6. Rūpasaṅgahaanudīpanā

156. Rūpasaṅgahe . ‘‘Cittacetasike’’ti cittacetasika dhamme. ‘‘Dvīhi pabhedappavattīhī’’ti dvīhi pabhedasaṅgahapavatti saṅgahehi. ‘‘Ye vattantī’’ti ye dhammā vattanti pavattanti. ‘‘Ettāvatā’’ti ettakena ‘tattha vuttābhidhammatthā’tiādikena vacanakkamena. Nipātaṃ icchantā ettakehi pañcahi paricchedehīti vaṇṇenti. Vacanavipallāsaṃ icchantātipi yujjati. ‘‘Samuṭṭhātī’’ti suṭṭhu uṭṭhāti, pātubbhavati, vijjamānataṃ gacchati. ‘‘Kammādī’’ti kammādipaccayo. ‘‘Piṇḍī’’ti ekagghanatā vuccati. Upādāya mahantāni eva hutvāti sambandho. Indriyabaddhasantānaṃ sattasantānaṃ. Ajjhatta santānaṃtipi vuccati. ‘‘Visaṃvādakaṭṭhenā’’ti virādhakaṭṭhena. Bhūtañca abhūtaṃ katvā abhūtañca bhūtaṃ katvā sandassakaṭṭhenāti vuttaṃ hoti. Bhūtavajjappaṭicchādanakammaṃ mahāmāyā nāma. Māyaṃ karontīti māyākārā. Āvisanaṃ nāma sattānaṃ sarīresu āvisanaṃ. Gahaṇaṃ nāma sattānaṃ attanovasaṃ vattāpanaṃ. Tadubhayaṃ karontā kattha ṭhatvā karonti. Antovāṭhatvā karonti, bahivā ṭhatvā karontīti pākatikehi manussehi jānituṃ passituṃ asakkuṇeyyattā acinteyyaṭṭhānaṃ nāma. ‘‘Vañcakaṭṭhenā’’ti etā pakatiyā atidubbaṇṇaṃ attānaṃ devaccharāvaṇṇaṃ katvā vañcenti. Vasanarukkhagumbaṃpi dibbavimānaṃ katvā vañcenti. Evarūpena vañcakaṭṭhena. ‘‘Tenevaṭṭhenā’’ti visaṃvādakaṭṭhādinā tividheneva atthena. Tānipihi asattabhūtaṃyeva attānaṃ sattoti visaṃvādenti. Arukkhaṃyeva attānaṃ rukkhoti visaṃvādenti. Aniṭṭhaṃ, akantaṃ, amanāpaṃyeva attānaṃ iṭṭho, kanto, manāpoti vañcenti, tathā sahajātānañca tesaṃ aññamaññassa anto vā tiṭṭhanti. Udāhubahivātiṭṭhantīti jānituṃ passituṃ asakkuṇeyyaṃ ṭhānaṃ hotīti. ‘‘Ubhayatthapī’’ti māyākārādi mahābhūtesu ca pathaviyādimahābhūtesu ca. ‘‘Abhūtānī’’ti asantāni, asaccāni .‘‘Abbhutānī’’ti acchariyakammāni. ‘‘Imasmiṃ pāṭhe’’ti catunnaṃ mahābhūtānanti evaṃ sambandha padasahite pāṭhe. Aññattha pana upādārūpaṃ anupādārūpantiādīsu yakāra viraho diṭṭhoti adhippāyo. Dhātūnaṃ anekatthattā ‘‘pathayati pakkhāyatī’’ti vuttaṃ. ‘‘Puthū’’ti pāṭipadikapadaṃ. Tameva jātatthe niruttinayena pathavīti siddhanti dassetuṃ ‘‘puthumahantī’’tiādi vuttaṃ. Pakārena thavīyatīti atthe pathavīti idaṃ ujukameva. ‘‘Āpetī’’ti byāpeti. ‘‘Appāyatī’’ti bhusaṃ pāyati, vaḍḍheti. Tenāha ‘‘suṭṭhu brūhetī’’tiādiṃ. Nisānatthavaseneva paripācanatthopi labbhatīti āha ‘‘paripācetivā’’ti. ‘‘Samīretī’’ti suṭṭhu īreti kampeti. Vāyati vahatīti vāyo atthātissaya nayena. ‘‘Vitthambhanaṃ’’ti vividhena ākārena bhūtasaṅghāṭānaṃ thambhanaṃ vahanaṃ abhinīharaṇaṃ. Kakkhaḷatā nāma kharatā pharusatā. Sahajātarūpānaṃ patiṭṭhānatthāya thaddhatā thūlatā. Sā sesabhūtesu natthīti āha ‘‘sesabhūtattayaṃ upādāyā’’ti. ‘‘Anavaṭṭhānatā’’ti ettha avaṭṭhānaṃ nāma acalaṭṭhānaṃ. Na avaṭṭhānanti anavaṭṭhānaṃ. Calananti vuttaṃ hoti. Tenāha ‘‘mudubhūtāpī’’tiādiṃ. Ābandhakaṃ nāma ābandhitabbe vatthumhi mudumhi sati, daḷhaṃ na bandhati. Thaddhesati, daḷhaṃ bandhatīti idaṃ lokatova siddhanti āha ‘‘ābandhitabbāyā’’tiādiṃ. ‘‘Tabbhāvaṃ’’ti pariṇatabhāvaṃ. ‘‘Paripācakatā dassanato’’ti hemante ajjhohaṭāhārānaṃ suṭṭhuparipācakatā dassanatoti vadanti. Usati dahatīti uṇhaṃ. ‘‘Dahatī’’ti ca uṇhatejopi uṇhabhāvena dahati, sītatejopi sītabhāvena dahati. Uṇhena phuṭṭhaṃ vatthu uṇhattaṃ gacchati, sītena phuṭṭhaṃ vatthu sītattaṃ gacchati. Yañca uṇhattaṃ gacchati, taṃ uṇhatejo uṇhabhāvena dahatināma. Yañca sītattaṃ gacchati, taṃ sītatejo sītabhāvena dahatināma. Evaṃ sītatejopi usatidahatīti atthena uṇhatta lakkhaṇonāma hotīti. Evaṃsante nīlenavaṇṇena phuṭṭhaṃ vatthu nīlaṃ hoti. Pītena phuṭṭhaṃ pītaṃ hoti. Nīlaṃpi pītaṃpi taṃ vatthuṃ dahatināmāti ce. Nīlena vaṇṇena phuṭṭhaṃnāma natthi. Tathā pītena . Kasmā, nīlādīnaṃ upādārūpānaṃ phusana kiccā bhāvato. Sammissitaṃ nāma hoti. Na ca sammissanamattena dahati. Phusanto eva dahati. Phusantānaṃpi pathavivātānaṃ dahanakiccaṃ natthi. Paripācanakiccaṃ natthīti adhippāyo. Sace ghanathaddhe silāthambhe vitthambhanaṃ atthi, sakalo silāthambho kappāsapicuguḷhoviya sithilo ca lahuko ca bhaveyya. Naca bhavati. Tasmā tattha vitthambhanaṃ natthīti adhippāyena ‘‘so pana ghanathaddhesu silāthambhādīsu na labbhatī’’ti codeti. Tattha pana vitthambhanaṃ labbhamānaṃ adhimattena na labbhati, sahajātabhūtānaṃ upatthambhanamattena labbhatīti dassento ‘‘nā’’ti vatvā ‘‘tatthahī’’tiādimāha. Tattha ‘‘vahatī’’ti thaddhakakkhaḷa kiccaṃ vahati.

Pasādarūpesu. ‘‘Samavisamaṃ’’ti samaṭṭhānañca visamaṭṭhānañca, samadesañca visamadesañca, samapathañca visamapathañcāti evamādiṃ samavisamaṃ. ‘‘Ācikkhatī’’ti ācikkhantaṃ viya taṃ jānana kiccaṃ sampādeti. Tenāha ‘‘samavisamajānanassa taṃ mūlakattā’’ti. ‘‘Anirākaraṇato’’ti appaṭikkhipanato. ‘‘Taṃ vā’’ti rūpaṃ vā. Suṇanti janā. Suyyanti janehi. Evaṃ ghāyantītiādīsu. ‘‘Jīvita nimittaṃ’’ti jīvitappavattikāraṇabhūto. ‘‘Ninnatāyā’’ti visayavisayībhāvūpagamanena ninnatāya. ‘‘Jīvitavutti sampādakattā’’ti nānāvacībhedavacīkammappavattanenāti adhippāyo. Ime pana pañca cakkhu pasādādayoti sambandho. ‘‘Daṭṭhukāmatā’’ti rūpataṇhā vuccati. Ādisaddena sotukāmatā ghāyitukāmatā sāyitukāmatā phusitukāmatāyo saṅgayhanti. Atthato saddataṇhā gandhataṇhā rasataṇhā phoṭṭhabbataṇhā eva. ‘‘Nidānaṃ’’ti kāraṇaṃ. Daṭṭhukāmatādayo nidāna massāti viggaho. Kusalā kusalakammaṃ. Samuṭṭhāti etenāti samuṭṭhānaṃ. Kammameva. Daṭṭhukāmatādinidānakammaṃ samuṭṭhānaṃ yesanti samāso. Pathaviādīni bhūtāni. Tesaṃ pasādo lakkhaṇaṃ etesanti viggaho. Dutīya vikappe. Rūpādīnaṃ pañcārammaṇānaṃ abhighātaṃ arahatīti rūpādiabhighātāraho. Bhūtānaṃ pasādo bhūtappasādo. So lakkhaṇaṃ etesanti viggaho. Cakkhu ūkāsirappamāṇe diṭṭha maṇḍale tiṭṭhatīti sambandho. ‘‘Diṭṭhamaṇḍale’’ti mahājanehi pakati cakkhunā diṭṭhe pasannamaṇḍale. Telaṃ sattapicupaṭalāni byāpetvā tiṭṭhativiyāti yojanā. ‘‘Sotabilaṃ’’ nāma sotakūpo. ‘‘Aṅguliveṭhanā’’ nāma aṅgulimuddikā. ‘‘Upacitatanutambalomaṃ’’ti rāsīkatañca viraḷañca tambalohavaṇṇañca sukhumalomaṃ. Upacitaṃ rāsīkataṃ tanutambalomaṃ etthāti viggaho. ‘‘Ajapadasaṇṭhānaṃ’’ti ajassa pādena akkantapadasaṇṭhānavantaṃ. ‘‘Uppaladalaṃ’’ nāma uppalapaṇṇaṃ. Uppaladalassa aggasaṇṭhānavantaṃ. ‘‘Vaṭṭi’’ nāma idha manussānaṃ sarīrākārasaṇṭhitā āyatapiṇḍi. ‘‘Sukkhacammāni ca ṭhapetvā’’ti sambandho. Te pana pañcappasādā. Samudīraṇaṃ cañcalanaṃ. ‘‘Yathātaṃ’’ti katamaṃ viya taṃ. Ime pasādā vicittā, kathaṃvicittāti āha ‘‘aññamaññaṃ asadisā’’ti. Kathaṃ asadisāti āha ‘‘tehī’’tiādiṃ.

Gocararūpesu. ‘‘Vaṇṇavisesaṃ’’ti vaṇṇavisesatthaṃ. Vaṇṇavikāranti vuttaṃ hoti. Hadaye gato pavatto bhāvo hadayaṅgatabhāvo. ‘‘Bhāvo’’ti ca adhippāyo vuccati. Taṃ pakāseti, mukhe vaṇṇavikāraṃ disvā ayaṃ me tussati, ayaṃ me ruccati, ayaṃ me kuppati, ayaṃ somanassito, ayaṃ domanassitoti evaṃ jānanapaccayattā. ‘‘Pakatiyā pī’’ti vaṇṇavisesaṃ anāpajjitvāpīti adhippāyo. ‘‘Yaṃ kiñcidabbaṃ’’ti saviññāṇakavatthuṃ. Samavisamaṃ pubbe pakāsitaṃ. Taṃ taṃ atthaṃ vā ācikkhati taṃ sutvā tassa tassa atthassa jānanato. Attano vatthuṃ vā ācikkhati taṃ sutvā tassa vatthussapi jānanato. ‘‘Attano vatthuṃ sūcetī’’ti idha idaṃ nāma atthīti pakāseti. ‘‘Phusīyatī’’ti phusitvā vijānīyati. ‘‘Taṃ’’ti phusanaṃ. ‘‘Tassā’’ti āpodhātuyā. ‘‘Dravatāvā’’ti addatintarasatāvā. Phusitvā gayhati, sā ca āpodhātu siyāti codeti. Vuccate parihāro. Evaṃ pana na labbhati, tasmā sā tejoyeva. Na āpoti. Ettha evaṃ alabbhamānāpi sāsītatā āpoyeva, na tejo. Kasmā, āpassapi sītuṇhavasena duvidhatā sambhavato . Tasmiñhi loharase uṇhatā uṇhaāpo, sītavatthūsu sītatā sītaāpoti ce. Evaṃ pana sati tejo nāma natthīti āpajjatīti parihāro. ‘‘Saha appavattanato’’ti ekato appavattanato. ‘‘Orapārānaṃ viyā’’ti nadiyaṃ tīraṃ nāma idaṃ orimatīraṃ, idaṃ pārimanti niyamato natthi. Yattha sayaṃ tiṭṭhati, taṃ orimanti, itaraṃ pārimanti voharati. Evaṃ orapārānaṃ anavaṭṭhānaṃ hotīti. Ettha ca ‘‘sītuṇhānaṃ saha appavattanato’’ti etena yadi te saha pavatteyyuṃ. Tattha sītatā āponāma, uṇhatā tejonāmāti vattabbā siyuṃ. Na pana te saha pavattanti, tasmā tathā na vattabbā hontīti dasseti. Na na vattabbā. Kasmā, uṇhatejena yuttohi āpo uṇhattameva gacchati. Yathātaṃ uṇhatejena yuttā pathavīpi vāyopi uṇhattameva gacchantīti. Tasmā te saha na pavattanti. Saha appavattesupi tesu aññattha sītavatthūsu sītatā āponāmāti vattabbameva hotīti codanā. Evaṃsante tasmiṃ loharase sabbepi rūpadhammā uṇhattaṃ gacchantīti sabbepi tejobhāvaṃ pāpuṇanti. ‘Uṇhatta lakkhaṇo tejo’tihi vuttaṃ. Yadi ca sītavatthūsu sītabhāvo nāma siyā. Tatthapi tena yuttā sabbepi rūpadhammā sītataṃ gacchantiyeva. Tatthapi tavamatiyā sabbepi āpobhāvaṃ pāpuṇanti. Na pana sakkā tathā bhavituṃ. Na hi evarūpaṃ lakkhaṇaññathattaṃ nāma tesaṃ atthi. Bhāvaññathattameva atthi. Tattha ‘‘lakkhaṇaññathattaṃ’’ nāma pathavī āpobhāvaṃ gacchati. Āpo pathavibhāvaṃ gacchatītiādi. ‘‘Bhāvaññathattaṃ’’ nāma pathavī kadāci kakkhaḷā hoti. Kadāci mudukā. Āpo kadāci ābandhanamatto hoti. Kadāci paggharaṇako. Tejo kadāci uṇho, kadāci sīto. Vāyo kadāci vitthambhanamatto, kadāci samudīraṇoti. Evaṃ ekamekassā dhātuyā tikkha manda omattādhimattavasena kriyāsaṅkanti nāma atthīti. Tasmā yaṃ vuttaṃ ‘uṇhatejena yuttohi āpo uṇhattameva gacchati, yathā taṃ uṇhatejena yuttā pathavīpi vāyopi uṇhattameva gacchantī’ti. Taṃ lakkhaṇaññathattavacanaṃ hoti. Na yujjati. Na hi uṇhatejena yuttā sabbetedhammā uṇhattaṃ gacchanti. Attano attano sabhāvaṃ na vijahanti. Tathāhi tasmiṃ pakkuthite santatte loharase bhāvo uṇhattaṃ na gacchati. Ābandhana sabhāvaṃ vā paggharaṇa sabhāvaṃ vā na vijahati. Yadi uṇhattaṃ gaccheyya, taṃ sabhāvaṃ vijaheyya. Evaṃsati, tasmiṃ loharase ābandhanākāro vā paggharaṇākāro vā na paññāyeyya. Sabberūpa dhammā vikkireyyuṃ. Vikkiritvā antaradhāreyyuṃ. Na ca na paññāyati. Nāpi vikkiranti. Noca tattha ābandhanākāro uṇhattaṃ gacchati. Aññohi ābandhanākāro, aññaṃ uṇhattaṃ. Ābandhanākāro āpo, uṇhattaṃ tejo. Tattha pathavivāyesupi esevanayo. Tasmā yaṃ vuttaṃ ‘‘yadi te saha pavatteyyuṃ. Tattha sītatā āponāma, uṇhatā tejo nāmāti vattabbā siyuṃ. Na pana te saha pavattanti. Tasmā tathā na vattabbā hontīti dassetī’’ti. Taṃ suvuttamevāti daṭṭhabbaṃ. ‘‘Tesaṃ anavaṭṭhānato’’ti etena sace te sītuṇhā avaṭṭhitā siyuṃ. Atha sabbakālepi sītatā āponāma, uṇhatā tejonāmāti vattabbā siyuṃ. Na pana te avaṭṭhitā honti. Anavaṭṭhitā eva honti. Tasmā tathā na vattabbā hontīti dasseti. Ettha ca anavaṭṭhitesu santesu yadi sītatā āpo nāma, uṇhatā tejonāmāti vadeyyuṃ. Evañcasati, āpatejāpi anavaṭṭhitā siyuṃ. Yo idāni āpo, soyeva khaṇantare tejo nāma. Yo vā idāni tejo, soyeva khaṇantare āpo nāmāti āpajjeyyuṃ. Na ca sakkā tathā bhavituṃ. Lakkhaṇaññathatte asante vohāraññathattassapi asambhavato. Tena vuttaṃ ‘‘orapārānaṃ viya tesaṃ anavaṭṭhānato ca viññāyatī’’ti. Tattha ‘‘viññāyatī’’ti sāsītatā tejoyeva, na āpoti viññāyatīti.

‘‘Atha panā’’tiādīsu. Yaṃ pubbe parena vuttaṃ ‘nanu dravatā vā phusitvā gayhatī’ti. Taṃ vicāretuṃ ‘‘atha panā’’tiādi vuttaṃ. Tattha ‘‘atha panā’’ti yadi pana gayhati, evaṃsatīti ca. Evañcasati ārammaṇa bhūto eva siyāti sambandho. Ayaṃ panetthā dhippāyo. Sace dravabhāvabhūto āpo phusitvā gayheyya. Evaṃ sati , ayopiṇḍādīsu ābandhanamattabhūto āpopi phusitvā gahetabbo siyā. Kasmā, āpabhāvena ekattā. Evañcasati, tesu ayopiṇḍādīsu so āpo tāni hatthena vā pādena vā phusantassa paharantassa vinā itara mahābhūtehi visuṃ kāyika sukhadukkhānaṃ ārammaṇa paccayo siyā. Yathātaṃ, tesveva ayopiṇḍādīsu pathavimahābhūtaṃ vinā itaramahābhūtehi visuṃ kāyikasukhadukkhānaṃ ārammaṇa paccayo hoti. Evaṃ tejovāyesupīti. Na pana so visuṃ kāyikasukhadukkhānaṃ ārammaṇa paccayo hoti. Tasmā so phoṭṭhabba sabhāvo na hoti. Yathā ca so phoṭṭhabbasabhāvo na hoti. Tathā pakati udakādīsu dravabhāvabhūtopi āpo tāni phusantassa paharantassa kāyikasukhadukkhānaṃ ārammaṇa paccayo na hoti. Na ca phoṭṭhabba sabhāvoti. Evañcasati, kathaṃ ayopiṇḍādīsu ābandhanamattabhūto āpo kāyikasukhadukkhānaṃ paccayo na hoti. Kathañca tesu itaramahābhūtāni visuṃ visuṃ kāyikasukhadukkhānaṃ paccayā hontīti. Taṃ dassetuṃ ‘‘yañhī’’tiādimāha. Tattha ‘‘saṇhathaddhatāvasenavā’’ti tesu ṭhitāya pathavidhātuyā saṇhathaddhatāvasena vā. Saṇhapathavīsukhavedanāya thaddhapathavīdukkhavedanāya ārammaṇa paccayoti vuttaṃ hoti. Evaṃ sesesu. ‘‘Abbhantaratthambhanassā’’ti tesaṃ ayopiṇḍādīnaṃ abbhantare ṭhitassa vitthambhana sabhāvassa. ‘‘No aññathā’’ti tānitīṇi kāraṇāni ṭhapetvā ābandhana kriyaṃ paṭicca kāyikasukhadukkhuppatti nāma natthīti adhippāyo. Idāni pakati udakādīsu dravabhāvabhūtaṃ āpodhātumpi phusitvā jānantīti mahājanā maññanti. Tabbisodhanena saha laddhaguṇaṃ dassetuṃ ‘‘tasmā’’tiādimāha. Tattha ‘‘pathamaṃ dravatā sahitāni. La. Jānantī’’ti idaṃ padhāna vacanaṃ. Loke hatthena parāmasitvā vā cakkhunā disvā vā idaṃ rassaṃ, idaṃ dīghaṃ, idaṃ vaṭṭaṃ, idaṃ maṇḍalantiādinā saṇṭhānaṃ jānantā hattha phusanena vā cakkhu dassanena vā saheva taṃ jānantīti maññanti. Tattha pana purimabhāge kāyadvāravīthi cittena paccuppannāni tīṇibhūtāni phusitvā vā cakkhudvāra vīthicittena paccuppannaṃ rūpaṃ disvā vā pacchā vatthuggahaṇavīthiyā uppannāya eva saṇṭhānaṃ jānanti. Esevanayo rattiyaṃ alātacakkasaṇṭhānaṃ jānantassapi. Tattha pana bahūnipi pubbāparavīthicittasantānāni icchitabbāni. Tathā loke cakkhunā disvā dvāravātapānādīnaṃ chiddavivarāni jānantā cakkhunā dassanena saheva tāni jānantīti maññanti. Tattha pana purimabhāge cakkhudvārikavīthi cittena paccuppannāni kavāṭarūpabhitti rūpāni punappunaṃ disvā pacchā alātacakkassa majjhe vivaraṃpi jānantā viya visuṃ uppannāya manodvārika viññāṇavīthiyā eva taṃ chiddavivarabhūtaṃ ākāsaṃ jānanti. Tathā hatthena udakaṃ phusantassa pathamaṃ dravasahitāni vilīnāni mudūni tīṇiphoṭṭhabba mahābhūtāni visuṃ visuṃ kāyadvārika vīthi cittehi phusanakiccena ārammaṇaṃ karitvā pacchā visuṃ suddhāya manodvārika vīthiyā eva dravabhāvasaṅkhātaṃ paggharaṇaka āpodhātuṃ jānanti. Evaṃ santepi taṃ dravabhāvaṃpi hatthena phusanena saheva jānantīti maññantīti adhippāyo.

Gāvo caranti etthāti āha ‘‘gunnaṃ caraṇaṭṭhānaṃ’’ti. Akkhara vidū pana gosaddaṃ indriyatthepi icchantīti āha ‘‘goti vā’’tiādiṃ. Tāni cakkhādīni etesu rūpādīsu caranti, etāni vā rūpādīni tesu cakkhādīsu caranti. Tattha purimena gāvo indriyāni caranti etesūti gocarānīti dasseti. Pacchimena gosuindriyesu carantīti gocarānīti. Imāni pana pañca rūpādīni.

Bhāvadvaye. Icchanaṭṭhena ṭhānaṭṭhena ṭhapanaṭṭhena ca itthī. Sāhikāmarati atthāya sayaṃpi aññaṃkāmikaṃ icchati. Sayañca kāmikena icchīyati. Añño ca kāmiko gharāvāsa sukhatthāya tattha ṭhānaṃ upeti, patiṭṭhāti. Āyatiñca kulavaṃsappatiṭṭhānatthāya tattha kulavaṃsa bījaṃ ṭhapetīti. Pūraṇaṭṭhena icchanaṭṭhena ca puriso. Sohi attahitañca pūreti, parahitañca icchati. Idhalokahitañca pūreti, paralokahitañca icchati. Ubhayalokahitañca pūreti, lokuttarahitañca icchati, esati, gavesatīti. Pumassasakaṃ puṃsakaṃ. Purisaliṅgādi. Natthi puṃsakaṃ etassāti napuṃsakaṃ. ‘‘Yassa pana dhammassā’’ti bhāvarūpadhammassa. ‘‘Taṃ’’ti khandhapañcakaṃ. Mahāsaṇṭhānaṃ sattānaṃ jātibhedaṃ liṅgeti ñāpetīti liṅgaṃ. Lakkhaṇapāṭhakā niminanti sañjānanti kalyāṇa pāpakaṃ kammavipākaṃ etenāti nimittaṃ. Kiriyā kuttaṃ. Āyukantaṃ kappīyati saṅkharīyatīti ākappo. Sabbepeteliṅgādayo. Soca avisadādibhāvo. ‘‘Vacanesucā’’ti itthisaddapurisasaddādīsu ca. ‘‘Vacanatthesu cā’’ti itthi saṇṭhāna purisasaṇṭhānādi atthesu ca. ‘‘Nimittasaddo viyā’’ti nimitta saddo aṅgajāte pākaṭo viyāti. Na pākaṭo diṭṭho. Apākaṭo pana katthaci diṭṭhoti adhippāyo. ‘‘Bhavanti saddabuddhiyo’’ti saddasatthanayo. ‘‘Bhavanti liṅgādīnī’’ti aṭṭhakathānayo. Tattha hi itthiliṅgādīnaṃ hetubhāva lakkhaṇanti vuttaṃ. ‘‘Etasmiṃ satī’’ti ca jātiyā sati, jarāmaraṇaṃ hoti. Asati na hotīti etthaviya hetu phalabhāvapākaṭatthaṃ vuttaṃ.

Vatthurūpe. Niruttinayena vacanatthā bhavanti. Dhātu dvayaṃ nāma manodhātu manoviññāṇadhātu dvayaṃ. ‘‘Avatvā’’ti hadaya vatthuṃ avatvā. ‘‘Taṃ’’ti hadaya vatthu rūpaṃ. ‘‘Pañcā’’ti pañcavatthūni. ‘‘Tesaṃ’’ti tesaṃ kusalādīnaṃ. ‘‘Tattha vuttaṃ’’ti paṭṭhāne vuttaṃ. ‘‘Yaṃ rūpaṃ nissāyā’’ti yaṃ rūpaṃ nissāya manodhātu ca manoviññāṇadhātu ca vattantīti imaṃ pāṭhaṃ niddisati. ‘‘Anañña sādhāraṇesu ṭhānesū’’ti cakkhu vatthādīhi aññavatthūhi asādhāraṇesu kusalākusalaṭṭhānesu.

Jīvitarūpe. ‘‘Ādhippaccayogenā’’ti adhipatibhāvayogena. ‘‘Adhipatibhāvo’’ti ca indriyapaccaya kiccaṃ vuccati. Na adhipati paccayakiccaṃ. ‘‘Jīvantī’’ti haritabhāvaṃ na vijahantīti vuttaṃ hoti. Na hi tāni ekantena jīvantāni nāma honti. Jīvita rūpassa ekanta kammajassa bahiddhā anupaladdhattā. Kammajarūpāni jīvanti yevāti sambandho. ‘‘Kamme asantepī’’ti kammacetanāya pubbe niruddhattā vuttaṃ. Tadatthaṃ byatirekato pākaṭaṃ karonto ‘‘tathāhī’’tiādimāha. ‘‘Itara rūpānī’’ti cittajarūpādīni. Ekavīthivāro nāma pañcadvāravīthivāro. Manodvāravīthivāro ekajavana vāroti vutto. Paricchinnaṃ hoti. Kasmā, ekekasmiṃ vīthivāre niruddhe bhavaṅga samaye asadisassa rūpasantānassa pātubbhāvatoti adhippāyo. Tañca kho rūpavisesaṃ jānantasseva pākaṭaṃ hoti. Ajānantassa pana taṅkhaṇamatte apākaṭaṃ. Kasmā, tādisassapi utujarūpasantānassa thokaṃ pavattanato. Yassahi dosa samuṭṭhitena rūpasantānena mukharūpaṃ dubbaṇṇaṃ hoti. Tassa dose niruddhepi taṃ rūpaṃ thokaṃ dubbaṇṇameva khāyatīti. ‘‘Utujāhārajānañca santati paccuppannaṃ’’ti adhikāro. Ekaṃ addhāpaccuppannameva hotīti vuttaṃ. Na nu cakkhusotādīni kammajarūpasantānānipi pavattikāle kadāci suppasannāni, kadāci pasannāni, kadāci appasannāni dissantīti. Saccaṃ, tathā pavatti pana santāna vicchedena na hoti, nānāvicchinne ca ekekasmiṃ santāne tesaṃ punaghaṭanaṃ nāma natthi. Sakiṃ andho andhoyeva hoti. Badhiroca badhiroyevāti adhippāyo. ‘‘Yadi evaṃ’’ti evaṃ yadi siyāti attho. ‘‘Arūpa dhammānaṃ santati paccuppannaṃ’’ti adhikāro. ‘‘Vipākānī’’ti bhavaṅgabhūtāni vipākāni. Ekasantativasena pavattissantiyeva, tasmā tesaṃ nānāsantati paccuppannaṃ nāma na vattabbaṃ. Kasmā, yāvajīvampi eka kammanibbattattāti adhippāyo. ‘‘Itarāni panā’’ti kusalā kusala kriyacittāni pana. ‘‘Tadārammaṇā’’ti niruddhārammaṇā. Addhānappharaṇānubhāvena pavattantiyeva. Na pana cittajarūpādīni viya attano janakapaccaye niruddhe nirujjhanti. Ayaṃ arūpadhammānaṃ jīvantatte visesoti adhippāyo. ‘‘Ayamattho vattabbo’’ti arūpa dhammānaṃ jīvantatāviseso vattabbo. Yathā rūpasantatiyaṃ anantara paccayo nāma natthi. Cutikāle bhavantararūpasantānassa kiñci paccayattaṃ anupagantvā nirujjhati. Tena bhavantara pātubbhāvo nāma tesaṃ natthi. Na tathā arūpasantatiyaṃ. Tattha pana cuticittampi paṭisandhiyā anantara paccayo hutvā nirujjhati. Tena bhavantarapātubbhāvo nāma tesaṃ atthi. Ayampi arūpadhammānaṃ jīvantatte viseso. Tasmā arūpadhammānaṃpi kammajarūpānaṃ viya niccaṃ jīvitayogena jīvantattā santati paccuppannaṃ nāma na bhaveyyāti na codetabbanti. Kusalā kusala kriyacittāni nāma akammajāni honti. Cittajarūpādīni viya atītaṃ kammaṃ anapekkhitvā taṅkhaṇikehi nānāpaccayehi uppajjanti. Tasmā tesaṃ jīvantānaṃpi sataṃ ajīvantānaṃ cittajarūpādīnaṃ viya nānāsantati paccuppannaṃ nāma atthi. Jīvantatā visesopi atthīti adhippāyo. Ettha keci vadanti. Rukkhādīsupi jīvitaṃ nāma atthi. Yato tesaṃ haritatā ca aharitatā ca rūhanañca-arūhanañca dissatīti. Vuccate, yadi tesaṃ jīvitaṃ nāma atthi, arūpajīvitaṃ vā siyā, rūpajīvitaṃ vā. Tattha sace arūpajīvitaṃ hoti. Yathā tena samannāgato satto punappunaṃ maritvā punappunaṃ bhavantare pātubbhavanti. Tathā rukkhāpi maritvā bhavantare pātubbhaveyyuṃ. Atha rūpajīvitaṃ siyā. Yathā sattānaṃ cakkhādi aṅgesu jīvita santāne bhinne tāni aṅgāni puna jīvantāni kātuṃ na sakkonti. Tathā rukkhāpi khandhesu vā sākhāsuvā chinnesu jīvitasantāne bhinne tekhandhāvā sākhāyo vā puna aññattha ropetuṃ na sakkā bhaveyyuṃ. Sakkā eva bhavanti. Tasmā tadubhayaṃpi jīvitaṃ nāma tesaṃ natthīti daṭṭhabbaṃ. Vibhāvanipāṭhe. Na hi tesaṃ kammaṃyeva ṭhitikāraṇaṃ hotīti ettha kammaṃ ṭhitikāraṇaṃ eva na hotīti yojetabbaṃ. Tenāha ‘‘āhārajādīnaṃ’’tiādiṃ. Ekakalāpe gatā pavattā sahajāta paccayā, tehi āyattā paṭibaddhāti viggaho. Kammādīnaṃ rūpajanakapaccayānaṃ janakānubhāvo nāma rūpakalāpānaṃ uppādakkhaṇe eva pharati, na ṭhitikkhaṇe. Upacayasantatiyo ca uppādakkhaṇe labbhanti, na ṭhitikkhaṇe. Tasmā tā janakapaccayānubhāvakkhaṇe laddhattā kutocijātanāmaṃ labhanti. Jaratāpana ṭhitikkhaṇe eva labbhati, na uppādakkhaṇe. Tasmā sā kutocijāta nāmaṃ na labhati. Yadi pana āhārajādīnaṃ rūpadhammānaṃ ṭhiti nāma āhārādi janakapaccayāyattā bhaveyya. Jaratāpi janakapaccayānubhāvakkhaṇeva labbhamānā siyā. Evañcasati, sāpi kutocijāta nāmaṃ labheyya. Na pana labhati. Tasmā tesaṃ ṭhiti nāma janakapaccayāyattā na hotīti imamatthaṃ dassento ‘‘itarathā’’tiādimāha. ‘‘Upatthambhamānā’’ti kalāpantare ṭhatvā upatthambhamānā. ‘‘Na khaṇaṭhitippavattiyā’’ti khaṇaṭhi tibhāvena pavattiatthāya upatthambhanti, anupāletīti yojanā. Sabbesaṃpi rūpārūpadhammānaṃ. ‘‘Taṃ’’ti vibhāvanivacanaṃ. ‘‘Idaṃ panā’’ti jīvitarūpaṃ pana.

Āhārarūpe. ‘‘Savatthukavacanaṃ’’ti bhojanādi vatthunā saha pavattatīti savatthukaṃ. Vacanaṃ. Na hi nibbattitaṃ āhāra rūpaṃ nāma kabaḷaṃ kātuṃ sakkā hotīti. ‘‘Vivecitānī’’ti pācana kiccena vibhajitāni. Visuṃ visuṃ katāni. ‘‘Pañcadhā vibhāgaṃ gacchantī’’ti ekaṃ bhāgaṃ pāṇakā khādanti. Ekaṃ bhāgaṃ udaraggi jhāpeti. Eko bhāgo muttaṃ hoti. Ekobhāgo karīsaṃ. Ekobhāgo rasabhāvaṃ āpajjitvā soṇitamaṃsādīni upabrūhayatīti evaṃ vuttanayena pañcadhā vibhāgaṃ gacchanti. ‘‘Loke’’ti lokiya ganthe. ‘‘Tato’’ti āmāsayato. Anupharanto hutvā. ‘‘Tassā’’ti rasabhāgassa. ‘‘Bhūtesū’’ti mahābhūtesu. Saha indriyena vattatīti sendriyo. Kāyo. Udayatīti ojā. Dakārassa jakāro. Avati janetīti ojā. Avasaddassa okāro. ‘‘Attanovatthuṃ’’ti attanonissayabhūtaṃ rūpakāyaṃ.

‘‘Aññāpadeso’’ nāma rūpassa lahutātiādīsu aññassa rūpassa kriyāmattabhāvena apadisanaṃ vuccati. ‘‘Ujukatova nipphāditaṃ’’ti mukhyatova janitaṃ. Yathāhi sabbaṃ anipphannarūpaṃ ajāti dhammattā ujukato kammādīhi jātaṃ nāma na hoti. Kammādīhi jātaṃ pana nipphannarūpaṃ nissāya dissamānattā ṭhānūpacārena viññatti dvayaṃ cittajaṃtiādinā vuccati. Na tathā idaṃ nipphannarūpaṃ. Idaṃ pana jātidhammattā ujukatova kammādīhi paccayehi nipphāditaṃ janitanti vuttaṃ hoti. ‘‘Rūpaṃ’’ti vutte anipphannarūpaṃpi labbhatīti tato visesanatthaṃ rūparūpanti vuccatīti āha ‘‘ruppanalakkhaṇa sampannaṃ’’tiādiṃ. Tattha ‘‘ruppanalakkhaṇaṃ’’ nāma sītuṇhādīhi vikārapattilakkhaṇaṃ. Tampana anipphanna rūpe mukhyato na labbhati. Nipphannarūpe eva labbhati. Kasmā, nipphannarūpassahi nānāvikāro vikārarūpanti vuccati. Lakkhaṇaṃ lakkhaṇa rūpanti vuccati. Vikārassa pana vikāro nāma natthi. Lakkhaṇassa ca lakkhaṇaṃ nāma natthi. Yadi atthīti vadeyya. Vikārassa vikāro, tassa ca vikāro, tassa ca vikāroti apariyantameva siyā. Tathā lakkhaṇepīti.

Ākāsadhātuyaṃ. ‘‘Pakāsantī’’ti idaṃ ekaṃ idaṃ ekanti paññāyanti. ‘‘Paricchindatī’’ti āha ‘‘parito’’tiādiṃ. ‘‘Asammissaṃ’’ti vatvā tadatthaṃ vivarati ‘‘ekattaṃ anupagamanaṃ’’ti. Paricchindīyatīti paricchedoti āha ‘‘tehi vā’’tiādiṃ. ‘‘Tehi vā’’ti kalāpantarabhūtehi vā. ‘‘Attano vā paresaṃ vā akatvā’’ti attanopakkhikaṃ vā paresaṃ pakkhikaṃ vā akatvā. Pariccheda kriyāmattaṃ paricchedoti āha ‘‘tesaṃ vā’’tiādiṃ. ‘‘Tesaṃ vā’’ti kalāpantarabhūtānaṃ vā. ‘‘Ayaṃ panā’’ti ayaṃ paricchedo pana. ‘‘Tassā’’ti paricchedassa. So pāḷiyaṃ vuttoti sambandho. ‘‘Iti katvā’’ti evaṃ manasikatvā. ‘‘Etehī’’ti etehi mahābhūtehi. ‘‘Aññamañña abyāpitatā’’ti dvinnaṃ tiṇṇaṃ vā rūpakalāpānaṃ ekakalāpattūpagamanaṃ aññamañña byāpitā nāma, tathā anupagamanaṃ aññamañña abyāpitatā nāma. Tenāha ‘‘ekattaṃ’’tiādiṃ. ‘‘Tatthā’’ti tissaṃ pāḷiyaṃ. ‘‘Nānākalāpagatānaṃ bhūtānaṃ’’ti etena kalāpapariyantatā eva vuttā hoti.

Viññatti dvaye. ‘‘Sayañcā’’ti viññatti saṅkhātaṃ sayañca. ‘‘Tenā’’ti calamānena kāyaṅgena. ‘‘Tehī’’ti paccakkhe ṭhitehi janehi. Tatthātiādīsu. ‘‘Kāyaṅgavikāraṃ karontassā’’ti abhikkamanādi atthāya hatthapādādīnaṃ kāyaṅgānaṃ calana saṅkhātaṃ vikāraṃ karontassa. Uppajjantā ca sabbete cittajavātakalāpā yathādhippeta disābhimukhā eva uppajjantīti yojanā. ‘‘Yathā vā tathā vā anuppajjitvā’’ti aniyamato anuppajjitvāti vuttaṃ hoti. Yassa copana kāyassa. ‘‘Tehī’’ti cittajavātakalāpehi. Niyāmako nāvāniyojako. ‘‘Te cā’’ti tecittajavātakalāpasaṅghāṭā. Etena sakalaṃ kāyaṅgaṃ nidasseti. Sakalakāyaṅgaṃ nāvāsadisanti vuttaṃ hoti. ‘‘Cāretvā’’ti viyūhitvā. Kathaṃ pana sā niyāmakasadisī hotīti āha ‘‘yathāhī’’tiādi. Yadetaṃ sakkotīti vacanaṃ vuttanti sambandho. ‘‘Katīpayajavana vārehī’’ti dvatti javanavārehi. ‘‘Tato’’ti yasmiṃ vāre calana saṅkhātaṃ desantara pāpanaṃ jāyati. Tato calanavārato. Santhambhana sandhāraṇāni eva sampajjanti, na calanasaṅkhātaṃ desantara pāpanaṃ. ‘‘Etthā’’ti etissaṃ aṭṭhakathāyaṃ. Nānājavanavīthīsu. La. Upatthambhane ca yujjatiyeva. Na ekissāya javanavīthiyaṃ eva yujjatīti adhippāyo. Yadi nānājavanavīthīsu tathā upatthambhanañca gayheyya. Evaṃsati, antarantarā bahū bhavaṅgavārāpi santi. Tattha kathaṃ tadupatthambhanaṃ sampajjeyyāti āha ‘‘tathāhī’’tiādiṃ. Tattha ‘‘utujarūpasaṅghāṭāni pī’’ti bhavaṅgasamaye pavattāni utujarūpakalāpasandhānakāni. ‘‘Tadākāra vantānī’’ti tassā cittajarūpasantatiyā ākāra vantāni. Pacchima pacchimānaṃ rūpakalā pasaṅghāṭānaṃ aparāparaṃ uppajjananti sambandho. Purimapurimānaṃ rūpakalāpasaṅghāṭānaṃ khaṇikadhammatā ca tesaṃ na siyā. Na ca te khaṇikadhammā na honti. Aññathā desantara saṅkamanasaṅkhātaṃ calanaṃ eva na siyā. Calanaṃ tihi nānākriyānaṃ pātubbhāvo vuccati. Nānākriyā ca nāma nānādhammā eva. Yasmā ca aṅgapaccaṅgānaṃ khaṇekhaṇe calanaṃ nāma loke paccakkhato diṭṭhaṃ. Tasmā tesaṃ khaṇikadhammatāpi daṭṭhabbā hotīti. Etena tesaṃ khaṇikamaraṇaṃ dasseti, yaṃ rūpārūpadhammānaṃ aniccalakkhaṇanti vuccati. Abyāpāra dhammatā ca avasavattitā ca tesaṃ na siyā. Na ca te abyāpāra dhammā, na avasavatti dhammā ca na honti. Aññathā paccayāyatta vuttitā eva tesaṃ na siyā. Paccayāyatta vuttitāti ca paccaye sati, te vattanti, asati na vattantīti evaṃ pavattā paccayāyatta vuttitā yasmā ca paccayasāmaggiyaṃ sati, te vattantiyeva. Tesaṃ vattanatthāya kenacibyāpārena kiccaṃ natthi. Te māvattantūti ca attano vasena vattanti. Paccaye asati, na vattantiyeva. Tesaṃ avattanatthāya kenacibyāpārena kiccaṃ natthi. Temāvattantūti ca attano vasenavattanti. Yasmā ca tesaṃ paccayāyatta vuttitā nāma loke viññūnaṃ paccakkhatodiṭṭhā. Tasmā tesaṃ abyāpāratā ca avasavattitā ca daṭṭhabbā hoti. Etena tesaṃ sabbehi sattapuggala attākārehi sabbaso suññaṃ dasseti, yaṃ rūpārūpadhammānaṃ anattalakkhaṇanti vuccatīti.

‘‘Vacībhedaṃ’’ti akkhara padabhāvapattaṃ vacīmayasaddappakāraṃ. Upādinnakapathavīdhātuyo nāma kammaja pathavīdhātuyo. Tāsu saṅghaṭṭananti sambandho. Attanā sahajātenayena ākāravikārena upagacchati, yena ca upalabbhatīti sambandho. Ajjhatta santānagatā sabbe catujarūpadhammāpi katthaci upādinnakāti vuccantīti āha ‘‘catujabhūtāya eva vā’’ti. Dvīsuṭhāna karaṇesu karaṇapakkhe calanākārappavattā cittajapathavīdhātu ṭhānapakkhe pathavidhātuyaṃ saṅghaṭṭayamānā kammajapathaviyaṃ eva ghaṭṭeti. Itara pathaviyaṃ na ghaṭṭetīti na sakkā vattuṃti katvā idha evaggahaṇaṃ kataṃ. ‘‘Vikāra dvayañcā’’ti kāyavikāra vacīvikāra dvayañca. Kathaṃ pana asammissaṃ katvā veditabbanti āha ‘‘etthacā’’tiādiṃ. Yaṃ pana tāsaṃ ghaṭṭanappakāravidhānaṃ atthīti sambandho. ‘‘Tāsaṃ’’ cittajapathavīnaṃ. ‘‘Taṃ taṃ vaṇṇattapattiyā’’ti ka, khā, divaṇṇattapattatthāya. Yaṃ pana kāyaviññattiṭṭhāne ‘ayañca attho upari akkharuppatti vicāraṇāyaṃ pākaṭo bhavissatī’ti vuttaṃ. Taṃ idha pākaṭaṃ karonto ‘‘ettha cā’’tiādimāha. Teneva hi mūlaṭīkāyaṃ vuttanti sambandho. ‘‘Ettha cā’’ti mūlaṭīkāpāṭhe. ‘‘Pubbabhāge’’ti paribyatta akkharappavattavīthito pubbabhāge. ‘‘Nānājavanavīthīhī’’ti nānappakārehi javanavīthivārehi. ‘‘Pathamajavanacittassapī’’ti paribyatta akkharappavattivīthiyaṃ uppannapathamajavana cittassapi. Tassa āsevanañca nāma tato purimehi vīthivārehi eva laddhaṃ siyāti adhippāyo. ‘‘Āsevanaṃ’’ti ca upacāra vacanaṃ daṭṭhabbanti heṭṭhā vuttameva. ‘‘Tassā’’ti paribyattakkharassa. Vuttañca saddasatthesu. ‘‘Dīghamuccare’’ti pañcadīghā vuccanti. Mithinda pañhāpāṭhe. ‘‘Sādhike vīhivāhasate’’ti vīhidhaññapūro sakaṭo vīhivāho nāma. Vīhivāhānaṃ sādhike satasmiṃ. Abhimaññanaṃ abhimāno. ‘‘Sesamettha kāyaviññattiyaṃ vuttanaye nā’’ti tathāhi calanacittajarūpasantatiyaṃ pavattānītiādinā vutta nayenāti attho. Idha pana vacībhedakara cittajasaddasantatiyaṃ pavattāni utujarūpasaṅghāṭānītiādinā vattabbaṃ. Tenāha ‘‘yathāsambhavaṃ’’ti. ‘‘Pavattanattho’’ti abhikkamanādi sajjhāyanādīnaṃ pavattāpanattho. ‘‘Ettha cā’’tiādīsu. ‘‘Bodhetu kāmatā rahitesū’’ti abhikkamanapaṭikkamanādīsu kāyaviññatti ca, suttanta sajjhāyanādīsu vacīviññatti ca paraṃ bodhetukāmatā rahitāti daṭṭhabbā. ‘‘Dvīsu bodhakaviññattīsū’’ti bodhakakāyaviññatti bodhakavacī viññattīsu. Purimā kāyaviññatti, pacchimā ca vacīviññatti. Pacchā suddhena manodvārika javanena eva viññāyati, na pañcadvārika javanenāti yojanā. Cakkhuviññāṇa vīthiyā gahetvāti sambandho. ‘‘Kāyaviññāṇa vīthiyā’’ti vacībhedaṃ akatvā hatthaggahaṇādi vasena adhippāya viññāpane ayaṃ kāyaviññāṇavīthi daṭṭhabbā. Kasmā pana sayañcaviññāyatīti viññattīti ayaṃ vikappo vuttoti āha ‘‘sāhi attānaṃ’’tiādiṃ. ‘‘Majjhe’’ti viññattiggahaṇavīthi adhippāyaggahaṇavīthinaṃ majjhe. Kathaṃ pavattakaviññattīsu adhippāyaṃ viññāpeti, sayañcaviññāyatīti dve atthā labbhantīti āha ‘‘dvīsu panā’’tiādiṃ. Ayaṃ abhikkamati, ayaṃ paṭikkamatīti jānantā abhikkamanapayogañca tappayoga janakacittañca jānanti. ‘‘Parassakathaṃ’’ti bodhetukāmatārahitampi parassavacanasaddaṃ. Rāgacittañca jānanti. Tena vuttaṃ mūlaṭīkāyaṃ paraṃ bodhetukāmatāya vināpi abhikkamanādippavattanena socittasahabhuvikāro adhippāyaṃ. La. Dvidhāpi viññatti yevāti.

Vikārarūpesu. ‘‘Kammayogyaṃ’’ti abhikkamanādikammesu yojetuṃ yuttaṃ. Adandhatā vuccati sīghappavatti. Sā lakkhaṇaṃ assāti viggaho. Sarīra kriyānukulo kammaññabhāvo lakkhaṇaṃ yassāti samāso. ‘‘Dhātuyo’’ti mahābhūtadhātuyo vā, pittasemhādidhātuyo vā. Pūtimukhasappasaṅkhātassa āpassa pariyuṭṭhānanti vākyaṃ. Asayhabhāro nāma vahituṃ asakkuṇeyyabhāro. ‘‘Sā pavattatī’’ti kāyalahutā pavattati. Thaddhaṃ karonti sarīragatā dhātuyoti adhikāro. Bhusaṃ māretīti āmariko. Dakāro āgamo. Gāmanigamaviluppako coragaṇo. Tassa bhayena pariyuṭṭhitaṃ. ‘‘Vivaṭṭamānaṃ’’ti virūpaṃ hutvā vaṭṭantaṃ. ‘‘Mūlabhūtā hotī’’ti asappāya sevane sati, sā pathamaṃ pariyuṭṭhāti. Sītādhikāvā hoti, uṇhādhikāvā. Tāya pariyuṭṭhitāya eva sabbapariyuṭṭhānāni pavattantīti vuttaṃ hoti. ‘‘Imāpanatisso rūpajātiyo rūpakāyassa visesākārā honti. Iti tasmā vikārarūpaṃ nāmāti yojanā.

Lakkhaṇarūpesu. ‘‘Cayanaṃ’’ti sañcitabhāvagamanaṃ. ‘‘Ādito’’tiādimhi. ‘‘Uparito’’ti uparibhāge. ‘‘Ācayo’’tiādimhi cayo. ‘‘Upacayo’’ti uparūparicayo. ‘‘Addhānapūraṇavasenā’’ti vassasatampi vassasahassampi dīghakālaṃ attabhāvaṃ pūraṇavasena. ‘‘Tena pariyāyenā’’ti upasaddassa atthanānattaṃ acintetvā nibbattiṃ vaḍḍhiyaṃ antogadhaṃ katvā vuttena tenapariyāyena. Tassa ca ekekassa santati paccuppannassa. Tattha cittajarūpesu assāsa passāsānaṃ vā padavārahatthavārādīnaṃ vā akkharānaṃ vā nibbatti vaḍḍhi pavattiyo dissantiyeva. Tathā nānācittasamuṭṭhitānaṃ nānārūpasantatīnaṃ pīti. Utujarūpesu iriyā pathanānattaṃ paṭicca sukhadukkhajanakānaṃ nānārūpasantatīnaṃ nibbattivaḍḍhipavattiyo dissantiyeva. Tathā bahiddhā khāṇukaṇṭakādisamphassena sītuṇhādisamphassena vātātapādisamphassena vā sarīre uppannānaṃ nānārūpasantatīnampi cakkhurogādirūpānampīti. Āhārajarūpesu āhāranānattaṃ paṭicca sarīre uppannānaṃ samavisamarūpasantatīnaṃti. ‘‘Ayaṃ nayo’’ti bahiddhāsantāne nidassana nayo. Tena ajjhattasantānepi sattasantānānaṃ hatthapādādisantānānaṃ kesalomādi santānānañca nibbatti vaḍḍhipavattiyo nidasseti. ‘‘Jīraṇaṃ’’ti abhinavāvatthato hāyanaṃ. Pāḷipāṭhe. ‘‘Ṭhitassa aññathattaṃ’’ti añño pakāro aññathā. Aññathā bhāvo aññathattaṃ . Etena jarāvasenavā nānārogābādhādivasena vā vipariṇāmo vutto. ‘‘Tathā avatthābhedayogato’’ti jātirūpameva ādimhi nibbatti hoti. Tatoparaṃ tameva vaḍḍhi hoti. Tato paraṃ tameva pavatti hotīti evaṃ tathā avatthābhedayogato. Tenāha ‘‘sāhī’’tiādiṃ. ‘‘Pabandhayatī’’ti pabandhaṃ karoti. Saṅgahagāthādīsu pana suviññeyyā. ‘‘Ettha ca pacchimānī’’tiādīsu. Vohārasiddhamattabhāvaṃ’’ti puggalo satto attā jīvotiādikā paññatti nāma vohāra siddhamattā hoti. Sabhāvasiddhā na hoti. Sāhi mahājanehi khandha pañcakaṃ upādāya puggalo nāma atthīti sammatattā voharitattā vohārasiddhā nāma. Sabhāvasiddhā pana na hoti. Tasmā ariyānaṃ vohāre puggalo nāma natthīti sijjhati. Imāni pana rūpāni sabhāvasiddhattā ariyānaṃ vohārepi atthīti sijjhanti. Tenāha ‘‘tādisenā’’tiādiṃ. ‘‘Suddhadhammagatiyā siddhenā’’ti pathavīdhātu nāma suddhadhammo hoti. Sā uppādampi gacchati, jarampi gacchati, bhedampi gacchati. Tasmā tassā uppādopi jarāpi bhedopi suddhadhammagatiyā siddho nāma. Evaṃ lakkhaṇarūpānaṃ suddhadhammagatisiddhaṃ paramatthalakkhaṇaṃ veditabbaṃ. Tathā viññatti dvayassapi vikārarūpattayassapi pariccheda rūpassapīti. Yathā ca imesaṃ rūpānaṃ. Tathā nibbānassapi suddhadhammagatisiddhaṃ paramatthalakkhaṇaṃ atthiyeva. Kilesadhammāhi ariyamagge abhāvite bhavaparamparāya uppādaṃ gacchantiyeva. Bhāvitepana anuppādaṃ nirodhaṃ gacchantiyeva. Tasmā kilesadhammānaṃ anuppādanirodhopi suddhadhammagatiyā siddho nāma. Evaṃ nibbānassapi suddhadhammagatisiddhaṃ paramatthalakkhaṇaṃ veditabbaṃ. Atthi bhikkhave ajātaṃ abhūtanti idaṃ suttaṃpi ettha vattabbaṃ. Etena ariyavohāre nibbānassa ekantena atthitā bhagavatā vuttā hoti. Tenāha ‘‘itarathā’’tiādiṃ. ‘‘Nasabhāvato anupaladdhattā anipphannāni nāma hontī’’ti etena etāni asabhāvarūpānīti ca alakkhaṇa rūpānīti ca asammasanarūpānīti ca na sakkā vattuṃtipi dīpeti. Kasmā, yathāsakaṃ sabhāvehi sabhāvavantattā yathāsakaṃ lakkhaṇe hi salakkhaṇattā paṭisambhidāmagge sammasanaññāṇa vibhaṅge jātijarāmaraṇānampi sammasitabbadhammesu āgatattāti. Aṭṭhasāliniyampi ayamattho vuttoyeva. Yathāha parinipphannanti pannarasarūpāni parinipphannāni nāma. Dasarūpāni aparinipphannāni nāma. Yadi aparinipphannāni nāma. Evaṃsati, asaṅkhatāni nāma siyuṃ. Tesaṃyeva panarūpānaṃ kāyavikāro kāyaviññatti nāma. Vacīvikāro vacīviññatti nāma. Chiddaṃ vivaraṃ ākāsadhātu nāma. Lahubhāvo lahutā nāma. Mudubhāvo mudutā nāma. Kammaññabhāvo kammaññatā nāma. Nibbatti upacayo nāma. Pavatti santati nāma. Jīraṇākāro jaratā nāma. Hutvā abhāvākāro aniccatā nāmāti sabbaṃ parinipphannaṃ saṅkhatamevāti. Tattha ‘‘tesaṃyeva rūpānaṃ’’ti niddhāraṇe bhummaṃ. Tesaṃyeva dasannaṃ rūpānaṃ majjheti vuttaṃ hoti. ‘‘Itisabbaṃ’’ti idaṃ sabbaṃ dasavidhaṃ rūpaṃ parinipphannameva saṅkhatamevāti attho. Khandhavibhaṅgaṭṭhakathāyampi vuttova. Yathāha pañcavipanakhandhā parinipphannāva honti, no aparinipphannā. Saṅkhatāva, no asaṅkhatā. Apica nipphannāpi hontiyeva. Sabhāvadhammesuhi nibbānamevekaṃ aparinipphannaṃ anipphannañcāti ca. Nirodhasamāpatti ca nāma paññatti ca kathanti. Nirodhasamāpatti lokiyalokuttarāti vā saṅkhatāsaṅkhatāti vā parinipphannāparinipphannāti vā na vattabbā. Nipphannā pana hoti. Samāpajjantena samāpajjitabbato. Tathā nāmapaññatti, sāpihi lokiyādibhedaṃ nalabhati. Nipphannā pana hoti. No anipphannā. Nāmaggahaṇañhi gaṇhantova gaṇhātīti ca. Etena lakkhaṇarūpānampi nipphannatā siddhā hoti. Visuddhi maggepana nipphannaṃ anipphannaṃtidukassa niddese. Aṭṭhārasavidhaṃ rūpaṃ paricchedavikāra lakkhaṇabhāvaṃ atikkamitvā sabhāveneva pariggahetabbato nipphannaṃ, sesaṃ tabbiparītatāya anipphannanti ca. Nipphannarūpaṃ pana rūparūpaṃ nāmāti ca. Yaṃ catūhi kammādīhi jātaṃ, taṃ catujaṃ nāma. Taṃ lakkhaṇa rūpavajjaṃ avasesarūpaṃ. Lakkhaṇarūpaṃ pana na kutocijātanti ca vuttaṃ. Sabbañcetaṃ ācariyehi gahitanāmamattattā vatticchānugataṃ hoti. Yaṃ ruccati, taṃ gahetvā kathetabbanti.

Rūpasamuddesānudīpanā niṭṭhitā.

197. Rūpavibhāge .‘‘Ekavidhanayaṃ tāva dassetuṃ’’ti rūpavibhāgato pathamaṃ dassetuṃ. Etena ekavidhanayo rūpavibhāgo nāma na tāva hotīti dasseti. Taṃ na sameti. Kena na sametīti āha ‘‘vakkhatihī’’tiādiṃ. ‘‘Ajjhattikādibhedena vibhajanti vicakkhaṇā’’ti etena sabbaṃrūpaṃ ajjhattikabāhiravasena duvidhantiādiko duvidhanayo eva rūpavibhāganayo nāmāti viññāyati. Tasmā tena na sametīti vuttaṃ hoti. Apica pāḷiyaṃ. Sahetukā dhammā, ahetukā dhammātiādi dukesu sabbaṃrūpaṃ ahetukameva, na sahetukantiādi niyamakaraṇampi rūpavibhāgo evāti katvā tathā vuttanti gahetabbaṃ. ‘‘Itarāni panā’’ti kāmāvacarantiādīni pana. ‘‘Janakena paccayenā’’ti padhānavacanametaṃ. Upatthambhakādi paccayāpi gahetabbā eva. ‘‘Saṅgammā’’ti samāgantvā. ‘‘Karīyatī’’ti nipphādīyati. Yodhammotiādīsu. ‘‘Pahīno pī’’ti chindanabhindanādivasena pahīnopi. ‘‘Tasmiṃ satī’’ti samudayappahāne sati. Kiccapaccayānaṃ arahatthassa ca sakkatthassa ca dīpanato duvidhaṃ atthaṃ dassetuṃ ‘‘aṭṭhānattā’’tiādi vuttaṃ. ‘‘Tabbisayassā’’ti rūpavisayassa. ‘‘Evaṃ’’ti evaṃsante. ‘‘Pahīnaṃ bhavissatī’’ti anāgatabhave puna anuppādatthāya idheva pahīnaṃ bhavissatīti attho. Tenāha ‘‘ucchinnamūlaṃ’’tiādiṃ. ‘‘Tālāvatthukataṃ’’ti chinnatālakkhāṇukaṃ viya kataṃ bhavissati. ‘‘Anabhāvaṃ kataṃ’’ti puna abhāvaṃ kataṃ. ‘‘Pākaṭo’’ti dassanādikiccavisesehi paññāto. ‘‘Tadupādāyā’’ti taṃ upanidhāya. Vibhāvanipāṭhe. ‘‘Ajjhattikarūpaṃ’’ti paduddhāraṇaṃ. Attānaṃ adhikicca pavattaṃ ajjhattaṃ. Ajjhattameva ajjhattikanti dasseti ‘‘attabhāvasaṅkhātaṃ’’tiādinā. Taṃ na sundaraṃ. Kasmā, ajjhattadhamma ajjhattika dhammānañca aviseso āpajjatīti vakkhamānakāraṇattā. ‘‘Dvārarūpaṃ nāmā’’ti paduddhārapadaṃ. Kasmā dvārarūpaṃ nāmāti āha ‘‘yathākkamaṃ’’tiādiṃ. Paratopi esanayo. ‘‘Desanābheda rakkhaṇatthaṃ’’ti dukadesanābhedato rakkhaṇatthaṃ. Tattha desanābhedo nāma rūpakaṇḍe pañcaviññāṇānaṃ vatthu rūpañca, na vatthu rūpañca , ārammaṇa rūpañca, na ārammaṇa rūpañca vatvā manoviññāṇassa na vuttaṃ. Yadi vucceyya, ārammaṇaduke manoviññāṇassa ārammaṇa rūpaṃ, na ārammaṇa rūpanti dukapadaṃ na labbheyya. Ayaṃ desanābhedo nāma. Vatthudukesu hadayavatthuvasena labbhamānaṃ manoviññāṇadukaṃ na vuttanti. ‘‘Thūlasabhāvattā’’ti sukhumarūpaṃ upādāya vuttaṃ. ‘‘Dūre pavattassapī’’ti yathā sukhumarūpaṃ attano sarīre pavattampi ñāṇena sīghaṃ pariggahetuṃ na sakkā hoti, tathā idaṃ. Imassa pana dūre pavattassapi. ‘‘Gahaṇayogyattā’’ti ñāṇena pariggahaṇapattattāti adhippāyo. Vibhāvanipāṭhe. ‘‘Sayaṃnissayavasena cā’’ti sayañca nissaya mahābhūtavasena ca. Tattha sayaṃ sampattā nāma phoṭṭhabbadhātuyo. Nissayavasena sampattā nāma gandharasā. Ubhayathāpi asampattā nāma cakkhu rūpa, sota saddā. Yo paṭimukhabhāvo atthi, yaṃ aññamaññapatanaṃ atthīti yojanā. Na ca tāni aññappakārāni eva sakkā bhavitunti sambandho. ‘‘Anuggaha upaghātavasenā’’ti vaḍḍhanatthāya anuggahavasena, hāyanādi atthāya upaghātavasena. ‘‘Yaṃ kiñcī’’ti catusamuṭṭhānikarūpaṃ gaṇhāti. ‘‘Ādinnaparāmaṭṭhattā’’ti taṇhāmānehi etaṃ mama esohamasmītiādinnattā, diṭṭhiyā eso me attāti parāmaṭṭhattā ca. ‘‘Niccakālaṃ pavattivasenā’’ti ekena janakakammena paṭisandhikkhaṇato paṭṭhāya niccakālaṃ pavattivasena. ‘‘Upacarīyatī’’ti voharīyati. ‘‘Atthavisesabodho’’ti rūpārammaṇassa kiccavisesabodho. ‘‘Asampattavasenā’’ti visayaṭṭhānaṃ sayaṃ asampajjanavasena. Attanoṭhānaṃ vā visayassa asampajjanavasena. Tattha visayassa asampattaṃ dassento ‘‘tatthā’’tiādimāha. Tathā sotasaddesu ca aññamaññaṃ laggitvā uppajjamānesu. ‘‘Sampattiyā evā’’ti sampajjanatthāya eva. Tathā āpo ca sampattiyā eva paccayoti yojanā. Dubbalapathavī eva sannissayo yassāti viggaho. ‘‘Assā’’ti cakkhussa. ‘‘Sotassapanakathaṃ’’ti sotassa asampattaggahaṇaṃ kathaṃ pākaṭaṃ. Sampattaggahaṇaṃ eva pākaṭanti dīpeti. Tenāha ‘‘tatthahī’’tiādiṃ . Dakkhiṇapassato vā suyyati, cetiyādikassa puratthimadisābhāge ṭhitānanti adhippāyo. ‘‘Paṭighaṭṭanānighaṃso’’ti sotesu paṭighaṭṭanavego. ‘‘Tesaṃ’’ti āsannevā dūre vā ṭhitānaṃ. Hotu dūre ṭhitānaṃ cirena sutoti abhimāno. Kasmā pana ujukaṃ asutvā dakkhiṇapassatovā uttarapassato vā suṇeyya, asuyyamāno bhaveyyāti pucchā. Taṃ kathento ‘‘apicā’’tiādimāha. Vibhāvanipāṭhe. ‘‘Gantvā visayadesaṃ taṃ, pharitvā gaṇhatīti ce’’ti taṃ cakkhusota dvayaṃ dūrevisayānaṃ uppannadesaṃ pharitvā gaṇhatīti cevadeyyāti attho. Dūreṭhatvā passanto suṇanto ca mahantampipabbataṃ ekakkhaṇe passati, mahantaṃpi meghasaddaṃ ekakkhaṇe suṇāti. Tasmā ubhayaṃ asampattagocaranti viññāyati. Imasmiṃ vacane ṭhatvā idaṃ parikappavacanaṃ dasseti taṃ dvayaṃ visayappadesaṃ gantvā mahantaṃpi pabbataṃ vā meghasaddaṃ vā pharitvā gaṇhāti. Tasmā mahantaṃpi passati, suṇāti. Na asampattagocarattā mahantaṃ passati suṇātīti koci vadeyyāti vuttaṃ hoti. Adhiṭṭhānavidhānepi tassa so gocaro siyāti. Evaṃsati, dibbacakkhu dibbasotābhiññānaṃ adhiṭṭhānavidhānepi so rūpasaddavisayo tassa pasādacakkhusotassa gocaro siyāti abhiññādhiṭṭhāna kiccaṃ nāma natthi. Cakkhusotaṃ devalokampi gantvā dibbarūpampi dibbasaddampi gaṇheyya. Na pana gaṇhāti. Tasmā tassa visayadesagamanañca mahantadesapharaṇañca na cintetabbanti vuttaṃ hoti.

Rūpavibhāgānudīpanā niṭṭhitā.

158. Rūpasamuṭṭhāne. Suttantesu cetanāsampayuttā abhijjhādayopi kammanti vuttā. Te pana paṭṭhāne kammapaccayaṃ patvā tappaccayakiccaṃ na sādhenti, cetanā eva sādhetīti āha ‘‘sā yevā’’tiādiṃ. ‘‘Taṃ samuṭṭhānānañca rūpānaṃ’’ti hetūhi ca hetusampayuttakadhammehi ca samuṭṭhānānañca rūpānanti atthavasena cetasikadhammānampi rūpasamuṭṭhāpakatā siddhā hoti. So hi udayati pasavatīti sambandho. ‘‘Kappasaṇṭhāpanavasenā’’ti kappappatiṭṭhāpanavasena. Ajjhattikasaddo chasu cakkhādīsu ajjhattikāyatane sveva pavattati. Idha pana sakalaṃ ajjhattasantānaṃ adhippetanti āha ‘‘ajjhatta santāneti pana vattabbaṃ’’ti. ‘‘Khaṇe khaṇe’’ti vicchāvacanaṃ. ‘‘Vicchā’’ti ca bahūsukhaṇesu byāpananti āha ‘‘tīsutīsukhaṇesū’’ti.

Yamakapāṭhesu. Yassa vā pana puggalassa. ‘‘Nirujjhatī’’ti bhaṅgakkhaṇa samaṅgitamāha. ‘‘Uppajjatī’’ti uppādakkhaṇa samaṅgitaṃ. ‘‘Itī’’ti ayaṃ pucchā. ‘‘No’’ti paṭikkhepo. Samudayasaccassa bhaṅgakkhaṇe dukkhasaccabhūtassa rūpassavā nāmassavā uppādo nāma natthīti vuttaṃ hoti. Yassa kusalā dhammā uppajjanti, yassa akusalā dhammā uppajjantīti dve pāṭhāgahetabbā. ‘‘No’’ti kusalākusala dhammānaṃ uppādakkhaṇe abyākatabhūtānaṃ rūpānaṃ vā nāmānaṃ vā nirodho nāma natthīti vuttaṃ hoti. Tesupāṭhesu kesañcivādīnaṃ vacanokāsaṃ dassetuṃ ‘‘arūpabhavaṃ’’tiādi vuttaṃ. ‘‘Ce’’ti kocivādī cevadeyya. ‘‘Nā’’ti na vattabbaṃ. ‘‘Uppajjatī’’ti ca uddhaṭā siyunti sambandho. ‘‘Itarattha cā’’ti tato itarasmiṃ yassa kusalā dhammātiādipāṭhe ca. ‘‘Tampi nā’’ti tampi vacanaṃ na vattabbanti attho. ‘‘Purimakoṭṭhāse’’ti asaññasattānaṃ tesaṃ tatthāti imasmiṃ purimapakkheti adhippāyo. ‘‘Pacchimakoṭṭhāse’’ti sabbesaṃ cavantānaṃ pavatte cittassabhaṅgakkhaṇeti imasmiṃ pacchima pakkhe. Cavantānaṃ icceva vuttaṃ siyā, na pavatte cittassa bhaṅgakkhaṇeti, no ca na vuttaṃ, tasmā viññāyati pavatte cittassa bhaṅgakkhaṇe rūpajīvitindriyampi na uppajjatīti. Rūpajīvitindriye ca anuppajjamāne sati, sabbāni kammajarūpāni utujarūpāni āhārajarūpāni ca cittassa bhaṅgakkhaṇe nuppajjantīti viññātabbaṃ hotīti adhippāyo. ‘‘Pacchimakoṭṭhāse’’ti sabbesaṃ cavantānaṃ pavatte cittassa bhaṅgakkhaṇeti imasmiṃ pacchimapakkhe. Tattha ca pavatte cittassa bhaṅgakkhaṇeti idaṃ adhippetaṃ. Evaṃ pāḷisādhakaṃ dassetvā idāni yuttisādhakaṃ dassento ‘‘yasmā cā’’tiādimāha. ‘‘Tassā’’ti ānandā cariyassa mūlaṭīkākārassa. Vibhāvaniyaṃ. Bhaṅge rūpassa nuppādo, cittajānaṃ vasena vā. Āruppaṃ vāpi sandhāya, bhāsito yamakassa hi. Na cittaṭṭhiti bhaṅge ca, na rūpassa asambhavo. Ti vuttaṃ. Tattha ‘‘na hi na cittaṭṭhitī’’ti cittassaṭhiti nāma na hi natthi. ‘‘Bhaṅgecā’’ti cittassabhaṅgakkhaṇe ca. Taṃ asambhāvento ‘‘yamakapāḷiyo panā’’tiādimāha. ‘‘Nānatthā nānābyañjanā’’ti etena pāḷisaṃsandanā nāma garukattabbāti dīpeti. ‘‘Gambhīro ca satthu adhippāyo’’ti etena attānaṃ satthumataññuṃ katvā idaṃ sandhāya etaṃ sandhāyāti vattuṃ dukkaranti dīpeti. ‘‘Suddhaṃ arūpamevā’’ti suddhaṃ arūpappaṭisandhiṃ eva. Cha cattālīsacittāni rūpaṃ janetuṃ na sakkonti. Evaṃ sati arūpavipākavajjitanti kasmā vuttanti āha ‘‘arūpavipākāpanā’’tiādiṃ. Vibhāvanipāṭhe. ‘‘Hetuno’’ti rūpavirāgabhāvanā kammasaṅkhātassa hetussa. ‘‘Tabbīdhuratāyā’’ti rūpaviruddhatāya. Rūpārūpavirāgabhāvanābhūto maggo. Tena nibbattassa. Rūpokāso nāma kāmarūpabhavo. Vibhāvanipāṭhe. ‘‘Ekūna na vutibhavaṅgasse vā’’ti pavattikāle rūpajanakassa ekūna na vutibhavaṅga cittassāti attho. Tattha pana arūpavipākaṃ pavattikālepi rūpajanakaṃ na hotīti āha ‘‘tatthā’’tiādiṃ. Keci pana paṭisandhi cittassa uppādakkhaṇe rūpaṃ pacchājāta paccayaṃ na labhati. Ṭhitikkhaṇe rūpaṃ parato bhavaṅgacittato pacchājātapaccayaṃ labhatīti vadanti. Taṃ na gahetabbanti dassetuṃ ‘‘na hi attanā’’tiādi vuttaṃ. Sayaṃ vijjamāno hutvā upakārako paccayo atthipaccayo. Pacchājāto ca tassa ekadeso. ‘‘Āyusaṅkhārānaṃ’’ti usmādīnaṃ. ‘‘Taṃ’’ti khīṇāsavānaṃ cuticittaṃ. ‘‘Yathāhā’’ti so thero kiṃ āha. ‘‘Vuttaṃ’’ti aṭṭhakathāyaṃ vuttaṃ. Iti pana vacanato aññesaṃpi cuticittaṃ rūpaṃ na samuṭṭhāpetīti viññāyatīti padhānavacanaṃ. Pana saddo aruci jotako. ‘‘Tathā vuttepī’’ti joteti. Vacīsaṅkhāro nāma vitakkavicāro. Kāyasaṅkhāro nāma assāsapassāsavāto. So sabbesaṃpi kāmasattānaṃ cuti cittassa uppādakkhaṇe ca tato purimacittassa uppādakkhaṇe ca nanirujjhatīti vacanena cuticittato pubbabhāgeyeva assāsapassāsānaṃ abhāvaṃ ñāpeti. Nanu imissaṃ pāḷiyaṃ cutikāle assāsapassāsassa abhāvaṃ vadati. Aññesaṃ cittajarūpānaṃ abhāvaṃ na vadati. Tasmā imāya pāḷiyā sabbesampi cuticittaṃ assāsapassāsaṃ na janetīti viññāyati. Na aññāni cittajarūpānīti codanā. Taṃ pariharanto ‘‘na hī’’tiādimāha. Na hi rūpasamuṭṭhāpakacittassa kāyasaṅkhāra samuṭṭhāpanaṃ atthīti sambandho. ‘‘Gabbhagamanādivinibaddhābhāve’’ti mātukucchimhi gatassa assāsapassāso na uppajjati, tathā udake nimuggassa. Bāḷhaṃ visaññībhūtassa. Catutthajjhānaṃ samāpajjantassa. Nirodhasamāpattiṃ samāpajjantassa. Rūpārūpabhave ṭhitassāti. Tasmā etegabbhagamanādayo assāsapassāsaṃ vinibaddhanti nīvārentīti gabbhagamanādivinibaddhā. Tesaṃ abhāvoti viggaho. Vinā imehi kāraṇehi assāsapassāsassa ca aññacittajarūpānañca viseso natthīti vuttaṃ hoti. Aññaṃpi yuttiṃ dasseti ‘‘cuto cā’’tiādinā. Cuto ca hoti, assa cittasamuṭṭhāna rūpañca pavattatīti na ca yuttanti yojanā. So ca suṭṭhu oḷāriko rūpadhammo. Iti tasmā na sakkā vattuṃti sambandho. ‘‘Imassa atthassā’’ti vatvā taṃ atthaṃ vadati ‘‘oḷārikassā’’tiādinā. ‘‘Katīpaya khaṇamattaṃ’’ti pannarasakhaṇasoḷasakhaṇamattaṃ. ‘‘Cittajarūpappavattiyā’’ti cittajarūpappavattanato. Dubbalā honti, tadā pañcārammaṇānipi pañcadvāresu āpātaṃ nāgacchanti. ‘‘Paccayaparittatāya vā’’ti tadā pacchājātapaccayassa alābhato vuttaṃ. Dubbalā honti. Tadā dubbalattā eva pañcārammaṇāni pañcadvāresu āpātaṃ nāgacchanti. Pariyosānepi ekacittakkhaṇamatte. Vatthussa ādiantanissitāni paṭisandhikkhaṇe ādimhi nissitāni. Maraṇāsannakāle ante nissitāni. Samadubbalāni eva honti. Tasmā yathā sabbapaṭisandhicittampi rūpaṃ na janeti, tathā sabbacuticittampi rūpaṃ na janetīti sakkā viññātunti. ‘‘Pāḷivirodhaṃ’’ti pubbe dassitāya saṅkhāra yamakapāḷiyā virodhaṃ .‘‘Kāraṇaṃ vuttamevā’’ti cittañhi uppādakkhaṇe eva paripuṇṇaṃ paccayaṃ labhitvā balavaṃ hotīti vuttameva. ‘‘Taṃ’’ti appanājavanaṃ. Acalamānaṃ hutvā. ‘‘Abbokiṇṇe’’ti vīthicitta vārena avokiṇṇe. Na tathā pavattamānesu aṅgāni osīdanti, yathā ṭhapitāneva hutvā pavattanti. ‘‘Na tatoparaṃ’’ti tato atirekaṃ rūpavisesaṃ na janeti. ‘‘Kiñcī’’ti kiñcicittaṃ. ‘‘Uttarakiccaṃ’’ti uparūparikiccaṃ. ‘‘Aṭṭha puthujjanānaṃ’’ti aṭṭha somanassa javanāni hasanaṃpi janenti. Cha javanāni pañcajavanānīti adhikāro. Tesaṃ buddhānaṃ. Sitakammassāti sambandho. Sitakammaṃ nāma mihitakammaṃ. ‘‘Kāraṇaṃ vuttamevā’’ti ‘rūpassa pana upatthambhakabhūtā utuāhārā pacchājātapaccaya dhammā ca ṭhitikkhaṇe eva pharantī’ti evaṃ kāraṇaṃ vuttameva. ‘‘Utuno balavabhāvo’’ti rūpuppādanatthāya balavabhāvo. Santatiṭhitiyā balavabhāvo pana pacchājātapaccayāyatto hoti. Rūpaṃ na samuṭṭhāpeyya. No na samuṭṭhāpetīti āha ‘‘vakkhati cā’’tiādiṃ. Ajjhatta santānagato ca bahiddhāsantānagato ca duvidhāhāroti sambandho.

Etthacātiādīsu. Utu pañcavidho. Ajjhattasantāne catujavasena catubbidho, bahiddhā santāne utujavasena eko. Tathā āhāropi pañcavidho. Tesu ṭhapetvā bahiddhāhāraṃ avasesānaṃ ajjhatta santāne rūpasamuṭṭhāpane vivādo natthi. Bahiddhāhārassa pana ajjhattasantāne rūpasamuṭṭhāpane vivādo atthīti taṃ dassetuṃ ‘‘ettha cā’’tiādimāha. ‘‘Utuojānaṃ viyā’’ti utuojānaṃ ajjhattasantāne rūpasamuṭṭhāpanaṃ viya. Aṭṭhakathāpāṭhe. ‘‘Dantavicuṇṇitaṃ panā’’ti dantehi saṅkhāditvā vicuṇṇaṃ kataṃ pana. ‘‘Sitthaṃ’’ti bhattacuṇṇasitthaṃ. Ṭīkāpāṭhe. ‘‘Sā’’ti bahiddhā ojā. ‘‘Nasaṅkhādito’’ti na suṭṭhukhādito. ‘‘Tattakenapī’’ti mukheṭhapitamattenapi. ‘‘Abbhantarassā’’ti ajjhattāhārassa. ‘‘Aṭṭhaaṭṭharūpāni samuṭṭhāpetī’’ti upatthambhanavasena samuṭṭhāpeti, janana vasena pana ajjhattikāhāro eva samuṭṭhāpetīti adhippāyo. ‘‘Upādinnakā’’ti ajjhatta sambhūtā vuccanti. Bahiddhā ojāpi rūpaṃ samuṭṭhāpeti yevāti sambandho. ‘‘Tenautunā’’ti ajjhatta utunā. ‘‘Sediyamānā’’ti usmāpiyamānā. ‘‘Tāya ca ojāyā’’ti ajjhatta ojāya. ‘‘Medasinehupacaya vasenā’’ti medakoṭṭhāsarasasineha koṭṭhāsānaṃ vaḍḍhanavasena. Itarāni pana tīṇirūpasamuṭṭhānāni. Pāḷipāṭhe. ‘‘Indriyānī’’ti cakkhādīni indriya rūpāni. ‘‘Vihāro’’ti samāpatti eva vuccati. Samāpatti cittena jātattā tāni indriyāni vippasanna nīti katvā kasmā vuttanti pucchati. ‘‘Upacaritattā’’ti ṭhānūpacārena voharitattā. ‘‘Tesaṃ na vannaṃ’’ti indriyarūpānaṃ. Nidhikaṇḍapāṭhe. Sundaro vaṇṇo yassāti suvaṇṇo. Suvaṇṇassa bhāvo suvaṇṇatā. Tathāsussaratā. ‘‘Saro’’ti ca saddo vuccati. ‘‘Susaṇṭhānaṃ’’ti aṅgapaccaṅgānaṃ suṭṭhusaṇṭhānaṃ. ‘‘Surūpatā’’ti sundararūpakāyatā. ‘‘Yathā’’ti yenaākārena saṇṭhite sati. Tathā tena ākārena saṇṭhitā hotīti yojanā.

Lahutādittaye. Dandhattādikarānaṃ dhātukkhobhānaṃ paṭipakkhehi paccayehi samuṭṭhātīti viggaho. ‘‘Etassā’’ti lahutādittayassa vuttā. Tasmā etaṃ lahutādittayaṃ kammasamuṭṭhānanti vattabbanti adhippāyo. ‘‘Yamakesupi addhāpaccuppanneneva gahito’’ti yassa cakkhāyatanaṃ uppajjati, tassa sotāyatanaṃ uppajjatīti. Sacakkhukānaṃ asotakānaṃ upapajjantānaṃ tesaṃ cakkhāyatanaṃ uppajjatītiādīsu uppādavāre paṭisandhivasena, nirodhavāre cutivasena addhāpaccuppannaṃva vuttanti adhippāyo. Akammajānaṃ pavattikāle kālabhedo vuttoti. ‘‘Kammavipākajā ābādhāti vuttaṃ’’ti vīthimuttasaṅgahe upacchedakakammadīpaniyaṃ ‘atthi vāta samuṭṭhitā ābādhā. La. Atthi kammavipākajā ābādhā’ti vuttaṃ. Tāni upapīḷakupaghātaka kammānipi vipattiyo labhamānāni eva khobhetvā nānābādhe uppādentīti sambandho. Sarīre ṭhanti tiṭṭhantīti sarīraṭṭhakā. ‘‘Tadanugatikāni eva hontī’’ti kammajādīnipi khubbhitāni eva hontīti adhippāyo. Etena aṭṭhasu kāraṇesu yenakenacikāraṇena cakkhurogādike ābādhe jāte tasmiṃ aṅge pavattāni sabbāni rogasamuṭṭhānāni ābādhabhāvaṃ gacchantiyeva. Evaṃ santepi tappariyāpannāni kammajarūpāni tadanugatikabhāvena ābādhabhāvaṃ gacchanti, na ujukato kammavasenāti dīpeti. Kammasamuṭṭhāno ābādho nāma natthi. Tathāpi aṭṭhasu ābādhesupi atthi vātasamuṭṭhānā ābādhātiādīsu viya atthi kammasamuṭṭhānā ābādhāti avatvā atthi kammavipākajā ābādhāti vuttaṃ. Tattha upapīḷako paghātakakammānaṃvasena uppanno yokocidhātukkhobho suttantapariyāye na kammavipākoti vuccatiyeva. Tato jāto yokoci ābādho kammavipākajoti vuttoti. Sugambhīramidaṃṭhānaṃ. Suṭṭhuvicāretvā kathetabbaṃ. ‘‘Yato’’ti yasmā kammasamuṭṭhānā bādhapaccayā. La. Labbhamāno siyā. Kevalaṃ so kammasamuṭṭhāno ābādho nāma natthīti yojanā. ‘‘Avihiṃsā kammanibbattā’’ti mettākaruṇākammanibbattā. Suvidūratāyaceva nirābādhā hontīti sambandho. ‘‘Saṇṭhitiyā’’ti dukkhobhanīye visesanapadaṃ. Hetupadaṃ vā daṭṭhabbaṃ. Khobhetuṃ dukkarā dukkhobhanīyā. ‘‘Kāmaṃ’’ti kiñcāpīti atthe nipātapadaṃ. Sesamettha suviññeyyaṃ.

‘‘Vuccate’’tiādīsu. Rūpapaccayadhammānaṃ paccayakiccaṃ tividhaṃ. Jananañca upatthambhanañca anupālanañca. Tattha jananakiccaṃ janetabbānaṃ jātikkhaṇe eva labbhati. Sesadvayaṃ pana ṭhitikkhaṇepi labbhati. Bhaṅgakkhaṇe pana sabbaṃ paccayakiccaṃ natthi. Tattha jananakiccavasena vicārento ‘‘rūpajanakānaṃ’’tiādimāha. ‘‘Apicā’’tiādīsu. ‘‘Tāsaṃ’’ti upacayasantatīnaṃ, jaratā aniccatānañca. ‘‘Tesū’’ti kutoci samuṭṭhānesu. Idha pana abhidhammattha saṅgahepana. ‘‘Evaṃ santepī’’ti paccayavisesena adissamānavisesatthepi. ‘‘Sāratara’’nti atisārabhūtaṃ. ‘‘Seyyo’’ti seṭṭho.

Rūpasamuṭṭhānānudīpanā niṭṭhitā.

169. Kalāpayojanāyaṃ . ‘‘Saṅkhāne’’ti gaṇane. ‘‘Tenā’’ti saṅkhānaṭṭhena ekasaddena dassetīti sambandho. ‘‘Piṇḍī’’ti ekagghano. Mūlaṭīkāpāṭhe. ‘‘Uppādādippavattito’’ti uppādādivasena pavattanato. ‘‘Itī’’ti tasmā. Upādārūpāni tveva vuccanti. ‘‘Evaṃ vikārapariccheda rūpāni ca yojetabbānī’’ti pañcavikārarūpāni kalāpasseva copanādisabhāvā honti, na ekamekassa rūpassa. Tasmā tāni ekekasmiṃ kalāpe ekekāni eva honti. Paricchedarūpaṃ pana kalāpapariyāpannaṃ rūpaṃ na hoti. Tasmā dvinnaṃ dvinnaṃ kalāpānaṃ antarā taṃpi ekekameva hotīti daṭṭhabbaṃ. ‘‘Catunnaṃ mahābhūtānaṃ nissayatā sambhavato’’ti ettha catunnaṃ mahābhūtānaṃpi lakkhaṇamattena nānattaṃ hoti, pavattivasena pana ekagghanattā saṅkhānaṭṭhenapi eko nissayoti vattabbameva. Evañhisati ekasaddassa attha calanaṃ natthīti. ‘‘Tena saddenā’’ti cittajasaddena. Attānaṃ mocento ‘‘adhippāyenā’’ti āha. Therassa adhippāyenāti vuttaṃ hoti. Attano adhippāyaṃ dassento ‘‘ettha panā’’tiādimāha. Tattha ‘‘saddenā’’ti cittajasaddena. ‘‘Tāyavācāyā’’ti vacīmayasaddenāti attho. ‘‘Viññattī’’ti viññāpanaṃ iccevattho. Viññāpetīti viññāpito. Tassa bhāvo viññāvitattaṃ. Vitakkavipphārasaddo nāma kassaci mahantaṃ atthaṃ cintentassa sokavasena vā tuṭṭhivasena vā balavavitakko pavattati. So sokaṃ vā tuṭṭhiṃ vā sandhāre tuṃ asakkonto dutīyena saddhiṃ mantento viya attano mukheyeva abyattaṃ saddaṃ katvā samudīrati. Pakatijano taṃ saddamattaṃ suṇāti vā na vāsuṇāti. Suṇantopi akkharaṃ vā atthaṃ vā adhippāyaṃ vā na jānāti. Dibbasotena vā vijjāsotena vāsuṇanto akkharaṃpi atthaṃpi adhippāyaṃpi jānāti. Jānitvā evaṃpi te mano, itthaṃpi te manotiādisati. Ayaṃ vitakkavipphārasaddo nāma. So viññattirahito sotaviññeyyoti mahāaṭṭhakathāyaṃ vutto. Saṅgahakāropana vacīmayasaddonāma viññattirahitoti vā asotaviññeyyoti vā natthīti paṭikkhipati. ‘‘Āgate’’ti aṭṭhakathāsu āgate. ‘‘Paccetabbā’’ti saddhātabbā. ‘‘Ṭīkāsupanassā’’ti assasaccasaṅkhepassa dvīsuṭīkāsu. Akkharañca padañca byañjanañca attho cāti dvando. Appaññāyamānā akkharapadabyañjanatthā yassāti viggaho. ‘‘Andhadamiḷādīnaṃ’’ti andhajātikadamiḷajātikādīnaṃ milakkhūnaṃ. ‘‘Ukkāsitasaddo ca khipitasaddo ca vamitasaddo ca chaḍḍitasaddo cāti dvando. Ādisaddena tādisā uggāra hikkāra hasita roditādayo saṅgaṇhāti. Sesametthasuviññeyyaṃ.

Kalāpayojanānudīpanā niṭṭhitā.

161. Rūpappavattikkame. Napuggalavasena visesanaṃ hoti. Bhūmivasena visesanaṃ hoti. Tañca kho pavattikālavasenāti adhippāyo.

Etthacātiādīsu. Purimesu dvīsu yonīsu pāḷinayena veditabbāti sambandho. Nikkhantā, iti tasmā aṇḍajāti ca jalābujāti ca vuccanti. Kathaṃ ayaṃ nayo pāḷinayo nāma hotīti. Pāḷiyaṃ aṇḍakosaṃ vatthikosaṃ abhinibbhijja abhinibbhijja jāyantīti vacanena aṇḍato jalābuto jātā vijātā nikkhantāti attho viññāyati. Aṭṭhakathāyaṃ pana aṇḍejātā jalābumhijātāti vuttaṃ. Gabbhapaliveṭhanāsayo nāma yena paliveṭhito gabbho tiṭṭhati. Vibhāvanipāṭhe ‘‘ukkaṃsagati paricchedavasenā’’ti ukkaṭṭhappavattiniyamanavasena. Ukkaṭṭhanayavasenāti vuttaṃ hoti. Abhirūpassa kaññā dātabbāti ettha kaññā dātabbāti sāmaññato vuttepi abhirūpassa purisassāti vuttattā kaññāpi abhirūpakaññā eva viññāyati. Ayaṃ ukkaṭṭhanayo nāma. ‘‘Tattha tāni sabbānī’’tiādīsu. Tānisabbānipi cakkhu sota ghāna bhāva dvayāni na omakena kammena labbhati. Ukkaṭṭhena kammena eva labbhatīti adhippāyo. Vibhaṅgapāṭhe. Saddāyatanaṃ nāma paṭisandhikāle na labbhatīti vuttaṃ ‘‘ekādasāyatanānī’’ti. Cakkhuvekallassa dasa, sotavekallassa aparānidasa, cakkhu sotavekallassanava , gabbhaseyyassavasena sattāyatanāni. Pāḷiyaṃ opapāti kagabbhaseyyakānaṃ eva vuttattā ‘‘pāḷiyaṃ avuttaṃpipanā’’ti vuttaṃ. Avuttampi cakkhādivekallaṃ. ‘‘Aññamaññaṃ avinābhāvavuttitā vuttā’’ti kathaṃ vuttā yassa ghānāyatanaṃ uppajjati, tassa jivhāyatanaṃ uppajjatīti, āmantā. Yassa vā pana jivhāyatanaṃ uppajjati, tassa ghānāyatanaṃ uppajjatīti, āmantātiādinā vuttā peyyālamukhena. Ācariyānandatthere na pana icchitanti sambandho. ‘‘Jivhāvekallatāviyā’’ti jivhāvekallatānāma natthi viya. ‘‘Ghānavekallatāpi atthīti yuttaṃ’’ti ettha pāḷiyaṃ aghānakānaṃ itthīnaṃ purisānaṃti idaṃ mātugabbhe ghānāyatane anuppanneyeva puretarañca vantānaṃ itthipurisānaṃ vasena vuttaṃ. Na ghānavekallānaṃ atthitāyātipi vadanti. Gabbhe sentīti gabbhasayā. Gabbhasayā eva gabbhaseyyā.

Pavattikāletiādīsu. Mūlaṭīkāpāṭhe. ‘‘Orato’’ti paṭisandhiṃ upādāya vuttaṃ. Ekādasamasattāhe anāgateti vuttaṃ hoti. Rūpāyatanaṃ nuppajjissati. No ca cakkhāyatanaṃ nuppajjissatīti idaṃ addhāpaccuppannavasena vuttaṃ. Tasmā paṭisandhito paṭṭhāya uppannaṃ rūpāyatanaṃ yāvajīvaṃpi uppannantveva vuccati. Na uppajjissamānanti. Cakkhāyatanaṃ pana ekādasamasattāhā orato ṭhitassa na uppannaṃ. Tadā anuppannattā ekādasame sattāhe sampatte uppajjissatīti vattabbaṃ hoti. Pacchima bhavikattā pana tadubhayampi bhavantare nuppajjissatiyevāti. Ghānāyatanaṃ nibbattetīti ghānāyatanānibbattataṃ, kammaṃ. Tena kammena gahitappaṭisandhikānaṃ. Idañca yadi tannibbattakena kammena paṭisandhiṃ gaṇheyyuṃ. Ghānāyatane anuppanne antarā na kālaṅkareyyunti katvā vuttaṃ. Tannibbattakena kammena paṭisandhiṃ gaṇhantāpi tato balavante upacchedakakamme āgate sati. Ghānāyatanuppattikālaṃ apatvā antarā nakālaṅkarontīti natthi. ‘‘Cakkhughānesu vuttesū’’ti ṭīkāyaṃ vuttesu. ‘‘Atthato siddhā evā’’ti ekādasamasattāhe uppannāti siddhā eva. ‘‘Īdisesuṭhānesū’’ti sabhāvaṃ vicāre tuṃ dukkaresu ṭhānesu. Aṭṭhakathāyeva pamāṇaṃ kātuṃ yuttāti adhippāyo. Aṭṭhakathāpāṭhe. ‘‘Purimaṃ bhavacakkaṃ’’ti avijjāmūlakaṃ vedanāvasānaṃ bhavacakkaṃ. ‘‘Anupubbappavattidīpanato’’ti yathā pacchime taṇhāmūlake bhavacakke upapattibhavappavattiṃ vadantena bhavapaccayājātīti evaṃ ekato katvā vuttā, na tathā purime bhavacakke. Tattha pana saṅkhārapaccayā viññāṇaṃ, viññāṇa paccayā nāma rūpantiādinā anupubbappavattidīpanato. ‘‘So paṭikkhittoyevā’’ti āyatanānaṃ kamato vinicchayaṭṭhāne desanākkamova yuttoti vatvā so uppattikkamo paṭikkhitto.

Saṃyuttake yakkhasaṃyuttapāḷiyaṃ. Gāthāsu. ‘‘Kalalā’’ti kalalato. ‘‘Abbudā’’ti abbudato. ‘‘Pesiyā’’ti pesito. ‘‘Ghanā’’ti ghanato. ‘‘Jātiuṇṇaṃsūhī’’ti suddhajātikassa elakassa lomaṃsūhi. ‘‘Paripakkasamūhakaṃ’’ti kalalato paraṃ thokaṃ paripakkañca samūhākārañca hutvā. ‘‘Vivattamānaṃ tabbhāvaṃ’’ti kalalabhāvaṃ vijahitvā vattamānaṃ. ‘‘Vilīnati pusadisā’’ti aggimhi vilīnatipurasasadisā. ‘‘Muccatī’’ti kapāle nalaggati. Etānijāyantīti evaṃ aṭṭhakathāyañca vuttaṃ. ‘‘Dvā cattālīsame sattāhe’’ti navamāse atikkamma vīsatimedivase. Yadi evaṃ, pañcamesattāhe pañcappasākhā jāyanti, ekādasamesattāhe cattāri āyatanāni jāyanti, majjhepana pañcasattāhā atthi. Tattha kathanti āha ‘‘ettha cā’’tiādiṃ. ‘‘Chasattāhā’’ti ekādasamena saddhiṃ chasattāhā. Ekādasamepi hi pacchimadivase jātattā chadivasāni avasiṭṭhāni honti. ‘‘Pariṇatakālā’’ti paripakkakālā. Paripākagatā eva hi kammajamahābhūtā suppasannā honti. Tesañca pasādaguṇā pasādarūpā hontīti. ‘‘Tassā’’ti kalalassa. Vaṇṇajātaṃ vā saṇṭhānaṃ vāti sambandho. ‘‘Ākāsakoṭṭhāsiko’’ti manussehi ākāsakoṭṭhāse ṭhapito. Hutvāti pāṭhaseso. Kathaṃ paramāṇuto parittakaṃ siyāti āha ‘‘sohī’’tiādiṃ. ‘‘So’’ti paramāṇu. Paṭisandhikkhaṇe kalalarūpaṃ kalāpattayaparimāṇaṃ. Paramāṇu pana ekūnapaññāsakalāpaparimāṇo. Tasmā taṃ tato parittakanti vuttaṃ hoti. Paṭisandhikkhaṇato paraṃ pana taṃpi khaṇekhaṇe upacitameva hoti. ‘‘Dhātūnaṃ’’ti catudhātuvavatthāne āgatānaṃ catunnaṃ mahābhūtānaṃ. Kalalassavā upacitappamāṇaṃ gahetvā vuttantipi yujjati. ‘‘Vatthusmiṃ’’ti abbudādivatthumhi. ‘‘Jalābumūlānusārenā’’ti jalābujātakāle tassa mūlānu sārenāti adhippāyo. Gāthāyaṃ. ‘‘Mātutiro kucchigato’’ti vattabbe gāthābandhavasena ‘‘mātukucchigato tiro’’ti vuttaṃ. Tenāha ‘‘mātuyā tirokucchi gato’’ti. ‘‘Chiddo’’ti sukhumehi chiddehi samannāgato. Laddhaṃvā pānabhojanaṃ. ‘‘Tato paṭṭhāyā’’ti sattarasamabhavaṅgacittato paṭṭhāya. ‘‘Rūpasamuṭṭhāne vuttamevā’’ti rūpasamuṭṭhāne mūlaṭīkāvāda vicāraṇāyaṃ ‘yaṃ pitattha na ca yutta’ntiādinā vuttameva. ‘‘Ajjhohaṭāhārābhāvato’’ti bahiddhāhārābhāvatoti adhippāyo. ‘‘Tatthā’’ti rūpabrahmaloke. Abhāvaṃ vaṇṇeti. Kasmāpana vaṇṇeti, nanu vaṇṇentassa aṭṭhakathā virodho siyāti. Virodho vā hotu, avirodho vā. Pāḷiyeva pamāṇanti dassento ‘‘rūpadhātuyā’’tiādinā vibhaṅge pāḷiṃ āhari. Tattha ‘‘rūpadhātuyā’’ti rūpalokadhātuyā. Rūpa brahmaloketi vuttaṃ hoti. ‘‘Upapattikkhaṇe’’ti paṭisandhikkhaṇe. Ācariyassa adhippāyaṃ vibhāvento ‘‘etthacā’’tiādimāha. ‘‘Phoṭṭhabbe paṭikkhittepī’’ti pañcāyatanānīti vā pañcadhātuyoti vā paricchedakaraṇameva paṭikkhi panaṃ daṭṭhabbaṃ. ‘‘Kiccantara sabbhāvā’’ti phoṭṭhabbakiccato kiccantarassa vijjamānattā. Kimpana kiccantaranti. Rūpakāyassa pavattiyā hetupaccayakiccaṃ. Mahābhūtā hetū mahābhūtā paccayā rūpakkhandhassa paññāpanāyāti hi bhagavatā vuttaṃ. Tattha hetukiccaṃ nāma rūpajananakiccaṃ. Paccaya kiccaṃ nāma rūpūpatthambhana kiccaṃ. Kiccantaramevanatthīti ghānādīnaṃ visaya gocarabhāvakiccaṃ tesaṃ kiccaṃ nāma, tato aññaṃ kiccaṃ nāma natthi. ‘‘Yenā’’ti kiccantarena. ‘‘Te’’ti gandhādayo. Idāni aṭṭhaka tānugataṃ vādaṃ dassento ‘‘yathāpanā’’tiādimāha. ‘‘Yena kiccavisesenā’’ti visayagocarabhāvakiccavisesena. Rūpajananarūpūpatthambhana kiccavisesena ca. ‘‘Sabbatthā’’ti sabbasmiṃ pāḷippadese. ‘‘Tesaṃ’’ti gandhādīnaṃ. ‘‘Tatthā’’ti rūpaloke. ‘‘Nissanda dhammamattabhāvenā’’ti ettha yathā aggimhi jāte tassa nissandā nāma icchantassapi anicchantassapi jāyantiyeva. Vaṇṇopi jāyati, obhāsopi, gandhopi, rasopi, dhūmopi, pupphullānipi kadāci jāyantiyeva. Tehi vaṇṇādīhi karaṇīye kiccavisese satipi asatipi. Tathā mahābhūtesu jātesu tesaṃ nissandā nāma icchantassapi anicchantassapi kiccavisese satipi asatipi jāyantiyeva. Evaṃ nissandadhammamattabhāvena. Anuppaveso yutto siyā ajjhatta santāneti adhippāyo. Bahiddhā santāne pana vatthā bharaṇa vimānādīsu tesaṃ bhāvo icchi tabbo siyā. Ajjhattepi vā kāyaṃ oḷārikaṃ katvā māpitakāleti. Ettha ca ‘‘dhammāyatana dhammadhātūsu anuppaveso’’ti ettha aṭṭhasāliniyaṃ tāva. Ye pana anāpātāgatā rūpādayopi dhammārammaṇamicceva vadantīti vuttaṃ. Taṃ tattha paṭikkhittaṃ. Anāpātāgamanaṃ nāma visayagocara kiccarahitatā vuccati. Tañca manussānampi devānampi brahmānampi pasādarūpesu anāpātā gamanameva adhippetaṃ. Taṃ pana atthinatthīti vicāretvā kathetabbaṃ. Api ca nissandadhammā nāma oḷārikānaṃ mahābhūtānaṃ vividhākārāpi bhaveyyuṃ. Brahmānaṃ pana ajjhatta rūpaṃ appanā pattakammavisesena pavattaṃ atisukhumaṃ hoti. Tasmā kāmasatta santāne viya tattha paripuṇṇaṃ nissandarūpaṃ nāma vicāretabbameva. Dhammā rammaṇañca mukhyadhammārammaṇaṃ anuloma dhammāyatananti pāḷiyaṃ vuttaṃ natthi yevāti. ‘‘Jīvita chakkañcā’’ti vattabbaṃ rūpaloke. ‘‘Tatthā’’ti asaññasatte. Kāmaloke jīvitanavakaṃ kasmā visuṃ na vuttanti. Paṭisandhikkhaṇe kasmā na vuttaṃ. Pavattikālepi visuṃ na vuttameva. ‘‘Āhārūpatthambhakassā’’ti āhārasaṅkhātassa rūpūpatthambhakassa. ‘‘Sakalasarīra byāpino anupālakajīvitassā’’ti kāyadasakabhāvadasakesu pariyāpannassa jīvitassa. ‘‘Eta devā’’ti jīvitanavakameva. ‘‘Tatthā’’ti rūpaloke. Udayabhūtassā’’ti vaḍḍhibhūtassa. ‘‘Dvīsu aggīsū’’ti pācakaggismiñca kāyaggismiñca. Ātaṅko vuccati rogo. Bahuko ātaṅko yassāti viggaho. ‘‘Visamavepākiniyā’’ti visamaṃ pācentiyā. ‘‘Gahaṇiyā’’ti udaragginā. ‘‘Padhānakkhamāyā’’ti padhāna saṅkhātaṃ bhāvanārabbhakiccaṃ khamantiyā. ‘‘Etaṃ’’ti jīvitanavakaṃ. ‘‘Therena cā’’ti anuruddhattherena ca. ‘‘Etaṃ’’ti jīvita navakaṃ. ‘‘Nirodhakkamo’’ti maraṇāsannakāle nirodhakkamo. ‘‘Etthā’’ti rūpaloke. Kaḷevaraṃ vuccati matasarīraṃ. Tassa nikkhepo kaḷevaranikkhepo. Aññesañca opapātikānaṃ kaḷevaranikkhepo nāma natthi. Kasmā pana tesaṃ kaḷevaranikkhepo nāma natthīti āha ‘‘tesañhī’’tiādiṃ. Vibhāvanipāṭhe. Sabbesaṃpi rūpabrahmānaṃ. Āhārasamuṭṭhānānaṃ rūpānaṃ abhāvato tisamuṭṭhānānīti vuttaṃ. Asaññasatte cittasamuṭṭhānānampi abhāvato dvisamuṭṭhānānīti vuttaṃ. ‘‘Tānī’’ti maraṇāsanna cittasamuṭṭhānāni. Taṃ parimāṇaṃ assāti tāvattakaṃ. ‘‘Lahukagarukatādivikāro’’ti sakalarūpakāyassa lahukagarukādivikāro. Api ca tattha dandhattādikara dhātukkhobhapaccayānaṃ sabbaso abhāvato niccakālampi sakalasarīrassa lahutādiguṇo vattatiyeva. Kiṃ tattha paṭipakkha dhammappavatti cintāya. Tathā asaññasattepi ruppanavikāra cintāyāti.

Rūpappavattikkamānudīpanā niṭṭhitā.

161. Nibbānasaṅgahe. Dvīsu nibbānapadesu pathamapadaṃ aviññātatthaṃ sāmañña padaṃ. Dutīyaṃ viññā tatthaṃ visesapadaṃ. Kilese sametīti samaṇo. Ariyapuggalo. Samaṇassa bhāvo sāmaññaṃ. Ariyamaggo. Sāmaññassa phalāni sāmaññaphalāni. Lokato uttarati atikkamatīti lokuttaraṃ. Loke na paññāvīyatīti paññattīti imamatthaṃ sandhāya ‘‘nahī’’tiādimāha . Cattārimaggaññāṇāni catumaggaññāṇanti evaṃ samāsavasena ekavacanantaṃ padaṃ vākyaṃ patvā bahuvacanantaṃ hotītiāha ‘‘catūhi ariyamaggaññāṇehī’’ti. ‘‘Tādisamhā’’ti ariyamaggasadisamhā. ‘‘Vimukhānaṃ’’ti parammukhānaṃ. ‘‘Jaccandhānaṃ viyā’’ti jaccandhānaṃ candamaṇḍalassa avisayabhāvo viya. ‘‘Tassā’’ti nibbānassa. Tattha ‘‘jaccandhānaṃ’’ti avisayapade sāmipadaṃ. ‘‘Tassā’’ti bhāvapadaṃ. ‘‘Yaṃ kiñcī’’ti kiñciyaṃ atthajātaṃ. Assanibbānassa siddhatanti sambandho. Apākaṭassa dhammassa. Vāyāmopi nāma na atthi. Kuto tassa sacchikaraṇaṃ bhavissatīti adhippāyo. ‘‘Yenā’’ti vāyāmena. ‘‘Nibbānena vinā’’ti nibbānārammaṇaṃ alabhitvāti vuttaṃ hoti. ‘‘Akiccasiddhiṃ’’ti kilesappahāna kiccassa asiddhiṃ. ‘‘Tato’’ti tasmā. ‘‘Vadhāyā’’ti vadhituṃ. ‘‘Parisakkantā’’ti vāyamantā. Gāthāyaṃ. ‘‘Antojaṭā’’ti ajjhattasantāne taṇhājaṭā, taṇhāvinaddhā. ‘‘Bahijaṭā’’ti bahiddhāsantāne taṇhājaṭā, taṇhāvinaddhā. ‘‘Tassā’’ti taṇhāya. ‘‘Vatthuto’’ti visuṃvisuṃ jātasarūpato. Parinibbāyiṃsu, parinibbāyanti, parinibbāyissantīti parinibbutā. Takārapaccayassa kālattayepi pavattanato. Yathā diṭṭhā, sutā, mutā, viññātā,ti. Visiṭṭhaṃ katvā jānitabbanti viññāṇaṃ. Na nidassitabbanti anidassanaṃ. Natthi anto etassāti anantaṃ. Sabbato pavattā guṇappabhā etassāti sabbatopabhaṃ. ‘‘Bhagavatā vuttaṃ’’ti dīghanikāye kevaṭṭasutte vuttaṃ. ‘‘Savantiyo’’ti mahānadiyo vā kunnadiyo vā. ‘‘Appentī’’ti pavisanti. ‘‘Dhārāti’’ meghavuṭṭhidhārā. Buddhesu anuppajjantesu ekasattopi parinibbātuṃ na sakkotīti idaṃ buddhuppādakappe eva pacceka sambuddhāpi uppajjantīti katvā vuttaṃ. Apadāna pāḷiyaṃ pana buddhasuññakappepi paccekasambuddhānaṃ uppatti āgatā eva. ‘‘Ekasattopī’’ti vā sāvakasatto gahetabbo. Evañhi sati apadānapāḷiyā avirodho hoti. ‘‘Ārādhentī’’ti sādhenti paṭilabhanti. Sabbato pavattā guṇappabhā etassāti atthaṃ sandhāya ‘‘sabbatopabhā sampannaṃ’’ti vuttaṃ. ‘‘Joti vanta tarovā’’ti obhāsavantataro vā. Sabbattha pabhavati saṃvijjatīti sabbatopabhanti imamatthaṃ sandhāya sabbato vā pabhutameva hotīti vuttaṃ. Tenāha ‘‘na katthaci natthī’’ti. ‘‘Evaṃsante pī’’ti evaṃ vuttanayena ekavidhe santepi. ‘‘Upacarituṃ’’ti upacāravasena voharituṃ. ‘‘Yathāhā’’ti tasmiṃ yevasutte puna kiṃ āha. Bhavaṃ netīti bhavanetti. Bhavataṇhā eva. ‘‘Samparāyikā’’ti cutianantare pattabbā. Dvinnaṃ khīṇāsavānaṃ anupādisesatā vuttāti sambandho. Ettha ‘‘anupādisesatā’’ti anupādisesanibbānaṃ vuccati. Sekkhesu arahattamaggaṭṭhassa sekkhassa kilesupādisesa vasena anupādisesatā vuttā. ‘‘Kilesupādiseso’’ti ca kilesa saṅkhāto upādiseso. Tathā khandhupādisesopi. Antarāparinibbāyītiādīsu parinibbānaṃ nāma kilesaparinibbānaṃ vuttaṃ. Ubhato bhāga vimuttādīnaṃ padattho navamaparicchede āgamissati. ‘‘Kilesakkhayena saheva khiyyantī’’ti paccuppannabhave arahattamaggakkhaṇe kilesakkhayena saddhiṃ eva khiyyanti. Anuppāda dhammataṃ gacchanti. Tathā anāgāmi puggalassa kāmapaṭisandhikkhandhāpi anāgāmimaggakkhaṇe, sotāpannassa sattabhaveṭhapetvā avasesa kāmapaṭisandhikkhandhā sotāpatti maggakkhaṇe taṃ taṃ kilesakkhaye na saheva khiyyantīti. Paccuppannakkhandhā pana kilesakkhayena sahakhiyyanti. Khandhupādisesā nāma hutvā yāvamaraṇakālā khīṇāsavānampi pavattanti. Kasmā pavattantīti āha ‘‘yāvacutiyā pavattamānaṃ’’tiādiṃ. Paccuppannakkhandhasantānaṃ pana dhammatāsiddhanti sambandho. ‘‘Phalanissandabhūtaṃ’’ti vipākaphalabhūtañca nissandaphalabhūtañca hutvā. ‘‘Tenasahevā’’ti kilesakkhayena saheva. ‘‘Yasmāpanā’’tiādīsu. Parisamantato bundhanti nīvārenti, santisukhassa antarāyaṃ karontīti palibodhā. Kilesābhisaṅkharaṇa kiccāni, kammābhisaṅkharaṇakiccāni, khandhābhisaṅkharaṇa kiccāni ca. Palibodhehi saha vattantīti sapalibodhā. Saṅkhāra nimittehi saha vattantīti sanimittā. Taṇhāpaṇidhīhi saha vattantīti sapaṇihitā .‘‘Tato’’ti pāpakammato, apāyadukkhato ca. ‘‘Kocī’’ti kocidhammo. ‘‘Nirodhetuṃ sakkotī’’ti sakkāyadiṭṭhiyā niruddhāya te nirujjhanti. Aniruddhāya nanirujjhanti. Tasmā sakkāyadiṭṭhi nirodho nibyāpāradhammopi samāno te palibodhe nirodheti nāma. ‘‘Nirodhetuṃ sakkotī’’ti ca abyāpāre byāpāraparikappanāti daṭṭhabbaṃ. Sakkāyadiṭṭhinirodhoyeva te palibodhe nirodhetuṃ sakkotīti ettha dvinnampi nirodho ekoyeva. Evaṃ santepi avijjā nirodhā saṅkhāra nirodhotiādīsu viya abhede bhedaparikappanā hotīti. Uppādo ca pavatto ca uppādappavattā. Te mūlaṃ yassāti viggaho. Yena oḷārikākārena. Mārentīti mārā. Vadhakapaccatthikāti vuttaṃ hoti. Kilesamārādayo. Mārā dahanti tiṭṭhanti etesūti māradheyyā. Māreti cāveti cāti maccu. Maraṇameva. Maccudahati tiṭṭhati etesūti maccudheyyā. ‘‘Natthi tasmiṃ nimittaṃ’’ti vutte paññattidhammesupi uppādappavattamūlaṃ nimittaṃ nāma natthi. Evaṃsati, tehi nibbānassa aviseso āpajjatīti codanā. Taṃ pariharanto ‘‘tañhī’’tiādimāha. Viddhaṃsetvāti ca sādhentanti ca atthavisesa pākaṭatthāya abyāpāre byāpāra parikappanā eva. Paṇītādibhede. Idaṃ buddhānaṃ nibbānaṃ paṇītaṃ. Idaṃ paccekabuddhānaṃ nibbānaṃ majjhimaṃ. Idaṃ buddhasāvakānaṃ nibbānaṃ hīnanti bhinnaṃ na hotīti yojetabbaṃ. Nānappakārena cittaṃ nidheti etenāti paṇihitaṃ. ‘‘Nidhetī’’ti ārammaṇesu ninnaṃ poṇaṃ pabbhāraṃ katvā ṭhapetīti attho. Tathā paṇidhānapaṇidhīsu. Atthato ekaṃ āsātaṇhāya nāmaṃ. ‘‘Labbhamānāpī’’ti bhavasampatti bhogasampattiyo labbhamānāpi. ‘‘Pipāsavinaya dhammattā’’ti pātuṃ paribhuñjituṃ icchā pipāsā. Pipāsaṃ vineti vigametīti pipāsavinayo. ‘‘Vedayitasukhaṃ’’ti vedanāsukhaṃ. ‘‘Katamaṃ taṃ āvuso’’ti pāḷipāṭhe ‘‘taṃ’’ti tasmā. ‘‘Yadettha vedayitaṃ natthī’’ti yasmā ettha vedayitaṃ natthi. Tasmā nibbāne sukhaṃ nāma katamanti yojanā. ‘‘Etthā’’ti etasmiṃ nibbāne. ‘‘Etadevetthā’’tiādimhi. ‘‘Eta devā’’ti esoeva. Yasmā ettha vedayitaṃ natthi. Tasmā eso vedayitassa natthibhāvo eva etthanibbāne sukhanti yojanā.

‘‘Ettha cā’’tiādīsu. Yadetaṃ khiyyanaṃ nirujjhanaṃ atthīti sambandho. Keci pana taṃkhiyyana nirujjhana kriyāmattaṃ nibbānaṃ na hoti. Abhāva paññattimattaṃ hotīti vadanti. Taṃ paṭisedhento ‘‘na hitaṃ’’tiādimāha. ‘‘Paññattirūpaṃ’’ti paññattisabhāvo. Pāḷipāṭhe. ‘‘Padahatī’’ti vīriyaṃ daḷhaṃ karoti. Pahito attā anenāti pahitatto. ‘‘Pahito’’ti padahito. Anivattabhāve ṭhapito. Pesitotipi vaṇṇenti. ‘‘Kāyenā’’ti nāmakāyena. Taṇhāvase vattantīti taṇhāvasikā. ‘‘Tesaṃ pī’’ti tesaṃ vādepi. Tasmiṃ khaya nirodhamatte anantaguṇā nāma natthīti imaṃ vādaṃ visodhetuṃ ‘‘nibbānassa cā’’tiādi vuttaṃ. ‘‘Paṭipakkhavasena sijjhantī’’ti etena vaṭṭadhammesu mahantaṃ ādīnavaṃ passantā eva tesaṃ nirodhe mahantaṃ guṇānisaṃsaṃ passantīti dīpeti. Ye pana yathāvuttaṃ khayanirodhaṃ paramatthanibbānanti na jānanti, tesaṃ vattabbameva natthi. Evaṃ guṇapadānaṃ gambhīrattā taṃkhayanirodhamattaṃ anantaguṇānaṃ vatthu na hotīti maññanti. Idāni nibbānaṃ paramaṃ sukhanti vuttaṃ. Kathaṃ taṃ khayanirodhamattaṃ paramasukhaṃ nāma bhaveyyāti imaṃ vādaṃ visodhetuṃ ‘‘santisukhañcanāmā’’tiādi vuttaṃ. Atthibhikkhaveti sutte. ‘‘Nocetaṃ abhavissā’’ti etaṃ ajātaṃ noce santaṃ vijjamānaṃ na bhaveyya. ‘‘Nayimassā’’ti na imassa. Paccakkhabhūtaṃ khandhapañcakaṃ dassento ‘‘imassā’’ti vadati. Nissakkatthe ca sāmivacanaṃ. Imasmā jātā bhūtā katā saṅkhatā sattānaṃ nissaraṇaṃ nāma na paññāyeyyāti yojanā. Paratthapi esanayo. Esanayo sabbesūtiādīsu. Duccarita dhammā nāma paccaye sati, jāyanti. Asati, na jāyantīti evaṃ jātaṃ viya ajātampi tesaṃ atthi. Yadi ca ajātaṃ nāma natthi. Jātameva atthi. Evaṃsati, attani duccaritānaṃ ajātatthāya sammāpaṭipajjantānaṃpi sabbe duccarita dhammā attani jātāyeva siyuṃ, no ajātā. Kasmā, ajātassa nāma natthitāyātiādinā yojetabbaṃ.

‘‘Ettāvatā’’ti , atthi bhikkhave ajātaṃtiādinā pāḷivacanena. Sabbesaṅkhārā samanti vūpasamanti etthāti sabbasaṅkhāra samatho. Sabbe upadhayo ettha nissajjanti ariyājanāti sabbupadhinissaggo. ‘‘Upalabbhamāno’’ti santilakkhaṇena ñāṇena upalabbhamāno. ‘‘Esiṃsū’’ti katvā esanakiccassa sikhāpattaṃ atthaṃ dassetuṃ ‘‘adhigacchiṃsū’’ti vuttaṃ.

Nibbānasaṅgahānudīpanā niṭṭhitā.

Rūpasaṅgahadīpaniyāanudīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app