8. Nissayapaccayo

Tividho nissayapaccayo, sahajātanissayo vatthu purejātanissayo vatthārammaṇapurejātanissayo.

Tattha katamo sahajātanissayo. Sabbo sahajāta paccayo sahajātanissayo. Tasmā tattha paccayavibhāgo ca paccayuppannavibhāgo ca sahajātapaccaye vuttanayena veditabbo.

Katamo pana vatthupurejātanissayo. Cha vatthūni cakkhu vatthu sotavatthu ghānavatthu jithavatthu kāyavatthu hadayavatthu. Imāni chavatthūni pavattikāle sattānaṃ viññāṇadhātūnaṃ vatthupure jātanissayo.

Vatthurūpameva purejātaṃ hutvā nissayo vatthupurejāta nissayo. Tattha cittacetasikānaṃ nissayaṭṭhānaṭṭhena vatthu nāma. Purejātanti attano attano paccayuppannassa dhammassa uppattikkhaṇato purime khaṇe jātaṃ.

Tattha paṭisandhicittaṃ tadā purejātassa vatthurūpassa abhāvato attanā sahuppannameva hadayavatthurūpaṃ nissāya uppajjati. Paṭhama bhavaṅgacittaṃ pana paṭisandhicittena sahuppannahadaya vatthurūpaṃ nissāya uppajjati. Dutiyabhavaṅgacittaṃ paṭhamabhavaṅgacittena sahuppannaṃ nissāya uppajjati. Evaṃ tatiyabhavaṅgacittaṃ dutiya bhavaṅgacittena sahuppannantiādinā yāvamaraṇāsannakālā dvinnaṃ manodhātumanoviññāṇadhātūnaṃ vatthupurejātanissayo veditabbo.

Yathā vīṇāsaddā nāma vīṇātantīsu vīṇādaṇḍakehi paharaṇavegena eva jāyanti, no aññathā. Tathā pañcaviññāṇāni nāma pañcavatthusaṅkhātesu pañcadvāresu pañcannaṃ ārammaṇānaṃ āpātā gamanavegena eva jāyanti, no aññathā.

Āpātāgamanañca tesaṃ dvārārammaṇānaṃ ṭhitipattakāle eva hoti. Āpātāgamanapaccayā ca dvikkhattuṃ bhavaṅgaṃ calati. Bhavaṅgacalana paccayā ca āvajjanaṃ uppajjati. Āvajjanapaccayā ca tāni pañcaviññāṇāni uppajjanti. Tasmā cakkhādīni pañcavatthūni pure atītabhavaṅgacittassa uppādakkhaṇe uppannāni eva pañcaviññāṇadhātūnaṃ vatthupurejātapaccayā honti.

Maraṇāsannakāle pana sabbāni cha vatthūni cuticittato pure sattarasamassa bhavaṅgacittassa uppādakkhaṇe eva uppajjanti, tato paraṃ na uppajjanti. Tasmā maraṇāsannakāle bhavaṅgacittāni ca sabbāni chadvārikavīthicittāni ca cuticittañca puretaraṃ uppannāni tāniyeva attano attano vatthūni nissāya uppajjanti. Ayaṃ vatthupurejāta nissayo.

Katamo pana vatthārammaṇapurejātanissayo. Yadā attano ajjhattaṃ vatthurūpaṃ ārabbha yaṃ rūpaṃ nissāya mama manoviññāṇaṃ vattati, etaṃ mama eso hamasmi eso me attāti evaṃ taṇhāmāna diṭṭhīhi gahaṇavasena vā etaṃ aniccaṃ etaṃ dukkhaṃ etaṃ anattāti evaṃ sammasanavasena vā āvajjanādīni manodvārikavīthi cittāni pavattanti. Tadā taṃ taṃ vatthurūpaṃ paccekaṃ tesaṃ nissayavatthu ca hoti tesaṃ ārammaṇañca. Tasmā taṃ taṃ hadayarūpaṃ tassa tassa cittuppādassa vatthārammaṇapurejātapaccayo hoti. Ayaṃ vatthārammaṇa purejātanissayo. Evaṃ nissayapaccayo tividho hoti.

Idha suttantanissayopi vattabbo. Ime manussā vā tiracchānagatā vā rukkhādayo vā mahāpathaviyaṃ patiṭṭhitā, mahā pathavī ca heṭṭhā mahāudakakkhandhe, mahāudakakkhandho ca heṭṭhā mahāvātakkhandhe, mahāvātakkhandho ca heṭṭhā ajaṭākāse, manussā gehesu, bhikkhū vihāresu, devā dibbavimānesūtiādinā sabbaṃ lokappavattiṃ ñatvā nissayapaccayo veditabbo. Nissayapaccayadīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app