4. Anantarapaccayo

Katamo anantarapaccayo. Anantare khaṇe niruddho citta cetasikadhammasamūho anantarapaccayo.

Katamo dhammo anantarapaccayassa paccayuppanno. Pacchime anantare eva khaṇe uppanno cittacetasikadhammasamūho tassa paccayassa paccayuppanno.

Ekasmiṃ bhave paṭisandhicittaṃ paṭhamabhavaṅgacittassa anantara paccayo, paṭhama bhavaṅgacittaṃ dutiyabhavaṅgacittassa anantarapaccayotiādinā vattabbo.

Yadā pana dhammayamake suddhāvāsānaṃ dutiye akusale citte vattamāneti vuttanayena tassa sattassa attano abhinavaṃ attabhāvaṃ ārabbha etaṃ mama esohamasmi eso me attāti pavattaṃ bhavanikantika taṇhāsahagatacittaṃ uppajjati. Tadā paṭhamaṃ dvikkhattuṃ bhavaṅgaṃ calati. Tato manodvārāvajjanacittaṃ uppajjati. Tato satta bhavanikantikajavanāni uppajjanti. Tato paraṃ bhavaṅgavāro.

Api ca so satto tadā paccuppannabhave kiñci na jānāti, pubbabhave attanā anubhūtaṃ ārammaṇaṃ anussaramāno acchati. Vatthussa pana atidubbalattā tañca ārammaṇaṃ aparibyattameva hoti. Taṃ ārabbha uddhaccasahagatacittameva bahulaṃ pavattati.

Yadā gabbho thokaṃ vaḍḍhamāno hoti atirekadvemāsaṃ gato, tadā cakkhādīni indriyāni paripuṇṇāni honti. Evaṃ santepi mātugabbhe ālokādīnaṃ paccayānaṃ abhāvato cakkhuviññāṇādīni cattāri viññāṇāni nuppajjanti, kāyaviññāṇamanoviññāṇāni eva uppajjanti. So satto mātuyā iriyāpathaparivattanādīsu bahūni dukkhadomanassāni paccanubhoti. Vijāyanakāle pana bhusaṃ dukkhaṃ nigacchatiyeva. Vijāyitvāpi yāva vatthurūpāni mudūni honti, paripākaṃ na gacchanti, tāva so atimandarūpo uttānaseyyako hutvā acchati. Na kiñci paccuppannaṃ ārammaṇaṃ sallakkheti. Yebhuyyena purima bhavānusārī eva tassa viññāṇaṃ hoti. Sace so niraya bhavato āgato hoti, so virūpamukhabahulo hoti. Purimāni nirayārammaṇāni ārabbha khaṇe khaṇe virūpamukhamassa paññāyati. Atha devalokato āgato hoti, dibbāni ārammaṇāni ārabbha vippasannamukhabahulo hoti, khaṇe khaṇe mihitamukhamassa paññāyati.

Yadā pana vatthurūpāni tikkhāni honti, paripākaṃ gacchanti. Viññāṇāni cassa suvisadāni pavattanti. Tadā amandarūpo hutvā kīḷanto līḷanto modanto pamodanto acchati. Paccuppanne ārammaṇāni sallakkheti. Mātubhāsaṃ sallakkheti. Idha lokānusārī viññāṇamassa bahulaṃ pavattati. Purimajātiṃ pamussati.

Kiṃ pana sabbopi satto imasmiṃ ṭhāne eva purimaṃ jātiṃ pamussatīti ce. Na sabbopi satto imasmiṃ ṭhāne eva pamussati. Koci atirekataraṃ gambhavāsadukkhena paripīḷito gabbhe eva pamussati. Koci vijāyanakāle, koci imasmiṃ ṭhāne pamussati. Koci itoparampi daharakāle na pamussati. Vuḍḍhakāle eva pamussati. Koci yāvajīvaṃpi na pamussati. Dve tayo bhave anussarantopi atthiyeva. Ime jātissarasattā nāma honti.

Tattha vijāyanakālato paṭṭhāya chadvārikavīthicittāni pavattanti. Paccuppannārammaṇaṃ sallakkhaṇato paṭṭhāya chadvārikavīthi cittāni paripuṇṇāni pavattanti. Sabbatthapi purimaṃ purimaṃ anantare niruddhaṃ cittaṃ pacchimassa pacchimassa anantare uppannassa cittassa anantara paccayo hoti. Ayañca anantarapaccayo nāma anamatagge saṃsāre ekassa sattassa ekappabandho eva hoti. Yadā satto arahatta maggaṃ labhitvā khandhaparinibbānaṃ pāpuṇāti, tadā eva so pabandho chijjati.

Kenaṭṭhena anantaro, kenaṭṭhena paccayoti. Attano anantare attasadisassa dhammantarassa uppādanaṭṭhena anantaro, upakārakaṭṭhena paccayo. Tattha attasadisassāti sārammaṇa bhāvena attanā sadisassa. Sārammaṇabhāvenāti ca yo dhammo ārammaṇena vinā na pavattati, so sārammaṇo nāma, evaṃ sārammaṇabhāvena. Dhammantarassa uppādanaṭṭhenāti purimasmiṃ citte niruddhepi tassa cintanakiriyāvego na vūpasammati, pacchimaṃ cittaṃ uppādetvā eva vūpasammati, evaṃ pacchimassa dhammantarassa uppādanaṭṭhena.

Tattha purimā purimā mātuparamparā viya anantarapaccayaparamparā daṭṭhabbā. Pacchimā pacchimā dhītuparamparā viya tassa paccayuppannaparamparā daṭṭhabbā. Evaṃ sante arahantānaṃ sabbapacchimaṃ parinibbānacittampi puna paṭisandhicittasaṅkhātaṃ dhammantaraṃ uppādeyyāti. Na uppādeyya. Kasmā, tadā kammakilesavegānaṃ sabbaso paṭippassaddhibhāvena accantasantatarattā tassa cittassāti. Anantarapaccaya dīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app