15. Āhārapaccayo

Duvidho āhārapaccayo rūpāhārapaccayo arūpāhāra paccayo.

Tattha rūpāhārapaccayo nāma kabaḷīkārāhārasaṅkhātaṃ oja rūpaṃ vuccati. So ca ajjhattāhāro bahiddhāhāroti duvidho. Kabaḷīkārāhārabhakkhānaṃ sattānaṃ sabbepi catusamuṭṭhānikarūpadhammā tassa duvidhassa rūpāhārassa paccayuppannā.

Arūpāhāro pana tividho phassāhāro manosañcetanā hāro viññāṇāhāro ca. Tayopete dhammā sahajātānaṃ nāmarūpadhammānaṃ āhārapaccayo honti. Sahajātā ca nāmarūpa dhammā tesaṃ paccayuppannā.

Kenaṭṭhena āhāroti. Bhusaṃ haraṇaṭṭhena āhāro. Bhusaṃ haraṇaṭṭhenātica daḷhaṃ pavattāpanaṭṭhena, cirakālaṃ ṭhitiyā vuḍḍhiyā viruḷhiyā vepullāya upatthambhanaṭṭhenāti vuttaṃ hoti. Jananakiccayuttopi āhāro upatthambhanakiccappadhāno hotīti.

Tattha duvidho rūpāhāro ajjhattasantāne catusamuṭṭhānikaṃ rūpakāyaṃ upabrūhayanto bhusaṃ harati, daḷhaṃ pavatteti, ciraṃ addhānaṃ gameti, taṃ taṃ āyukappapariyosānaṃ pāpetīti āhāro.

Phassāhāro ārammaṇesu iṭṭhāniṭṭharasaṃ nīharanto sampayuttadhamme bhusaṃ harati. Manosañcetanāhāro kāyavacī manokammesu ussāhaṃ janento sampayuttadhamme bhusaṃ harati. Viññāṇāhāro ārammaṇavijānanaṭṭhena pubbaṅgamakiccaṃ vahanto sampayuttadhamme bhusaṃ harati, daḷhaṃ pavatteti, ciraṃ addhānaṃ gametīti āhāro. Sampayuttadhamme bhusaṃ haranto sahajātarūpadhammepi bhusaṃ haratiyeva.

Idha suttantanayopi vattabbo. Yathā sakuṇā nāma cakkhūhi disāvidisaṃ vibhāvetvā pattehi rukkhato rukkhaṃ vanato vanaṃ ākāsena pakkhanditvā tuṇḍakehi phalāphalāni tuditvā yāvajīvaṃ attānaṃ yāpenti. Tathā ime sattā chahi viññāṇehi ārammaṇāni vibhāvetvā chahi manosañcetanāhārehi ārammaṇavatthuppaṭilābhatthāya ussukkanaṃ katvā chahi phassāhārehi ārammaṇesu rasaṃ pātubhavantaṃ katvā sukhadukkhaṃ anubhavanti. Viññāṇehi vā ārammaṇāni vibhāvetvā nāmarūpa sampattiṃ sādhenti. Phassehi ārammaṇesu rasaṃ pātubhavantaṃ katvā ārammaṇarasānubhavanaṃ vedanaṃ sampādetvā taṇhāvepullaṃ āpajjanti. Cetanāhi taṇhāmūlakāni nānākammāni pasavetvā bhavato bhavaṃ saṃsaranti. Evaṃ āhāradhammānaṃ mahantaṃ āhārakiccaṃ veditabbanti. Āhārapaccayadīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app