5. Samanantarapaccayo

Paccayadhammavibhāgo ca paccayuppannadhammavibhāgo ca anantapaccaya sadiso.

Kenaṭṭhena samanantaroti. Suṭṭhu anantaraṭṭhena samanantaro. Yathā silāthambhādīsu rūpakalāpā ekābaddhā samānāpi rūpa dhammabhāvena saṇṭhāna jātikattā majjhe paricchedarūpasahitā eva honti. Dvinnaṃ rūpakalāpānaṃ majjhe antaraṃ nāma vivaraṃ nāma atthiyeva. Na tathā purimapacchimānaṃ dvinnaṃ cittacetasika kalāpānaṃ majjhe. Te pana arūpadhammabhāvena asaṇṭhāna jātikattā majjhe paricchedadhammassa nāma kassaci ākāsavivarassa abhāvato sabbaso antara rahitā eva honti. Lokassapi dvinnaṃ kalāpānaṃ antaraṃ nāma na dissati. Tato ime sattā cittaṃ nāma niccaṃ dhuvaṃ thāvaraṃ avipariṇāmadhammanti evaṃ citte niccasaññino honti. Evaṃ suṭṭhu anantaraṭṭhena samanantaro. Anantaraṭṭhenāti ca attano anantare attasadisassa dhammantarassa uppādanaṭṭhenāti pubbe vuttameva.

Evaṃ sante nirodhasamāpattikāle purimacittaṃ nāma neva saññānāsaññāyatanacittaṃ, pacchimacittaṃ nāma ariyaphalacittaṃ, dvinnaṃ cittānaṃ antare ekarattidivampi dverattidivānipi.La. Sattarattidivānipi acittako hoti. Asaññasattabhūmiyaṃpi purime kāmabhave cuticittaṃ purimacittaṃ nāma. Pacchime kāmabhave paṭisandhicittaṃ pacchimacittaṃ nāma, dvinnaṃ cittānaṃ antare asaññasattabhave pañcakappasatāni puggalo acittako tiṭṭhati. Tattha dve purimacittāni attano anantare attasadisassa dhammantarassa uppādanapaccayasattirahitāni hontīti. Na honti. Mahantehi pana bhāvanāpaṇidhibalehi paṭibāhitattā purimacittāni ca nirujjhamānāni anantare dhammantarassa uppādana sattisahitāni eva nirujjhanti. Pacchimacittāni ca uppajjamānāni tasmiṃ khaṇe ekābaddhabhāvena anuppajjitvā cirakāle eva uppajjanti. Na ca ettakamattena purimacittānaṃ anantare dhammantarassa uppādana sattināma natthīti ca, te anantarapaccayadhammā nāma na hontīti ca sakkā vattuṃ. Yathā taṃ rañño yodhā nāma atthi, kadāci rājā kālaṃ ñatvā tumhe idāni māyujjhatha, yuddhakālo na hoti, asukasmiṃ kāle eva yujjhathāti vadeyya. Te ca tadā ayujjhamānā vicareyyuṃ. Evaṃ santepi tesaṃ yujjhanasatti nāma natthīti ca, te yodhā nāma na hontīti ca na sakkā vattunti.

Ettha vadeyyuṃ, imasmiṃ paccaye te pana arūpadhammabhāvena asaṇṭhāna jātikattā majjheparicchedadhammassa nāma kassaci abhāvato sabbaso antararahitā eva hontīti vuttaṃ. Evaṃ sante pubbe ārammaṇa paccaye bherisaddavīṇāsaddopamāhi yo cittānaṃ khaṇe khaṇe uppādo ca nirodho ca vutto, so amhehi kathaṃ paccetabboti. Aññamaññaviruddhānaṃ nānācittānaṃ khaṇamattepi pubbāpara parivattanassa loke paññāyanato. Ayamattho pubbe citta yamakadīpaniyaṃ vitthārato vuttoyevāti. Samanantarapaccaya dīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app