8. Paccayasaṅgahaanudīpanā

166. Yehipakārehi yathā. Tesaṃ vibhāgo taṃ vibhāgo. Ayañcaniddeso ekasesaniddeso, vicchālopaniddesovāti dassetuṃ ‘‘tesaṃ’’tiādimāha. Na sameti. Gāthāyaṃ ‘yesaṃ’tiādinā tīhi-ya-saddehi dassitānaṃ tiṇṇaṃ atthānaṃ-ta-saddattha sambhavato. Ta-saddatthānañca anusandhiyaṃ paripuṇṇaṃ katvā vattabbato. ‘‘Samuppajjatī’’ti suṭṭhu paripuṇṇaṃ katvā uppajjati, pātubhavati. ‘‘Avinā’’ti avinā hutvā. ‘‘Sahajāta dhammehī’’ti avijjā paccayā saṅkhārātiādīsu saṅkhārādīnaṃ sahajāta dhammehi saheva uppajjanaṃ. ‘‘Kalāpavasenā’’ti suddha dhamma kalāpavasena. ‘‘Sāmañña lakkhaṇaṃ’’ti sādhāraṇa lakkhaṇaṃ. ‘‘Attho’’ti idappaccayatā saddassa attho. ‘‘Ayamattho paṭikkhitto’’ti ‘samuppajjanaṃ samuppādo’ti ayaṃbhāvasādhanattho paṭikkhitto. ‘‘Ayamevā’’ti ayaṃ bhāvasādhanattho eva. Jarāmaraṇaṃ sambhavatīti yojanā. ‘‘Uppādāvā tathāgatānaṃ’’ti sammāsambuddhānaṃ uppādevā sati. ‘‘Anuppādāvā’’ti anuppādevā sati. ‘‘Ṭhitāva sādhātū’’ti jātiyā sati jarāmaraṇassa pavattisabhāvo loke ṭhitoyeva. Katamā pana sādhātūti āha ‘‘dhammaṭṭhitatā’’tiādiṃ. Tattha ‘‘dhammaṭṭhitatā’’ti kenaci akatā sabhāvaṭṭhitatā. ‘‘Dhammaniyāmatā’’ti sabhāvaniyāmatā. ‘‘Tatra tathatā’’ti tasmiṃ sāmaññalakkhaṇe saṅkhata dhammānaṃ tathatā. Sāmañña lakkhaṇameva paṭiccasamuppādo nāmāti dasseti, na avijjādiko paccaya dhammo. Kasmā, tehi vacanehi dhammaniyāmatā mattassa dassitattā. Avijjādīnaṃ dhamma sarūpānaṃ adassitattā. ‘‘Dhammaniyāmatāmattaṃ’’ti ca yathā vuttasāmañña lakkhaṇameva vuccati. Yadi bhāvasādhanaṃ iccheyya, bhāvasādhanaṃ nāma katturahitaṃ bhaveyya. Katturahite ca sati, kathaṃ paṭicca kriyāya samānakattukatā labbhati. Aladdhe ca samānakattukatte kathañca pubbakāletvā paccayasambhavoti. Ayaṃ bhāvasādhanaṃ icchantassa byañjanayuttivirodho. Taṃ pariharanto na cetthātiādimāha. Gambhīrocānanda paṭiccasamuppādo gambhīrāva bhāsocāti bhagavatā vuttaṃ. Bhāvasādhane ca kate uppajjana kriyāmattaṃ nāma visuṃ eko dhammo na hotīti kathaṃ taṃ gambhīraṃ siyāti. Ayaṃ bhāvasādhanaṃ icchantassa gambhīravacana virodho. Taṃ pariharanto ‘‘saṅkhata dhammesu cā’’tiādimāha. Api ca saṅkhata lakkhaṇaṃ nāma saṅkhata dhammatopi gambhīraṃ hoti. Tathāhi cittaṃ nāma saṅkhata dhammo. Tañca atthi mecittaṃ nāmāti sattānaṃ pākaṭaṃ hoti. Tassa pana aniccatā saṅkhātaṃ saṅkhata lakkhaṇaṃ apākaṭaṃ hoti suṭṭhu santatiyā paṭicchannaṃ. Tathā vedanā nāma sukhāvā dukkhāvā saṅkhata dhammo. Sā ca atthi mevedanāti sattānaṃ pākaṭā hoti. Tassā pana aniccatā saṅkhātaṃ saṅkhata lakkhaṇaṃ apākaṭaṃ hoti suṭṭhu santatiyā paṭicchannaṃ. Evaṃ sesesu nāmadhammesu ca rūpadhammesu ca. Yato sattasu visuddhīsu saṅkhata dhamma vavatthāna saṅkhātaṃ diṭṭhivisuddhiñāṇañca avijjādipaccaya pariggaha saṅkhātaṃ kaṅkhāvitaraṇa visuddhiñāṇañca pathamaṃ sampādetvā pacchā dasavidhāni saṅkhata lakkhaṇānupassanā ñāṇāni sampādetabbāni hontīti. Yathā ca aniccatā saṅkhātaṃ saṅkhata lakkhaṇaṃ saṅkhata dhammato gambhīraṃ hoti. Tathā idampi paṭiccasamuppāda saṅkhātaṃ saṅkhata lakkhaṇaṃ saṅkhata dhammato gambhīraṃ hotīti daṭṭhabbaṃ.

‘‘Tabbhāvabhāvībhāvo’’ti ettha bhavati saṃvijjatīti bhāvo. So so avijjādiko bhāvo tabbhāvo. Tabbhāve bhavanti sambhavanti sīlenāti tabbhāvabhāvino. Saṅkhārādayo. ‘‘Bhāvo’’ti uppattikāraṇaṃ. Tabbhāvabhāvīnaṃ bhāvoti tabbhāvabhāvi bhāvoti imamatthaṃ dassento ‘‘tasmiṃ tasmiṃ’’tiādimāha. Api ca ‘‘bhāvo’’ti vijjamānatā vuccati. Tassa tassa paccaya dhammassa bhāvoti tabbhāvo. Tabbhāve sati bhavanti sambhavanti dhammatāyāti tabbhāvabhāvino. Tesaṃ bhāvotipi yujjatiyeva. ‘‘Hetvādi paccaya sattiniyāmaṃ’’ti hetupaccayo, ārammaṇa paccayo, tiādīsu hetusadda ārammaṇa saddādayo lobhādīnaṃ rūpārammaṇādīnañca dhammānaṃ taṃ taṃ paccaya sattivisesaṃ dīpenti. Tesañca so so paccaya sattiviseso visuṃ dhammaniyāmo hoti, evaṃ hetvādi paccayasattiniyāmaṃ nivatteti. ‘‘Tathā tathā’’ti mūlaṭṭhagocaravisayaṭṭhādikena tena tena paccayākārena. So hi vuccatīti sambandho. ‘‘Paccaya dhammuddhāra matte aṭhatvā’’ti paccaya dhammānaṃ nāma saññāvasena uddharaṇamattaṃ akatvāti adhippāyo. ‘‘Āhaccā’’ti āhanitvā taṃ taṃ paccayasatti visesaṃ pāpetvāti attho. Tenāha ‘‘matthakaṃ pāpetvā’’ti. Paccayasatti viseso hi hetuphaladīpane tato uttari vattabba kiccābhāvato matthakaṃ nāma hotīti. ‘‘Anosakkamānā’’ti anivattamānā. ‘‘Etāyā’’ti paccaya sattiyā. Papañcente ācariye.

Etasmā kāraṇā phalaṃ etadeva paṭicca anāgatapakkhato paccuppannapakkhaṃ āgacchati pātubbhavatīti paccayo. Uppattikāraṇaṃ pavattikāraṇañca. Tattha uppattikāraṇaṃ janakapaccayo. Pavattikāraṇaṃ upatthambhaka paccayo. ‘‘Etenā’’ti hetunā. ‘‘Kāyavacī manokammaṃ’’ti ettha ‘‘kammaṃ’’ti kriyāvuccati, gamana ṭhāna nisajjasayanādikaṃ kāyika kriyañca. Ālāpa sallāpa kathana sajjhāyana gāyanādikaṃ vācasika kriyañca. Vijānana cintana vīmaṃsanādikaṃ mānasika kriyañca. ‘‘Abhisaṅkharontī’’ti abhinipphādenti. ‘‘Etehī’’ti etehi lokiyakusalā kusala cetanā dhammehi. Api ca saṅkharonti sattā etehīti saṅkhārā. ‘‘Saṅkharontī’’ti kiṃ saṅkharonti. Attabhāvaṃ saṅkharonti. Bhavābhavaṃ saṅkharonti. Diṭṭhadhammikampi atthaṃ vā anatthaṃ vā saṅkharonti. Samparāyikampi atthaṃ vā anatthaṃ vā saṅkharontītiādinā. Cakkhumpi saṅkharonti, sotaṃpi saṅkharontītiādinā. Dassanampi saṅkharonti, savanampi saṅkharontītiādinā ca vattuṃ vaṭṭatiyeva. ‘‘Vijānātī’’ti vividhena jānāti. Bhūtenapi jānāti, abhūtenapi jānāti. ‘‘Namatī’’ti gocara visayatthāya namati. ‘‘Ruppatī’’ti kuppati, khobhati. ‘‘Phusatī’’ti saṃhanati. ‘‘Vedayatī’’ti viditaṃ karoti. Taṃ taṃ ārammaṇaṃ lagganavasena bhusaṃ nahati bandhati, muñcituṃ na detīti taṇhātipi yujjati. ‘‘Upādiyatī’’ti daḷhaṃ gaṇhāti. Tenāha ‘‘amuñcaggāhaṃ gaṇhātī’’ti. Bhavatīti bhavo. Upapattibhavo. Bhavanti etenāti bhavo. Kammabhavo. ‘‘Jananaṃ’’ti abhinavassa pātubbhavanaṃ. ‘‘Jīraṇaṃ’’ti abhinavabhāvato hāyanaṃ. ‘‘Socanaṃ’’ti cittasantāpanaṃ. ‘‘Paridevanaṃ’’ti rodanaṃ. ‘‘Dukkhaṃ’’ti kāyarujjanaṃ. ‘‘Domanassaṃ’’ti cittarujjanaṃ. ‘‘Visīdanaṃ’’ti bāḷhaṃ cittakilamathabhāvena virūpaṃ hutvā cittassasīdanaṃ. Thāmabalakhiyyanaṃ. Yato assāsapassāsānaṃ virūpappavattivā taṅkhaṇe sabbaso uparujjhanaṃ vā hotīti. ‘‘Kenaci sukhenā’’ti dukkhasaccato vimuttena kenaci santisukhena.

‘‘Dukkhappaṭicchādikā’’ti bhayaṭṭhena dukkhabhūtānaṃ tebhūmika dhammānaṃ dukkhabhāvappaṭicchādikā. ‘‘Samudayappaṭicchādikā’’ti taṇhāya dukkha samudaya bhāvappaṭicchādikā. ‘‘Nirodhappaṭicchādikā’’ti taṇhānirodhasseva dukkhanirodha bhāvappaṭicchādikā. ‘‘Maggappaṭicchādikā’’ti aṭṭhaṅgīka maggasseva dukkhanirodha maggabhāvappaṭicchādikā. Pubbanto vuccati atītekāle bhavaparamparā. Aparanto vuccati anāgate bhavaparamparā. Pubbantā paranto vuccati tadubhayaṃ. ‘‘Paṭiccasamuppādappaṭicchādikā’’ti paccuppannabhave khandhānaṃ paṭiccasamuppādappaṭicchādikā. ‘‘Suttantikanayenā’’ti abhidhammepi vibhaṅge suttanta bhājanīyaṃ nāma āgataṃ. Tena suttanta bhājanīyanayena. Sāsavā kusalā kusala cetanā saṅkhārā nāmāti yojanā. ‘‘Abhidhammanayenā’’ti vibhaṅge abhidhammabhājanīyanayena. Aṭṭhakathāpāṭhe. Avijjā kiriya dhammānaṃ neva upanissaya paccayattaṃ labhati. Kusalā kusalamūlāni kiriya dhammānaṃ na upanissaya paccayattaṃ labhantīti yojanā. Kiriya dhammā avijjāto ca kusalā kusala mūlehi ca upanissaya paccayaṃ na labhantīti vuttaṃ hoti. ‘‘Paccayākāro’’ti paṭicca samuppādo. ‘‘Avijjāvirāgā’’ti avijjā vigamanato. Tesaṃpikiriya dhammānaṃ. Viññāṇādīsupi kiriya viññāṇaṃ, kiriya nāmaṃ, kiriya manāyatanaṃ, kiriyaphasso, kiriya vedanāti atthitāya ‘‘esanayo viññāṇādīsupī’’ti vuttaṃ. ‘‘Kusalā kusala vipākasampayuttaṃ’’ti kusala viññāṇa sampayuttaṃ, akusalaviññāṇasampayuttaṃ , vipāka viññāṇa sampayuttaṃ. ‘‘Taṃ anupapannaṃ’’ti pavattivipākaviññāṇa sahagatassa khandhattayassa taṃ sahajātassa cittajarūpassa ca avasiṭṭhattā taṃ na sampannaṃti attho. Tattha hi viññāṇapade pavattivasena dvattiṃsavidhaṃ vipākacittaṃ viññāṇaṃ nāmāti vuttaṃ. Evañcasati, nāma rūpapadepi pavattivasena tadubhayaṃ pavattiviññāṇasahagataṃpi gahetabbamevāti. ‘‘Taṃ taṃ viññāṇa sampayuttā’’ti paṭisandhiviññāṇa pavatti viññāṇasampayuttā. ‘‘Taṇhupādānānipākaṭānī’’ti cha taṇhā rūpataṇhā saddataṇhādivasena. Cattāri upādānāni kāmupādānādivasenāti evaṃ pākaṭāniyeva. ‘‘Lakkhaṇamattānī’’ti saṅkhata dhammānaṃ saṅkhatabhāvasallakkhaṇa nimittamattāni. ‘‘Ñātibyasanādīhī’’ti ñātivināsanādīhi. ‘‘Ñātibyasanādinimittaṃ’’ti ñātivināsanādikāraṇā.

‘‘Khandhadukkhe’’ti paccakkhandhasaṅkhāte dukkhasacce. Khandhappavatti maggo nāma taṇhāsamudayo eva. Khandhanirodha maggo nāma ariyamaggo. ‘‘Khandha samudayabhūtā’’ti khandhappavattiyā kāraṇabhūtā. ‘‘Avijjāni vuṭānaṃ’’ti avijjāyanīvāritānaṃ pihitānaṃ. ‘‘Appahīna bhavābhilāsānaṃ’’ti maggena appahīna bhavapatthanānaṃ. Appahīnabhavataṇhānanti vuttaṃ hoti. ‘‘Vibandho’’ti antarāyo. ‘‘Udayabhūtānaṃ’’ti vaḍḍhibhūtānaṃ. ‘‘Avassayo’’ti nissayo. Sukhavedanā visesato taṇhāya paccayo hotīti vuttaṃ ‘‘sukhavedanāsadiso’’tiādi. Domanassānaṃ pana tassā paccayabhāvo parato pariyeṭṭhitaṇhāyaṃ pākaṭo bhavissati. Upekkhā vedanāpi dukkhena pīḷitassa sukhaṭhāne tiṭṭhati. Sukhaṃ viya taṃ patthetīti. Samudā caritvā paricayitvā. ‘‘Taṇhā evā’’ti kāmataṇhā eva. ‘‘Attani cā’’ti diṭṭhiyañcāti adhippāyo. ‘‘Attano ārammaṇesū’’ti atta jīva lokādīsu diṭṭhiyāgahitā rammaṇesu. ‘‘Assādana khamanarocanabhūtāyā’’ti sādhuvatāyaṃ mamadassananti evaṃ rajjana tussana kantibhūtāya. ‘‘Upādānīyassā’’ti daḷhaṃ gahetabbassa. ‘‘Atthassā’’ti attano attādikassa atthassa. Gāthāyaṃ .‘‘Bhavaṃ hotī’’ti bhavanto vaḍḍhanto hoti. ‘‘Parābhavo’’ti vināsanto.

‘‘Addhānavante dhamme’’ti tekālikasaṅkhata dhamme. Apatamāne katvāti pāṭhaseso. Yathā upādānaṃti disvā upādārūpaṃti pade ādāsaddo viññāyati. Na upubba padasaddo. Itarathā upādānanti nasijjhati. Evaṃ addhā, addhāna, padesupi. Tenāha ‘‘addhānaṃ’’ti nasijjhatīti. Saṃkhipanti vīsatākārā etesūti saṅkhepā. Saṅgahā. ‘‘Vaṭṭadhammā’’ti saṅkhārādayo dhammā. ‘‘Etthā’’ti etāsu avijjātaṇhāsu. Kathaṃ tiṭṭhantīti āha ‘‘tadāyattavuttitāyā’’ti. ‘‘Patiṭṭhā’’ti suppatiṭṭhitaṭṭhānāni. ‘‘Pabhavā’’ti vaṭṭadhammaparamparappavattiyā mūla padhāna kāraṇāni. Tattha hetu ca desetabbo hoti. Itarathā issaranimmānadiṭṭhi ahetuka diṭṭhīnaṃ okāso siyāti. Phalañca desetabbaṃ hoti. Itarathā ucchedadiṭṭhiyā okāso siyāti. ‘‘Addhuno’’ti dīghakālassa. ‘‘Nivattetī’’ti samucchindati. ‘‘Ahetū apaccayā sattā pavattantī’’ti pubbaheturahitā pubbapaccayarahitā hutvā imesattā pavattanti. ‘‘Avijjādīhi sādhetabbo na hotī’’ti bhavaparamparāsu nicco hutvā sandhāvantassa avijjādīhi kattabba kiccaṃ na hotīti adhippāyo. ‘‘Kesañci na sambhavantiyevā’’ti anāgāmīnaṃ arahantānañca na sambhavantiyeva. Mahāādīnavarāsidassanatthaṃ sokādivacanaṃ hotīti yojanā. ‘‘Tesaṃ’’ti aññesaṃ paccayānaṃ. ‘‘Laddhā’’ti atthato laddhā. ‘‘Tadavinābhāvibhāvalakkhaṇenā’’ti ettha tena tena paccayena avinābhāvīnaṃ bhāvo, so eva lakkhaṇanti viggaho. ‘‘Parattha pī’’ti ito paresu taṇhupādāna bhavaggahaṇenātiādīsupi. ‘‘Ādito’’tiādimhi. Vibhāvanipāṭhe. ‘‘Kilesabhāvasāmaññato’’ti kilesabhāvena samānattā sadisattā. ‘‘Lakkhitabba dhammehī’’ti viññāṇādīhi. ‘‘Pathamena dutīyassā’’ti pathamasaṅkhepena saddhiṃ dutīyassa saṅkhepassa ekā sandhītiādinā yojetabbaṃ. ‘‘Lokassa pākaṭa vohārenā’’ti kilesadhammā kammadhammā ca loke hetūti pākaṭā honti. Vipākadhammā pana phalanti pākaṭā. Evaṃ loke pākaṭa vohārena. Idha pana kilesadhammakammadhammā vā hontu, vipākadhammā vā, yo yo paccayapakkhe ṭhito, so so hetūtipi vattabboyeva. Yo yo paccayuppanna pakkhe ṭhito, so so phalantidassento ‘‘hetuphalasaddāpanā’’tiādimāha. Aṭṭhakathā pāṭhe. ‘‘Sajjantassā’’ti saṃvidahantassa. ‘‘Āyūhana saṅkhārā nāmā’’tiādito paṭṭhāya samuccayanasaṅkhārā nāma. ‘‘Dakkhiṇaṃ’’ti dānavatthuṃ. Dakkhiṇodakaṃ vā. ‘‘Ettha cā’’ti imasmiṃ tatīyapañcake ca. ‘‘Vuttanayene vā’’ti pathamapañcake vuttanayeneva. Vibhāvanipāṭhe. ‘‘Āyatiṃ paṭisandhiyā paccayacetanā bhavo nāmā’’ti idaṃ uddesapāḷiyaṃ yathādiṭṭhapāṭhavaseneva vuttaṃ. Tathā purimakammabhavasmiṃ idha paṭisandhiyā paccayacetanā saṅkhārā nāmāti idañca. Idha pana pubbeyeva dvīsuhetupañcakesu dvinnaṃ saṅkhāra kammabhavānaṃ saṅgahitattā aṭṭhakathāyaṃ vuttanayeneva dvinnaṃ saṅkhāra kammabhavānaṃ viseso yutto. Tenāha ‘‘taṃ idha na yujjatī’’ti. ‘‘Saṅgahitattā’’ti pubbeyeva saṅgahitattā. ‘‘Etaṃ’’ti vibhāvani vacanaṃ. ‘‘Dhammavibhāgarakkhaṇatthaṃ’’ti vibhaṅge bhavapade upapattibhavassapi vibhattattā evaṃ vibhattassa dhammavibhāgassa rakkhaṇatthaṃ. Phalapañcakato anaññaṃpi upapattibhavaṃ aññaṃviya katvā ‘upapattibhavasaṅkhāto bhavekadeso’ti vuttaṃ. So ca upapattibhavo nāma paccuppannahetūhi nibbattattā catutthe phalapañcake eva saṅgahito. Tasmā tena upapattibhavasaddena catuttha pañcakameva gahitanti yuttaṃ. Itarathā dve phalapañcakāni vipākavaṭṭanti vutte siddhameva hoti. Evañcasati avasesā cāti ettha dutīyaphalapañcakameva avasiṭṭhaṃ hotīti daṭṭhabbaṃ. ‘‘Avijjā nāma moho, so ca akusala mūla’’ntiādi abhidhamme mūlayamake mūlanāmena āgatattā vuttaṃ. Dvīsupanabhava cakkesu purimacakke avijjā ādi hoti. Pacchimacakke taṇhā. Ādi ca nāma mūlanti ca sīsanti ca vattuṃ vaṭṭatīti pariyāyaṃ dassetuṃ ‘‘athavā’’tiādi vuttaṃ .‘‘Āgamanasambhāresū’’ti atītabhavato imaṃbhavaṃ āgamanasambhāresu. Taṇhā eva sīsaṃ katvā vuttāti yojanā. ‘‘Tesaṃ antare’’ti avijjāsaṅkhārānaṃ antare. Taṇhāya okāso natthīti kasmā vuttaṃ. Nanu avijjāya sati, taṇhā nāma ekantena sambhavatiyeva. Sā ca saṅkhārānaṃ balavapaccayo hoti. Tasmā sā avijjā paccayā taṇhā, taṇhā paccayā saṅkhārāti vattabbā siyāti. Taṃ pariharituṃ ‘‘ayañhī’’tiādivuttaṃ. Paṭilomapaṭiccasamuppādo nāma avijjānirodhā saṅkhāranirodhoti evaṃ pavatto paṭiccasamuppādo. ‘‘Jarāmaraṇamucchayātiādi navattabbaṃ siyā’’ti jarāmaraṇamucchāyātiādivacanaṃ anulomapaṭiccasamuppāda sambandha vacananti katvā vuttaṃ. ‘‘Uparivaṭṭamūla dhammappaṭipādakānaṃ’’ti upari dutiyānāgatabhāvādīsu avijjātaṇhā saṅkhātānaṃ vaṭṭamūladhammānaṃ niyojakānaṃ. ‘‘Te pī’’ti sokādayo dukkhadhammāpi. ‘‘Āsavasambhūtā’’ti āsavehi sambhūtā sañjātā. ‘‘Tesaṃ’’ti sokādīnaṃ dukkhadhammānaṃ. ‘‘Jarāmaraṇaṅge gahaṇaṃ’’ti dvādasasu aṅgesu jarāmaraṇaṅge saṅgahaṇaṃ. ‘‘Pavaḍḍhatī’’ti bhusaṃ vaḍḍhati. ‘‘Āsavasamudayā’’ti āsavasamuppādā. ‘‘Avijjāsamudayo’’ti avijjāsamuppādo. ‘‘Avijjāpaccayāsaṅkhārātī’’ti ettha itisaddo ādiattho. ‘‘Nānābyasana phuṭṭhassā’’ti ñātibyasanādīhi nānābyasanehi phuṭṭhassa, vihiṃsitassa. ‘‘Yato’’ti yaṃ kāraṇā, avijjātaṇhānaṃ vaḍḍhanakāraṇā. ‘‘Vaṭṭaṃ’’ti saṅkhārādikaṃ bhavacakkaṃ. Saṃmuyhanaṃ sammoho. Pariyesanaṃ pariyeṭṭhi. Vipaccatīti vipāko. Vipāko eva vepakkaṃ. Sammoho vepakkaṃ assāti sammohavepakkaṃ. Tathā pariyeṭṭhive pakkañcāti imamatthaṃ dasseti ‘‘tadubhayaṃ’’tiādinā. Tadubhayaṃ vipākaṃ etassāti katvā dukkhaṃ sammohavepakkanti ca pariyeṭṭhivepakkanti ca vuccatīti yojanā. Api ca, sammohaṃ vipāceti sañjanetīti sammoha vepakkaṃ. Evaṃ pariyeṭṭhivepakkantipi yujjati. ‘‘Kicchaṃ’’ti kasiraṃ dukkhaṃ āpanno. ‘‘Miyyatī’’ti marati. ‘‘Ca vatī’’ti saṅkamati. ‘‘Upapajjatī’’ti bhavantaraṃ upeti. ‘‘Atha ca panā’’ti evaṃbhūtassa sato. ‘‘Jarāmaraṇassā’’ti jarāmaraṇa saṅkhātassa imassa dukkhassāti sambandho. ‘‘Nissaraṇaṃ’’ti niggamanaṃ. ‘‘Nappajānātī’’ti ayaṃ loko nappajānāti. ‘‘Āgatiyā’’ti imasmiṃ bhave paṭisandhiviññāṇuppattivasena āgamanena. ‘‘Gatiyā cā’’ti anāgatabhave jātipātubbhāvavasena gamanena ca. Ādisaṅkhāto pubbapariyanto yassa atthītiādimantaṃ. Na ādimantaṃ anādimantaṃ. ‘‘Vaṭṭappavattassā’’ti tividhavaṭṭasaṅkhātassa pabandhappavattassa. Jātiyā vuttāya sabbāni tassā nidānāni vuttāni eva hontīti katvā ‘‘jātiyā eva vā’’ti vuttaṃ. ‘‘Iccevaṃ’’ti iti evaṃ. Tattha avijjāpaccayā saṅkhārātiādinā nayena paṭṭhapesi mahāmunīti sambandho. Ācariya vādepana ‘‘iccevaṃ’’ti jarāmaraṇa mucchāyātiādinānayena. Ābandhaṃ anādikanti sambandho. Idhapi tameva sambandhaṃ gahetvā yojeti ‘‘iccevaṃ ābandhanti. La. Punappunaṃ ābandhaṃ’’ti. Avijjā ādimhi vuttā. Tasmā sā sayaṃ ahetu apaccayā hutvā vaṭṭassa ādipaccayabhūtā hotīti codanā. Taṃ pariharati ‘‘vaṭṭassā’’tiādinā. ‘‘Vaṭṭakathāya sīsabhūtattā’’ti vaṭṭassa ādināma natthi. Tassa pana pavatti nivattiyo atthi. Jānantehi tāsaṃ pakāsanatthāya paṭiccasamuppādakathānāma vaṭṭakathā ekantena kathetabbā hoti. Kathentehi ca vaṭṭadhammānaṃ majjhe katamassa dhammassa kiccaṃ vaṭṭappavattatthāya padhānataraṃ hotīti jānitabbaṃ hoti. Tadā kiccavasena padhānataraṃ ekaṃ dhammaṃ mūlaṃ sīsaṃ katvā vaṭṭakathā kathetabbāti. Idaṃ vaṭṭakathāya sīsaṃ nāma. Tattha avijjā nāma moho. So ca muyhanakiriyā. Andhabhāvakaraṇañcassa kiccaṃ. Na ca paññā cakkhussa andhabhāvakaraṇa sadisaṃ aññaṃ vaṭṭassa pavattatthāya padhānakiccaṃ nāma atthi. Tasmā avijjā evettha sabbappadhāna kiccattā vaṭṭakathāya sīsabhūtā hoti. Evaṃ vaṭṭakathāya sīsabhūtattā sā ādimhi vuttāti. ‘‘Anādikabhāvo eva dassito’’ti anādikabhāvo dassito eva. No na dassitoti attho. Iti etaṃ atthajātaṃ paccakkhato siddhaṃ. ‘‘Idhā’’ti imasmiṃbhave. ‘‘Tassā’’ti atīta bhavapariyāpannāya avijjāya. ‘‘Aññāya avijjāya evā’’ti atītabhavatopi purimabhave siddhāya aññāya avijjāya eva. ‘‘Tassāpī’’ti purimatarabhave avijjāyapi. ‘‘Attabhāvo’’ti purimataro attabhāvo. ‘‘Padhāna paccayabhūtattā’’ti pubbe vuttanayena andhabhāvakaraṇa kiccattā vaṭṭappavattiyā padhāna paccayabhūtā hoti. Evaṃ padhānapaccayabhūtattā. ‘‘Tassa tassāti niṭṭhānameva na paññāyeyyā’’ti tassa paccayassa paccayo vattabbo. Tassapi paccayassa paccayo vattabboti evaṃ vassasatampi vassasahassaṃpi niṭṭhānameva na paññāyeyya. ‘‘Vuttoyevā’’ti avijjāya paccayo vuttoyeva. ‘‘Pañcanīvaraṇātissavacanīyaṃ’’ti pañcanīvaraṇa dhammā avijjāya āhāroti vacanīyaṃ bhaveyya. Tattha ‘‘āhāro’’ti balavapaccayo vuccatīti.

Paṭiccasamuppādanayānudīpanā niṭṭhitā.

167. Paṭṭhānanaye. ‘‘Hetu ca so paccayo cā’’ti ettha lobho hetujātikattā hetu ca hoti. Ārammaṇānantarādi paccayena aññadhammassa paccayo ca hotīti atthassa sambhavato ‘‘hetu hutvā paccayo’’ti vaṇṇeti. Evaṃ vaṇṇitepi ‘‘hetu hutvā paccayo’’ti hetu honto paccayoti atthe sati, so yevattho sambhavatīti ‘‘puna hetubhāvena paccayo’’ti vaṇṇeti. Ettha siyā, hetu ca so paccayo cāti ettha pada dvayaṃ ekadhammādhikaraṇattā tulyādhikaraṇaṃ hoti. Hetubhāvena paccayoti ettha pana padadvayaṃ tulyādhikaraṇaṃ na hoti. Purima padañhi dhamma bhāvappadhānaṃ, pacchimaṃ dhammappadhānanti. Evaṃ sante tulyādhikaraṇaṃ vākyaṃ bhinnādhikaraṇaṃ katvā vaṇṇetīti na yuttametanti. No na yuttaṃ. Mukhyopacāramattena nānatthattā. Pacchimavākyaṃhi mukhyavacanaṃ. Purimavākyaṃ upacāra vacanaṃ. Upacāravacane ca upacārattho yujjati. Mukhyavacane mukhyatthoti. ‘‘Heṭṭhāvuttamevā’’ti pakiṇṇakasaṅgahe vuttameva. Hinonti etthāti hetu. Hinonti etenāti hetu. Tattha ‘‘hinontī’’ti suṭṭhupatiṭṭhahanti. Ke patiṭṭhahantīti āha ‘‘sahajāta dhammā’’ti. Kathañca suṭṭhupatiṭṭhahantīti āha ‘‘vuddhi viruḷhi vepullapattavasenā’’ti. Kasmā te suṭṭhu patiṭṭhahantīti. Patiṭṭhitaṭṭhānassa patiṭṭhitakāraṇassa vā thāmabalasampannattāti dassetuṃ ‘‘ārammaṇe daḷhanipātinā thāmabalasampannenā’’ti vuttaṃ. Hetuvisesanañcetaṃ. Ārammaṇe daḷhanipātimhi thāmabalasampanne ettha dhammetipi yojetabbaṃ. Upakārakoti ca upaladdhiyevāti sambandho. ‘‘Yādisenasabhāvenā’’ti hetubhāvādisabhāvena. ‘‘Upaladdhiyevā’’ti kasmā vuttaṃ. Nanu upakāraka saddo kattāraṃ vā kāretāraṃ vā vadatīti. Vohāramattena vadati. Dhammato pana kattā vā kāretā vā natthīti dassetuṃ ‘‘na hi sabhāva dhammesū’’tiādimāha. Yadi dhammato kattāvā kāretāvā natthi. Kasmā upakārakoti vuccatīti āha ‘‘tathā upaladdhiyaṃ panā’’tiādiṃ.

Ārammaṇapaccaye. ‘‘Ajjholambamānā’’ti ārammaṇa karaṇavasena adhiolambamānā. ‘‘Ārammaṇabhāvenā’’ti gocaravisayabhāvena.

Adhipatipaccaye. ‘‘Garukatā’’ti assādanābhinandanādivasena vā saddhāpasādādivasena vā garukatā. ‘‘Sāmino viya dāse’’ti sāmino attanodāse attanovase vattayamānā viya. Sahajātādhipati pana heṭṭhā samuccaya saṅgahe vuttoti idha na vutto.

Anantarapaccayadvaye. ‘‘Antaraṃ’’ti chiddaṃ vivaraṃ. ‘‘Santānaṃ’’ti cittasantānaṃ. ‘‘Santānānubandhavasenā’’ti cittasantānaṃ punappunaṃ bandhanavasena. Uppādananti sambandho. ‘‘Dhammantarassā’’ti nāmakkhandha dhammantarassa. ‘‘Anantara paccayatā’’ti anantarapaccaya kiccanti vuttaṃ hoti. Yaṃ kiñci dhammantaraṃ. ‘‘Purimapacchimabhāgappavattānaṃ’’ti nirodhassa asaññībhavassa ca purimabhāge ca pacchimabhāge ca pavattānaṃ. ‘‘Cittuppādānaṃ pī’’ti nirodhassa pubbabhāge nevasaññānāsaññāyatana kusala kriya cittuppādānaṃ. Pacchābhāge anāgāmiphala arahattaphalacittuppādānaṃ . Asaññībhavassa pubbabhāge kāmabhave cuti cittuppādānaṃ. Pacchābhāge kāmabhave eva paṭisandhi cittuppādānaṃ. Tesu pana kathaṃ anantaraṃ nāma siyā. Dvinnaṃ dvinnaṃ purimabhāga pacchima bhāgānaṃ majjhe acittakassa kālassa acittakassa rūpasantānassa ca antarikattāti codanā. Taṃ pariharituṃ ‘‘na hi abhāvabhūto’’tiādi vuttaṃ. ‘‘Tesaṃ’’ti dvinnaṃ dvinnaṃ cittuppādānaṃ. Rūpadhammo antaraṃ na ca karoti nāma. Arūpadhammānaṃ anantaratā nāmātiādinā yojanā hoti. ‘‘Tathāpavattana samatthatā’’ti ekībhūtānaṃ viya attano anantare dhammantaraṃ uppādane samatthatā.

Sahajātapaccaye. ‘‘Ye pana dhammā’’ti paccayuppanna dhammā. ‘‘Attanī’’ti paccaya dhammo vuccati.

‘‘Aññamaññaṃ upatthambhantaṃ tidaṇḍaṃ viyā’’ti bhūmiyaṃ aññamaññaṃ nissāya ussitā tayodaṇḍā aññamaññaṃ upatthambhantā viya. ‘‘Purimenā’’ti purimena sahajāta paccayena. ‘‘Itarītaro patthambhanaṃ’’ti aññamañño patthambhanaṃ.

‘‘Sūdo’’ti bhattakārako. ‘‘Ukkhalī’’ti bhattapacanakumbhī. ‘‘Vuṭṭhidhārā’’ti meghavuṭṭhidhārā. ‘‘Upanissayo’’ti bhattuppattiyā upanissayo. ‘‘Tāsu asatī’’ti sālikkhetta vuṭṭhidhārāsu asati. ‘‘Balavataraṭṭhenā’’ti balavataranissayaṭṭhena. ‘‘Pakatūpanissayo’’ti ettha ‘‘pakato’’ti bhusaṃ kato. Tenāha ‘‘suṭṭhukato’’ti. Karaṇañca attano santāne suṭṭhuuppādanañca suṭṭhuupasevanañca daṭṭhabbanti sambandho. ‘‘Vuttappakārenā’’ti ‘yathā kate satī’tiādinā vuttappakārena.

‘‘Nissayārammaṇa dhammā evā’’ti nissaya paccaya dhamma ārammaṇa paccaya dhammā eva. ‘‘Purejātatāmattavisiṭṭhā’’ti ettha mattasaddena nissayārammaṇasattito visuṃ purejātasatti nāma natthīti dasseti. Visuṃ purejātasatti nāma atthītipi vadanti. Taṃ vādaṃ dassetuṃ ‘‘ācariyānandattherenā’’tiādimāha. Ettha pañcavatthūni ca pañcārammaṇāni ca purejātattā eva suṭṭhubalavatāya pañcaviññāṇānaṃ vatthu kicca ārammaṇa kiccāni sādhenti. Tathā hadayavatthu ca manodhātu manoviññāṇadhātū nanti. Ayaṃ visuṃ purejātasatti visesoti vadeyya. Saccaṃ. Suddhamano dvārepana idha ṭhatvā nirayesu evarūpāni nirayaggirūpāni atthi. Idāni devesu ca evarūpāni dibbarūpāni atthīti cintayantānampi, tesu pure evarūpāni uppajjiṃsūti vā, tesu anāgate evarūpāni uppajjissantīti vā cintayantānaṃpitāni rūpāni nibbisesāni hutvā manoviññāṇānaṃ ārammaṇa paccayattaṃ gacchanti. Tattha pure jātāni hutvā tadā vijjamānāni paccuppannarūpāni ārammaṇa purejātapaccayo. Itarāni ārammaṇa paccayo eva. Na cettha purejātānaṃ paccuppannarūpānaṃ purejātattena viseso atthi. Na ca tāni purejātapaccayo na honti. Yadi visuṃ purejātasattiviseso purejātapaccayoti vadeyya. Tāni purejātapaccayo nāma na bhaveyyuṃ. Kasmā, tādisassa visesassa natthitāya. Na ca nabhavanti. Kasmā, purejātamattavisesassa atthitāya. Ettha vadeyyuṃ, pañcadvāresu pana pubbe vuttanayena visuṃ purejātasattiviseso dissatīti. Kiñcāpidissati. So pana bahuvidhānaṃ nissaya paccaya ārammaṇapaccayānaṃ majjhe nissaya sattiviseso eva, ārammaṇa sattiviseso eva cāti. Api ca visuṃ purejāta sattiviseso nāma natthīti idaṃ yathāvutte suddhamanodvāre tabbisesābhāvaṃ sandhāya vuttaṃ. Visuṃ purejāta sattiviseso nāma atthīti idaṃ pañcadvāresu tabbisesassa atthibhāvaṃ sandhāya vuttanti. Yaṃ ruccati, taṃ gahetabbaṃ.

Pacchājātapaccaye. ‘‘Rukkhapotakānaṃ viyā’’ti pacchā āsiñciyamānaṃ udakaṃ rukkhapotakānaṃ vuddhaviruḷhabhāvaṃ pāpetvā upatthambhanavasena upakārako viyāti yojanā. Āhāraṃ āsiṃ satīti āhārāsā. Jighacchā, pipāsā, taṇhā. Tāya sampayuttā cetanāti viggaho. Sā pana āhārāsā cetanā upatthambhati yevāti sambandho. ‘‘Ayamattho’’ti ‘supākaṭenā’tiādinā vutto ayamattho. Sabbācesāvicāraṇā gijjhopamāya upamāmattabhāvaṃ nīvāretā hotīti.

Āsevanti taṃ paccaya dhammaṃ paccayuppannā dhammāti āsevanaṃ. Etena bhuso paccayuppanna dhammehi āsevitabbattā āsevananti vuccatīti dassetīti. ‘‘Taṃ’’ti taṃ purimaṃ purimaṃ paccaya dhammaṃ. ‘‘Bhajantī’’ti upenti. Ke bhajantīti āha ‘‘aparāparaṃ uppajjamānā dhammā’’ti. ‘‘Dhammā’’ti ca anantaruppannā cittacetasikā dhammā. Kathañca taṃ tebhajantīti āha ‘‘suṭṭhusevamānā viya bhajamānā viya pavattantī’’ti. Viya saddena loke kiñcijanaṃ kecijanā kenaci atthena suṭṭhusevantā viyāti dasseti. Kathaṃ suṭṭhuseviyamānā viya hontīti āha ‘‘tassa purimassā’’tiādiṃ. Purimassa anantarassa cittuppādassāti attho. ‘‘Sabbaparipūraṃ ākāraṃ’’ti javavegasahitehi vijānana phusanādīhi sāvajjāna vajjādīhi ca sabbehi javanaguṇehi paripūraṃ ākāraṃ. ‘‘Āsevetī’’ti maṃ suṭṭhu sevathāti niyojentaṃ viya hoti. Tenāha ‘‘attano vāsaṃ’’tiādiṃ. Tattha ‘‘vāsaṃ’’ti vāsanaṃ. ‘‘Suṭṭhu gāhāpetī’’ti paripuṇṇaṃ detīti vuttaṃ hoti. Etena yathā loke eko paresaṃ yathicchitaṃ deti. Evaṃ dentaṃ pana pare bhajantiyeva. Maṃ bhajathāti niyojanakiccaṃ natthi. Evameva idhapi suṭṭhuvāsadānameva bhajāpanaṃ nāmāti dasseti. ‘‘Vaḍḍheti vā’’ti etena āsevanā bhāvanā vaḍḍhanāti imaṃpariyāyatthaṃ vadati. Purimābhiyogo nāma ādito paṭṭhāya sajjhāyanādikammesu yathāsatti yathābalaṃ vā yāmakaraṇaṃ. Tathā karontassa taṃ uggahaṇa kammaṃ uparūpari paguṇabhāvaṃ gacchatīti. ‘‘Āsevanaṭṭhenā’’ti vaḍḍhāpanaṭṭhena, upakārakoti sambandho. ‘‘Sajātiyānaṃ’’ti kusalādibhāvena samānajātikānaṃ.

Kāyaṅgābhisaṅkharaṇaṃ nāma kāyasañcetanākiccaṃ. Vācaṅgābhisaṅkharaṇaṃ vacīsañcetanākiccaṃ. Cittaṅgābhisaṅkharaṇaṃ manosañcetanākiccaṃ. ‘‘Kiriyābhāvenā’’ti dassanasavanādikiccesu gamanaṭhāna nisajjādikiccesu saṃvidhānakiriyābhāvena. ‘‘Vatthumhī’’ti gabbhavatthumhi. Yathāvuttābhisaṅkharaṇakiccaṃ nāma kāyaṅgavācaṅga cittaṅgābhisaṅkharaṇa kiccaṃ. ‘‘Tadabhisaṅkharaṇavegajanitaṃ’’ti tassa kāyaṅgādikassa abhisaṅkharaṇavegena janitaṃ kiriyāvisesa nidhānakiccanti sambandho. ‘‘Santāne’’ti cittasantāne.

Vipaccanabhāvo ca nāma pātubhāvoti sambandho. Nirussāha santabhāvo nāma kusalā kusalānaṃ viya kāyaṅgavācaṅgābhisaṅkharaṇa kiccesu ca āyatiṃ vipaccana kiccesu ca nirussāhabhāvena santabhāvo. Na kilesu pasantabhāvena. Cittābhisaṅkharaṇa kiccesupana sampayuttacetanāvasena yathopaṭṭhitesu ārammaṇesu sampayuttadhammānaṃ ekato sannipātagamanussāhamattaṃ atthi. Tatoparaṃ pana supina dassana kiccaṃpi natthīti. ‘‘Mandamandākārenā’’ti mandato atimandākārena. Kiñcijānana cittaṃ nāma kammādi ārammaṇaṃ appamattakaṃpi jānanaṃ vīthicittaṃ. Tassa pavattiyā.

‘‘Arūpino’’ti arūpalakkhaṇa samaṅgino. Nāmalakkhaṇa samaṅgīnoti vuttaṃ hoti. ‘‘Janayantāpī’’ti sahajāta dhamme janentāpi. ‘‘Santānaṭṭhitiyā’’ti pabandhappatiṭṭhānassa.

‘‘Kasmāpanetthā’’tiādīsu. ‘‘Bhāvindriya dvayaṃ’’ti itthindriya purisindriya dvayaṃ. ‘‘Idhā’’ti imasmiṃ indriyapaccaye. Kasmā na gahitaṃ. Nanu itthiliṅgādīnaṃ pavattikāraṇattā idha gahetabbamevāti adhippāyo. Janakattaṃ nāma janaka kiccaṃ. Evaṃ sesesupi. ‘‘Etaṃtayaṃpi natthī’’ti janakattādikiccattayaṃpi natthi. Evaṃsantekathaṃ liṅgādīnaṃ pavattikāraṇaṃ hotītiāha ‘‘kevalaṃ panā’’tiādiṃ. ‘‘Dvayaṃ’’ti itthibhāvapumbhāva dvayaṃ. Na indriya paccayattena indriyaṃ nāma hoti. Yathāhi eko rājā attano vijite gehāni karonti. Evaṃ karontūti gehasaṇṭhānaṃ paṭṭhapeti. Sabbejanā tatheva karonti, no aññathā. Tattha rājā gehuppattiyā ca gehaṭṭhitiyā ca kiñci kiccaṃ na karoti. Gehasāmikāvā gehavaḍḍhakino vā karonti. Karontā pana raññā paṭṭhapitaṃ saṇṭhānaṃ anatikkamitvāva karonti. Evameva midaṃ daṭṭhabbaṃ. Upagantvā jhāyanaṭṭhenāti sambandho. Upasaddo upanissaya padeviya upari attho. ‘‘Uparī’’ti ca thāmabalavuddhivasenāti āha ‘‘tasmiṃ vā’’tiādiṃ. ‘‘Tasmiṃ’’ti ārammaṇe.

‘‘Sugati duggati nibbāna sampāpakaṭṭhenā’’ti vuttaṃ. So attho abyākatamaggaṅgesu natthi. Evañcasati tāni kathaṃ maggapaccayattaṃ gacchantīti āha ‘‘ettha cā’’tiādiṃ. ‘‘Sammādassanādinā’’ti sammādassana saṅkappanādinā. ‘‘Tesaṃ’’ti sammādiṭṭhīnaṃ. ‘‘Tesaṃ pī’’ti abyākata bhūtānaṃ sammādiṭṭhīnampi. ‘‘Tenevaṭṭhenā’’ti sammādassanādinā lakkhaṇaṭṭhena. Athavā. ‘‘Tenevaṭṭhenā’’ti sugati nibbāna sampāpakaṭṭhene vāti attho. Evañcasati sahetukā vipāka kriyā byākatadhammāpi tenevaṭṭhena sabbaso kusalasadisā siyunti. Na siyuṃ, paccaya vekallattā. Vipākābyākatāhi kammavegena santāne patitamattattā nirussāhasantasabhāvato taṃ sampayuttā cetanā nānakkhaṇika kammapaccayattaṃ na gacchati. Kiriyābyākatā ca niranusayasantāne uppannattā taṃ sampayuttacetanāpi tappaccayattaṃ na gacchatiyeva. Tasmā tesu vipāka kriyābyākatesu sammādiṭṭhādīnipi sugati sampāpakaṭṭhaṃ na sādhenti. Kilesappahāna kiccassa abhāvato nibbāna sampāpakaṭṭhampi nasādhenti. Sabhāva lakkhaṇavekallatāpana tesaṃ sammādiṭṭhādīnaṃ natthiyeva. Tasmā tāni maggapaccaye saṅgahitānīti. Indriya dhammesu arūpindriyānaṃ ādhippacca kiccaṃ arūpadhamme sveva pharati. Rūpadhammā pana taṃ samuṭṭhitattā eva tappaccayuppannesu vuttā. Tathā hetu kamma magga jhānesu. Tena vuttaṃ ‘‘esanayo kammindriyajhānapaccayesupī’’ti. Tattha kammasaddena nānakkhaṇika paccayo gahetabbo.

‘‘Sampayuttāsaṅkā sambhavatī’’ti sahajātā nāmadhammā taṃ samuṭṭhāna rūpehi, pacchājātā ca attano attano paccayuppannarūpehi, vatthu dhammā ca tannissitanāmadhammehi kālato ca ṭhānato ca eka sambandhattā tesu sampayuttāsaṅkā sambhavati. ‘‘Vippayuttapaccayappasaṅgo natthī’’ti ārammaṇānantarādipaccayāpi attano paccayuppannehi sampayuttā na honti. Tasmā tepi vippayuttapaccaya bhāvena vattabbāti evarūpo vippayuttapaccayappasaṅgo tesu ārammaṇa paccayādīsu natthīti adhippāyo.

‘‘Heṭṭhāvuttappakāresu evā’’ti ettha evasaddena paccayantaraṃ na hotīti dasseti. Yadi paccayantaraṃ na hoti, na vattabboyeva. Kasmā, desakassa punaruttiniratthakavāditā pattitoti. No na vattabbo. Kasmā, loke yo sayaṃ natthi, vigato hoti. So kassa paccayo bhavituṃ arahatīti evarūpassa micchābhinivesassa pahānato. Tena imamatthaṃ ñāpeti, loke kecidhammā sayaṃ atthikāle eva aññesaṃ paccayā honti, no natthikāle. Keci dhammā sayaṃ natthikāle eva aññesaṃ paccayā honti, no atthikāleti ayañcavibhāgo avassaṃ icchitabbo yevāti. ‘‘Okāsadānasaṅkhātenā’’ti tassa aññassa cittuppādassa uppattiyā okāsadānasaṅkhātena.

Suttante, atthīti aya meko antoti sattānaṃ seṭṭhasārabhūto attānāma anamatagge saṃsāre niccakālaṃ atthi. Ucchedo vā vimokkho vā sabbaso natthi. Ayaṃ sassatavādo nāma ekovisamanto ekāvisamākoṭi. Natthīti sattonāma ekabhavaparamo hoti, maraṇato paraṃ natthi. Ekantena ucchijjati. Ayaṃ ucchedavādo nāma dutīyo visamanto dutīyāvisamakoṭi. Ime paṭicca samuppādaṃ ajānantānaṃ ubhovisamantā nāma. Jānantānaṃ pana tādiso attānāma natthi, yo atthīti vā natthīti vā vattabbo bhaveyya. Suddhadhammappabandho eva atthi. Tassa ca yāva avijjā appahīnā hoti, tāva ucchedo nāma natthi. Avijjāya pana pahīnāya tatoparaṃ na pavattati. Atthi nāma na hoti. Ayaṃ antadvayamutto majjhimañāyo nāma. Bahuṃ nānattha sambhavaṃ vaṇṇentiyeva. Vaṇṇentānaṃpi tesaṃ bahu payojanaṃ natthi yevāti adhippāyo.

Paccayuddesānudīpanā niṭṭhitā.

168. Paccayaniddese. ‘‘Pañcadhā’’ti pañcavidhehi paccayehi. ‘‘Ekadhā’’ti ekavidhena paccayena. Evaṃ sesesupi. ‘‘Avicchedāyā’’ti avicchedatthāya. ‘‘Paṭipādanāyā’’ti yojanatthāya. Yo koci cittuppādo aviruddhassa yassa kassaci cittuppādassa paccayo na na hotīti yojanā. ‘‘Punuppannānaṃ’’ti nirujjhitvā puna uppannānaṃ. ‘‘Purimāni javanānī’’ti ettha maggo gotrabhuto āsevana paccayaṃ labhati. Phalassa pana so bhinnajātikattā āsevana paccayo na hoti. Phalaṃ pana sabbaso āsevana muttaṃ hoti. Tasmā tadubhayaṃ idha purimajavanasaṅkhyaṃ na gacchatīti vuttaṃ ‘‘magga phalajavanavajjānī’’ti. Phalajavanavajjānaṃ pacchimānaṃ javanānaṃ. ‘‘Sabbākārapāripūraṃ’’ti ettha kusalādijātipi saṅgahitāti vuttaṃ ‘‘jātimattenapī’’ti. Abhinnā eva siyuṃ. Na pana bhinnā honti. Kadāci kecibhinnā eva honti. Tasmā bhinnajātikā dhammā. La. Na sakkontīti yojanā. ‘‘Kāmāvacarabhāvato mahaggatānuttarabhāvapatti nāmā’’ti cittasantānassāti adhippāyo. Gotra bhucittaṃ kāmabhūmi. Jhānacittaṃ mahaggatabhūmi. Maggacittaṃ lokuttara bhūmi. Kammacetanāya niruddhāyapi tassā pavattākāro nanirujjhati. Cittasantānaṃ anugacchati. So eva āyatiṃ vipākadhammarāsi hutvā pātubbhavati. Tasmā so vipākassa bījasaṅkhyaṃ gacchati. So ca yāva na vipaccati. Tāva saṃsārappavattiyā sati, antarā vinaṭṭho nāma na hoti. Tasmā kammacetanā uppajjamānā cittasantāne tassa bījassa nidhānatthāya uppajjati, nirujjhamānā ca nidahitvā eva nirujjhatīti vuttaṃ ‘‘attano pavattākārasaṅkhāta bījanidhānañcā’’ti. ‘‘Cetanāya hotī’’ti cetanāya sādhāraṇaṃ hoti. Purejātā sālarukkhapotakā paccayā hontīti sambandho. Purimacittakkhaṇesu uppannā catusamuṭṭhānikarūpadhammāti sambandhitabbaṃ. ‘‘Āhārajakāyo’’ti evaṃ vuttāti pāṭhaseso. ‘‘Pacchā jātenā’’ti pacchājātapaccayena payojanaṃ natthi. Jiṇṇapatarukkhassa udakāsiñcanaṃ viya hotīti adhippāyo. ‘‘Yadaggenā’’ti yenakāraṇa koṭṭhāsena. ‘‘Vatthu rūpaṃ’’ti nirodhāsannaṃ hadayavatthu rūpaṃ. ‘‘Evamayaṃ pī’’ti evaṃ ayaṃ pacchājātapaccayopi. Vividhena ākārena pharaṇaṃ kālantara desantara gamanaṃ vipphāro. Mahanto vipphāro yassāti samāso. ‘‘Vatthumhī’’ti hadayavatthumhi. Pañcahi khandhehi vokiṇṇo sammissoti pañcavokāro. Kāma rūpabhavo . Vinā uppajjituṃ na sakkoti. Rūpavirāgabhāvanābalena rūpassa avikkhambhitattāti adhippāyo. ‘‘Purejātaṃ vā’’ti ekacittakkhaṇātīte purejātaṃ vā. ‘‘Vaḍḍhanapakkhe ṭhitaṃ vā’’ti tato pacchā yāva aṭṭhama cittakkhaṇā vaḍḍhanapakkhe ṭhitaṃ vā. ‘‘Uppannaṃ vatthū’’ti uppannaṃ vatthurūpaṃ. ‘‘Etthā’’ti imasmiṃ purejāta paccaye. Kiñcāpi dissatīti sambandho. ‘‘Paccanīye’’ti paccanīya vāre. ‘‘Taṃ’’ti ārammaṇapurejātaṃ. Tassa ārammaṇassa aparibyattattāvāti sambandho. Kāraṇaṃ vadanti paṭṭhānaṭīkācariyā. Arūpabhave maraṇāsannakāle kassaci gatinimittu paṭṭhānaṃ aṭṭhakathāsu vuttameva. Evañcasati, tattha ārammaṇa purejātaṃ laddhabbameva. Paṭṭhānepana tasmiṃbhave sabbaṃ purejātapaccayaṃ paṭikkhipati. Kasmā iti ce, vatthu purejātapaccayassa tattha aladdhabbattāti iminā adhippāyena ‘‘āruppeviyā’’ti vuttaṃ. Ettha ca paṭṭhāne arūpabhave dvepi purejātapaccayā paṭikkhittā, tasmā sabbepi arūpa puggalā sabbaṃpi rūpadhammaṃ ārammaṇaṃ na karontītipi vadanti. Evañca katvā ārammaṇa saṅgahadīpaniyaṃ ‘asaññībhavato cutānaṃ viya arūpabhavato cutānaṃpi gatinimittabhūtaṃ kāmapaṭisandhiyā ārammaṇaṃ bhavantare kenacidvārena aggahitaṃ, kevalaṃ kammabaleneva upaṭṭhāpita’nti vuttaṃ. ‘‘Gūthakuṇapādīnī’’ti gūthañca matapūtisarīrāni ca. ‘‘Evaṃ vuttehī’’ti paṭṭhāne vuttehi. Te pana akusalā dhammā kathaṃ catubhūmika kusalānaṃ upanissaya paccayā hontīti āha ‘‘tattha ānantariya vajjānī’’tiādiṃ. Tattha ānantariya kammakatānaṃ kilesāvaraṇa kammāvaraṇehi samannāgatattā jhānamaggappaṭilābho nāma natthīti vuttaṃ ‘‘ānantariya vajjānī’’ti. ‘‘Tānī’’ti rāgādīni akusalāni catubhūmika kusalānaṃ uppattiyā balavanissayā hontīti yojanā. ‘‘Samatikkamamukhenā’’ti paṭṭhāne akusalo dhammo kusalassa dhammassa upanissaya paccayena paccayoti etassa pañhassa vibhaṅge pāṇaṃ hantvā tassa paṭighā tatthāya dānaṃ deti, sīlaṃ samādiyati, uposathakammaṃ karoti, jhānaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādetīti vuttaṃ. Tattha ‘‘tassa paṭighātatthāyā’’ti tassa pāṇātipātakammassa paṭihananatthāya pahānatthāya samatikkamanatthāyāti vuttaṃ hoti. So ce pāṇātipātī puggalo puna saṃvegaṃ āpajjitvā tassa kammassa samatikkamanatthāya dānaṃ deti, sīlaṃ samādiyati, uposatha kammaṃ karoti. Tadā taṃ pāṇāti pātakammaṃ taṃ puggalaṃ dānakammeniyojeti nāma. Tathā sīlakamme uposatha kammeti. Yathāhi rājā evaṃ vadeyya imasmiṃ divase yo uposathaṃ nupavasati, taṃ ghātessāmīti. Tadā sabbepi nāgarā uposathaṃ upavaseyyuṃ. Evamidaṃ daṭṭhabbaṃ. Rājāviya hi tassa pāṇātipātakammaṃ. Nāgarā viya so pāṇaghātako. Uposatha kamma kusalāni viya tassa dānasīla uposatha kamma kusalānīti. ‘‘Jhānaṃ uppādeti, maggaṃ uppādeti, abhiññaṃ uppādetī’’ti padesupi esevanayo. Evaṃ samatikkamamukhena ekaṃpi akusalaṃ sabbāni catubhūmika kusalāni upanissaya sattiyā janeti pavattetīti veditabbaṃ. ‘‘Tāniyeva sabbānī’’ti ānantariya kammasahitānisabbāni akusalāniyeva sabbesaṃ akusalānaṃ abyākata dhammānaṃ uppattiyā balavanissayā hontīti yojanā. Dānasīlādayo kusalā dhammā. Suṭṭhu balavaṃ kammaṃ adhippetaṃ, na dubbalaṃ. Upanissayaṭṭhānattā. Tesaṃpi rūpadhammānaṃ balavanissayā nanuhontīti sambandho. Kathaṃ hontīti āha ‘‘bahiddhārukkhatiṇādīnaṃ’’tiādiṃ. Tattha pathavīrasa āporasavassodaka bījāni rukkhatiṇādīnaṃ balavanissayā honti. Mūlabhesajjādīni ajjhattaṃ santānaṃ balavanissayā hontīti yojanā. ‘‘Pakatassevā’’ti pathamataraṃ katassa uppādanādikammasseva. ‘‘Na evaṃ rūpasantānenā’’ti evaṃ rūpasantānena uppāditā upasevitā dhammā natthi. ‘‘Taṃ’’ti utubījādikaṃ. Kammādikañca. ‘‘Pakataṃ’’ti puretaraṃ uppāditañca upasevitañca. Sacetanasseva cetanaṃ pakappanaṃ pakaraṇanti sambandho. Cetanaṃ pakappanaṃ pakaraṇaṃ nāmāti attho. ‘‘Pakappanaṃ’’ti ca saṃvidhānaṃ. ‘‘Kiñcī’’ti kiñcikammādikaṃ utubhojanādikañca. Attano ca uppannā rāgādayo parassa ca santāne parassa ca uppannā rāgādayo attano ca santāneti yojanā . ‘‘Nidassanaṃ’’ti udāharaṇaṃ hoti. Manopadosikadevā aññamaññaṃ disvā attano manaṃ padūsenti. Bāḷhaṃ issādhammaṃ uppādenti. Tasmiṃyeva khaṇe cavanti. Tesaṃ dve issādhammā aññamaññassa balavanissayā hontīti. Kāmāvacara kusalassa balavanissayā hontītiādinā yojetabbaṃ. Vibhāvanipāṭhe. Jhāna magga phala vipassanādibhedaṃ ālambaṇaṃ paccavekkhana assādanādi dhamme attādhīne karotīti yojanā. ‘‘Attādhīne’’ti attāyatte attābaddhe. Paṭṭhāne pañhavāre dānaṃ datvā sīlaṃsamādiyitvā uposathakammaṃ katvā taṃ garuṃ katvā paccavekkhati. Pubbe suciṇṇāni garuṃ katvā paccavekkhantītiādinā āgatattādāna sīla. La. Nibbānāni cevāti vuttaṃ. Rāgaṃ garuṃkatvā assādenti, abhinandatītiādinā, cakkhuṃ garuṃ katvā assādentītiādinā ca āgatattā ‘‘rāga diṭṭhi cakkhu sotādīnicā’’ti vuttaṃ. ‘‘Parattha pī’’ti parato nissaya paccayādīsupi. ‘‘So evā’’ti paccupatthambhako eva. ‘‘Kiñcī’’ti kiñcimattaṃpi. Mahābhūte kiñci upatthambhetuṃ na sakkontīti yojanā. Nanu āhāra rūpaṃ mahābhūte upatthambhetuṃ sakkoti. Jīvitarūpañca kammajamahābhūte anupāletunti. Saccaṃ. Idha pana sahajātapaccaya kiccaṃ adhippetaṃ. Tesañca dvinnaṃ sahajātapaccaya kiccaṃ natthi. Taṃ parato āvī bhavissatīti. ‘‘Vatthu vipākānaṃ’’ti vatthurūpaṃ vipākānaṃ. Paṭṭhānapāṭhe. Ārammaṇañca, nissayo ca, purejātañca, vippayutto ca, atthi ca, avigato cā,ti chasupaccayesu ghaṭitesu tīṇi visajjanāni labbhantīti yojanā. Tīṇi visajjanāni nāma vatthu kusalānaṃ khandhānaṃ cha hi paccayehi paccayo. Vatthu akusalānaṃ, vatthu abyākatānanti. Ettha ca attano ajjhattaṃ vatthuṃ ārabbha vatthu me aniccantiādinā sammasantassa vatthurūpaṃ kusalānaṃ khandhānaṃ chahi paccayehi paccayo. Etaṃ mama, eso hamasmi, eso me attā,ti upādiyantassa vatthu rūpaṃ akusalānaṃ. Ubhayatthapi āvajjanakkhaṇe abyākatānaṃ. Arahato pana taṃ aniccantiādinā sammasantassa kriyābyākatānaṃ khandhānanti. Tenāha ‘‘paccuppannaṃ vatthuṃ’’tiādiṃ. Tattha ‘‘paccuppannaṃ vatthuṃ’’ti attano paccuppannaṃ vatthuṃ. Adhiṭṭhānavidhāne pana ākāsa gamane rūpakāyaṃ ārabbhacittaṃ viya kāyaṃ lahukaṃ adhiṭṭhahantassa tappariyāpannaṃ vatthu abhiññācitta dvayassāti yojetabbaṃ. ‘‘Aniṭṭheṭhāne’’ti javanacittassa āvajjanena vinā uppajjanaṃ nāma katthaci icchitabbaṃ hoti. Katthaci anicchitabbaṃ. Tattha nirodhasamāpattito vuṭṭhāne, maggavīthīsu gotrabhuvodānaṭṭhāne, āgantuka bhavaṅgaṭṭhāneti idaṃ icchitabbaṭṭhānaṃ nāma. Ito aññaṃ anicchitaṭṭhānaṃ nāma. Evaṃ anicchitabbe ṭhāneti attho. ‘‘Pakatikāle’’ti maraṇāsannakālato aññasmiṃkāle. ‘‘Tānivā’’ti attano attano nissayavatthūnivā. ‘‘Aññaṃ vā’’ti vatthuto aññaṃ rūpādikaṃ vā. ‘‘Bhinnārammaṇāni nāmā’’ti aññaṃ āvajjanassa ārammaṇaṃ, aññaṃ javanānanti evaṃ javanāni āvajjanena bhinnārammaṇāni vā. Tena vuttaṃ ‘‘pacchāuppannānī’’tiādi. ‘‘Tesaṃ’’ti vīthicittānaṃ. ‘‘Tadevā’’ti taṃ evavatthu rūpaṃ. ‘‘Vatthu cā’’ti nissayo ca. ‘‘Tesaṃ’’ti aṭṭhakathācariyānaṃ. Na hi gahetuṃ sakkontīti sambandho. Sesamettha subodhaṃ. ‘‘Kasmā vuttaṃ’’tiādīsu. ‘‘Tassa yakkhassā’’ti indakanāmassa tassayakkhassa. ‘‘Itaresaṃpī’’ti saṃsedajopapātikānaṃpi. ‘‘Duvidhenā’’ti rūpajanana kiccaṃ rūpūpatthambhana kiccanti evaṃ duvidhena. Athavā ‘‘duvidhenā’’ti ajjhattāhārassa upatthambhanaṃ bahiddhāhārassa upatthambhananti evaṃ duvidhena. ‘‘Tathārūpānañcā’’ti appanāpattakammavisesena siddhānañca. ‘‘Ajjhattāhāropī’’ti pisaddena yathāvuttajīvitindriyañca arūpāhāre ca sampiṇḍeti. ‘‘Vatthuvipākānaṃ’’ti vatthurūpaṃ vipākānaṃ. ‘‘Sabbathā’’ti abyāyapadaṃ. Tañca sabbavibhattiyuttaṃ. Idha pana paccattavacananti āha ‘‘sabbathā’’ti sabbappakāranti. Pakāro ca veditabboti sambandho. Kathaṃ veditabboti āha ‘‘tividho’’tiādiṃ. ‘‘Sahajāte saṅgahetabbaṃ’’ti paccayabhāvena saṅgahetabbaṃ. Sahajananaṃ nāma attanā saha janentassa sahajananaṃ. Tañca kammacittādīnaṃ viya visuṃ jananakiccaṃ na hoti. Attani uppajjante eva itarāni rūpāni uppajjanti. Anuppajjante na uppajjantīti evarūpaṃ jananakiccaṃ veditabbaṃ .‘‘Vināva sahuppādanakiccenā’’ti attanā sahuppādanakicce āhārassa byāpāro natthīti adhippāyo. Teneva sahajātāni upatthambhantopi sahajātapaccayattaṃ na gacchatīti. Esanayo rūpajīvitindriyepi. Tena vuttaṃ ‘‘jīvitaṃpī’’tiādi. ‘‘Tīsū’’ti ārammaṇañca upanissayo ca atthicāti imesu tīsu. Ārammaṇādhipatimhi purejātā rammaṇādhipatipi atthi. So purejātatthi paccayo evāti atthipaccaye saṅgahito. ‘‘Tasmiṃ kate pavattamānānaṃ’’ti tasmiṃ kamme kate tassa katattā eva pavattamānānaṃ. Ārammaṇākāro gocaravisayākāro. ‘‘Santānavisesaṃ katvā’’ti bījanidhānaṃ katvāti adhippāyo. ‘‘Te’’ti ārammaṇapaccaya kamma paccayā. ‘‘Akāliko’’ti maggacetanāvasena akāliko. Sohi attano anantarephalaṃ janeti. Tasmā āgametabbassa āyatikālassa abhāvā akālikoti vuccati. Avaseso nānakkhaṇikapaccayo kāliko. ‘‘Paccayaṭṭhenā’’ti paccayakiccena. Lokappavattiyā kammahetukattāti sambandho. ‘‘Phalahetū pacārenā’’ti phalabhūtāya sabbalokappavattiyā hetubhūtassa kammassa nāmaṃ phalamhi āropetvā vohārena sabbepi tevīsatipaccayā kammasabhāvaṃ nātivattantīti yojanā. Kammapaccaya saṅkhyaṃ gacchantīti vuttaṃ hoti. ‘‘Vijjamānā yevā’’ti atthipaccayā evāti vuttaṃ hoti. ‘‘Sāsanayuttiyā viruddhamevā’’ti ettha sāsanayutti nāma tīṇipiṭakāni. ‘‘Viruddhamevā’’ti ārammaṇa paccayabhūtā sabbe pathavī pabbata nadīsamudda ajaṭākāsādayo ca sabbāpaññattiyo ca nibbānañca kammasaṅkhyaṃ gacchantīti vadanto ca, sabbe atītānāgata dhammā atthipaccayā evāti vadanto ca, tīhi piṭakehipi virujjhatiyeva. Paṭṭhānapāḷiyā pana vattabbameva natthi. Atthi saddohi paṭṭhāne paccuppannabhāvena vijjamānattho. Na paramattha dhamma bhāvena. Nāpiloka sammutivasena. Na hi paramattha dhamma bhūtāpi atītānāgatadhammā idha atthi saṅkhyaṃ gacchanti. Nāpipaññatti hoti. ‘‘Aññamaññappaṭibaddhaokāse’’ti aññamaññaṃ nissayanissitabhāve na paṭibaddhe kāmarūpabhavokāse. ‘‘Yato’’ti yamhāpaṭisandhi viññāṇato. ‘‘Yato’’ti vā yamhāsīsato, yamhābījato nibbattīti yojanā. ‘‘Bījato viya mahārukkhassā’’ti bījapaccayā kaḷīraṅkurādikassa mahārukkhasantānassa nibbattiviya. Pāḷipāṭhe. ‘‘Na okkamissathā’’ti sace na okkameyya. ‘‘Samuccissathā’’ti apinukho samucceyya, vaḍḍheyya. ‘‘Vokkamissathā’’ti sace vigameyya, vināseyya. ‘‘Abhinibbattissathā’’ti apinukho abhinibbatteyya, pātubhaveyya. ‘‘Vocchijjissathā’’ti saceucchijjeyya. ‘‘Āpajjissathā’’ti apinukho āpajjeyya. ‘‘Yadidaṃ’’ti yaṃ idaṃ. ‘‘Idaṃ’’ti nipātamattaṃ. ‘‘Viññāṇaṃ’’ti paṭisandhiviññāṇaṃ. Yaṃ viññāṇaṃ atthi. Eseva viññāṇa dhammoti yojanā. ‘‘Rūpuppattiyā’’ti rūpuppādassa. Viññāṇaṃ paccayo etassāti viññāṇa paccayā. Rūpuppatti. ‘‘Rūpappaveṇiyā’’ti kammajarūpasantatiyā. ‘‘Utuāhārāpī’’ti ajjhatta utuajjhatta āhārāpi. Idañca sambhavayutti vasena vuttaṃ. Atthato pana purimuppannāya rūpappaveṇiyā asati, ajjhattaṃ te utuāhārāpi natthiyeva. Bahiddhā utupana asatipi purimuppannāya rūpappaveṇiyā rūpaṃ na janetīti na vattabbaṃ. Ṭīkāpāṭhe. ‘‘Arūpaṃ panā’’ti arūpabhūmipana. ‘‘Yasmiṃrūpe’’ti kammajarūpe. ‘‘Paccayabhāvo atthī’’ti pacchimarūpuppattiyā paccayasatti atthi. Kasmā viññāyatīti ce. ‘‘Puttassā’’tiādimāha. ‘‘Bījabhāvasaṅkhātaṃ’’ti ambabījādīnaṃ bījabhāvasaṅkhātaṃ. ‘‘Niyāmarūpaṃ nāmā’’ti utuvisesamāha. ‘‘Yathā vā tathā vā’’ti aniyamatoti vuttaṃ hoti. ‘‘Yonibhāvasaṅkhātaṃ’’ti taṃ taṃ gottakulajātīnaṃ jātibhāvasaṅkhātaṃ. ‘‘Niyāmarūpaṃ’’ti utuvisesa saṅkhātaṃ niyāmarūpaṃ. Sadisāni rūpasaṇṭhānāni yesanti viggaho. ‘‘Paṭisandhirūpasseva ānubhāvo’’ti kalalakālādīsu uppannassa paṭisandhirūpasseva ānubhāvo. Puna tamevatthaṃ visesetvā dassetuṃ ‘‘apicā’’tiādimāha. ‘‘Samudāgataṃ’’ti suṭṭhu uparūpariāgataṃ. Itthibhāvādirūpaṃ bījarūpañca niyāmetīti sambandho. ‘‘Niyāmakaṃ’’ti nānāvaṇṇasaṇṭhānādīnaṃ niyāmakaṃ. ‘‘Tattha imasmiṃ bhave’’tiādīsu. Dhanañca dhaññañca tato avasesā sabbeupabhogaparibhogācāti viggaho. Vijjā ca sippañca nānābahussutañca pariyatti cāti dvando. ‘‘Anāgatānaṃ tāsaṃ’’ti tāsaṃ abhinavadhanadhaññādisampattīnaṃ. ‘‘Upanissaya paccayatā’’ti pubbayogakammassa upanissaya paccayatā. Tattha dhanadhaññabhogānaṃ paṭilābhatthāya pubbayogakaraṇaṃ nāma kasikamma vāṇijjakammādīnaṃ karaṇaṃ. Tattha kasikamme tāva dhanadhaññabhogānaṃ paṭilābhatthāya kasikammakaraṇe dhanadhaññabhogā anāgatūpanissaya paccayo. Idāni kasikammakaraṇaṃ tassa paccayuppannaṃ. Dhanadhañña bhogānaṃ paṭilābhaparibhogakālesu kasikammakaraṇaṃ atītūpanissaya paccayo. Tesaṃ paṭilābho ca paribhogo ca tassa paccayuppanno. Kasikammakaraṇakkhaṇe pana khetta, vatthu, bīja, meghavuṭṭhiyo ca naṅgalādīni kasibhaṇḍāni ca gomahiṃsā ca kammakāraka purisā ca paccuppannūpanissayo. Kasikammakaraṇaṃ tassa paccayuppannaṃ. Kammasādhikassa mātāpitādayo pubbapurisā tassa kammassa atītūpanissaya paccayo. Taṃ kammaṃ tassa paccayuppannanti. Evaṃ sesesupi. Sesaṃ suviññeyyaṃ.

‘‘Pañcavidha’’ntiādīsu. ‘‘Saṇṭhānattaṃ’’ti aṇu, tajjārī, rathareṇu, likkhādīni upādāya sabbesaṃ rūpasaṇṭhānānaṃ bhāvo saṇṭhānattaṃ. ‘‘Bhāvo’’ti ca tesaṃ pavatti vuccati. ‘‘Pavatti hetū’’ti ca paramattha rūpa dhammā eva. ‘‘Anupagamanato’’ti ettha sabhāvato atisukhumattā anupagamanaṃ veditabbaṃ. Adhivacanasaṅkhātaṃ nāmābhidhānanti viggaho. ‘‘Adhivacanaṃ’’ti ca atthappakāsakattā adhikaṃ vacanaṃ adhivacanaṃ. ‘‘Nāmābhidhāna’’nti ca nāmapaññatti vuccati. ‘‘Gahetabba bhāvo’’ti idaṃ cittaṃ nāma, ayaṃ phassonāmātiādinā kathentānaṃ santikā nāmābhidhānaṃ sutvā tadanurūpassa sabhāvatthassa jānanavasena ñāṇena gahetabbabhāvo. Nāma paññattānusārena jānitabbattā nāmanti vuccatīti vuttaṃ hoti. Ārammaṇe namatīti nāmaṃ. Ārammaṇika dhammā vā ettha namantīti nāmantipi yujjati.

Imasmiṃ paccayasaṅgahe paccayadhammesu paññattīnaṃpi saṅgahitattā paññatti saṅgahopi therena idha nikkhitto. Tattha ‘‘paññāvīyatī’’ti ettha paññāpanaṃ nāma vohāraṭṭhapanaṃ. Tañcaṭhapanaṃ dvīhikāraṇehi sijjhati vadantānaṃ vohārena ca, suṇantānaṃ sampaṭicchanena cāti dassetuṃ ‘‘ayaṃ pī’’tiādimāha. ‘‘Sampaṭicchīyatī’’ti yathā pubbapurisehi voharīyati, tathā pacchima janaparamparāhi voharīyatīti vuttaṃ hoti. Pakārena ñāpīyatīti paññattītipi yujjati. ‘‘Byañjanattho’’ti manussa, deva, pathavī, pabbatādiko saddattho. ‘‘Paññā pīyantī’’ti pakārena ṭhapīyanti. Saddapaññattiṃ āhāti adhikāro. Adhimattabhāvappakāro nāma pathavīpabbatādīsu pathavīdhātuyā adhimatta bhāvaviseso. Nadī samuddodakādīsu āpodhātuyā. Aggikkhandhesu tejodhātuyā. Vātakkhandhesu vāyodhātuyāti evaṃ adhimatta bhāvaviseso. Vividhena pakārena pariṇamanaṃ vipariṇāmoti āha tathā tathā vipariṇāmākāranti. Pathavīpabbatādivohāro saṇṭhitākāraṃ nissāya pavatto na hoti. Pathavī nāma evaṃ saṇṭhānā, pabbato nāma evaṃ saṇṭhānoti saṇṭhānaniyamo natthi. Paṃsusilānaṃ rāsipuñjappavattimattena vohāro siddhoti vuttaṃ ‘‘na hi idha saṇṭhānaṃ padhānaṃ’’ti. ‘‘Kaṭṭhādayo eva vuccantī’’ti te evasaṇṭhānanānattaṃ paṭicca nānāvohārena vuccanti. Pathavī pabbata nadī samuddādīsu viya bhūtānaṃ pavattivisesākārenāti vuttaṃ ‘‘na hi idha samūho padhānaṃ’’ti. ‘‘Upādāpaññattī’’ti pañcakkhandha dhamme upādāya tehi anaññaṃ ekībhūtaṃ katvā paññatti. Na ākāsa paññatti disādesapaññattiyo viya tehi khandhehi muñcitvā paññatti. ‘‘Yato’’ti yamhādisato. ‘‘Laddhappakāsattā’’ti laddhappabhāsattā. ‘‘Ahassā’’ti divasassa. Uddhumātakādīni ‘uddhumātakaṃ paṭikūlaṃ’tiādinā paṭikūlavasena manasikarontassapi nimittaṃ upaṭṭhahantaṃ bhūtavikārappakārena upaṭṭhahatīti katvā bhūtanimitte saṅgaṇhāti. ‘‘Aṭṭhakathāyaṃ’’ti puggalapaññatti aṭṭhakathāyaṃ. ‘‘Tāsaṃ’’ti bhūmipabbatādikānaṃ attha paññattīnaṃ. ‘‘Tathā tathā’’ti ayaṃ bhūmi, ayaṃ pabbato, tiādinā tena tena vohārena. Atthānaṃ paramatthānaṃ chāyāti atthacchāyā. ‘‘Chāyā’’ti ca nimittacchāyāyo vuccanti. Atthacchāyānaṃ ākāro atthacchāyākāro. ‘‘Ākāro’’ti ca nānāsamūha nānāsaṇṭhānādiko ākāro. Atthoti vā saddābhidheyyo vacanattho. Soyeva samūhākārādi nimitta mattattā atthacchāyākāroti vuccatīti imamatthaṃ dasseti ‘‘saddābhidheyya saṅkhātenā’’tiādinā. ‘‘Dabbappaṭibimbākārenā’’ti dabbasaṅkhātena paṭibimbākārena. ‘‘Olambiyā’’ti avalambitvā. ‘‘Gaṇanūpagaṃ katvā’’ti aya meko attho, idamekaṃ vatthūti evaṃ gaṇanūpagaṃ katvā. ‘‘Imechā’’ti ime chasaddapaññatti vohārā nāma nāmakammādi nāma. ‘‘Attanī’’ti nāmapada saṅkhāte attani. Attha visayaṃ eva hutvā pavattati bhāsaññūnanti adhippāyo. ‘‘Nāme satī’’ti akkharasamūho padaṃ, padasamūho vākyanti evaṃ vutte nāmapade vijjamāne sati. ‘‘Taduggaṇhantānaṃ’’ti taṃ taṃ nāmapadaṃ vācuggatakaraṇa vasena uggaṇhantānaṃ janānaṃ. ‘‘Tadatthā’’ti tassa tassa nāma padassa atthā. ‘‘Āgacchanti yevā’’ti bhāsaññūnaṃ ñāṇābhimukhaṃ āgacchantiyeva. Etena attani atthassa nāmanaṃ nāma atthajotana kiccamevāti dīpeti. ‘‘Suṇantānaṃ ñāṇaṃ’’ti ettha ‘‘ñāṇaṃ’’ti upalakkhaṇa vacanaṃ, akusala viññāṇassapi adhippetattā. ‘‘Taṃ taṃ atthābhimukhaṃ nāmetī’’ti ārammaṇa karaṇavasena nāmeti. ‘‘Nāmaggahaṇa vasenā’’ti ayaṃ asukonāma hotūti evaṃ nāmaggahaṇavasena. ‘‘Dhārīyatī’’ti yāvajīvaṃpi appamussamānaṃ katvā dhārīyati. Nīharitvā vuccati attho etāyāti nirutti. ‘‘Etāyā’’ti karaṇabhūtāya etāyanāmajātiyā. ‘‘Aviditapakkhe’’ti nāmapadaṃ assutakāle aviññātapakkhe. ‘‘Tato nīharitvā’’ti aviditapakkhato ñāṇena nīharitvā. ‘‘Kathīyatī’’ti taṃ sutakāle vadantena suṇantassa ācikkhīyati jānāpīyati. ‘‘Atthassā’’ti aviditapakkhe ṭhitassa atthassa. ‘‘Etasse vā’’ti nāmapadasseva. Nāmapadanti ca kriya padaṃpi , upasaggapadampi, nipātapadampi, pāṭipadikapadaṃpi, idha nāmapadantveva vuccati. ‘‘Visesanabhūtānaṃ’’ti aññapadatthasamāse samāsapadānaṃ atthā visesanā nāma. Evaṃ visesanabhūtānaṃ. ‘‘Puggalassā’’ti aññapadatthabhūtassa abhiññālābhī puggalassa. ‘‘Vadantī’’ti ānandācariyaṃ sandhāya vuttaṃ. So hi dhammasaṅgaṇiyaṃ paññattidukaniddese mūlaṭīkāyaṃ tathā vadati. ‘‘Tabbhāvaṃ’’ti akkhara padabyañjanabhāvaṃ. ‘‘Assā’’ti nāmapaññattiyā. Akkharapadabyañjanaṃ gocaro ārammaṇaṃ assāti viggaho. ‘‘Anusārenā’’ti anugamanena. ‘‘Lokasaṅketa nimmitā’’ti lokasaṅketaññāṇena pavattitā. ‘‘Lokasaṅketaññāṇaṃ’’ti ca idaṃ nāmaṃ imassatthassa nāmaṃ, ayamattho imassa nāmassa atthoti evaṃ puretaraṃ lokasaññāṇa jānanakaññāṇaṃ. ‘‘Atīta saddamattārammaṇā’’ti sotaviññāṇa vīthiyā ārammaṇaṃ hutvā niruddhaṃ atīta saddamattaṃ kurumānā. ‘‘Tena vuttavacane’’ti tena sikkhaṃ paccakkhantena bhikkhunā sikkhaṃ paccakkhāmīti vuttavacane. Paccuppannaṃ saddaṃ sotaviññāṇa vīthiyā, atītañca saddaṃ manoviññāṇa vīthiyāti yojanā. ‘‘Tāni akkharānī’’ti sikkhaṃ paccakkhāmīti vākye avayavakkharāni. ‘‘Ayaṃ akkhara samūho’’ti idaṃ nāmapadanti vuttaṃ hoti. Etassa atthassa. ‘‘Vinicchayavīthiṃ’’ti akkhara padasallakkhaṇavīthiñca. ‘‘Ekakkhare sadde’’ti ‘go’ iccādike ekakkhare paññatti sadde. ‘‘Yā’’ti nāma paññatti. ‘‘Vadantassa manasā’’ti sambandho. ‘‘Pubbabhāge’’ti yaṃ kiñci atthaṃ paresaṃ vattukāmo vadanto tassa tassa atthassa nāmaṃ pathamaṃ manodvāravīthiyā niyametvā eva vadati, taṃ nāmaṃ pubbabhāge vadantena manasā vavatthāpitā nāmapaññattīti vuccati. Paṭipāṭikathanaṃ pavattikkamakathanaṃ. ‘‘Vuttaṃ’’ti aṭṭhakathāsu vuttaṃ. Tathā addhamattikanti ca vuttanti sambandho. ‘‘Vuttaṃ’’ti ca saddasatthesu vuttaṃ.

Gāthāyaṃ. ‘‘Mattā’’ti ekavijjuppādakkhaṇaṃ vuccati. Ekā mattāyassāti ekamatto. ‘‘Dīghamuccate’’ti dīgho nāma vuccate. ‘‘Pluto’’ti nānappakārena ruto gāyitoti paruto . So eva rakārassa lakāraṃ katvā pakāre ca saralopaṃ katvā plutoti vuccati. Gītanti vuttaṃ hoti. ‘‘Paramattha saddasaṅghāṭānaṃ’’ti paramparā pavattānaṃ paramattha saddarāsīnaṃ. ‘‘Anekakoṭisatasahassāni cittānī’’ti javanavīthīnaṃ antarantarā bhavaṅgacittehi saddhiṃ anekakoṭisatasahassāni cittāni.

Paṭṭhānanayānudīpanā niṭṭhitā.

Paccayasaṅgahānudīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app