aṭṭhārasasu.

Ete sabbe aliṅgā bahuvacanantā eva.

‘Itthiyamatvā’ti vīsa, tiṃsa, cattālīsa, paññāsehi āpaccayo, mahāvuttinā simhi rasso silopo ca, ‘niggahīta’nti vikappena niggahītāgamo, vikappena aṃlopo, nādīnaṃ ekavacanānaṃ yādeso, vīsa itthiyo, vīsaṃ itthiyo, vīsa purisā, vīsaṃ purisā, vīsa purise, vīsaṃ purise, vīsa cittāni, vīsaṃ cittāni, vīsāya itthīhi kammaṃ kataṃ, vīsāya purisehi kammaṃ kataṃ, vīsāya kulehi kammaṃ kataṃ, vīsāya itthīnaṃ, purisānaṃ, kulānaṃ, sattamiyaṃ vīsāya itthīsu, purisesu, kulesu.

Tipaccaye vīsati, tiṃsatisaddāpi saṭṭhi, sattati, asīti, navutisaddā viya niccaṃ itthi liṅgekavacanantā eva, si, aṃlopo, vīsati itthiyo, vīsati purisā, purise, vīsati kulāni, vīsatiyā itthīhi, itthīnaṃ, purisehi, purisānaṃ, kulehi, kulānaṃ , vīsatiyā, vīsatiyaṃ itthi, purisa, kulesu, evaṃ yāvanavutiyā veditabbā. Vaggabhede pana sati bahuvacanampi vikappena dissati, dve vīsatiyo iccādi.

Sataṃ, sahassaṃ, dasasahassaṃ, satasahassaṃ, dasasatasahassanti ime napuṃsakaliṅgāyeva. Saṅkhyeyyapadhāne pana itthiliṅge vattabbe sahassī, dasasahassī, satasahassīti itthiliṅgaṃ bhavati. Vaggabhede pana dve satāni, tīṇi satāni, dve sahassāni, tīṇi sahassāni iccādīni bhavanti. Koṭi, pakoṭi, koṭipakoṭi, akkhobhiṇīsaddā itthiliṅgā eva. Sesaṃ sabbaṃ yāvaasaṅkhyeyyā napuṃsakameva.

Sahassaṃ kāsi nāma, dasasahassaṃ nahutaṃ nāma, satasahassaṃ lakkhaṃ nāma.

Duvidhaṃ padhānaṃ saṅkhyāpadhānaṃ, saṅkhyeyyapadhānañca. Purisānaṃ vīsati hoti, purisānaṃ navuti hoti, purisānaṃ sataṃ hoti, sahassaṃ hoti iccādi saṅkhyāpadhānaṃ nāma, vīsati purisā, navuti purisā, sataṃ purisā, sahassaṃ purisā iccādi saṅkhyeyyapadhānaṃ nāma.

Etthapi vīsatisaddo itthiliṅgekavacano eva. Sata, sahassasaddā napuṃsakekavacanā eva. Saṅkhyāsaddānaṃ pana padavidhānañca guṇavidhānañca samāsakaṇḍe āgamissati.

Saṅkhyārāsi niṭṭhito.

252.Simhāhaṃ[ka. 149; rū. 232; nī. 319; ‘simhahaṃ’ (bahūsu)].

Simhi savibhattissa amhassa ahaṃ hoti.

Ahaṃ gacchāmi.

253.Mayamasmāmhassa[ka. 121; rū. 233; nī. 296].

Yosu savibhattissa amhassa kamena mayaṃ, asmā honti vā.

Mayaṃ gacchāma, asme passāmi.

Pakkhe –

‘Yonameṭa’ iti vidhi, amhe gacchāma.

254.Tumhassa tuvaṃtvaṃmhi ca[ka. 146; rū. 236; nī. 324; ‘tumhassa tuvaṃtvamamhica’ (bahūsu)].

Simhi ca aṃmhi ca savibhattissa tumhassa tuvaṃ, tvaṃ honti.

Tuvaṃ buddho tuvaṃ satthā, tuvaṃ mārābhibhū muni [theragā. 839], tvaṃ no satthā anuttaro, tumhe gacchatha, tuvaṃ passati, tvaṃ passati.

255.Aṃmhi taṃ maṃ tavaṃ mamaṃ[ka. 143-4; rū. 234-5; nī. 322].

Aṃmhi savibhattīnaṃ tumhā’mhānaṃ taṃ, maṃ, tavaṃ, mamaṃ honti.

Maṃ passati, mamaṃ passati, taṃ passati, tavaṃ passati, amhe passati, tumhe passati.

256.Dutiyāyomhi vā[ka. 162; rū. 237; nī. 345; ‘dutiye yomhi vā’ (bahūsu)].

Dutiyāyomhi savibhattīnaṃ tumhā’mhānaṃ ṅānubandhā aṃ, ākaṃādesā honti vā.

Amhaṃ, amhākaṃ passati, tumhaṃ, tumhākaṃ passati.

257.Nāsmāsu tayāmayā[ka. 145, 270; rū. 238, 120; nī. 323, 542].

Nā , smāsu savibhattīnaṃ tumhā’mhānaṃ tayā, mayā honti.

Mayā kataṃ, tayā kataṃ, mayā apeti, tayā apeti.

258.Tayātayīnaṃ tva vā tassa[ka. 210; rū. 239; nī. 435].

Tayā, tayīnaṃ tassa tva hoti vā.

Tvayā kataṃ, tvayā apeti, amhehi kataṃ, tumhehi kataṃ.

259.Tavamamatuyhaṃmayhaṃ se[ka. 141-2; rū. 241-2; nī. 321].

Samhi savibhattīnaṃ tumhā’mhānaṃ tavādayo honti.

Mama dīyate, mayhaṃ dīyate, tava dīyate, tuyhaṃ dīyate.

260.Naṃsesvasmākaṃmamaṃ[nī. 438].

Naṃ, sesu savibhattissa amhassa kamena asmākaṃ, mamaṃ honti.

Mamaṃ dīyate, asmākaṃ dīyate.

261.Ṅaṃṅākaṃ naṃmhi[ka. 161; rū. 244; nī. 344].

Naṃmhi savibhattīnaṃ tumhā’mhānaṃ ṅānubandhā aṃ, ākaṃādesā honti vā.

Amhaṃ dīyate, amhākaṃ dīyate, tumhaṃ dīyate, tumhākaṃ dīyate. Pañcamiyaṃ mayā, tayā, tvayā, pubbe vuttāva.

262.Smāmhi tvamhā.

Smāmhi savibhattissa tumhassa tvamhā hoti.

Tvamhā apeti, amhehi, tumhehi, mama, mamaṃ, mayhaṃ, tava, tuyhaṃ, amhaṃ, amhākaṃ, asmākaṃ, tumhaṃ, tumhākaṃ.

263.Smiṃmhi tumhamhānaṃ tayimayi[ka. 139; rū. 245; nī. 318].

Smiṃmhi savibhattīnaṃ tumhā’mhānaṃ tayi, mayi honti.

Tayi, mayi, tvatte tvayi, amhesu, tumhesu.

264.Sumhāmhassāsmā[nī. 438].

Sumhi amhassa asmā hoti.

Asmāsu.

Mahāvuttinā yo, hisu amhassa asmādeso, yonaṃ ettañca, asmā gacchāma, asme passati, asmāhi kataṃ, asmākaṃ dīyate, asmāhi apeti, asmākaṃ dhanaṃ, asmāsu ṭhitaṃ. ‘‘Asmābhijappanti janā anekā’’ti [jā. 1.7.68] pāḷi-asme abhijappanti patthentīti attho. ‘‘Asmābhi pariciṇṇosi, mettacittā hi nāyakā’’ti [apa. therī 2.2.230] therīpāḷi – ‘pariciṇṇo’ti paricārito.

Catutthiyaṃ asmākaṃ adhipannānaṃ, khamassu rājakuñjara [jā. 2.21.181] – ‘adhipannāna’nti dukkhābhibhūtānaṃ.

Chaṭṭhiyaṃ esasmākaṃ kule dhammo [jā. 1.4.147], esā asmākaṃ dhammatā.

Sattamiyaṃ yaṃ kiccaṃ parame mitte, katamasmāsu taṃ tayā. Pattā nissaṃsayaṃ tvamhā, bhattirasmāsu yā tava [jā. 2.21.81] – tattha ‘yaṃ kicca’nti yaṃ kammaṃ kattabbaṃ, tava asmāsu yā bhatti, tāya mayaṃ tvamhā nissaṃsayataṃ pattāti attho.

265.Apādādo padatekavākye[caṃ. 6.3.15; pā. 8.1.17, 18].

Apādādimhi pavattānaṃ padato paresaṃ ekavākye ṭhitānaṃ tumhā’mhānaṃ vidhi hoti. Adhikārasuttamidaṃ.

266.Yonaṃhisvapañcamyā vono[ka. 147, 151; rū. 246, 250; nī. 325, 329, 330].

Pañcamīvajjitesu yo, naṃ, hisu paresu apādādopavattānaṃ padato paresaṃ ekavākye ṭhitānaṃ savibhattīnaṃ tumhā’mhasaddānaṃ vo, no honti vā.

Gacchatha vo, gacchatha tumhe, gacchāma no, gacchāma amhe, passeyya vo, passeyya tumhe, passeyya no, passeyya amhe, dīyate vo, dīyate tumhākaṃ, dīyate no, dīyate amhākaṃ, dhanaṃ vo, dhanaṃ tumhākaṃ, dhanaṃ no, dhanaṃ amhākaṃ, kataṃ vo puññaṃ, kataṃ tumhehi puññaṃ, kataṃ no puññaṃ, kataṃ amhehi puññaṃ.

Apañcamyāti kiṃ? Nissaṭaṃ tumhehi, nissaṭaṃ amhehi.

Apādādotveva? Balañca bhikkhūnamanuppadinnaṃ, tumhehi puññaṃ pasutaṃ anappakaṃ [khu. pā. 7.12].

Padatotveva? Tumhe gacchatha, amhe gacchāma.

Ekavākyetveva? Devadatto tiṭṭhati gāme, tumhe tiṭṭhatha nagare.

Savibhattīnantveva? Arahati dhammo tumhādisānaṃ.

267.Teme nāse[ka. 148, 150; rū. 247, 249; nī. 326, 328; caṃ. 6.3.17; pā. 8.1.21].

Nā , sesu tādisānaṃ savibhattīnaṃ tumha, amhasaddānaṃ te, me honti vā.

Kataṃ te puññaṃ, kataṃ tayā puññaṃ, kataṃ me puññaṃ, kataṃ mayā puññaṃ, dinnaṃ te vatthaṃ, dinnaṃ tuyhaṃ vatthaṃ, dinnaṃ me vatthaṃ, dinnaṃ mayhaṃ vatthaṃ, idaṃ te raṭṭhaṃ, idaṃ tava raṭṭhaṃ, idaṃ me raṭṭhaṃ, idaṃ mama raṭṭhaṃ.

268.Anvādese[caṃ. 6.3.20; pā. 8.1.23].

Anvādesaṭṭhāne tumhā’mhasaddānaṃ vo, no, te, meādesā niccaṃ bhavanti punabbidhānā.

Gāmo tumhākaṃ pariggaho, atho nagarampi vo pariggaho. Evaṃ sesesu.

269.Sapubbā paṭhamantā vā[‘saṃpubbā paṭhamanthā vā’ (mūlapāṭhe) caṃ. 6.1.21; pā. 8.1.26].

Saṃvijjati pubbapadaṃ assāti sapubbaṃ, sapubbā paṭhamantapadamhā paresaṃ savibhattīnaṃ tumhā’mhasaddānaṃ vo, no, te, meādesā vikappena honti anvādesaṭṭhānepi.

Gāme paṭo tumhākaṃ, atho nagare kambalaṃ vo, atho nagare kambalaṃ tumhākaṃ vā. Evaṃ sesesu.

270.Na cavāhāhevayoge[caṃ. 6.3.22; pā. 8.1.24].

Ca, vā, ha, aha, evasaddehi yoge tumhā’mhānaṃ vo, no, te, meādesā na honti.

Gāmo tava ca mama ca pariggaho, gāmo tava vā mama vā pariggaho iccādi.

Cādiyogeti kiṃ? Gāmo ca te pariggaho, nagarañca me pariggaho.

271.Dassanatthenālocane[caṃ. 6.3.23; pā. 8.1.25].

Ālocanaṃ olokanaṃ, ālocanato aññasmiṃ dassanatthe payujjamāne tumhā’mhānaṃ vo, no, te, meādesā na honti.

Gāmo tumhe uddissa āgato, gāmo amhe uddissa āgato – ‘gāmo’ti gāmavāsī mahājano.

Anālocaneti kiṃ? Gāmo vo passati, gāmo no passati.

272.Āmantanapubbaṃ asantaṃva[‘āmantaṇaṃ pubbamasantaṃva’ (bahūsu) caṃ. 6.3.24; pā. 8.1.72].

Āmantanabhūtaṃ pubbapadaṃ asantaṃ viya hoti, padatoti saṅkhyaṃ na gacchati.

Devadatta! Tava pariggaho.

273.Na sāmaññavacanamekatthe[caṃ. 6.3.25; pā. 8.1.73].

Tulyādhikaraṇabhūte pade sati pubbaṃ sāmaññavacanabhūtaṃ āmantanapadaṃ asantaṃ viya na hoti, padatoti saṅkhyaṃ gacchati.

Māṇavaka jaṭila! Te pariggaho.

Sāmaññavacananti kiṃ? Māṇavaka devadatta! Tuyhaṃ pariggaho.

Ekattheti kiṃ? Devadatta! Yaññadatta! Tumhākaṃ pariggaho.

274.Bahūsu vā[caṃ. 6.3.26; pā. 8.1.74].

Bahūsu janesu pavattamānaṃ sāmaññavacanabhūtampi āmantanapadaṃ ekatthe pade sati asantaṃ viya na hoti vā.

Brāhmaṇā guṇavanto vo pariggaho, brāhmaṇā guṇavanto tumhākaṃ pariggaho.

Sabbādirāsi niṭṭhito.

Vibhattipaccayantarāsi

Atha vibhattipaccayā dīpiyante.

Vibhatyatthānaṃ jotakattā vibhattiṭṭhāne ṭhitā paccayā vibhattipaccayā.

275.To pañcamyā[ka. 248; rū. 260; nī. 493; caṃ. 4.3.6; pā. 5.4.45].

Pañcamiyā vibhattiyā atthe topaccayo hoti.

Tomhi dīghānaṃ rasso, kaññato, rattito, itthito, dhenuto. Mahāvuttinā tomhi mātāpitūnaṃ ittaṃ, mātito, pitito, vadhuto, purisato, munito, daṇḍito , bhikkhuto, satthārato, kattuto, gotrabhuto, sabbato, yato, tato.

Ima, eta, kiṃsaddehi to.

276.Itotettokuto[‘ito tetto kato’ (bahūsu) caṃ. 4.3.8; pā. 7.2.104].

Ito, ato, etto, kutoti ete saddā topaccayantā nipaccante.

Imamhā imehīti vā ito, etasmā etehīti vā ato, etto, kasmā kehīti vā kuto. Ettha ca imamhā, imehītiādikaṃ atthavākyaṃ disvā pakatiliṅgaṃ veditabbaṃ. Iminā suttena imassa ittaṃ, etassa attaṃ ettañca, ‘saramhā dve’ti esaramhā dvittaṃ, kiṃsaddassa kuttaṃ. Esa nayo sesesu nipātanesu.

277.Abhyādīhi[pā. 5.3.9].

Abhiādīhi to hoti, punabbidhānā’pañcamyatthepītipi siddhaṃ.

Abhito gāmaṃ gāmassa abhimukheti attho.

Parito gāmaṃ gāmassa samantatoti attho.

Ubhato gāmaṃ gāmassa ubhosu passesūti attho.

Pacchato, heṭṭhato, uparito.

278.Ādyādīhi[caṃ. 4.3.9; pā. 5.4.44].

Ādipabhutīhi apañcamyatthepi to hoti.

Ādito , majjhato, purato, passato, piṭṭhito, orato, parato, pacchato, puratthimato, dakkhiṇatoiccādīsu bahulaṃ sattamyatthe dissati.

Tathā tatiyatthepi rūpaṃ attato samanupassati [saṃ. ni. 3.44], pañcakkhandhe aniccato vipassati iccādi.

Yatonidānaṃ [su. ni. 275], yatvādhikaraṇaṃ, yatodakaṃ tadādittamiccādīsu [jā. 1.9.58] paṭhamatthe icchanti.

Ito ehi, ito balāke āgaccha, caṇḍo me vāyaso sakhā iccādīsu dutiyatthe.

Paratoghoso, nādiṭṭhā parato dosaṃ iccādīsu chaṭṭhyatthe.

279.Sabbādito sattamyā tratthā[ka. 249; rū. 266; nī. 494; caṃ. 4.1.10; pā. 5.3.10].

Sabbādināmakehi sabbanāmehi sattamiyā atthe tra, tthā honti.

Sabbasmiṃ sabbesūti vā sabbatra, sabbattha, sabbassaṃ sabbāsu vātipi. Evaṃ kataratra, katarattha, aññatra, aññattha iccādi.

Yatra, yattha, tatra, tattha.

280.Katthetthakutrātrakvehidha[ka. 251; rū. 269; nī. 499; caṃ. 4.1.11; pā. 5.3.11, 12].

Kattha, ettha, kutra, atra, tva, iha, idhāti ete saddāttha, tra,va ha, dhāpaccayantā sattamyatthe sijjhanti.

Kasmiṃ kesūti vā kattha, kutra, kva. ‘Kuva’ntipi sijjhati, ‘‘kuvaṃ sattassa kārako, kuvaṃ satto samuppanno [saṃ. ni. 1.171], kuvaṃ asissaṃ, kuvaṃ khādissa’’nti pāḷi.

Etasmiṃ etesūti vā ettha, atra, imasmiṃ imesūti vā iha, idha.

281.Dhi sabbā vā[ka. 250; rū. 268; nī. 502].

Sabbasaddamhā sattamyatthe dhi hoti vā.

Namo te buddha vīra’tthu, vippamuttosi sabbadhi [saṃ. ni. 1.90].

282.Yā hiṃ[ka. 255; rū. 275; nī. 504].

Yamhā sattamyatthe hiṃ hoti.

Yahiṃ.

283.Tā hañca[ka. 253; rū. 273; nī. 501].

Tamhā sattamyatthe hiṃ hoti hañca.

Tahiṃ, tahaṃ. Dutiyatthepi dissati ‘‘tahaṃ tahaṃ olokento gacchatī’’ti.

284.Kiṃssa kukañca[ka. 251, 227-8-9; rū. 226, 270-1-2; nī. 500, 456-7, 460].

Kiṃmhā sattamyatthe hiṃ, taṃ hoti. Kiṃssa kuttaṃ kattañca hoti.

Kuhiṃ gacchati, kuhaṃ gacchati. Kahaṃ ekaputtaka kahaṃ ekaputtaka [saṃ. ni. 2.63]. Kuhiñci, kuhiñcananti dve ci, cana-nipātantā sijjhanti.

Iti sāmaññasattamyantarāsi.

Kālasattamyantaṃ vuccate.

285.Sabbekaññayatehi kāledā[ka. 257; rū. 276; nī. 505].

Sabba, eka, añña, ya, tasaddehi kāle dā hoti.

Sabbasmiṃ kāle sabbadā, ekasmiṃ kāle ekadā, aññasmiṃ kāle aññadā, yasmiṃ kāle yadā, tasmiṃ kāle tadā.

286.Kadākudāsadāadhunedāni[ka. 257-8-9; rū. 276-8-9; nī. 505-6-7].

Etepi sattamyatthe kāle dā, dhunā, dānipaccayantā sijjhanti.

Kiṃsmiṃ kāle kadā, kudā, sabbasmiṃ kāle sadā, imasmiṃ kāle adhunā, idāni.

287.Ajjasajjuparajjetarahikarahā[ka. 259; rū. 279, 423; nī. 507].

Etepi kāle jja, jju, rahi, raha paccayantā sijjhanti.

Imasmiṃ kāle ajja, imasmiṃ divasetyattho.

Samāne kāle sajju-‘samāne’ti vijjamāne. Na hi pāpaṃ kataṃ kammaṃ, sajju khīraṃva muccati [dha. pa. 71], sajjukaṃ pāhesi – tattha ‘sajjū’ti tasmiṃ divase.

Aparasmiṃ kāle aparajju, punadivaseti attho.

Imasmiṃ kāle etarahi, kiṃsmiṃ kāle karaha. Kutoci, kvaci, katthaci, kuhiñci, kadāci, karahacisaddā pana ci-nipātantā honti, tathā yato kutoci, yattha katthaci, yadā kadācīti. Kiñcanaṃ, kuhiñcanaṃ, kudācananti cana-nipātantāti.

Vibhattipaccayantarāsi niṭṭhito.

Abyayapadāni

Upasaggapadarāsi

Atha abyayapadāni dīpiyante.

Chabbidhāni abyayapadāni upasaggapadaṃ, nipātapadaṃ, vibhattipaccayantapadaṃ, abyayībhāvasamāsapadaṃ, abyayataddhitapadaṃ, tvādipaccayantapadanti. Byayo vuccati vikāro, nānāliṅgavibhattivacanehi natthi rūpabyayo etesanti abyayā, asaṅkhyāti ca vuccanti.

Tattha vibhattipaccayantapadato puna vibhattuppatti nāma natthi. Abyayībhāvasamāsamhi vibhattīnaṃ vidhi samāsakaṇḍe vakkhati, tasmā tāni dve ṭhapetvā sesāni cattāri idha vuccante.

288.Asaṅkhyehi sabbāsaṃ[caṃ. 2.1.38; pā. 2.4.82].

Asaṅkhyehi padehi yathārahaṃ sabbāsaṃ vibhattīnaṃ lopo hoti, kehici padehi paṭhamāya lopo, kehici padehi dutiyāya lopo…pe… kehici sattamiyā, kehici dvinnaṃ, kehici tissannaṃ…pe… kehici sattannanti vuttaṃ hoti.

Tattha āvuso, bho, bhanteiccādīhi āmantananipātehi atthi, natthi, sakkā, labbhā, siyā, siyuṃ, sādhu, tuṇhīiccādīhi ca paṭhamāya lopo.

Ciraṃ, cirassaṃ, niccaṃ, satataṃ, abhiṇhaṃ, abhikkhaṇaṃ, muhuttaṃ iccādīhi accantasaṃyogalakkhaṇe dutiyāya.

Yathā, tathā, sabbathā, sabbaso, musā, micchāiccādīhi tatiyāya.

Kātuṃ, kātave iccādīhi catutthiyā.

Samantā , samantato, dīghaso, orasoiccādīhi pañcamiyā.

Pure, purā, pacchā, uddhaṃ, upari, adho, heṭṭhā, antarā, anto, raho, āvi, hiyyo, suveiccādīhi sattamiyā lopo.

Namosaddamhā ‘‘namo te buddha vīra’tthū’’ti ettha paṭhamāya. ‘‘Namo karohi nāgassā’’ti ettha dutiyāya.

Sayaṃsaddamhā ‘‘kusūlo sayameva bhijjate’’ti ettha paṭhamāya. ‘‘Sayaṃ kataṃ sukhadukkha’’nti [dī. ni. 3.191, 193] ettha tatiyāya, iccādinā yathārahavibhāgo veditabbo.

Iti, evaṃsaddehi payogānurūpaṃ sattannaṃ vibhattīnaṃ lopaṃ icchanti.

Upasaggehipi atthānurūpaṃ taṃtaṃvibhattilopo.

Rūpasiddhiyaṃ pana ‘‘tehi paṭhamekavacanameva bhavatī’’ti [rū. 131 (piṭṭhe)] vuttaṃ.

Tattha ‘‘abhikkamati, abhidhammo’’ iccādīsu dhātuliṅgāni upecca tesaṃ atthaṃ nānāppakāraṃ karontā sajjanti saṅkharontīti upasaggā. Te hi kvaci tadatthaṃ visiṭṭhaṃ karonti ‘‘jānāti, pajānāti, sañjānāti, avajānāti, abhijānāti, parijānāti, susīlo, dussīlo, suvaṇṇo, dubbaṇṇo, surājā, durājā’’ iccādīsu.

Kvaci tadatthaṃ nānāppakāraṃ katvā vibhajjanti ‘‘gacchati, āgacchati, uggacchati, ogacchati’’iccādīsu.

Kvaci tadatthaṃ bādhetvā tappaṭiviruddhe vā tadaññasmiṃ vā atthe tāni yojenti.

Tattha tappaṭiviruddhe –

Jeti, parājeti, omuñcati, paṭimuñcati, gilati, uggilati, nimmujjati, ummujjati, dhammo, uddhammoiccādi.

Tadaññasmiṃ –

Dadāti, ādadāti, dadhāti, vidheti, pidheti, nidheti, sandhiyati, saddahati, abhidhātiiccādi.

Kvaci pana padasobhaṇaṃ katvā tadatthaṃ anuvattanti, ‘‘vijjati, saṃvijjati, labhati, paṭilabhati’’ iccādi.

Te vīsati honti-pa, ā, u, o, du, ni, vi, su, saṃ, ati, adhi, anu, apa, api, abhi, ava, upa, pati, parā, pari.

Kaccāyane pana osaddo avakāriyamattanti taṃ aggahetvā nīsaddaṃ gaṇhāti, idha pana nīsaddo nissa dīghamattanti taṃ aggahetvā osaddaṃ gaṇhāti.

Tattha pa –

Pakāratthe-paññā. Ādikamme-vippakataṃ. Padhāne-paṇītaṃ. Issariye-pabhū. Antobhāve-pakkhittaṃ, passāso. Viyoge-pavāso. Tappare-pācariyo. Tadanubandhe-putto, paputto, nattā, panattā. Bhusatthe-pavaḍḍho. Sambhave-pabhavati. Tittiyaṃ-pahutaṃ annaṃ. Anāvile-pasanno. Patthanāyaṃ-paṇidhānaṃ.

Ā –

Abhimukhe-āgacchati. Uddhaṃkamme-ārohati. Mariyādāyaṃ-āpabbatā khettaṃ. Abhividhimhi-ābrahmalokā kittisaddo. Pattiyaṃ-āpanno. Icchāyaṃ-ākaṅkhā. Parissajane-āliṅgati. Ādikamme-ārambho. Gahaṇe-ādīyati. Nivāse-āvasatho. Samīpe-āsannaṃ. Avhāne-āmantanaṃ.

U –

Uggate-uggacchati . Uddhaṃkamme-uṭṭhāti. Padhāne-uttaro. Viyoge-upavāso. Sambhave-ubbhūto. Atthalābhe-rūpassa uppādo. Sattiyaṃ-ussahati gantuṃ. Sarūpakhyāne-uddeso.

O –

Antobhāve-ocarako, orodho. Adhokamme-okkhitto. Niggahe-ovādo. Antare, dese ca-okāso. Pātubhāve-opapātiko. Yesu atthesu avasaddo vattati, tesupi osaddo vattati.

Du –

Asobhaṇe-duggandho. Abhāve-dubbhikkhaṃ, dussīlo, duppañño. Kucchite-dukkaṭaṃ. Asamiddhiyaṃ-dusassaṃ. Kicche-dukkaraṃ. Virūpe-dubbaṇṇo, dummukho.

Ni –

Nissese-nirutti. Niggate-niyyānaṃ. Nīharaṇe-niddhāraṇaṃ. Antopavesane-nikhāto. Abhāve-nimmakkhikaṃ. Nisedhe-nivāreti. Nikkhante-nibbānaṃ. Pātubhāve-nimmitaṃ. Avadhāraṇe-vinicchayo. Vibhajjane-niddeso. Upamāyaṃ-nidassanaṃ. Upadhāraṇe-nisāmeti. Avasāne-niṭṭhitaṃ. Cheke-nipuṇo.

Vi –

Visese-vipassati. Vividhe-vicittaṃ. Viruddhe-vivādo. Vigate-vimalo. Viyoge-vippayutto. Virūpe-vippaṭisāro.

Su –

Sobhaṇe-suggati . Sundare-sumano. Sammāsaddatthe-sugato. Samiddhiyaṃ-subhikkhaṃ. Sukhatthe-sukaro.

Saṃ –

Samodhāne-sandhi. Sammā, samatthesu-samādhi, sampayutto. Samantabhāve-saṃkiṇṇo. Saṅgate-samāgamo, saṅkhepe-samāso. Bhusatthe-sāratto. Sahatthe-saṃvāso, sambhogo. Appatthe-samaggho. Pabhave-sambhavo. Abhimukhe-sammukhaṃ. Saṅgahe-saṅgayhati. Pidahane-saṃvuto. Punappunakamme-sandhāvati, saṃsarati. Samiddhiyaṃ-sampanno.

Ati –

Atikkame-atirocati, accayo, atīto. Atikkante-accantaṃ. Atissaye-atikusalo. Bhusatthe-atikodho. Antokamme-mañcaṃ vā pīṭhaṃ vā atiharitvā ṭhapeti.

Adhi –

Adhike-adhisīlaṃ. Issare-adhipati, adhibrahmadatte pañcālā. Uparibhāve-adhiseti. Paribhavane-adhibhūto. Ajjhāyane-ajjheti, byākaraṇamadhīte. Adhiṭṭhāne-navakammaṃ adhiṭṭhāti, cīvaraṃ adhiṭṭhāti, iddhivikubbanaṃ adhiṭṭhāti. Nicchaye-adhimuccati. Pāpuṇane-bhogakkhandhaṃ adhigacchati, amataṃ adhigacchati.

Anu –

Anugate-anveti. Anuppacchinne-anusayo. Pacchāsaddatthe-anurathaṃ. Punappunabhāve-anvaḍḍhamāsaṃ, anusaṃvaccharaṃ. Yogyabhāve-anurūpaṃ .Kaniṭṭhabhāve-anubuddho, anuthero. Sesaṃ kārakakaṇḍe vakkhati.

Apa –

Apagate-apeti, apāyo. Garahe-apagabbho, apasaddo. Vajjane-apasālāya āyanti. Pūjāyaṃ-vuḍḍha-mapacāyanti. Padussane-aparajjhati.

Api –

Sambhāvane-apipabbataṃ bhindeyya, merumpi vinivijjheyya. Apekkhāyaṃ-ayampi dhammo aniyato. Samuccaye-itipi arahaṃ, chavimpi dahati, cammampi dahati, maṃsampi dahati. Garahāyaṃ-api amhākaṃ paṇḍitaka. Pucchāyaṃ-api bhante bhikkhaṃ labhittha, api nu tumhe sotukāmāttha.

Abhi –

Abhimukhe-abhikkanto. Visiṭṭhe-abhiññā. Adhike-abhidhammo. Uddhaṃkamme-abhirūhati. Kule-abhijāto. Sāruppe-abhirūpo. Vandane-abhivādeti. Sesaṃ kārakakaṇḍe vakkhati.

Ava –

Adhobhāge-avakkhitto. Viyoge-avakokilaṃ vanaṃ. Paribhave-avajānāti. Jānane-avagacchati. Suddhiyaṃ-vodāyati, vodānaṃ. Nicchaye-avadhāraṇaṃ. Dese-avakāso. Theyye-avahāro.

Upa –

Upagame-upanisīdati. Samīpe-upacāro, upanagaraṃ. Upapattiyaṃ-saggaṃ lokaṃ upapajjati. Sadise-upamāṇaṃ, upameyyaṃ. Adhike-upakhāriyaṃ doṇo. Uparibhāve – upasampanno , upacayo. Anasane-upavāso. Dosakkhāne-paraṃ upavadati. Saññāyaṃ-upadhā, upasaggo. Pubbakamme-upakkamo, upahāro. Pūjāyaṃ-buddhaṃ upaṭṭhāti. Gayhākāre-paccupaṭṭhānaṃ. Bhusatthe-upādānaṃ, upāyāso, upanissayo.

Pati –

Patigate-paccakkhaṃ. Paṭilome-paṭisotaṃ. Paṭiyogimhi-paṭipuggalo. Nisedhe-paṭisedho. Nivatte-paṭikkamati. Sadise-paṭirūpakaṃ. Paṭikamme-rogassa paṭikāro. Ādāne-paṭiggaṇhāti. Paṭibodhe-paṭivedho. Paṭicce-paccayo. Sesaṃ kārakakaṇḍe vakkhati.

Parā –

Parihāniyaṃ-parābhavo. Parājaye-parājito. Gatiyaṃ-parāyanaṃ. Vikkame-parakkamo. Āmasane-parāmasanaṃ.

Pari –

Samantabhāve-parivuto, parikkhitto, parikkhāro. Paricchede-pariññeyyaṃ, parijānāti. Vajjane-pariharati. Parihāro. Āliṅgane-parissajati. Nivāsane-vatthaṃ paridahati. Pūjāyaṃ-pāricariyā. Bhojane-parivisati. Abhibhave-paribhavati. Dosakkhāne-paribhāsati. Sesaṃ kārakakaṇḍe vakkhati.

Nīsaddo pana nīharaṇa, nīvaraṇādīsu vattati, nīharaṇaṃ, nīvaraṇaṃiccādi.

Iti upasaggapadarāsi.

Nipātapadarāsi

Niccaṃ ekarūpena vākyapathe patantīti nipātā. Padānaṃ ādi, majjhā’vasānesu nipatantīti nipātātipi vadanti.

Asatvavācakā cādisaddā nipātā nāma. Te pana vibhattiyuttā, ayuttā cāti duvidhā honti. Tattha vibhattiyuttā pubbe dassitā eva. Cādayo ayuttā nāma. Te pana anekasatappabhedā honti. Nighaṇṭusatthesu gahetabbāti.

Abyayataddhitapaccayapadarāsi

Abyayataddhitapaccayantā nāma yathā, tathā, ekadhā, ekajjhaṃ, sabbaso, kathaṃ, itthaṃ iccādayo. Tehi tatiyālopo.

Tvādipaccayantapadarāsi

Tvādipaccayantā nāma katvā, katvāna, kātuna, kātuṃ, kātave, dakkhitāye, hetuye, ādāya, upādāya, viceyya, vineyya, sakkacca, āhacca, upasampajja, samecca, avecca, paṭicca, aticca, āgamma, ārabbhaiccādayo. Tesu tvā, tvānantehi paṭhamālopo. Tuṃ, tave, tāye, tuyepaccayantehi catutthīlopoti.

Dhātavo paccayā ceva, upasagganipātakā.

Anekatthāva te paṭi-sambhidā ñāṇagocarā.

Iti niruttidīpaniyā nāma moggallānadīpaniyā

Nāmakaṇḍo niṭṭhito.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app