Nigama paramatthadīpanī

172. Cārittena kulācārena sobhite ñāti mitta dhana bhogasampattiyā visāle kule udayo vaḍḍhi yassa soti cārittasobhitavisālakulodayo. Tena. Saddhāya abhivuḍḍhānaṃ parisuddhānañca attano sīlasutacāgādiguṇānaṃ udayo vaḍḍhi etasminti saddhātivuḍḍhaparisuddhaguṇodayo. Tena. Nampavhayenāti nampanāmakena upāsakena. Paṇidhāyāti bhusaṃ nidhāya hadaye thapetvā upādāya paṭicca. Parānukampanti paresaṃ attano mandabuddhīnaṃ pacchimajanānaṃ anukampaṃ anudayaṃ kāruññaṃ paṇidhāyāti sambandho. Patthitanti abhiyācitaṃ. Puññena tena vipulenāti tena vipulena abhidhammattha saṅgahapakaraṇassa karaṇapuññena. Tumūlasomanti evaṃ nāmakaṃ vihāraṃ. Vuttañhi khuddasikkhāṭīkāyaṃsīhaḷadīpe tumūlasomavihāre saṅghassa pākavattaṃpi tāla paṇṇaṃ vikkiṇitvā karīyati. Na hi tattha paṇṇena attho atthi. Sabbepi iṭṭhakacchannā pāsādādayoti. Eso kira vihāro ādito abhayagirirañño aggamahesibhūtāya somadeviyā kārāpitattā yāvajjatanāpi somavihārotveva paññāyittha. Tumūlasaddo pana vipulasaddapariyāyo.

Athettha vattati saddo, tumūlo bheravo mahā;

Hatthināge padinnamhi, sivīnaṃ raṭṭhavaḍḍhaneti.

Ādīsu

Viya. Soca vihāro saṭṭhimattehi mahāpariveṇehi saṇṭhito hotīti ativiya vipulo mahanto vitthiṇṇo hoti. Tasmā so vipulattā mahantattā vitthiṇṇattā tumūla somoti vuccati. Taṃ tumūlasomaṃ. Atthato mahāsoma vihāranti vuttaṃ hoti. Etena thero attano ācariyavaṃsassa vasana vihāraṃ kitteti. Attano vasanaṭṭhānaṃ pana nāmarūpaparicchede kittitaṃ. Dhaññādhivāsanti tasmiṃ vihāre ādikammikabhūta mahindattherādīnaṃ puññavantattherānaṃ ajjhāvuṭṭhabhūtaṃ. Dīpapasādaka mahāmahindattherassa hi vaṃse jātattā tasmiṃ vihāre ādikammikabhūto mahātheropi mahindattheronāmāti dhātuvaṃse vutto. Uditoditanti ativiya uditaṃ. Nabhamajjhe puṇṇacandamaṇḍalaṃ viya sakalasīhaḷadīpe ativiya uggatanti attho. Ariyamaggapaññāvasena pariyattivesārajjādi paññāvasenavā avadātehi pariyodātehi guṇehi sotitāti paññāvadātaguṇasotitā. Te eva lajjīpāpagarahino. Maññantūti anussarantu. Puññavibhāvodaya maṅgalāyāti vipulānaṃ puññānaṃ vaḍḍhisaṅkhāta maṅgalatthāya. Tatrāyaṃ yojanā, puññena tena vipulena dhaññādhivāsaṃ uditoditaṃ tumūlasoma vihārañca tattha nipāsino mahindattherādike paññāvadāta guṇasobhite lajjibhūte bhikkhūca puññavibhavodayamaṅgalāya āyukantaṃ maññantu pacchimā janāti. Athavā, taṃvihāraṃ aññe paññāvadāta guṇasobhita lajjī bhikkhū maññantūti yojanā. Etena thero pacchimajanānaṃ chasu anuttariyadhammesu anussatānuttariyasaṅkhātaṃ puññavisesañca mayaṃpi tādisaguṇabhāgino bhavissāmāti ussāhanupāyañca paṭipādesīti.

Paramatthadīpanī nigamakathā

Ettāvatāca –

Nagare dīparaṅgamhi, gāme ti nāmake;

Aṭṭhasuññadvayekamhi, sāke jātena yā mayā.

Muṃrvāgāme araññamhi, laṅghatīti vissutālaye;

Vasatā mahato bhikkhu, gaṇassa hitakārinā.

Paramatthadīpanīnāma, saṅkhatā sāradassinā;

Sāresīnaṃ hitatthāya, sārāsāravivekinaṃ.

Suniṭṭhitā ayaṃ ṭīkā, nibbhayā nirupaddavā;

Navapañcadvayekamhi, sāke komudasārade.

Tathā kalyāṇasaṅkappā, sādhūnaṃ amatapphalā;

Niṭṭhaṃ gacchantu sabbepi, nibbhayā nirupaddavā.

Yathā lokamhi jotanti, ubho candimasūriyā;

Tatheva paramatthesu, ayaṃ paramatthadīpanī.

Pāḷiyattesu sā subhā, saddaniruttidīpanī;

Ubho lokamhi jotantu, saddhammo yāva tiṭṭhatīti.

Tattha nagare dīparaṅgamhīti dīpavāsimahājanaṃ rañjetīti dīparaṅganti laddhanāme nagare. Gāme nāmaketi rohitamigānaṃ nivāsabhūmitale patiṭṭhitattā evaṃnāmake mahāgāme. Sāketi kaliyuge. Yā mayāti paramatthadīpanīnāma yāṭīkā mayā saṅkhatāti sambandho. Laṅghatīti vissutālayeti evaṃvissute araññavihāre. Sāresīnanti sāragavesīnaṃ. Sārāsāravivekinanti ayaṃ sāro ayaṃ asāroti evaṃ sārañca asārañcavive cetvā jānituṃ samatthānaṃ. Sāketi kaliyuge. Komudasāra deti kumudapupphayutte saradautu pariyāpannepacchi makattikamāse. Amatapphalāti nibbānapayojanā. Subhāti atthabyañjanasampattiyā sobhaṇā. Saddhammoti tividhaṃ satthusāsanaṃ vuccatīti.

Iti abhidhammatthasaṅgahapakaraṇassa catutthasaṃvaṇṇanā

Bhūtā paramatthadīpanīnāmā yaṃṭīkā

Sabbākārena niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app