4. Vīthisaṅgahaanudīpanā

136. Vīthisaṅgahe . ‘‘Tesaññe vā’’ti citta cetasikānaṃ eva. ‘‘Vuttappakārenā’’ti ‘tattha cittaṃ tāva catubbidhaṃ hoti kāmāvacaraṃ rūpāvacaraṃ, tiādinā iccevaṃ vuttappakārena. ‘‘Pubbā paraniyāmitaṃ’’ti vā dvattiṃsa sukha puññamhātiādinā nayena pubbā paraniyāmitaṃ. ‘‘Ārabbhagāthāyā’’ti.

Vīthi cittavasenevaṃ, pavattiya mudīrito;

Pavatti saṅgaho nāma, sandhiyaṃ dāni vuccatī.ti

Evaṃ pavattikāle pavatti saṅgaho, paṭisandhikāle pavatti saṅgahoti siddho hoti. Keci vāde ‘‘paṭisandhi pavattiyaṃ’’ti niddhāraṇe gahite dvīsu paṭisandhi saṅgaha pavatti saṅgahesu idāni pavatti saṅgahaṃ pavakkhāmi, pacchā paṭisandhi saṅgahaṃ pavakkhāmīti attho hoti. Tattha ‘‘paṭisandhi saṅgaho’’ti paṭisandhikāle saṅgaho. ‘‘Pavatti saṅgaho’’ti pavattikāle saṅgaho. So ca uparigāthāya na sametīti dassetuṃ ‘‘evaṃ satī’’tiādimāha. ‘‘Tāni tīṇi chakkāni nikkhittānī’’ti chakkamattāni nikkhittāni, na sakalaṃ. Vatthu dvārā lambaṇa saṅgahoti adhippāyo. ‘‘Sā panā’’ti sāvisayappavatti pana. ‘‘Kāci sīghatamā’’ti kāci atirekataraṃ sīghā. ‘‘Dandhā’’ti saṇikā, cirāyikā. ‘‘Anupapannā’’ti asampannā. Asampanna doso āgacchatīti vuttaṃ hoti. ‘‘Dhātubhedaṃ’’ti satta viññāṇa dhātūnaṃ vibhāgaṃ. ‘‘Dhātunānattaṃ’’ti dhāraṇa kiccanānattaṃ. Iti tasmā manodhātu visuṃ vuttāti sambandho. ‘‘Mananaṃ’’ti vijānanabhāvaṃ apattaṃ. Āvajjanamatta sampaṭicchanamatta saṅkhātaṃ jānanamattaṃ. ‘‘Yaṃ kiñci mananaṃ’’ti antamaso āvajjanamatta sampaṭicchanamattaṃ pīti adhippāyo. ‘‘Suddho pana manoviññāṇappabandho’’ti manodvāra vikāraṃ paṭicca pavatto manoviññāṇappabandho. Na bhavaṅga manoviññāṇappabandho. So hi vīthimuttattā idha appasaṅgoti . Manodvāre pana dvidhāti sambandho. Buddhassa bhagavato pathamābhinīhārakālo nāma sumedhatāpasakāle buddha bhāvāya kāya cittānaṃ abhinīhārakālo. Ādisaddena pacchima bhave paṭisandhiggahaṇādiṃ saṅgaṇhāti. ‘‘Jāti phalikakkhandhā viya sampajjantī’’ti tena obhāsena ajjhotthaṭattā jātiphalikakkhandha sadisā hontīti adhippāyo. ‘‘Upapatti deva brahmānaṃ panā’’ti upapattippaṭisandhikānaṃ opapātika deva brahmānaṃ pana. ‘‘Pasāda nissaya bhūtānaṃ’’ti cakkhādīnaṃ pasāda vatthūnaṃ nissaya mahābhūtānaṃ.

‘‘Yāni panā’’tiādīsu. Dvatti cittakkhaṇāni atikkamma āpātaṃ āgacchantīti yojanā. Evaṃ paratthapi. Vibhūtassāti ca avibhūtassāti ca idaṃ ādimhi manodvāre pana vibhūtassāti ca avibhūtassāti ca padānaṃ uddharaṇaṃ. ‘‘Rūpā rūpānaṃ’’ti rūpa dhammānañca arūpa dhammānañca. ‘‘Tāvā’’ti vīthi cittappavatti dassanato pathamataraṃ evāti attho. ‘‘Addhāna paricchedaṃ’’ti khaṇakāla paricchedaṃ. Vibhāvanipāṭhe ‘‘atimahantā divasena visaya vavatthānaṃ hotī’’ti vacanena ādimhi ‘chavatthūni, cha dvārāni, cha ārammaṇāni, cha viññāṇāni, cha vīthiyo, cha dhāvisayappavattī,ti evaṃ vuttesu chasu chakkesu chadhāvisayappavattīti padamattaṃ saṅgaṇhāti. Taṃ anupapannaṃ hoti. Tenāha ‘‘evañhi satī’’tiādiṃ. ‘‘Visaya vavatthānattha mevā’’ti atimahantādi visaya vavatthānatthameva vuttanti na ca sakkā vattuṃ. Rūpā rūpa dhammānaṃ addhāna paricchedo nāma abhidhamme sabbattha icchitabbo. Tasmā tassa dassanatthampi taṃ vuttanti daṭṭhabbaṃ. ‘‘Sabhāvappaṭilābho’’ti cintana phusanādīnaṃ pātubhāvo vuccati. ‘‘Anivattī’’ti anantaradhānaṃ vuccati. ‘‘Parihāyitvā’’ti jarā kiccaṃ āha. ‘‘Accharāsaṅghāṭakkhaṇassā’’ti aṅgulīnaṃ saṅghaṭṭanakkhaṇassa. Ācariyānandatthero nāma abhidhamma ṭīkākāro vuccati. ‘‘Assā vijjuyāṭhiti nāma visuṃ na paññāyatī’’ti vijjuppādaṃ passantānaṃ na paññāyati. Tathā cittampi vaḍḍhanānantarameva bhijjatīti yojanā. Tenāha ‘‘taṃ pī’’tiādiṃ. Udayabhāgo nāma vaḍḍhanabhāgo, vayabhāgo nāma antaradhānabhāgo. ‘‘Evañca katvā’’ti laddhaguṇa vacanaṃ. ‘‘Ekaṃcittaṃ divasaṃ tiṭṭhatī’’ti pucchā vacanaṃ. ‘‘Āmantā’’ti paṭiññā vacanaṃ. ‘‘Vayakkhaṇo’’ti pucchā. ‘‘Na hevaṃ vattabbe’’ti paṭikkhepo. Paccatta vacanassa ekārattaṃ. Evaṃ navattabbanti attho. ‘‘Mahātherenā’’ti moggali puttatissa mahātherena. Nanu suttantesu vuttanti sambandho. ‘‘Nā’’ti na upalabbhati. ‘‘Imassa vuttattā’’ti imassa vacanassa vuttattā. Saṅkhata lakkhaṇaṃ visayo yesaṃ tāni saṅkhata visaya lakkhaṇāni. Saṅkhata dhammameva āhacca tiṭṭhati. Ayaṃ abhidhamme dhammatāti adhippāyo. ‘‘Saṅgaha kārenā’’ti ācariya buddhaghosattheraṃ vadati. ‘‘Atthikkhaṇaṃ’’ti khaṇadvayameva vuccati. Iti vatvā tamatthaṃ sādhentīti sambandho. Gāthāyaṃ. ‘‘Tassevā’’ti tassā ṭhitiyā eva bhedo. Sabbadā sabbapāṇinaṃ maraṇaṃ nāma vuccatīti yojanā. ‘‘Tamatthaṃ’’ti tāni atthikkhaṇaṃ upādāya labbhantīti atthaṃ. ‘‘Athavā’’ti eko theravādo. ‘‘Santati vasena ṭhānaṃ’’ti ṭhitāya aññathattaṃ paññāyatīti ettha ṭhitabhāvasaṅkhātaṃ ṭhānaṃ santati ṭhitivasena veditabbanti vadanti. ‘‘Imasmiṃ pana sutte’’ti vedanāya uppādo paññāyati, vayo paññāyati, ṭhitāya aññathattaṃ paññāyatīti idaṃ suttaṃ vadati. ‘‘Appaṭibāhetvā’’ti anīvāretvā. Yāvaḍḍhanassa nivatti nāma atthi. Udaya pariyanta mattabhūtā sā eva nivatti. ‘‘Dvīhi khandhehī’’ti rūpa jarā rūpakkhandhena saṅgahitā. Arūpa jarā saṅkhārakkhandhenāti evaṃ dvīhi khandhehi. Yañca tattha vuttanti sambandho. Rūpassa uppādo dvidhābhinditvā desito. Kathaṃ, upacayo santatī tiyojanā. ‘‘Vibhāgā rahassā’’ti uppādo uppajja naṭṭhena eko samāno rūpānaṃ vaḍḍhana samaye uppādo. Upari vaḍḍhanaṭṭhena upacayoti vutto. Avaḍḍhitvā ṭhita samaye uppādo yathā ṭhita nīhārena cirakālaṃ pavatti atthena santatīti vutto. Evaṃ vibhāgā rahassa. ‘‘Yathānuloma sāsanaṃ’’ti vinetabba puggalānaṃ ajjhāsayānuloma sāsanaṃ.

‘‘Arūpa’’ntiādīsu. ‘‘Arūpaṃ’’ti sabbaso rūpasaṇṭhāna rahitattā citta cetasikaṃ nāmaṃ vuccati. ‘‘Arūpi sabhāvattā’’ti arūpa dhamma sabhāvattā iccevattho. Tattha arūpa dhamma sabhāvo nāma rūpa dhammato sataguṇenavāsahassaguṇenavāsaṇhasukhumasabhāvo . Vibhāva nipāṭhe. ‘‘Gāhaka gahetabba bhāvassa taṃ taṃ khaṇavasena nipphajjanato’’ti ettha pañcadvāra vīthīsu vīthi cittānañca ārammaṇānañca visayī visayabhāvo gāhaka gahetabba bhāvo nāma. ‘‘Taṃ taṃ khaṇavasena nipphajjanato’’ti vīthi cittāni ca ekasmiṃ ārammaṇepi āvajjanādīhi nānā kiccehi gaṇhantā eva gahaṇa kiccaṃ sampādenti. Nānā kiccāni ca nānā cittānaṃ vasena sampajjanti. Ārammaṇāni ca purejātāni hutvā yāva tāni kiccāni sampajjanti, tāva paccuppannabhāvena dharamānāni eva gahaṇaṃ sampādenti. Evaṃ sati, gāhakānaṃ vīthi cittānañca khaṇattayāyukattā eva gāhaka kiccaṃ nipphajjati, sijjhati. Gahetabbānaṃ ārammaṇānañca sattarasa cittakkhaṇāyukattā eva gahetabba kiccaṃ nipphajjati, sijjhati. Evaṃ taṃ taṃ khaṇa vasena nipphajjanato. Viññatti dvayaṃ eka cittakkhaṇikaṃ. Kasmā, cittānu parivatti dhammattā. ‘‘Uppādamattā’’ti nipphanna rūpānaṃ uppādamattā. ‘‘Bhaṅgamattā’’ti tesameva bhaṅgamattā. ‘‘Rūpa dhammānaṃ’’ti nipphanna rūpa dhammānaṃ. ‘‘Uppādanirodha vidhānassā’’ti uppāda nirodha vidhānabhūtassa mahāaṭṭhakathāvādassa paṭisiddhattāti sambandho. ‘‘Taṃ’’ti taṃ mahāaṭṭhakathā vacanaṃ. ‘‘Tasmiṃ vāde’’ti tasmiṃ mahāaṭṭhakathāvāde. ‘‘Tattha āgatā’’ti tasmiṃ vāde āgatā. Yaṃ pana vibhāvaniyaṃ kāraṇaṃ vuttanti sambandho. ‘‘Taṃ ṭīkānayaṃ’’ti taṃ soḷasa cittakkhaṇāyuka dīpakaṃ mūlaṭīkānayaṃ. Tadatthaṃ sādhentena vibhāvani ṭīkācariyena vuttanti sambandho. Saṅgahakārassa aṭṭhakathā cariyassa. ‘‘Upacarīyatī’’ti upacāra vasena voharīyati. Vibhāvanipāṭhe. ‘‘Etānī’’ti ārammaṇāni. ‘‘Taṃ’’ti taṃ eka cittakkhaṇaṃ. ‘‘Te cā’’ti rūpa dhammā ca. ‘‘Paripuṇṇa paccayūpaladdhā’’ti paripuṇṇaṃ paccayaṃ upaladdhā. ‘‘So’’ti ṭīkākāro. ‘‘Itarānī’’ti gandharasa phoṭṭhabbāni. ‘‘Gocarabhāvaṃ’’ti pañcadvārika cittānaṃ gocarabhāvaṃ. ‘‘Purimāni dve’’ti rūpasaddā rammaṇāni. ‘‘Nimitta vasena ghaṭṭentī’’ti ādāsaṃ passantassa mukhasadisaṃ mukhanimittaṃ mukhappaṭibimbaṃ ādāse upaṭṭhāti. Evaṃ rūpārammaṇaṃ cakkhupasāde saddārammaṇañca sotapasāde taṃ sadisa nimitta vasena ghaṭṭenti . Navatthu vasena ghaṭṭenti. Sayaṃ gantvā na ghaṭṭentīti adhippāyo. Asampattānaññeva ārammaṇānaṃ. ‘‘Nimittu paṭṭhāna vasenā’’ti nimittassa upaṭṭhānavasena. ‘‘Nimitta appanāvasenā’’ti nimittassa pavesana vasena. Manodvāre pana asampattāniyeva hutvāti pāṭhaseso. ‘‘Āpātā gamanañcetthā’’tiādīsu. ‘‘Lañchakānaṃ’’ti lañchanakārānaṃ. ‘‘Lañchanakkhandhaṃ’’ti ayomayaṃ lañchanakkhandhaṃ. So ca lañchanakkhandho tālapaṇṇe āpātetvā akkharaṃ upaṭṭhāpeti. Tattha ‘‘āpātetvā’’ti ajjhottharitvā. ‘‘Cakkhādippathe’’ti cakkhādīnaṃ visayakkhette. Na kevalaṃ attano dvāresu eva āpāta māgacchanti. Atha kho manodvārepi āpāta māgacchanti. Na kevalaṃ bhavaṅga manodvāre eva āpāta māgacchantīti yojanā. ‘‘Tesu panā’’ti tesu ārammaṇesu pana. Tāni ārammaṇāni yesaṃ tāni tadā rammaṇāni. Na ekakkhaṇe pañcasu ārammaṇesu vīthi cittāni pavattanti, ekekasmiṃ ārammaṇe evāti vuttattā na dvīsu, na tīsu, na catūsūtipi vattabbaṃ. Bahucittakkhaṇātītāni pañcārammaṇāni bahucittakkhaṇātīte pañcadvāreti yojanā. Pañcadvāreti ca pañcadvāresūti attho. ‘‘Evaṃ satī’’ti tesaṃ pasādānaṃ āvajjanena saddhiṃ uppattiyā sati. ‘‘Ādilakkhaṇaṃ’’ti pañcārammaṇānaṃ pañcadvāresu āpātā gamana saṅkhātaṃ visayappavattiyā ādilakkhaṇaṃ. Calanañca daṭṭhabbanti sambandho. ‘‘Yathā gahitaṃ’’ti paṭisandhito paṭṭhāya gahitappakāraṃ. Vibhāvanipāṭhe ‘‘yogya desāvaṭṭhāna vasenā’’ti āpātaṃ āgantuṃ yuttaṭṭhāne aveccaṭṭhāna vasena. Yujjanañca, manthanañca, khobhakaraṇañca, ghaṭṭananti ca āpātā gamananti ca vuccatīti yojanā. Heṭṭhā vuttoyeva āpātā gamanañcetthātiādinā. ‘‘Nānā ṭhāniyesū’’ti nānā ṭhānesu ṭhitesu. ‘‘Eko dhammaniyāmo nāmā’’ti yathā bodhisatte mātukucchimhi paṭisandhiṃ gaṇhante dhammaniyāma vasena sakale jātikkhette pathavikampanaṃ ahosi. Tathā idhapi pañcadvāresu ekekasmiṃ dvāre ārammaṇe ghaṭṭente dhammaniyāma vasena bhavaṅga calanaṃ hoti. Ayaṃ dhammaniyāmo nāma. ‘‘Sahevā’’ti ekatoyeva. Kathaṃ hadaya vatthu nissitassa bhavaṅgassa calanaṃ siyāti yojanā. Ettha ca pañcaviññāṇassa calanaṃ siyāti idaṃ na vattabbaṃ. Kasmā, tadā pañcaviññāṇassa avijjamānattā. Yadā ca taṃ vijjati, tadā taṃ na calatīti na vattabbaṃ. Sabbampi hi vīthicittaṃ nāma calati yevāti. Santati nāma pubbā parappabandho. Saṇṭhānaṃ nāma sahappavattānaṃ ekato ṭhiti. Idha saṇṭhānaṃ adhippetaṃ. Pañcanissaya mahābhūtehi saddhiṃ hadaya vatthu nissayabhūtānaṃ eka saṇṭhāna bhāvena ekābaddhattāti vuttaṃ hoti. Tenāha ‘‘saṇṭhāna vasenāti pana vattabbaṃ’’ti. ‘‘Tādisassa anukkama calanassā’’ti vibhāvaniyaṃ bherisakkharopamāya saddhiṃ rūpādinā pasāde ghaṭṭite tannissa yesu mahābhūtesu calitesu anukkamena taṃ sambandhānaṃ sesarūpānampi calanena hadaya vatthumhi calite tannissitassa bhavaṅgassa calanā kārena pavattitotīti evaṃ vuttassa anukkama calanassa. ‘‘Bhavaṅgappavāhaṃ’’ti bhavaṅga santatiṃ. ‘‘Kurumānaṃ’’ti karontaṃ. Sallakkhentaṃ’’ti idamevāti sanniṭṭhāpentaṃ. ‘‘Yoni somanasikārādivasenā’’ti yoni somanasikāro kusala javanuppattiyā paccayo. Ayoni somanasikāro akusala javanuppattiyā paccayo. Niranusaya santānatā kriyajavanuppattiyā paccayo. Tesu ca somanassa javanādīnaṃ uppatti paccayopi heṭṭhā citta saṅgahe vuttanayena veditabbo.

‘‘Bhavaṅgapāto’’tiādīsu. ‘‘Āvajjanato paṭṭhāya uṭṭhitaṃ’’ti kamma vipākasantānato ca tadārammaṇato ca muñcitvā visuṃ kriyāmaya byāpārena ārammaṇantaraṃ gahetvā uṭṭhitaṃ samuṭṭhitaṃ. Bhavaṅga calanampi uṭṭhānassa ādi hoti. Tasmā tampi uṭṭhite citta santāne saṅgaṇhanto pathama bhavaṅga calanatoyeva vāti vuttaṃ. ‘‘Imasmiṃ ṭhāne’’ti vīthi cittānaṃ anukkamena attano kiccehi ārammaṇappavattiṭṭhāne. ‘‘Dovārikopamā’’ti badhiradovārikopamā. ‘‘Gāmillopamā’’ti gāmadārakopamā. ‘‘Ambopamā’’ti ambapphalopamā. Aññāpi upamā atthi. Makkaṭasuttopamā, ucchuyantopamā, jaccandhopamā. Tāsabbāpi aṭṭhasāliniyaṃ vipākuddhāra kathāto gahetabbā. ‘‘Yatthahī’’tiādīsu. ‘‘Kathaṃ cha chakka yojanā hotī’’ti. Cakkhu vatthu vacanañca, cakkhudvāra vacanañca, rūpā rammaṇa vacanañca, cakkhu viññāṇa vacanañca, cakkhudvāra vīthi cakkhu viññāṇa vīthi vacanañca, atimahantā rammaṇa vacanañcā,ti etāni chavacanāni. Tehi chachakkehi āharitvā imissaṃ vīthiyaṃ dassitāni. Sesavīthīsupi yathālābhaṃ dassitabbāni. Evaṃ chachakkayojanā hoti. ‘‘Ettha ca yattakānī’’tiādīsu. ‘‘Ekūna paññāsa parimāṇesū’’ti ekassanipphanna rūpadhammassa ekapaññāsa mattesu khuddakakkhaṇesu uppādakkhaṇañca bhaṅgakkhaṇañca ṭhapetvā majjhe ekūna paññāsa mattāni ṭhitikkhaṇāni santi. Tesu khaṇesu anukkamena uppannā ekūna paññāsa cakkhu pasādā ca santi. ‘‘Kismiñcī’’ti tesu katarasmiṃ nāma cakkhu pasāde na ghaṭṭentīti na vattabbāni. ‘‘Tesu panā’’ti niddhāraṇe bhummavacanaṃ. ‘‘Yadeva ekaṃ cakkhū’’ti niddhāraṇīyaṃ. Taṃ pana katamanti. Atīta bhavaṅgena saddhiṃ uppajjitvā taṃ atikkamma bhavaṅga calanakkhaṇe laddhaghaṭanaṃ ekaṃ cakkhu. Taṃ pana cakkhu viññāṇassa vatthu bhāvañca dvārabhāvañca sādheti. Sesaviññāṇānaṃ dvārabhāvaṃ sādhetīti. Tenāha ‘‘yathārahaṃ’’ti. Etadeva etaṃ eva cakkhu kicca sādhanaṃ nāma hoti vīthi cittuppattiyā vatthu kiccadvāra kiccānaṃ sādhanato. ‘‘Yaṃ majjhimāyukaṃ’’ti mandāyuka amandāyukānaṃ majjhe pavattattā yaṃ majjhimāyukanti vadanti. Taṃ kicca sādhanaṃ nāmāti yojanā. ‘‘Itarāni panā’’ti ekūna paññāsa parimāṇesu cakkhu pasādesūti vuttāni, tesu ekaṃ kicca sādhanaṃ ṭhapetvā sesāni itarāni aṭṭha cattālīsa cakkhūni moghavatthūni nāma honti. Rūpā rammaṇehi saddhiṃ laddha ghaṭṭanānampi sataṃ vīthi cittuppattiyā vatthu kiccadvāra kiccarahitattā. Tesu katamāni mandāyukāni nāmāti āha ‘‘tāni panā’’tiādiṃ. Kicca sādhanato purimāni nāma atīta bhavaṅgato pure terasasu bhavaṅgesu ādi bhavaṅgassa bhaṅgakkhaṇato paṭṭhāya khaṇe khaṇe uppannā sattatiṃsa cakkhu pasādā. Tāni mandāyukānīti vadanti. Kasmā, kicca sādhanato appatarāyukattā. Kicca sādhanato pacchimāni nāma atīta bhavaṅgassa ṭhitikkhaṇato paṭṭhāya khaṇe khaṇe uppannā ekādasa cakkhu pasādā, tāni amandāyukānīti vadanti. Kasmā, kicca sādhanato bahutarāyukattā. Tadubhayānipi aṭṭha cattālīsa mattāni veditabbānīti sambandho. ‘‘Tato’’ti tehi aṭṭhacattālīsa mattehi. ‘‘Purimatarānī’’ti sattatiṃsa mandāyukehi purimatarāni. Tāni hi cakkhu viññāṇassa uppādakkhaṇe ṭhiti bhāvena anupaladdhattā idha na gahitāni. ‘‘Pacchimatarānī’’ti ekādasa amandāyukehi pacchimatarāni. Tāni ca cakkhu viññāṇassa uppādakkhaṇe uppannānipi tasmiṃ khaṇe ṭhiti bhāvena anupaladdhattā idha na gahitāni. Kasmā pana cakkhuviññāṇassa uppādakkhaṇe ṭhiti bhāvena anupaladdhāni tadubhayāni idha na gahitānīti. Cakkhu viññāṇassa uppādakkhaṇe ṭhiti bhāvena dharamānānaṃ aṭṭhacattālīsa mattānaṃ cakkhūnaṃ majjhe eva katamaṃ cakkhu cakkhu viññāṇassa vatthu kicca dvāra kiccaṃ sādhetīti āsaṅkitabbaṃ hoti. Ettha ca pañca vatthūni nāma attano ṭhitikkhaṇe eva pañcaviññāṇānaṃ vatthudvāra kicca sādhakattā cakkhu viññāṇassa uppādakkhaṇe ṭhiti bhāvena anupaladdhattā idha na gahitānīti ca, cakkhu viññāṇassa uppādakkhaṇe ṭhiti bhāvena dharamānānanti ca, vuttanti daṭṭhabbaṃ.

‘‘Ettha siyā’’tiādīsu. ‘‘Imāya vīthiyā’’ti imāya atimahantā rammaṇa vīthiyā. ‘‘Samudāyaggāhikā’’ti rūpā rammaṇānaṃ samūhaggāhikā. ‘‘Vaṇṇasallakkhaṇā’’ti vaṇṇavavatthānikā. ‘‘Vatthuggāhikā’’ti dabba saṇṭhānaggāhikā. ‘‘Nāmaggāhikā’’ti nāma paññattiggāhikā. ‘‘Alātacakkassa gāhikā viyā’’ti rattandhakāre eko alātaṃ gahetvā paribbhamati. Añño taṃ passanto cakkaṃ viya maññati. Tattha alātassa gatagataṭṭhāne paccuppannaṃ rūpaṃ ārabbha cakkhudvāra vīthiyo uppajjanti. Manodvāra vīthiyo pana purima purimāhi cakkhudvāra vīthīhi gahitāni atīta rūpāni amuñcitvā ekato saṇṭhānañca santatiñca katvā gaṇhanti. Tadā passantassa cakkaṃ viya upaṭṭhāti. Evaṃ ayaṃ samudāyaggāhikā daṭṭhabbā. ‘‘Natthi tadārammaṇuppādo’’tiādīsu. ‘‘Yassā’’ti yassa ārammaṇassa. Cittānīti ca nānārammaṇānīti ca kammapadāni. Avasese tasmiṃ ārammaṇe. ‘‘Saṅgaha kārenā’’ti porāṇa aṭṭhakathāyo ekato saṅgahetvā katattā buddhaghosattherena katā sabbā aṭṭhakathāyo saṅgahaṭṭhakathā nāma. So ca saṅgaha kāroti vuccati. ‘‘Idha pī’’ti imasmiṃ abhidhammattha saṅgahepi. ‘‘Therenā’’ti anuruddhattherena. ‘‘Ekampi icchati yevā’’ti. ‘‘Yassa hi cattārī’’tiādīsu yassa ārammaṇassa cattāri vā pañcavā chavātiādinā yojetabbaṃ. ‘‘Javanampi anuppajjitvā’’tiādīsu. ‘‘Attano padhāna kriyāyā’’ti anuppajjitvāti padassa parato ‘yaṃ pavattatī’ti attano padhāna kriyāpadaṃ atthi. Tena attano kriyāpadena saddhinti attho. ‘‘Katthaci vuttā’’ti katthaci saddaganthesu vuttā. Api ca, hetumhi tvāpaccayo lakkhaṇe hetumhi ca mānanta paccayā jotanīyaṭṭhena vuttā, na vacanīyaṭṭhenāti daṭṭhabbā. ‘‘Pakati niyāmenā’’ti etena paccaya visesesati, cattāri vā pañcavā chavā javanāni uppajjantīti dīpeti. Tenāha ‘‘etthapanā’’tiādiṃ. ‘‘Dvattikkhattuṃ’’ti vāsaddatthe aññapadattha samāsapadanti vuttaṃ ‘‘dvikkhattuṃ vā tikkhattuṃ vā’’ti. ‘‘Voṭṭhabbanassa āsevanatā’’ti āsevana paccayatāvā paccayuppannatāvā. ‘‘Āvajjanāyā’’ti ettha voṭṭhabbana kiccaṃ āvajjanampi saṅgaṇhāti. Idhapi ārammaṇa dubbalatāya catuppañca javanuppatti icchi tabbāti yojanā. Tattha ‘‘idha pī’’ti imasmiṃ parittā rammaṇa vārepi. Tivoṭṭhabbanikā pañca parittā rammaṇa vīthiyoti yojanā. ‘‘Itarānī’’ti paritta mahantāti mahantā rammaṇāni. ‘‘Ubhayathāpī’’ti āpātā gamana vasenapi ārammaṇa karaṇa vasenapi. Imassa padassa.

137. ‘‘Manodvāre panā’’tiādīsu. ‘‘Parittakkhaṇā pī’’ti citta phassādayo appatarakkhaṇāpi. ‘‘Atītānāgatā pī’’ti atītānāgata dhammāpi. ‘‘Ghaṭṭanenā’’ti rūpādīnaṃ ghaṭṭanena. ‘‘Yatthā’’ti yasmiṃ bhavaṅge. ‘‘Pañcadvārānu bandhakaṃ’’ti pañcadvāra vīthi anugataṃ. Atītaṃ ālambaṇaṃ pavatteti yevāti sambandho. ‘‘Yathāpātā gatamevā’’ti pakatiyā āpātā gatappakārameva. ‘‘Tathā tathā’’ti diṭṭha sambandhādinā tena tena pakārena. ‘‘Kiñcī’’ti kiñci ārammaṇaṃ. ‘‘Disvā’’ti paccakkhaṃ katvā. Pañcadvāraggahitañhi ārammaṇaṃ paccakkhakataṭṭhena diṭṭhanti vuccati. Yaṃ kiñci ārammaṇaṃ. ‘‘Anumānentassā’’ti evameva bhavittha, bhavissati, bhavatīti anumānaññāṇena cintentassa. Taṃ sadisaṃ ārammaṇaṃ. ‘‘Parassa saddahanā’’ti paravacanaṃ sutvā yathā ayaṃ vadati, tathe vetanti saddahanā. ‘‘Diṭṭhi’’ vuccati ñāṇaṃ vā laddhi vā. ‘‘Nijjhānaṃ’’ti suṭṭhu olokanaṃ. ‘‘Khantī’’ti khamanaṃ sahanaṃ. Aññathattaṃ agamanaṃ. Diṭṭhiyā nijjhānaṃ diṭṭhinijjhānaṃ. Diṭṭhinijjhānassa khanti diṭṭhinijjhānakkhanti. ‘‘Sesaṃ’’ti nānākamma balenātiādikaṃ. ‘‘Devato pasaṃhāravasenā’’ti devatā kadāci kesañci supinante nānārammaṇāni upasaṃharitvā dassenti. Evaṃ devato pasaṃhāra vasenāpi. Anubodho nāma lokiyaññāṇa vasena catussacca dhammānaṃ anubujjhanaṃ. Paṭivedho nāma lokuttaraññāṇa kiccaṃ. Ananta rūpa nissaya paccayaggahaṇena pakatū panissaya paccayampi upalakkheti. Citta santānassa anantarūpanissaya paccayabhāvo nāmāti sambandho. Ananta rūpa nissaya paccayasatti nāma anantara parampara vippharaṇavasena mahāgatikā hotīti vuttaṃ hoti. Ananta rūpa nissaya paccayānu bhāvotipi yujjati. Kathaṃ mahāvipphāroti āha ‘‘sakiṃ pī’’tiādiṃ. ‘‘Suṭṭhu āsevitvā’’ti ettha pacchā appamussamānaṃ katvā punappunaṃ sevanaṃ suṭṭhu āsevanaṃ nāma. Na kevalaṃ purima citta santānassa so upanissaya paccayānubhāvo eva mahāvipphāro hoti. Pakatiyā cittassa vicitta bhāva saṅkhātaṃ cintanā kiccampi mahāvipphāraṃ hotīti dassetuṃ ‘‘cittañca nāmā’’tiādivuttaṃ. Kathaṃ mahāvipphāraṃ hotīti āha ‘‘kiñci nimittaṃ’’tiādiṃ. ‘‘Kiñci nimittaṃ’’ti diṭṭhādīsu nānā rammaṇesu kiñci appamattakaṃ diṭṭhādikaṃ ārammaṇa nimittaṃ. ‘‘Tehi cakāraṇehī’’ti tehi kattubhūtehi diṭṭhādīhi kāraṇehi. ‘‘Codīyamānaṃ’’ti payojīyamānaṃ. ‘‘Ajjhāsaya yuttaṃ’’ti ajjhāsayena saṃyuttaṃ. Bhavaṅga cittassa ārammaṇaṃ nāma avibhūtaṃ hoti. Bhavaṅgaṃ cāletvā āvajjanaṃ niyojetīti sambandho. ‘‘Laddha paccayesū’’ti ālokādivasena vā diṭṭhādivasena vā laddha paccayavantesu. Tadabhininnākāro nāma niccakālampi tesu ārammaṇesu abhimukhaṃ ninnākāro. Tena ākārena pavatto manasikāro. Tena sampayuttassa. Etehi vacanehi suddhamanodvāre ārammaṇānaṃ apātāgamanañca bhavaṅga calanañca na kevalaṃ laddha paccayānaṃ ārammaṇānaṃ vaseneva hoti. Tādisena pana manasikārena yuttassa sayañca vīthi citta cintanā kiccassa cittassa vasenāpi hotīti siddhaṃ hoti. Na hi ārammaṇantare abhininnākāro nāma natthīti sakkā vattuṃ. Kasmā, abhāvita cittānaṃ pamāda bahulānaṃ janānaṃ kadāci karahaci bhāvanā manasikāre karīyamānepi vīthi citta santānassa bahiddhā nānārammaṇesu abhininnākārassa sandissanatoti. ‘‘Yathā cetthā’’ti yathā ettha manodvāre rūpārūpa sattānaṃ vibhūtā rammaṇepi tadā rammaṇuppādo natthi, evanti yojanā. Ñāṇavibhaṅgaṭṭhakathāyaṃ pana voṭṭhabbanavāropi āgato. Yathāha supineneva diṭṭhaṃ viya me, sutaṃ viya meti kathanakālepi abyākato yevāti. Tattha hi ‘‘abyākato yevā’’ti supinante manodvāre dvattikkhattuṃ uppannassa āvajjanassa vasena abyākatoyeva. Tato paraṃ bhavaṅgapāto. Aṭṭhasāliniyampi vuttaṃ ayaṃ pana vāro diṭṭhaṃ viya me, sutaṃ viya me tiādīni vadanakāle labbhatīti. Taṃ pana pañca dvāre parittārammaṇe dvattikkhattuṃ uppannassa voṭṭhabbanassa vasena vuttaṃ. ‘‘Sopi idha laddhuṃ vaṭṭati yevā’’ti sopi vāro imasmiṃ manodvāre laddhuṃ vaṭṭatiyeva. ‘‘Bhavaṅge calite nivattanakavārānaṃ’’ti dvikkhattuṃ bhavaṅga calanamatte ṭhatvā vīthi cittāni anuppajjitvā bhavaṅgapātavasena nivattanakānaṃ moghavārānaṃ manodvārepi pamāṇaṃ na bhavissatiyeva. Atha imasmiṃvāre vīthi cittappavatti natthi. Evaṃ sati, imasmiṃ vīthi saṅgahe so vāro na vattabboti ce. Vattabboyeva. Kasmā, chadhā visayappavattīti imasmiṃ chakke saṅgahitattāti dassetuṃ ‘‘visaye ca āpātāgate’’tiādi vuttaṃ. Ārammaṇabhūtā visayappavatti. Ekekasmiṃ anubandhakavāre. ‘‘Tadārammaṇa vārādayo’’ti tadārammaṇa vāro javanavāro voṭṭhabbana vāro moghavāro. Tesu pana tadā rammaṇavāro vatthuggahaṇe ca nāmaggahaṇe ca na labbhati. ‘‘Vatthū’’ti hi saṇṭhāna paññatti. ‘‘Nāmaṃ’’ti nāma paññatti. Na ca tadā rammaṇaṃ paññattā rammaṇaṃ hotīti. Tena vuttaṃ ‘‘yathārahaṃ’’ti. ‘‘Tatthā’’ti tesu diṭṭhavārādīsu chasu vāresu. Etarahi pana keci ācariyāti pāṭhaseso. ‘‘Atīta bhavaṅga vasenā’’ti ekaṃ bhavaṅgaṃ atikkamma āpātā gate ārammaṇe eko vāro, dve bhavaṅgāni atikkamma āpātā gate ekotiādinā atīta bhavaṅga bhedavasena. ‘‘Tadā rammaṇa vasenā’’ti tadā rammaṇassa uppannavāro anuppanna vāroti evaṃ tadā rammaṇa vasena. Kappenti cintenti, vidahanti vā. ‘‘Khaṇa vasena balavadubbalatā sambhavo’’ti yathā pañcadvāre atimahantā rammaṇesupi ārammaṇa dhammā uppādaṃ patvā ādito ekacittakkhaṇamatte dubbalā honti. Attano dvāresu āpātaṃ āgantuṃ na sakkonti. Eka cittakkhaṇaṃ pana atikkamma balavantā honti. Attano dvāresu āpātaṃ gantuṃ sakkonti. Mahantā rammaṇādīsu pana dvi cittakkhaṇikamatte dubbalā hontītiādinā vattabbā. Na tathā manodvāre ārammaṇānaṃ khaṇa vasena balavadubbalatā sambhavo atthi. Kasmā natthīti āha ‘‘tadā’’tiādiṃ. Tattha ‘‘tadā’’ti tasmiṃ vīthi cittappavattikāle. ‘‘Tatthā’’ti manodvāre.

‘‘Ettha siyā’’tiādīsu. ‘‘Siyā’’ti kesañci vicāraṇā siyā. Ekaṃ āvajjanaṃ assāti ekāvajjanā. ‘‘Vīthī’’ti vīthicittappabandho. Ekāvajjanā ca sā vīthi cāti viggaho. ‘‘Āvajjanaṃ’’ti āvajjana cittaṃ. Taṃ vā āvajjatīti sambandho. ‘‘Taṃ taṃ javanenā’’ti tena tena javanena sahuppannaṃ vā parassa cittaṃ āvajjati kinti yojanā. ‘‘Kiñcetthā’’ti ettha vacane kiñci vattabbaṃ atthīti attho. Yadi tāva āvajjanañca javanāni cāti adhikāro. ‘‘Tañhi cittaṃ’’ti parassa cittaṃ. ‘‘Evampi bhinnamevā’’ti javanānaṃ dhammato bhinnameva. Ettha aṭṭhakathāyaṃ vinicchitanti sambandho. Taṃ cittaṃ niruddhampi javanānampi paccuppannameva hotīti yojanā. ‘‘Addhāvasena gahitaṃ’’ti addhā paccuppanna vasena gahitaṃ. ‘‘Santativasena gahitaṃ’’ti santati paccuppannavasena gahitaṃ. Ācariyānandamate. Sabbesampi āvajjana javanānaṃ. Cittameva hoti, tasmā dhammato abhinnaṃ. Paccuppannañca hoti, tasmā kālato abhinnanti vuttaṃ hoti. Anantarapaccaye atīto ca paccuppanno ca khaṇa vasena yujjati. Yadi addhāsantati vasena yujjeyya, paccuppanno dhammo paccuppannassa dhammassa anantara paccayena paccayoti vutto bhaveyya. Kasmā, ekāvajjana vīthiyañhi sabbāni cittāni addhāsantati vasena paccuppannāni eva hontīti.

138. Appanāvāre. ‘‘Appanā javanaṃ’’ti kammapadaṃ. ‘‘Tadā rammaṇaṃ’’ti kattupadaṃ. ‘‘Indriya samatādīhī’’ti saddhādīnaṃ pañcannaṃ indriyānaṃ aññamaññaṃ anati vattanavasena samatādīhi. ‘‘Parito’’ti samantato. ‘‘Upeccā’’ti upagantvā. Appanaṃ vahituṃ janetuṃ samattha bhāvo appanāvahasamatthabhāvo. ‘‘Yassa pavattiyā’’ti yassa upacāra javanassa pavattito. ‘‘Aciraṃ kālaṃ’’ti acirekāle. Paritta jātikā nāma kāmāvacarajāti. ‘‘Gottaṃ’’ti kammakattu padaṃ. ‘‘Abhibhuyyatī’’ti bhāvanā balena abhibhuyyamānaṃ hoti. Abhimaddīyamānaṃ hotīti attho. ‘‘Chijjatī’’ti idaṃ pana abhibhavanassa sikhāpatta dassanaṃ. Yāva taṃ gottaṃ chedaṃ pāpuṇāti, tāva abhibhuyyati, maddīyatīti vuttaṃ hoti. Gottaṃ abhibhavatīti gotrabhūtipi yujjati. ‘‘Pañcamaṃ’’ti pañcame cittavāre. ‘‘Tadāhi javanaṃ patitaṃ nāma hotī’’ti pakatiyā javanappavattināma sattakkhattu paramo hoti. Catutthañca muddhapattaṃ. Pañcamato paṭṭhāya patitaṃ. Tasmā tasmiṃ pañcamavāre javanaṃ patitaṃ nāma hoti. ‘‘Dutīyenā’’ti dutīyena eva saddena. ‘‘Dutīyaṃ’’ti dutīye cittavāre. Tadā anulomaṃ pathamajavanaṃ hotīti vuttaṃ ‘‘aladdhā sevanaṃ anuloma’’nti. ‘‘Etenevā’’ti etena eva sadda dvaye neva. Aṭṭhasāliniyaṃ pana anuññātā viya dissati. Vuttañhi tattha. Mandapaññassa cattāri anulomāni honti, pañcamaṃ gotrabhu, chaṭṭhaṃ maggacittaṃ, sattamaṃ phalanti. ‘‘Itaraṭṭhakathāsū’’ti vinayaṭṭha kathādīsu. ‘‘Paṭisiddhattā’’ti pañcamaṃ gotra bhuppavattiyā paṭisiddhattā ādimhi aṭṭhannaṃ aññatrasmiṃti vuttattā idha niruddheti padaṃ avassaṃ icchitabbamevāti vuttaṃ ‘‘niruddhe anantaramevāti padacchedo’’ti. Anantara saddassa ca niccaṃ sambandhāpekkhattā tamevapadaṃ vibhatti pariṇāmena adhikatanti āha ‘‘niruddhassāti atthato laddhamevā’’ti. ‘‘Vasibhūtāpī’’ti vasibhūtāpi samānā. ‘‘Ekavāraṃ javitvā’’ti idaṃ lokiyappanāvasena vuttaṃ. Lokuttara appanāpana sattamampi uppajjatiyeva. Mūlaṭīkā pāṭhe ‘‘bhūmantarapattiyā’’ti gotrabhu cittaṃ kāmabhūmi hoti. Appanāpana mahaggatabhūmi vā lokuttarabhūmi vā hoti. Evaṃ bhūmantarapattiyā. ‘‘Ārammaṇantara laddhiyā’’ti phalasamāpatti vīthiyaṃ phalajavanaṃ sandhāya vuttaṃ. Tatthahi purimāni anuloma javanāni saṅkhārā rammaṇāni honti. Phalajavanaṃ nibbānārammaṇaṃ. Idañca kāraṇamattameva. Yathāvutta leḍḍupamā eva idha yuttarūpāti daṭṭhabbaṃ. ‘‘Na kho panetaṃ evaṃ daṭṭhabba’’nti etaṃ atthajātaṃ na kho evaṃ daṭṭhabbaṃ. ‘‘Anaddhanīyā’’ti addhānaṃ dīghakālaṃ nakha mantīti anaddhanīyā. Asārā. Asārattā eva sīghataraṃ ruhanti. Sīghataraṃ vuddhiṃ viruḷhiṃ āpajjanti. Sāravantā pana sārena saha vaḍḍhamānattā sīghataraṃ naruhanti. Sīghataraṃ vuddhiṃ viruḷhiṃ nā pajjanti. Tenāha ‘‘ekavassajīvino’’tiādiṃ. ‘‘Evamevā’’tiādīsu ‘‘patitajavanesū’’ti pañcama chaṭṭha sattama javanesu. ‘‘Ettha cā’’tiādīsu. ‘‘Supakkasālibhatta sadisānī’’ti yathā sālibhattāni supakkattā eva mudutarāni hutvā dubbalāni aciraṭṭhitikāni. Tasmiṃ divasepi pūtibhāvaṃ gacchanti. Evaṃ appanā javanāni. ‘‘Yasmā cā’’tiādīsu. ‘‘Duvidhassa niyamassā’’ti javananiyamassa ca kālaniyamassa ca. ‘‘Paṭisandhiyā anantara paccaya bhāvino’’ti sattama javana cetanā anantara paccayo, tadanantare pavattaṃ vipāka santānaṃ paccayuppanno, tameva ca avasāne cuti cittaṃ hutvā bhavantare paṭisandhi cittassa anantara paccayo. Evaṃ paṭisandhi cittassa anantara paccaya bhāvena avassaṃ bhavissamānassāti attho. Idañca kāraṇa mattameva. Mahāṭīkāvacanaṃ pana kiñci vattabba rūpanti na paṭikkhittaṃ. ‘‘Nirantarappavattānaṃ’’ti ādīsu. Bhinnā asadisā vedanā yesaṃ tāni bhinnavedanāni. ‘‘Āsevana paccanīkānaṃ’’ti āsevana paccayappaṭi pakkhānaṃ. Abhinnā vedanā yesanti viggaho. Kriyajavanānantaraṃ arahattaphalaṃ phalasamāpatti vīthiyaṃ daṭṭhabbaṃ. Sesametthasuviññeyyaṃ.

139. ‘‘Sabbathā pī’’tiādīsu. Loke majjhimake hi mahājanehi icchitampi kiñci ārammaṇaṃ atiukkaṭṭhehi mandhātu rājādīhi icchitaṃ na hoti. Tathā tehi mahājanehi anicchitampi kiñci ārammaṇaṃ atiduggatehi paccanta vāsīhi icchitaṃ hoti. Tasmā ārammaṇānaṃ iṭṭhāniṭṭha vavatthānaṃ patvā atiukkaṭṭhehi ca atiduggatehi ca vavatthānaṃ na gacchati, majjhimakehi eva vavatthānaṃ gacchati. Tenāha ‘‘tattha cā’’tiādiṃ. ‘‘Ārammaṇaṃ’’ti kattupadaṃ. ‘‘Vipākacittaṃ’’ti kammapadaṃ. ‘‘Kiñcī’’ti kiñci rūpaṃ. ‘‘Kismiñcī’’ti kasmiṃci ekasmiṃ pupphe. ‘‘Tena vā’’ti tena vā sukhasamphassena vatthena. Sesamettha suviññeyyaṃ.

‘‘Vedanāniyamopanā’’tiādīsu. ‘‘Ādāse mukhanimittassa viyā’’ti yathā ādāse mukha nimittassa calana cavanādiyogo nānāvaṇṇayogo ca yathāmukhameva siddho. Tathā vipākānaṃ. Vedanā yogo pana yathārammaṇameva siddhoti yojanā. Tattha ‘‘vedanāyogo’’ti nānāvedanāyogo. ‘‘Kappetvā’’ti cintetvā. ‘‘Pakappetvā’’ti nānappakārato cintetvā. Na kevalañca vipākānaṃ eva yathārammaṇaṃ vedanā yogo hotīti yojanā.

‘‘Ayañcā’’tiādīsu. ‘‘Aṭṭhakathāyaṃ pī’’ti paṭṭhāna aṭṭhakathāyampi. ‘‘Tadārammaṇa vasenā’’ti tadārammaṇavasena pavattānanti pāṭhaseso. ‘‘Pañcannaṃ’’ti somanassa santīraṇena saddhiṃ cattāri mahāvipāka somanassāni sandhāya vuttaṃ. ‘‘Pakati nīhārenā’’ti pakatiyā niccakālaṃ pavattappakārena. Pāḷipāṭhe. Bhāvitāni indriyāni yenāti bhāvitindriyo. ‘‘Manāpaṃ’’ti manorammaṃ. ‘‘Amanāpaṃ’’ti amanorammaṃ. Vihareyyanti sace kaṅkhatīti sambandho. ‘‘Paṭikūle’’ti amanāpe. ‘‘Appaṭikūla saññī’’ti manāpasaññī. Evaṃ sesesu. ‘‘Tesaṃ’’ti khīṇāsavānaṃ. Pāḷipāṭhe. ‘‘Sumano’’ti somanassito. ‘‘Dummano’’ti domanassito. Pāḷipāṭhe. ‘‘Mettāyavā pharatī’’ti ayaṃ satto averohotūtiādinā mettācittena vā pharati. ‘‘Dhātuso upasaṃharatī’’ti yathā ma ma kāyopi catudhātu samussayo hoti. Tattha ekāpi dhātu nāma paṭikūlā vā appaṭikūlā vā na hoti. Kevalaṃ tuccha suñña sabhāvamattā hoti. Evameva imassa sattassa kāyopītiādinā dhātu so upasaṃharati. ‘‘Asubhāya vā’’ti asubha bhāvanāya vā. Asubha bhāvanā cittena vāti vuttaṃ hoti. ‘‘Asubhāyā’’ti vā tassa asubhabhāvatthāya. Devanāṭakā devaccharā nāma. Kuthitāni kuṭṭhāni yesaṃ tāni kuthita kuṭṭhāni. ‘‘Sarīrānī’’ti kāyaṅgāni. Kuthita kuṭṭhāni sarīrāni yassa so kuthitakuṭṭhasarīro. ‘‘Kuthitānī’’ti abbhukkiraṇāni. Vedanā yuttāni honti iti apare vadantīti yojanā. Tasmā paccayo hotīti sambandho. Kathaṃ paccayo hotīti āha ‘‘yathā ānisaṃsa dassanenā’’tiādiṃ. Tattha ‘‘aṭṭhakathāyaṃ’’ti visuddhi maggaṭṭhakathāyaṃ. ‘‘Buddhasubuddhatā dassanenā’’ti attano satthubhūtassa buddhassa subuddhatā dassanena. ‘‘Attasampatti dassanenā’’ti mayaṃ pana evarūpā dukkhā muttāmhāti evaṃ attano sampatti dassanena. ‘‘Aṭṭhikaṅkalikapetarūpe’’ti nimmaṃ salohite aṭṭhipuñjapetasarīre. ‘‘Kuṭṭhino’’ti kuṭṭhasarīrassa. ‘‘Aṭṭhakathāyaṃ’’ti dhammapada aṭṭhakathāyaṃ. Ati iṭṭhe devacchara vaṇṇādike. Ati aniṭṭhe kuthitakuṭṭhasarīrādike. ‘‘Vatthu bhūto’’ti uppattiṭṭhāna bhūto. ‘‘Tesaṃ tesaṃ sattānaṃ’’ti kattu atthesāmivacanaṃ. ‘‘Tadubhayaṃ pī’’ti ubhayaṃ taṃ gahaṇaṃpi. ‘‘Tesaṃ’’ti tesaṃ lokiya mahājanānaṃ. ‘‘Vipallāsavaseneva hotī’’ti devaccharavaṇṇādīsu atiiṭṭhesu atiiṭṭhākārato gahaṇampi vipallāsa vaseneva hoti. Kasmā, devacchara vaṇṇādīsu ati iṭṭha saññāya vipallāsa saññābhāvato.

Vibhāvanipāṭhe . ‘‘Pavattiyā’’ti pavattanato. Aṭṭhakathādhippāye ṭhatvā vuttattā aṭṭhakathāgāravena’’taṃ vicāretabba mevā’’ti vuttaṃ. Atthato pana ayuttamevāti vuttaṃ hoti. Esanayo aññatthapi. ‘‘Dhamma cakkhurahitā’’ti dhamma vavatthānaññāṇa cakkhu rahitā. ‘‘Kusalākusalāni yevā’’ti tesaṃ dhamma cakkhu rahitānaṃ uppannāni kusalākusalāniyeva. Gāthāyaṃ. ‘‘Rūpā’’ti rūpato nappavedhantīti sambandho. ‘‘Saddā’’tiādīsupi esevanayo. Nappavedhantīti ca na calanti, na kampanti, cittaññathattaṃ na gacchanti. Tathā upekkhā kriyajavanānantarampi tadārammaṇāni somanassu pekkhāvedanā yuttāni eva siyunti yojanā. Mūlaṭīkāpāṭhe. ‘‘Tadārammaṇatā’’ti tadārammaṇatāya tadārammaṇabhāvena. ‘‘Katthacī’’ti katthaci abhidhamma pāḷiyaṃ. ‘‘Vijjamāne ca tasmiṃ’’ti tasmiṃ kriyajavanānu bandhake tadā rammaṇe vijjamāne sati. Etaṃ bhavaṅgañca nāma anubandhatīti sambandho. Nadīsoto paṭisotagāmināvaṃ anubandhati viyāti yojanā. ‘‘Savipphārikaṃ evajavanaṃ’’ti kilesa dhammānaṃ vipallāsa dhammānañca vasena khaṇamattepi anekasatesu ārammaṇesu vividhākārena pharaṇavegasahitaṃ kusalākusala javanameva anubandhatīti yuttaṃ. Na pana kriyajavanaṃ anubandhatīti yuttanti yojanā. ‘‘Chaḷaṅgu pekkhāvato’’ti cakkhunā rūpaṃ disvā neva sumano hoti, na dummano, upekkhako viharatī-tiādinā vuttāya cha dvārikavasena chaḷaṅga samannāgatāya upekkhāya sampannassa. Vattanaṃ vutti. Santā vutti assāti santa vutti. Taṃ vicārento ‘‘paṭṭhāne panā’’tiādimāha. ‘‘Yadi cetaṃ vucceyyā’’ti ettha ‘‘etaṃ’’ti kriyā byākatetiādikaṃ etaṃ vacanaṃ. ‘‘Tasmiṃ’’ti tasmiṃ vacane. ‘‘Evamādinā’’ti evamādinā nayena. Vibhāvanipāṭhe. ‘‘Uttaraṃ’’ti parihāraṃ. ‘‘Vipassanācāra vasenā’’ti vipassanā pavatti vasena. ‘‘Tesaṃ’’ti somanassa domanassānaṃ. ‘‘Itarītarānantara paccayatā’’ti aññamaññānantara paccayatāti attho. ‘‘Therenā’’ti anuruddhattherena. Sabbāni tadā rammaṇāni, sabbāni bhavaṅgāni ca. ‘‘Samudā carantī’’ti cirakālaṃ sañcaranti . ‘‘Etānihī’’tiādinā tesaṃ aṭṭhārasannaṃ javanānaṃ anantaraṃ tadārammaṇānaṃ aniyamato pavattiyā kāraṇayuttiṃ dasseti. Sambhavati uppajjati etenāti sambhavo. Tadā rammaṇassa sambhavo tadā rammaṇa sambhavo. Athavā, sambhavanaṃ uppajjanaṃ sambhavoti ime dve atthe dassetuṃ ‘‘tadā rammaṇa sambhavo’’tiādi vuttaṃ. ‘‘Yesaṃ panā’’tiādīsu. ‘‘Yesaṃ’’ti yesaṃ puggalānaṃ. ‘‘Itarānī’’ti upekkhā santīraṇa dvayato aññāni. ‘‘Na hontīti na vattabbānī’’ti vuttaṃ. Evaṃsati, kasmā therena idha na vuttānīti. Aṭṭhasāliniyaṃ avuttattā idha na vuttānīti. Aṭṭhasāliniyaṃ pana kasmā na vuttāni. Yebhūyya niyamasote patitattā na vuttāni. Na pana alabbhamānattā na vuttānīti imamatthaṃ dassento ‘‘aṭṭhakathāyaṃ panā’’tiādimāha. ‘‘Upekkhāsahagata santīraṇa dvayameva vuttaṃ’’ti āgantuka bhavaṅgabhāvena vuttaṃ. Yathāha athassa yadā somanassa sahagatappaṭisandhikassa pavatte jhānaṃ nibbattetvā pamādena parihīnajjhānassa paṇīta dhammo me naṭṭhoti paccavekkhato vippaṭisāri vasena domanassaṃ uppajjati, tadā kiṃ uppajjati. Somanassānantarañhi domanassaṃ, domanassānantarañca somanassaṃ paṭṭhāne paṭisiddhaṃ. Mahaggata dhammaṃ ārabbha javane javite tadā rammaṇampi tattheva paṭisiddhanti. Kusala vipākāvā akusalavipākāvā upekkhā sahagatā hetukamanoviññāṇa dhātu uppajjati. Kimassā rammaṇanti. Rūpādīsu paritta dhammesu aññataraṃ. Etesu hi yadeva tasmiṃ samaye āpātamāgataṃ hoti. Taṃ ārabbha etaṃ cittaṃ uppajjatīti veditabbaṃ-ti. Evaṃ domanassasahagata javanānurūpaṃ upekkhāsahagata santīraṇa dvayameva āgantuka bhavaṅgabhāvena aṭṭhakathāyaṃ vuttanti. ‘‘Etampi yujjati yevā’’ti akusala javanāvasāne etaṃ sahetukaṃ āgantuka bhavaṅgaṃpi yujjatiyeva. ‘‘Domanassa javanānantaraṃ bhavaṅga pātova hotī’’ti upekkhā sahagata mūlabhavaṅga pātova hoti. Āgantuka bhavaṅgena kiccaṃ natthi. Kasmā, upekkhā paṭisandhikattā. Nevatadārammaṇa sambhavo atthi. Kasmā, tesu ārammaṇesu tadārammaṇavārassa asambhavato. Na hi mahantārammaṇesu ca avibhūtārammaṇesu ca tadārammaṇavāro sambhavati. Na ca mūlabhavaṅga sambhavo atthi. Kasmā, mūlabhavaṅgabhū tassa somanassa bhavaṅgassa domanassa javanena saha viruddhattā. ‘‘Iti katvā’’ti iminā kāraṇena. ‘‘Ekaṃ’’ti ekaṃ upekkhāsahagata vipākaṃ. Tathā tasseva domanassaṃ uppādentassa neva tadārammaṇa sambhavo atthi. Na ca mūlabhavaṅga sambhavoti katvā domanassānantaraṃ chasu…pe… pavattatīti yojanā. Tattha ‘‘tassevā’’ti somanassappaṭisandhikasseva. Nevatadārammaṇa sambhavo atthi. Kasmā, ārammaṇānaṃ atimahantattepi ativibhūtattepi sati somanassa tadārammaṇassa javanena saha viruddhattā. Upekkhā tadā rammaṇassa ca ārammaṇena saha viruddhattā. Na hi ati iṭṭhārammaṇe upekkhā tadārammaṇaṃ pavattati. Mahaggata paññattā rammaṇesu pana ubhayampi tadārammaṇaṃ nuppajjatiyeva. Na ca mūlabhavaṅga sambhavo atthi. Kasmā, javanena saha viruddhattāti.

‘‘Ettha cā’’tiādīsu. ‘‘Sabba dhammesū’’ti sabbesu ārammaṇa dhammesu. ‘‘Pathama samannāhāro’’ti āvajjana kiccaṃ āha. Suttanta pāṭhe. ‘‘Tajjo’’ti tena ārammaṇānaṃ āpātā gamanena jāto. ‘‘Tajjo’’ti vā tadanurūpotipi vadanti. ‘‘Viññāṇabhāgassā’’ti cakkhu dvārika viññāṇa koṭṭhāsassa. ‘‘Yato’’ti yasmiṃ kāle. Kathaṃ āvajjanena vinā nuppajjatīti āha ‘‘sace āvajjanenā’’tiādiṃ. ‘‘Ettha siyā’’tiādīsu. Yathā pana nirāvajjanaṃ hoti bhinnā rammaṇañca, evaṃ tathāti yojanā. ‘‘Ekassapī’’ti ekassa āgantuka bhavaṅgassapi natthi doso. Mahāaṭṭhakathāyañca natthi. Aṭṭhasāliniyaṃ pana atthiyeva. ‘‘Savipphandanattā’’ti ettha attho savipphārikanti pade vuttanayena veditabbo. ‘‘Itare sañcā’’ti mahaggatalokuttara javanānañca. Kāni ci parittārammaṇānipi samānāni. Yadi tadārammaṇū panissa yassa kāmabhavaṅgassa abhāvato tadārammaṇāni rūpārūpa brahmānaṃ nuppajjanti. Evaṃ sati, cakkhusota dvārika cittānipi rūpa brahmānaṃ nuppajjeyyunti āha ‘‘cakkhu sotaviññāṇāni panā’’tiādiṃ. ‘‘Indriyappavatti ānubhāvato’’ti cakkhu vatthu sotavatthu saṅkhātānaṃ indriya vatthūnaṃ rūpa brahma santāne pavattattā tesaṃ pavatti ānubhāvato cakkhu sotaviññāṇāni rūpabrahmānaṃ pavattantiye vāti dassetuṃ ‘‘sampaṭicchana santīraṇānī’’tiādi vuttaṃ. ‘‘Vikappabalevā’’ti kāmakusalā kusalānaṃ viya vividhena ākārena kappetvā pakappetvā ārammaṇaggahasāmatthiyevāsati. ‘‘Appanāpatta bhāvanā kammavisese vā’’ti ettha abhiññā javanāni viya mahaggata vipāka lokuttara vipākāni viya cāti vattabbaṃ. ‘‘Aṭṭhakathāyaṃ’’ti paṭicca samuppāda vibhaṅgaṭṭhakathāyaṃ. ‘‘Vibhāvaniyaṃ vutta kāraṇānī’’ti aṭṭhakathāto āharitvā vibhāvaniyaṃ vuttāni ‘ajanakattā janaka samānattā bhāvato’tiādīni kāraṇāni.

140. Javana niyame. Aṭṭhakathāyampi chakkhattuṃ pavatti vuttā. Yathāha sace pana balavā rammaṇaṃ āpātāgataṃ hoti. Kriyamanodhātuyā bhavaṅge āvaṭṭite cakkhuviññāṇādīni uppajjanti. Javanaṭṭhāne pana pathamakāmāvacara kusala cittaṃ javanaṃ hutvā chasattavāre javitvā tadārammaṇassa vāraṃ detīti. ‘‘Mudutara bhāvenā’’ti mātukucchimhi ṭhitakālevā sampati jātakāle vā vatthussa atimudubhāvena. ‘‘Kenaciupadduta bhāvenā’’ti bāḷhagelaññajātakāle kenaci vātapittasemhādinā upadduta bhāvena. ‘‘Ajjhotthaṭa bhāvenā’’ti tassa vevacanamattaṃ. Mandībhūto vego yesaṃ tāni mandībhūta vegāni. ‘‘Asayha rūpehī’’ti dukkhamasabhāvehi. Abhibhūtānaṃ sattānaṃ. Tañca kho vacanaṃ pākatika sattānaṃ vaseneva vuttaṃ. Na sattavisesānaṃ vasena. Evaṃ sati, sattavisesānaṃ vasena kathaṃ daṭṭhabbanti āha ‘‘ye panā’’tiādiṃ. ‘‘Uparī’’ti maraṇuppattiṭṭhāne. ‘‘Vuttañhī’’ti visuddhi magge vuttameva. ‘‘Yamakappāṭihāriyaṃ’’ti yugaḷavatthūnaṃ ekato pavatta acchariya kammaṃ. ‘‘Dve jhānaṅgānī’’ti upekkhekaggatā jhānaṅgāni.

‘‘Yogakammasiddhiyā’’ti bhāvanānu yogakammasiddhassa. Iddhi vikubbanaṃ nāma iddhiyā nānākammakaraṇaṃ. ‘‘Siddhiyā evā’’ti sijjha natthāya eva . Attano anantare eva uppannaṃ phalaṃ etissāti ānantarikapphalā. Maggacetanā. ‘‘Itī’’ti tasmā. ‘‘Mandassā’’ti manda puggalassa. ‘‘Tikkhassā’’ti tikkha puggalassa. Tīṇi phalacittāni. ‘‘Payogābhisaṅkhārassā’’ti pathamajjhānato paṭṭhāya samatha vipassanāyuganandhappavatti saṅkhātassa pubbappayogābhisaṅkhārassa. ‘‘Akatādhikārassā’’ti āsanne purimabhave akata jhānaparikammassa puggalassa. Sabbesampi phalaṭṭhānaṃ ciṇṇavasibhāvāneva hontīti yojanā.

Javananiyamoniṭṭhito.

141. Duhetukādīsu. Jāti dvihetukādayo eva adhippetāti vuttaṃ ‘‘paṭisandhiviññāṇa sahagatā’’tiādiṃ. ‘‘Tesaṃ dvinnaṃ pī’’ti dvihetukānampi ahetukānampi. Bhusojhāna maggaphalāni vārenti nīvārentīti āvaraṇāni. Vipākāni ca tāni āvaraṇāni cāti viggaho. ‘‘Vipākānī’’ti ahetuka dvihetuka vipākāni. Tehi gahitappaṭisandhikānaṃ imasmiṃ bhavejhāna maggaphalappaṭilābho nāma natthi. Tenāha ‘‘vipākāvaraṇa sabbhāvato’’tiādiṃ. ‘‘Tesaṃ’’ti duggati ahetuka puggalānaṃ. Puggalānanti vuttaṃ hoti. Na labbhantīti sambandho. ‘‘Itaresaṃ’’ti tato aññesaṃ sugati ahetuka puggalānaṃ.

‘‘Ettha siyā’’tiādīsu. Duggati pariyāpannānañca ahetukānaṃ. ‘‘Mūlabhavaṅge’’tiādimhi paṭisandhi cittaṃ hutvā āgate mūlabhavaṅge. ‘‘Yaṃ kiñcī’’ti yaṃ kiñci bhavaṅgaṃ. ‘‘Vuccate’’ti visajjanā vuccate. ‘‘Sabba aṭṭhakathāsu paṭikkhitto’’ti aṭṭhasāliniyaṃ tāva vipākuddhārakathāyaṃ soḷasasu kāmāvacara kusala vipākesu aṭṭhannaṃ ahetuka vipākānaṃ eva āpāyikesu sattesu uppattiṃ dasseti. Na aṭṭhannaṃ sahetuka vipākānaṃ. Tathā paṭicca samuppādaṭṭha kathāsu ca viññāṇa padavaṇṇanāsu aññāsu ca abhidhammāvatārādīsūti evaṃ sabbaṭṭhakathāsu paṭikkhittā nāma hoti. ‘‘Yogasā dhanīyattā’’ti payogena sādhetabbattā. Kusalākusalāni hi vaḍḍhetuṃ vā hāpetuṃ vā payoge kate vaḍḍhanti ceva hāyanti ca. Ñāṇavippayuttabhūtaṃ gahetuṃ yuttaṃ. Kasmā, ahetukassa bhavaṅgassāti vuttassa mūlabhavaṅgassa ahetukattā. ‘‘Dvinnampi ahetukānaṃ’’ti duggati ahetukānañca sugati ahetukānañca. ‘‘Aparepanā’’tiādi vibhāvaniyaṃ āgato apare vādo. Vuttañhi tattha ‘aparepana yathā ahetukānaṃ sahetuka tadārammaṇaṃ hoti, evaṃ dvihetukānaṃ tihetuka tadārammaṇaṃpī’ti vaṇṇenti. Tesaṃmatānurodhena ca idhapi ñāṇasampayutta vipākappaṭikkhepo ahetukeyeva sandhāyāti vadantīti. Taṃ pana vipākuddhārakathāyaṃ ‘ettheva dvādasa kamaggopī’ti ca, ettheva dasakamaggopī’ti ca āgatehi na sameti. Tattha hi soḷasasukusalavipākesu dvihetuka kammanibbattānaṃ dvinnaṃ dvihetukāhetuka puggalānaṃ cattāri ñāṇasampayutta vipākāni vajjetvā dvādasa kamaggo nāma hoti. Puna sesesu dvādasa vipākesupi asaṅkhārika kammanibbattānaṃ dve ñāṇavippayutta sasaṅkhārika vipākāni, sasaṅkhārika kammanibbattānañca dve ñāṇavippayutta asaṅkhārika vipākāni vajjetvā dutiyatthera vāde dasakamaggo nāma hotīti. Ettha pana dvi hetukopi puggalo adhikena chandena vā vīriyena vā cittena vā yutto pariyatti dhammaṃ vā nānāvijjāsippāni vā bahuṃ gaṇheyya, suṇeyya, dhāreyya, vāceyya, cinteyya. Athassa ñāṇasampayutta javanaṃ bahulaṃ samudā careyya. Tadā tassa nānākammena javanānu rūpaṃ ñāṇasampayutta tadārammaṇaṃ na na sambhavatīti vuttaṃ. Taṃ yuttaṃ viya dissatīti. ‘‘Aṭṭhakathāyaṃ pihi. La. Vuttā’’ti kathaṃ vuttā. Etāni hi manussesu ca kāmāvacara devesu ca puññavantānaṃ dvihetukati hetukānaṃ paṭisandhikāle paṭisandhi hutvā vipaccantītiādinā vuttāti. Te pana tividhā, navavidhāti sambandho. ‘‘Tesaṃ tabbhāvo’’ti kusalānaṃ kusalabhāvo, akusalānaṃ akusalabhāvo. ‘‘Sikkhana dhammayuttā’’ti tīhi sikkhāhi pahātabbānaṃ kilesānaṃ atthitāya sikkhitabbatā pakatiyaṃ ṭhitāti adhippāyo .‘‘Heṭṭhimānañcā’’ti heṭṭhima phalānañca. Yāniyānisakāni yathāsakaṃ. ‘‘Uparimānaṃ’’ti uparimānaṃ puggalānaṃ. ‘‘Pariniṭṭhita sikkhā kiccattā’’ti sikkhā kiccaṃ nāma kilesa dhammānaṃ pahānatthāya eva hotīti tesu sabbaso pahīnesu sikkhā kiccaṃ pariniṭṭhitaṃ hoti. Evaṃ pariniṭṭhita sikkhā kiccattā. Suṭṭhu bhabboti sambhavo. Sambhavoti visesana padametanti āha ‘‘yathā sambhavaṃ’’ti.

142. ‘‘Etthevā’’ti etasmiṃ kāmaloke eva. ‘‘Taṃ taṃ pasādarahitānaṃ’’ti tenatena pasādena rahitānaṃ. Tasmiṃ tasmiṃ dvāre uppannāni taṃ taṃ dvārikāni. Catusaṭṭhivīthi cittāni. Dve cattālīsa vīthi cittāni. ‘‘Brahmaloke vā’’tiādīsu. Idaṃ aṭṭhakathā vacanaṃ. Yathāha rūpabhave catunnaṃ viññāṇānaṃ, tatheva paccayo. Pavatte, nopaṭisandhiyaṃ. Soca kho kāmāvacare aniṭṭha rūpadassana saddasavanavasena, brahmaloke pana aniṭṭhā rūpādayo nāma natthi. Tathā kāmāvacara devaloke pīti. Tāni cattāri cittāni. ‘‘Tatthā’’ti tasmiṃ rūpaloke. Vibhāvanipāṭhe. ‘‘Idhā’’ti imasmiṃ vacane. ‘‘Taṃ taṃ bhūmi pariyāpanne’’ti tissaṃ tissaṃ bhūmiyaṃ pariyāpanne. Sesamettha suviññeyyaṃ.

Vīthisaṅgahadīpaniyāanudīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app