Namo tassa bhagavato arahato sammāsambuddhassa

Niruttidīpanīpāṭha

Ganthārambha

1.

Caturāsītisahassa , dhammakkhandhāpabhaṅkarā;

Lokamhi yassa jotanti, nantavaṇṇapabhassarā.

2.

Anantavaṇṇaṃ sambuddhaṃ, vande niruttipāraguṃ;

Saddhammañcassa saṅghañca, visuddhavaṇṇabhājanaṃ.

3.

Moggallāno mahāñāṇī, niruttāraññakesarī;

Nadi byākaraṇaṃnādaṃ, sogatāraññabyāpanaṃ.

4.

Tassatthaṃ dīpayissāmi, nānārāsiṃvibhājayaṃ;

Ogāyha saddasatthāni, navaṅgaṃ satthusāsananti.

1. Sandhikaṇḍa

Saññārāsi

Garusaññārāsi

Vaṇṇo , saro, savaṇṇo, dīgho, rasso, byañjano, vaggo, niggahītaṃ.

1.Aādayo titālīsaṃ[titālīsa (bahūsu)]vaṇṇā[ka. 2; rū. 2; nī. 1, 2].

Aādayo bindantā tecattālīsakkharā vaṇṇā nāma honti.

A, ā, i, ī, u, ū, eta, e, ota, o. Ka, kha, ga, gha, ṅa, ca, cha, ja, jha, ña, ṭa, ṭha, ḍa, ḍha, ṇa, ta, tha, da, dha, na, pa, pha, ba, bha, ma, ya, ra, la,va sa, ha, ḷa, aṃ. Atthaṃ vaṇṇenti pakāsentīti vaṇṇā, akkharāti ca vuccanti, nāmapaññattirūpattā nakkharanti khayavayaṃ na gacchantīti akkharā. ‘‘Nāmagottaṃ na jīratī’’ti [saṃ. ni. 1.76] hi vuttaṃ.

2.Dasādo sarā[ka. 3; rū. 3; nī. 3].

Tesu vaṇṇesu ādimhi dasa vaṇṇā sarā nāma honti. Sayameva laddhasarūpā hutvā rājanti virocantīti sarā.

3.Dve dve savaṇṇā.

Tesu saresu dve dvesarā savaṇṇā nāma honti.

A, ā avaṇṇo, i, ī ivaṇṇo, u, ū uvaṇṇo, eta, e etavaṇṇo, ota, o otavaṇṇo. Samāno vaṇṇo suti etesanti savaṇṇā, sarūpāti ca vuccanti, samānaṃ rūpaṃ suti etesanti sarūpā.

4.Pubbo rasso[ka. 4; rū. 4; nī. 4.22].

Dvīsu dvīsu savaṇṇesu yo yo pubbo hoti, so so rasso nāma hoti. Rassena kālena vattabbāti rassā, rassakālo nāma akkhidalānaṃ ummisananimmisanasamakālo.

Tattha eta, ota iti dve ekapadasaṃyoge pare kvaci labbhanti. Eṭṭhi, seṭṭho, oṭṭho, sotthi.

Ekapadasaṃyogeti kiṃ? Padantarasaṃyoge pare rassā mā hontūti. Maṃ ce tvaṃ nikhaṇaṃ vane, [jā. 2.22.5] putto tyāhaṃ mahārāja [jā. 1.1.7].

Kvacīti kiṃ? Ekapadasaṃyogepi vaggantesu vā ya, ra, la, vesu vā paresu rassā mā hontūti. Enti, senti, eyya, bhāseyya, meṇḍo, soṇḍo.

5.Paro dīgho[ka. 5; rū. 5; nī. 5].

Dvīsu dvīsu savaṇṇesu yo yo paro hoti, so so dīgho nāma hoti. Dīghena kālena vattabbāti dīghā, dīghakālo nāma rassehi diguṇakālo.

6.Kādayo byañjanā[ka. 6; rū. 8; nī. 6].

Tesu vaṇṇesu kādayo bindantā vaṇṇā byañjanā nāma honti. Atthaṃ byañjayantīti byañjanā. Te pana suddhā addhamattikā, rassayuttā diyaddhamattikā, dīghayuttā tiyaddhamattikā.

7.Pañcapañcakā vaggā[ka. 7; rū 9; nī. 7].

Tesu byañjanesu kādi-mantā pañcabyañjanapañcakā vaggā nāma honti.

Kādi pañcako kavaggo, cādi ca vaggo, ṭādi ṭavaggo, tādi tavaggo, pādi pavaggo. Sesā avaggāti siddhaṃ. Vaṇṇuddese ekaṭṭhānikānaṃ byañjanānaṃ vagge samūhe niyuttāti vaggā.

8.Bindu niggahītaṃ[ka. 8; rū. 10; nī. 8].

Ante bindumatto vaṇṇo niggahītaṃ nāma. Niggayha gayhati uccāriyatīti niggahītaṃ.

Garusaññārāsi niṭṭhito.

Byañjanavuttirāsi

Ṭhānaṃ, karaṇaṃ, payatanaṃ [rū. 2 (piṭṭhe); nī 6 (piṭṭhe); 23 (suttaṅke)].

Cha ṭhānāni – kaṇṭhaṭṭhānaṃ, tāluṭṭhānaṃ, muddhaṭṭhānaṃ, dantaṭṭhānaṃ, oṭṭhaṭṭhānaṃ, nāsikaṭṭhānaṃ. Tesu byattaṃ vadantena yattha ‘‘akkha’’nti vuccati, taṃ kaṇṭhaṭṭhānaṃ. Yattha ‘‘iccha’’nti, taṃ tāluṭṭhānaṃ. Yattha ‘‘raṭṭha’’nti, taṃ muddhaṭṭhānaṃ. Yattha ‘‘sattha’’nti, taṃ dantaṭṭhānaṃ. Yattha ‘‘puppha’’nti vuccati, taṃ oṭṭhaṭṭhānaṃ. Nāsapadeso nāsikaṭṭhānaṃ.

Katthaci pana uraṭṭhānaṃ, siraṭṭhānaṃ, jivhāmūlaṭṭhānantipi āgataṃ. Tattha siraṭṭhānaṃ nāma muddhaṭṭhānameva. Jivhāmūlaṭṭhānaṃ pana sabbavaṇṇānaṃ sādhāraṇanti vadanti.

Karaṇaṃ catubbidhaṃ – jivhāmūlaṃ, jivhopaggaṃ, jivhaggaṃ, sakaṭṭhānanti.

Payatanaṃ catubbidhaṃ – saṃvuṭaṃ, vivaṭaṃ, phuṭṭhaṃ, īsaṃphuṭṭhanti. Tattha karaṇānaṃ sakasakaṭṭhānehi saddhiṃ saṃvaraṇādiko visesākāro saṃvuṭādi nāma.

Tattha kaṇṭhapadesānaṃ aññamaññaṃ saṅghaṭṭanena uppannā avaṇṇa, kavagga, hakārā kaṇṭhajā nāma. Tālumhi jivhāmajjhasaṅghaṭṭanena uppannā ivaṇṇa, cavagga, yakārā tālujā nāma. Mukhabbhantaramuddhamhi jivhopaggasaṅghaṭṭanena uppannā ṭavagga, ra, ḷakārā muddhajā nāma. Upari dantapantiyaṃ jivhaggasaṅghaṭṭanena uppannā tavagga, la, sakārā dantajā nāma. Oṭṭhadvayasaṅghaṭṭanena uppannā uvaṇṇa, pavaggā oṭṭhajā nāma. Niggahītaṃ nāsikajaṃ nāma. Pañcavaggantā pana nāsikaṭṭhānepi sakaṭṭhānepi jāyanti. Ekāro kaṇṭhatālujo. Okāro kaṇṭhoṭṭhajo. Vakāro dantoṭṭhajo. Apica ivaṇṇuvaṇṇā kaṇṭhepi jāyantiyeva. Yadā hakāro vaggantehi vā ya, ra, la, vehi vā yutto hoti, tadā urajoti vadanti. Pañho, tuṇhi, nhāto, vimhito, gayhate, vulhate, avhānaṃ.

Kaṇṭhaṃ saṃvaritvā uccārito akāro saṃvuṭo nāma. Sakasakaṭṭhāna, karaṇāni vivaritvā uccāritā sesasarā ca sa, hakārā ca vivaṭā nāma. Tāniyeva gāḷhaṃ phusāpetvā uccāritā pañcavaggā phuṭṭhā nāma. Thokaṃ phusāpetvā uccāritā ya, ra, la, vā īsaṃphuṭṭhā nāma. Tattha oṭṭhajesu tāva pavaggaṃ vadantānaṃ oṭṭhadvayassa gāḷhaṃ phusanaṃ icchitabbaṃ. Kasmā? Phuṭṭhapayatanikattā pavaggassa. Uvaṇṇaṃ vadantānaṃ pana oṭṭhadvayassa vivaraṇaṃ icchitabbaṃ. Kasmā? Vivaṭapayatanikattā uvaṇṇassa. Esa nayo sesesu sabbesūti.

Cūḷaniruttiyaṃ pana sabbe rassasarā saṃvuṭā nāma, sabbedīghasarā vivaṭā nāmāti vuttaṃ. Tathā saddasāratthajāliniyaṃ, katthaci sakkaṭaganthe ca. Idaṃ yuttataraṃ. Aññaṭṭhānikabyañjanehi yuttā sarā attano ṭhāna, karaṇāni jahantāpi payatanaṃ na jahanti. Tasmā nānāvaṇṇānaṃ saṃsagge payatanānaṃ saṃsaggabhedopi veditabboti. Tattha ‘‘suṇātu me’’ti vadanto yadi ṇā-kāraṃ jivhaggena dantaṭṭhāne katvā vadeyya, dantajo nā-kāro eva bhaveyya. Tu-kārañca jivhopaggena muddhaṭṭhāne katvā vadeyya, muddhajo ṭu-kāro eva bhaveyya. Evañca sati akkharavipatti nāma siyā. Esa nayo sesesu muddhajadantajesu. Tasmā kammavācaṃ sāventehi nāma ṭhāna, karaṇa, payatanesu suṭṭhu kusalehi bhavitabbanti.

Sithilañca , dhanitañca, dīghaṃ, rassaṃ, garuṃ, lahuṃ;

Niggahītaṃ, vimuttañca, sambandhañca, vavatthitaṃ [nī. 9, 10, 11, 12, 13, 14, 15, 16-19, 20, 21 suttesu passitabbaṃ].

Mudunā vacīpayogena vattabbā vaggapaṭhama, tatiya, pañcamā sithilā nāma. Thaddhena vacīpayogena vattabbā vaggadutiya, catutthā dhanitā nāma. Dīgha, rassā pubbe vuttā. Dīghā ceva saṃyogapubbā ca niggahītantā ca garukā nāma. Sesā lahukā nāma. Yathā saddasahito vāto mukhachiddena bahi anikkhamma nāsasotābhimukho hoti, tathā mukhaṃ avivaṭaṃ katvā vattabbaṃ byañjanaṃ niggahītaṃ nāma. Tena yuttāni sabbabyañjanāni niggahītantāni nāma. Sesā vimuttā nāma. Padasandhivasena vattabbaṃ sambandhaṃ nāma. Padacchedaṃ katvā vattabbaṃ vavatthitaṃ nāma.

Byañjanavuttirāsi niṭṭhito.

Lahusaññārāsi

Jho, lo, po, gho, go.

9.Yuvaṇṇā[iyuvaṇṇā (bahūsu)]jhalā nāmassante[ka. 58; rū. 29; nī. 205].

Anitthiliṅgassa nāmassa ante ivaṇṇuvaṇṇā kamena jhalasaññā honti.

10.Pitthiyaṃ[ka. 59; rū. 182; nī. 206].

Itthiliṅge nāmassante ivaṇṇuvaṇṇā pasaññā honti.

11.Ghā[ka. 60; rū. 177; nī. 207].

Gho

, Ā iti dvipadaṃ. Itthiliṅge ākāro ghasañño hoti.

12.Go syālapane[ka. 57; rū. 71; nī. 214].

Ālapane si gasañño hoti.

Lahusaññārāsi niṭṭhito.

Saṅketarāsi

13.Vidhi visesanaṃ yaṃ tassa[caṃ. 1.1.6; pā. 1.1.72; vidhibbisesanantassa (bahūsu)].

Sutte yaṃ visesanaṃ dissati, tassa vidhi ñātabbo.

‘Ato yonaṃ ṭāṭe’. Narā, nare. Yonanti visesanaṃ. Ṭāṭeti vidhi.

14.Sattamiyaṃ pubbassa[rū. 8 (piṭṭhe); caṃ. 1.1.7; pā. 1.1.66].

Sattamīniddese pubbavaṇṇasseva vidhi ñātabbo.

‘Saro lopo sare’. Lokaggo [apa. thera 1.12.57].

15.Pañcamiyaṃ parassa[caṃ. 1.1.8; pā. 1.1.67].

Pañcamīniddese parasseva vidhi ñātabbo.

‘Ato yonaṃ ṭāṭe’. Narā, nare.

16.Ādissa[caṃ. 1.1.9; pā. 1.1.54].

Parassa sissamāno [dissamāno (mū)] vidhi ādivaṇṇassa ñātabbo.

‘Ra saṅkhyāto vā’. Terasa.

17.Chaṭṭhiyantassa[caṃ. 1.1.10; pā. 1.1.52].

Chaṭṭhīniddese tadantassa vidhi ñātabbo.

‘Rājassi nāmhi’. Rājinā.

18.Ṅānubandho[caṃ. 1.1.11; pā. 1.1.53].

Ṅānubandho ādeso chaṭṭhīniddiṭṭhassa antassa ñātabbo.

‘Gossāvaṅa’. Gavassaṃ.

19.Ṭānubandhonekavaṇṇo sabbassa[caṃ. 1.1.12; pā. 1.1.55; ṭānubandhānekavaṇṇā sabbassa (bahūsu)].

Yo ca ṭānubandho ādeso, yo ca anekavaṇṇo ādeso, tadubhayaṃ chaṭṭhīniddiṭṭhassa sabbasseva vaṇṇasamudāyassa ñātabbaṃ.

Ṭānubandhe tāva –

‘Imassānitthiyaṃ ṭe’. Esu.

Anekavaṇṇe –

‘Animi nāmhi’. Anena, iminā.

20.Ñakānubandhā ādyantā[caṃ. 1.1.13; pā. 1.1.46].

Ñānubandho āgamo ca kānubandho āgamo ca kamena chaṭṭhīniddiṭṭhassa ādimhi ca ante ca ñātabbo.

Ñānubandhe –

‘Brūto tissiña’. Braviti.

Kānubandhe –

‘Bhūssa vuka’. Babhuva.

21.Mānubandho sarānamantā paro[caṃ. 1.1.14; pā. 1.1.47].

Mānubandho āgamo sarānaṃ antasaramhā paro hoti.

‘Najjāyo svāma’. Najjāyo sandanti. ‘Maṃ vā rudhādīnaṃ’. Rundhati. ‘Jara sadānamīma vā’. Jīrati, sīdati.

Imasmiṃ byākaraṇe anekasaratā nāma nadī, purisa iccādīsu liṅgapadesu eva atthi, gamu, pacaiccādīsu dhātupadesu natthi. Sabbadhātuyo byañjanantā eva honti, dhātvantalopakiccaṃ natthi. Tasmā najjāyoti ettha ī-kāro antasaro nāma. Tato ‘najjāyo svāma’ iti suttena ā-kārāgamo. Rundhatīti ettha pana u-kāro antasaro nāma, tato ‘‘maṃ vā rudhādīna’’nti suttena bindāgamo. Evaṃ jīrati, sīdati iccādīsu. Mrammapotthakesu pana ‘‘mānubandho padānamantā paro’’ti pāṭho, so sīhaḷapotthakehi na sameti.

22.Vippaṭisedhe[caṃ. 1.1.16; pā. 1.4.2].

Samānavisayānaṃ dvinnaṃ vidhīnaṃ aññamaññapaṭisedharahite ṭhāne yebhuyyena paro vidhi okāsaṃ labhati.

Cattārome bhikkhave dhammā [aṅguttaranikāye] -ettha cattārimeti pubbalope sampatte paralopo okāsaṃ labhati.

23.Saṅketo nāvayavonubandho[caṃ. 1.1.5].

Yo vaṇṇo payogassa avayavo na hoti, suttesu saṅketamatto hoti, so anubandho nāma.

‘Gossāva’ . Gavassaṃ-etena padarūpavidhāne anubandho upayogaṃ na gacchatīti ñāpeti.

24.Vaṇṇaparena savaṇṇopi.

Vaṇṇasaddo paro etasmāti vaṇṇaparo, vaṇṇaparena rassasarena savaṇṇopi gayhati sayañca, avaṇṇoti vutte ā-kāropi gayhati a-kāro cāti vuttaṃ hoti. Evaṃ ivaṇṇuvaṇṇesu.

25.Ntuvantumantāvantutavantusambandhī[ntu vantumantvāvantutavantu sambandhī (bahūsu)].

Ntuiti vutte vantu, mantu, āvantu, tavantūnaṃ sambandhībhūto ntukāro gayhati.

‘Ntantūnaṃ nto yomhi paṭhame’. Guṇavanto, satimanto, yāvanto, bhuttavanto.

Saṅketarāsi niṭṭhito.

Sandhividhāna

Atha sandhividhānaṃ dīpiyate.

Lopo, dīgho, rasso, vuddhi, ādeso, āgamo, dvibhāvo, vipallāso.

Loparāsi

26.Saro lopo sare[ka. 12; rū. 13; nī. 30].

Luppatīti lopo. Sare pare sarūpo vā asarūpo vā pubbo saro lopo hoti.

Sarūpe tāva –

Avaṇṇe-lokaggo [apa. thera 1.12.57], bhavāsavo, [dha. sa. 1102] avijjāsavo [dha. sa. 1102], avijjānusayo [vibha. 949].

Ivaṇṇe-munindo, munīrito, varavādīrito, itthindriyaṃ [vibha. 219].

Uvaṇṇe-bahūpakāro [jā. 1.22.588], bahukā ūmi bahūmi, sarabhuyā ūmi sarabhūmi, sarabhuyā udakaṃ sarabhūdakaṃ.

Asarūpe –

Sotindriyaṃ [vibha. 219], kāmupādānaṃ, bhavesanā [dī. ni. 3.305], bhavogho [dha. sa. 1156], so tuṇhassa [pārā. 381], diṭṭhānusayo [vibha. 949], diṭṭhupādānaṃ, diṭṭhekaṭṭhaṃ, diṭṭhogho [dha. sa. 1156], mudindriyaṃ [mahāva. 9], puttā matthi [dha. pa. 62], urassa dukkho [pāci. 402], asantettha na dissanti [dha. pa. 304] iccādi.

Iti pubbaloparāsi.

27.Paro kvaci[ka. 13; rū. 15; nī. 31].

Pubbasaramhā sarūpo vā asarūpo vā paro saro kvaci lopo hoti.

Sarūpe tāva –

Taṃ kadāssu bhavissati [jā. 2.22.144 ādayo; taṃ kudassu], kudāssu nāma dummedho, dukkhassantaṃ karissati [dha. pa. 376], yadāssa sīlaṃ paññañca [jā. 2.22.1474], tadāssu kaṇhaṃ yuñjanti [jā. 1.1.29] -kaṇhanti mahākaṇhagoṇaṃ, taṇhāssa vippahīnā, māssu kujjha rathesabha, satthahārakaṃ vāssa pariyeseyya [pārā. 167, 171], āgatāttha tumhe, sotukāmāttha tumhe, māyyo evarūpamakāsi, papaṃ avinduṃ [jā. 1.1.2] -pavaḍḍhaṃ āpaṃ labhiṃsūtyattho, nālaṃ kabaḷaṃ padātave [jā. 1.1.27] -pa+ādātaveti chedo, gaṇhituntattho, ruppatīti rūpaṃ, bujjhatīti buddho-dīgho, aggīva tappati, itthīva gacchati, nadīva sandati, mātupaṭṭhānaṃ, pitupaṭṭhānaṃ, yete dhammā ādikalyāṇā [cūḷava. 399] iccādi.

Asarūpe –

Itissa [pāci. 465], itipi [pārā. 1], assamaṇīsi [pārā. 135], akataññūsi [dha. pa. 383], vandehaṃ, sohaṃ, yassadāni [mahāva. 242], chāyāva anapāyinī [dha. pa. 2], mādisesu kathāva kā, kinnumāva samaṇiyo madhuvā maññati bālo [dha. pa. 69], cakkhundriyaṃ [vibha. 219], dveme bhikkhave dhammā [a. ni. 2.3], tayome bhikkhave dhammā [a. ni. 3.17] iccādi.

Kvacīti kiṃ? Katamā cānanda aniccasaññā [a. ni. 10.60].

Iti paraloparāsi.

28.Na dve vā.

Dve pubbaparasarā kvaci lopā na honti vā.

Appamādo amataṃ padaṃ [dha. pa. 21], ko imaṃ pathaviṃvicessati [dha. pa. 44].

Kvacitveva? Sotindriyaṃ [vibha. 219], cakkhundriyaṃ [vibha. 219],

Vāti kiṃ ? Komaṃ vasaliṃ parāmasissati.

Ito paṭṭhāya yāvasandhikaṇḍāvasānā yuttaṭṭhānesu sabbattha kvacisaddo, vāsaddo ca vattante. Tattha kvacisaddo nānāpayogaṃ dasseti. Vāsaddo ekapayogassa nānārūpaṃ dasseti. Lopanisedho.

29.Parasarassa.

Niggahītamhā parasarassa kvaci lopo hoti vā.

Tvaṃsi [pe. va. 47; jā. 2.22.764], candaṃva vimalaṃ suddhaṃ [dha. pa. 413; su. ni. 642], cakkaṃva vahato padaṃ [dha. pa. 1], halaṃdāni pakāsituṃ [mahāva. 8], kinti vadeyyaṃ, cīvaranti, pattanti, bhikkhunti.

Iti saraloparāsi.

30.Saṃyogādi lopo.

Saṃyogassa ādibhūto byañjano kvaci lopo hoti vā.

Pupphaṃsā uppajjati [pārā. 36] – idha pubbasuttena saralopo, evaṃsa te āsavā pahīnā honti [ma. ni. 1.24], sace bhutto bhaveyyāhaṃ, sājīvo garahito mama [mi. pa. 6.1.5] – assa+ājīvoti chedo, bhaveyyāti attho.

Tīsu byañjanesu sarūpānaṃ dvinnaṃ ādibyañjanassa lopo – agyāgāraṃ [pāci. 326], agyāhito, vutyassa, vityānubhūyate, ekasataṃ khatyā [jā. 2.22.594], ratyo, ratyā, ratyaṃ, sakvāhaṃ mārisa devānamindo [saṃ. ni. 1.268], iccādi.

Sarūpānanti kiṃ? Titthyā puthuso vadanti [su. ni. 897], catutthyantaṃ, chaṭṭhuntaṃ, cakkhvābādhaṃ, vatthvettha.

Iti byañjanaloparāsi.

31.Lopo.

Niggahītassa kvaci lopo hoti vā.

Sare pare tāva –

Evāhaṃ cintayitvāna [bu. vaṃ. 2.27], pupphadānaṃ adāsahaṃ-adāsiṃ+ahanti chedo, bindulopo, puna pubbasaralopo, tuyhatthāya mahāmuni, tuyhevetaṃ dukkaṭaṃ [dī. ni. 2.178], tāsāhaṃ santike [pāci. 709], tesāhaṃ evaṃ vadāmi, pañcannetaṃ dhammānaṃ adhivacanaṃ, channetaṃ dhammānaṃ adhivacanaṃ, samaṇa tveva pucchāmi [jā. 2.22.253 samaṇa teva], brāhmaṇa tveva pucchāmi [jā. 2.22.258 brāhmaṇa teva] -tvaṃ+evāti chedo, vidūnaggamiti.

Byañjane pare –

Taṃ tuyhamūle paṭidesemi.

Gāthāyaṃ –

Ariyasaccānadassanaṃ [khu. pā. 5.11], etaṃ buddhāna sāsanaṃ [dha. pa. 183], khandhānañca paṭipāṭi, dhātuāyatanāna ca [dha. sa. aṭṭha. nidānakathā].

Māgame pare –

Garuḷo uragāmiva [jā. 1.4.124 supaṇṇo], dhammo arahatāmiva [dī. ni. 2.348], āloko passatāmiva [su. ni. 769], bako kakkaṭakāmiva [jā. 1.1.38], nabhaṃ tārakitāmiva [jā. 2.22.1989 tārācitāmiva], padumaṃ hatthagatāmiva [jā. 2.22.2336] -etesu māgame bindulopo, byañjane pubbasaradīgho ca.

Tathā saṃupasaggassa bindulope antasaradīgho –

Sārāgo, sāratto, avisāhāro, sārambho, sāraddho, sāketaṃ nagaraṃ, sādhāraṇaṃ, saṃ assa atthīti sāmī.

Samāse tumantamhi niccaṃ –

Kattukāmo, gantukāmo iccādi.

Iti binduloparāsi.

32.Syādilopo pubbassekassa.

Vicchāyaṃ ekassa vibhatyantassa padassa dvitte kate pubbapadassa syādilopo hoti.

Ekekaṃ, ekekāni, ekekena, ekekassa iccādi.

Māgame –

Ekamekaṃ, ekamekāni iccādi.

Iti syādiloparāsi.

Appavidhānamuccate.

33.Tadaminādīni[caṃ. 5.2.1.27; pā. 6.3.109; mu. 2.34; kā. 2.27].

Mahāvuttisuttamidaṃ, tadaminādīni padarūpāni iminā nipātanena sijjhantīti attho.

Saralopo byañjane –

Lābu=alābu , pidhānaṃ=apidhānaṃ, dvāraṃ pidahitvā=apidahitvā, gini=aggini, ratnaṃ=ratanaṃ, nhānaṃ=nahānaṃ, asnāti=asanāti, hanti=hanati, hanti kuddho puthujjano [a. ni. 7.64], phalaṃ ve kadaliṃ hanti [a. ni. 4.68], sakkāro kāpurisaṃ hanti. Katthaci bahuvacanampi dissati. Vikkosamānā tibbāhi, hanti nesaṃ varaṃ varaṃ [jā. 2.22.2370].

Ivaṇṇalope –

Ārāmarukkhacetyāni=cetiyāni [dha. pa. 188], athatthekasataṃ khatyā [jā. 2.22.594] =khattiyā, tithyā puthuso vadanti [su. ni. 897]. Tithyā puthuso niviṭṭhā [su. ni. 898] =titthiyā. Viddhasto=viddhaṃsito, utrasto=utrāsito, sneho=sineho, klesavatthūni=kilesavatthūni, kriyā=kiriyā, plavanti=pilavanti.

Uvaṇṇalope –

Paddhāni=padumāni, usmā=usumā iccādi.

Saṃyogādibyañjanalopo ca –

Puttānañhi vadho dukho, mātigho labhate dukhaṃ, appassādā kāmā dukhā, natthi kāmaparaṃ dukhaṃ [jā. 2.19.118], sekho=sekkho, apekhā=apekkhā, upasampadāpekho=upasampadāpekkho [mahāva. 70] iccādi.

Sarena saha byañjanalopo –

Paṭisaṅkhā yoniso [a. ni. 6.58], akkhāti=akkhāyati, gandhaṃ ghāti=ghāyati, abhiññā=abhiññāya, pariññā=pariññāya, adhiṭṭhā=adhiṭṭhāya, patiṭṭhā=patiṭṭhāya, āvīkatā hissa phāsu [mahāva. 134], assavanatā dhammassa parihāyanti [mahāva. 8], vipāko tadārammaṇatā uppajjati [paṭṭhā. 3.1.98], dasāhaparamatā dhāretabbaṃ [pārā. 462], nāyaṃ brāhmaṇabhojanatthā, tilodano hehiti [jā. 1.8.1], visasenova gārayho, yassatthā rukkharopakā [jā. 1.3.54] =visasenovāti evaṃnāmako rājā eva, yassatthā dūramāyanti [jā. 1.3.28] – yassāti udarassa, pitu atthā candavatī [jā. 1.9.66], upādārūpaṃ, anupādā vimutto, saddhāpabbajito, upanidhāpaññatti. Saṃvidhāvahāro, yāti=yāyati, vāti=vāyati, nibbāti=nibbāyati, nibbanti=nibbāyanti, pahāti=pahāyati, sappatisso=sappatissayo, suhado=suhadayo=sabbattha yalopo,

Mukharo=mukhakharo, vācākaraṇo=vākkaraṇo, vācāpatho=byappatho=vāssa byattaṃ, rassattañca, evaṃ byākho=evaṃ viya kho=vissa byattaṃ, dīgho ca yalopo ca.

Lolupo, momuho, kukkuco, susukho, roruvoiccādīsu pana atisayatthadīpanatthaṃ padadvittaṃ katvā pubbapadesu akkharalopo.

Padalopo ādimajjhantesu –

Datto=devadatto, assehi yutto ratho=assaratho, rūpabhavo=rūpaṃ, arūpabhavo=arūpaṃ iccādi.

Loparāsi niṭṭhito.

Dīgha, rassarāsi

Atha dīgha, rassā dīpiyante.

34.Sesā dīghā.

Pakkhittamidaṃ suttaṃ. Luttehi vā ādesakatehi vā vaṇṇehi sesā rassasarā kvaci dīghā honti vā.

Pubbalutte tāva –

Tatrāyamādi bhavatiṃ [dha. pa. 375], tatrābhiratimiccheyya [dha. pa. 88; saṃ. ni. 5.198], buddhānussati, saddhīdha vittaṃ purisassa seṭṭhaṃ [su. ni. 183], anāgārehi cūbhayaṃ [dha. pa. 404; su. ni. 633], dhammūpasaṃhitā [dī. ni. 2.349], tathūpamaṃ dhammavaraṃ adesayi [khu. pā. 6.13], tesaṃ vūpasamo sukho [dī. ni. 2.221] iccādi.

Paralutte –

Ajitāti bhagavā avoca [su. ni. 1039, 1041], sumedho sājāto cāti, ruppatīti rūpaṃ [saṃ. ni. 3.79], bujjhatīti buddho, sādhūtipatissuṇitvā [dha. pa. aṭṭha. 1.4 kāḷayakkhinīvatthu], kiṃsūdha vittaṃ purisassa seṭṭhaṃ [su. ni. 184] iccādi.

Bindulutte –

Tāsāhaṃ [pāci. 709], tesāhaṃ [jā. 2.22.313].

Ādesesu –

Myāyaṃdhammo [mahāva. 7], svāhaṃ [pe. va. 485], vityānubhūyate iccādi.

Yadipi imāni rūpāni byañjane uparisuttena sijjhanti, luttādesesu pana niccamiva dīghasiddhiñāpanatthaṃ idaṃ suttaṃ pakkhittanti daṭṭhabbaṃ.

35.Byañjane dīgharassā[ka. 25, 26; nī. 35, 36, 64, 71, 165, 179].

Byañjane pare rassadīghānaṃ kvaci dīgha, rassā honti vā. Tattha dīghavidhi nāma gāthāvasena vā āgamavasena vā vacanasukhavasena vā buddhisukhavasena vā hoti.

Tattha gāthāvasena tāva –

Madhuvāmaññati bālo [dha. pa. 69], khantī ca sovacassatā [khu. pā. 5.10], evaṃ gāme munī care [dha. pa. 49], sakko ujū ca suhujū ca [khu. pā. 9.1] iccādi.

Āgame –

Uragāmiva [jā. 1.7.30], arahatāmiva [dī. ni. 2.348], passatāmiva [su. ni. 769] iccādi. Gāthāvasenātipi yujjati.

Vacanasukhañca buddhisukhañca purime sesadīghepi labbhati.

Tattha vacanasukhe –

Chārattaṃ mānattaṃ [cūḷava. 97], pakaṭṭhaṃ vacanaṃ pāvacanaṃ, pāsādo, pākāro, pāvassi megho, nagaraṃ pāvisi, pāvekkhi, pārisuddhi, pāṭipado, caturāsītisahassāni [dha. sa. aṭṭha. 584] iccādi.

Buddhisukhaṃ nāma padacchedañāṇasukhaṃ. Tattha –

Sātthaṃ sabyañjanaṃ [pārā. 1], sātthikā dhammadesanā, cakkhumāssa yathā andho iccādi.

Bindulutte pana sārāgo, sāratto iccādīni pubbe uddhaṭāniyeva.

Iti dīgharāsi.

Rassasandhimhi gāthāvasena tāva –

Yiṭṭhaṃvahutaṃva loke [dha. pa. 108], bhovādi nāma so hoti [dha. pa. 396; su. ni. 625], yathābhāvi guṇena so iccādi.

Āgame ya, ra, dāgamesu pubbarasso –

Yathayidaṃ [a. ni. 1.1-4], tathayidaṃ, yathariva amhākaṃ bhagavā, tathariva bhikkhusaṅgho, sammadeva samācare [saṃ. ni. 1.112], sammadakkhāto mayā satisambojjhaṅgo [saṃ. ni. 5.194] iccādi.

Saṃyogarasso nāma bahulaṃ labbhati –

Akkamo, parakkamo, akkhāto, aññā, aññindriyaṃ, aññātaṃ bhagavā, aññātaṃ sugata, attharaṇaṃ, apphoṭeti, alliyati, acchindati, assādo, ābhassaro, pabhassaro, sabbaññutaññāṇaṃ, jhānassa lābhimhi vasimhi [pārā. 203-204].

Tā, topaccayesupi rasso –

Kataññutā, atthaññutā, dhammaññutā, kaññato, nadito, vadhuto.

Samāse –

Itthipumaṃ, itthiliṅgaṃ, itthibhāvo, sabbaññubuddho iccādi.

Iti rassarāsi.

Dīgha, rassarāsi niṭṭhito.

Vuddhirāsi

Atha vuddhisandhi dīpiyate.

36.Yuvaṇṇānameo luttā[ka. 14; rū. 16; nī. 34].

Luttā pubbasaramhā vā parasaramhā vā sesānaṃ ivaṇṇuvaṇṇānaṃ kamena e, oādesā honti vā.

Paraivaṇṇe –

Bandhusseva samāgamo, ateva me acchariyaṃ [jā. 2.22.1988], vāteritaṃ, jineritaṃ.

Parauvaṇṇe –

Gaṅgodakaṃ, pattaṃ vodakaṃ katvā [cūḷava. 376], saṅkhyaṃ [su. ni. 754] nopeti vedagū [mahāni. 6], udakomiva jātaṃ.

Kriyāpadesu –

Veti, apeti, upeti, apekkhā, upekkhā iccādi.

Pubbaivaṇṇe –

Rathesabho, janesabho, munelayo iccādi- tattha rathīnaṃ āsabho jeṭṭhakoti rathesabho, rathīnanti rathavantānaṃ ratharuḷhānaṃ yodhānanti attho. Janīnaṃ āsabho janesabho, janīnanti janavantānaṃ issarānaṃ. Munīnaṃ ālayo vihāro munelayo.

Pubbauvaṇṇe –

Sundarā itthī sotthi, sundaro attho yassāti sotthi, rassattaṃ, maṅgalaṃ.

Vuddhirāsi niṭṭhito.

Ādesasandhi

Athādesasandhi dīpiyate.

37.Yavā sare[ka. 18, 19, 21, 45; nī. 44, 46, 47, 51, 58].

Sare pare ivaṇṇuvaṇṇānaṃ ya, vādesā honti vā.

Ivaṇṇe –

Paṭisanthāravutyassa [dha. pa. 376], sabbā vityānubhūyate, kyāhaṃ aparajjhāmi [pārā. 383] – idha paṭhamaṃ bindhulopo, sutā ca paṇḍitātyattha, sutā ca paṇḍitātyamhā [jā. 2.21.149], ñāto senāpatītyāhaṃ [jā. 2.21.94], iccetaṃ kusalaṃ [pārā. 411], iccassa vacanīyaṃ [dīghanikāye], paccuttaritvā, paccāharati [pārā. 305-307], pacceti, paccayo, acceti, accayo [dī. ni. 1.251], accāyaṃ majjhimo khaṇḍo [jā. 1.7.33] – atireko ayaṃ majjhimo khaṇḍotyattho, apuccaṇḍatā – aputiaṇḍatātyattho, jaccandho, jaccaghānako, jacceḷako, abbhuggacchati, abbheti, abbhokāso [dī. ni. 1.191], ajjhokāso ajjhāgamā iccādi.

Vātveva? Itissa muhuttampi [pāci. 465], atisigaṇo, adhīritaṃ.

Ettha ca iccetantiādīsu iminā suttena iti, pati, atiputi, jāti, abhi, adhisaddānaṃ ivaṇṇassa yattaṃ, ‘tavagga, varaṇāna’…nti suttena yamhi tavaggassa cattaṃ, ‘vagga, la, sehi te’ti suttena yassa pubbarūpattaṃ, abhi, adhisaddesu pana ‘catutthadutiyesvesa’…nti suttena vaggacatutthānaṃ tatiyattaṃ.

Uvaṇṇe –

Cakkhvābādhamāgacchati, pātvākāsi [ma. ni. 2.308], vatthvettha vihitaṃ niccaṃ, dvākāro [mahāva. 9], madhvāsavo [pāci. 328], anvayo, anveti, svākkhāto [mahāva. 26, 62], svākāro [mahāva. 9], bahvābādho iccādi.

38.Eonaṃ[ka. 17, 18; rū. 19, 20; nī. 43, 44].

Sare pare e, onaṃ ya, vādeso hoti vā.

Kyassa byapathayo assu [su. ni. 967], kyassu idha gocarā [su. ni. 967] -ke+assa puggalassāti attho, byapathayoti vacanapathā, yathā nāmaṃ tathā jhassa-ce+assāti chedo, tyāhaṃ evaṃ vadeyyaṃ [ma. ni. 1.30], tyassa pahīnā honti, putto tyāhaṃ mahārāja [jā. 1.1.7], pabbatyāhaṃ gandhamādane [jā. 2.22.397], adhigato kho myāyaṃ dhammo [mahāva. 7], yyassa vippaṭisārajā, yyassa te honti anatthakāmā, yyassu maññāmi samaṇe-ettha ca avisiṭṭhepi vacanasadde ye+assāti padacchedabuddhisukhatthaṃ ‘yyassā’ti potthakāropanaṃ yujjatiyeva, yathā taṃ? ‘Yadāssa sīlaṃ paññañca’ [jā. 2.22.1474] iccādīsu viya, kvatthosi jīvitena me, yāvatakvassa kāyo, tāvatakvassa byāmo [dī. ni. 2.35], atha khvassa, atthi khvetaṃ brāhmaṇa, yatvādhikaraṇaṃ [dī. ni. 1.213], yvāhaṃ, svāhaṃ iccādi.

Vātveva? So ahaṃ vicarissāmi [su. ni. 194], so ahaṃ bhante.

39.Yuvaṇṇānamiyaṅuvaṅa[moga. 5-136 (yuvaṇṇāna miya ṅu va ṅa sare)].

Sare pare ivaṇṇuvaṇṇantānaṃ padānaṃ iyaṅa, uvaṅādesā honti vā. Ṅānubandho antādesattho. Evaṃ sabbattha.

Idha ekekassa padassa rūpadvayaṃ vuccate.

Ivaṇṇe –

Tiyantaṃ tyantaṃ – tattha tiyantanti iminā suttena siddhaṃ, tyantanti ‘yavā sare’ti suttena. Evaṃ sesesu. Aggiyāgāre agyāgāre, catutthiyatthe [mahāva. 37] catutthyatthe, pañcamiyatthe pañcamyatthe, pathaviyākāso pathabyākāso, viyañjanaṃ byañjanaṃ, viyākato byākato, viyākaṃsu byākaṃsu, viyatto byatto, viyūḷho byūḷho, dhammaṃ adhiyeti ajjheti, patiyeti pacceti pattiyāyati vā, pariyaṅko pallaṅko, vipariyāso vipallāso, idha ekarūpaṃ hoti – pariyatti, pariyatto, pariyāyo, pallaṅkoiccādīsu parisadde rassa lattaṃ katvā issa ‘yavā sare’ti yatte kate yassa pubbarūpattaṃ.

Uvaṇṇe –

Bhikkhuvāsane, sayambhuvāsane, idhapi rūpadvayaṃ labbhati – duvaṅgikaṃ=dvaṅgikaṃ, bhuvādigaṇo=bhvādigaṇo iccādi.

40.Vitisseve vā[rū. 33 (piṭṭhe)].

Evasadde pare itisaddassa i-kārassa vo hoti vā.

Itveva coro aṅgulimālo, samuddotveva saṅkhyaṃ [udā. 45] gacchati, mahāudakakkhandhotveva saṅkhyaṃ gacchati, mahāsammatotveva paṭhamaṃ akkharaṃ nibbattaṃ [dī. ni. 3.131], isigilitveva samaññā ahosi [ma. ni. 3.133].

Vāti kiṃ? Iccevattho, samuddoteva saṅkhyaṃ gacchati.

Suttavibhattena evasadde pare aññati-kārassa vattaṃ. Vilapatveva so dijo [jā. 1.6.103], anusetvevassa kāmarāgo, anusetvevassa rūparāgo – anuseti+eva+assāti chedo, hotveva kāriyasanniṭṭhānaṃ, hoteva vā.

41.Eonama vaṇṇe[ka. 27; rū 39; nī. 66, 163-4].

Sarabyañjanabhūte vaṇṇe pare e, onaṃ attaṃ hoti vā. Tattha essa attaṃ yebhuyyena ma, dāgamesveva hoti.

Akaramhasa te kiccaṃ [jā. 1.4.29] – akaramhasetyattho, disvā yācakamāgate [jā. 1.7.58; 2.22.2261], disvā paṇḍitamāgate [jā. 2.22.783], yamāhu natthi vīriyanti [jā. 2.18.162] – ye+āhutyattho. Kadassu – ke+assu, yadeva te jātinissitā, tadeva te jarānissitāye+eva, te+evāti chedo, sve bhavo svātanaṃ [pārā. 22] – byañjane dīgho.

Omhi –

Sa sīlavā [dha. pa. 84], sa paññavā, sa ve kāsāvamarahati [dha. pa. 10], esa attho, esa dhammo [dha. pa. 5], dinnamāsi janindena [jā. 2.22.2161 (dinnamhāti janindena)] – dinno+āsīti chedo, maggamatthi [vibha. aṭṭha. 189] – maggo+atthi, aggamakkhāyati [a. ni. 1.47], paccayākārameva ca [vibha. aṭṭha. 225], saṅgho pabbatamiva, saddo cicciṭamiva, hiyyo bhavo hiyyattanaṃ, pāto asanaṃ pātarāso, pātamanusiṭṭho, kakusandha koṇāgamano, thera vādānamuttamo – kakusandhoti ca theroti ca chedo, theravādoti attho.

Suttavibhattena animittepi hoti. Tuvañca dhanusekha ca [jā. 1.16.239], paccayamahāpadeso hesa, ekakoṭṭhāso esa, abhilāpamattabhedo esa iccādi.

42.Gossāvaṅa[ka. 22, 78; rū. 28; nī. 52, 229].

Sare pare gossa antassa avaṅa hoti.

Go ca asso ca gavāssaṃ.

Suttavibhattena byañjanepi. Sagavacaṇḍo [a. ni. 4.108], paragavacaṇḍo.

Appavidhānamuccate.

Mahāvuttinā avaṇṇassa uttaṃ, ottañca –

Puthujjano, puthubhūto-puthūti vā eko pāṭipadiko, puthunā puthunītipi dissati, apekkhiyāno apekkhiyānaapekkhitvātyattho. Evaṃ anumodiyāno, marīcikūpamaṃ abhisambuddhāno, mā maṃ pisācā khādantu, jīva tvaṃ saradosataṃ [jā. 1.2.9], rattidivova so dibbo, mānusaṃ saradosataṃ-vassasatantyattho, anuyanti disodisaṃ [dī. ni. 3.281], sampatanti disodisaṃ-taṃ taṃ disantyattho, parosataṃ, parosahassaṃ, aññoññaṃ aññamaññaṃ, ponopuññaṃ punappunaṃ, ponobbhavikā taṇhā-punoti vā eko nipāto, puno tassa mahe sino, puno pattaṃ gahetvāna, na ca dāni puno atthi, mama tuyhañca saṅgamo, na puno amatākāraṃ, passissāmi mukhaṃ tava [apa. therī 2.2.235].

Ivaṇṇassa attaṃ, uttaṃ, ettañca –

Tadamināpetaṃ pariyāyena veditabbaṃ-taṃ etaṃ atthajātaṃ iminā pariyāyena veditabbanti attho, sakiṃ āgacchati sīlenāti sakadāgāmī, itthiyā bhāvo itthattaṃ, evumaṃ – evaṃ+imanti chedo, tvaṃ no satthā mahāmune, atthadhammavidū ise.

Uvaṇṇassa ittaṃ, ottañca –

Mātito [dī. ni. 1.303], pitito, mātipakkho, pitipakkho, mātigho [jā. 2.19.118], pitigho, mattikaṃ dhanaṃ [pārā. 34], pettikaṃ dhanaṃ, api no lacchasi, kacci no tumhe yāpetha, kathaṃ no tumhe yāpetha, sotukāmattha no tumhe bhikkhave, na no samaṃ atthi [khu. pā. 6.3], na hi no saṅkarantena [ma. ni. 3.272], natthi no koci pariyāyo [jā. 1.5.110 (na hi no koci pariyāyo)] – imesu tīsu nusaddo ekaṃsatthe, sosito sotatto ceva [jā. 1.1.94 sotatto sosindo ceva; ma. ni. 1.157] – suṭṭhu sītalo suṭṭhu santattotyattho, jambunadiyā jātaṃ jambonadaṃ.

Essa ittaṃ –

Okandāmasi bhūtāni, pabbatāni vanāni ca [jā. 2.22.2173] – avakandāmasetyattho, yaṃ karomasi brahmuno, tadajja tuyhaṃ dassāma [dī. ni. 2.370], idha hemantagimhisu [dha. pa. 286], buddhapaccekabuddhisu, cetehi cetaputtihi [cariyā. 1.106] – cetaputtehi saddhintyattho.

Ossa uttaṃ –

Manuññaṃ, na tenatthaṃ abandhisu [jā. 1.6.7] – so tena vacanena atthaṃ na abandhi na labhītyattho. Avhāyantu su yuddhena [jā. 2.22.871] – so pahāravacanena maṃ avhayantotyattho. Api nu hanukā santā [jā. 1.1.146] – no hanukā ekantaṃ khinnā dukkhapattātyattho.

Vikārasandhipi ādesasandhirūpattā idha saṅgayhati.

Iti sarādesarāsi.

Kavaggato paṭṭhāya vaggāvaggabyañjanānaṃ ādeso dīpiyate.

43.Vaggalasehi te.

Pañcavaggehi ca la, sehi ca parassa ya-kārassa kvaci te eva vagga la, sā honti vā yathākkamaṃ, ya-kāro pubbarūpattaṃ āpajjatīti vuttaṃ hoti.

Nipaccatīti nipako, nipakassa bhāvo nepakkaṃ, vipāko eva vepakkaṃ, vattabbanti vākkaṃ, vākyaṃ vā. Pamukhe sādhu pāmokkhaṃ – yassa pubbarūpatte kate ādidutiyassa paṭhamattaṃ, subhagassa bhāvo sobhaggaṃ, dobhaggaṃ, bhuñjitabbanti bhoggaṃ, yuñjitabbanti yoggaṃ, kukkucabhāvo kukkuccaṃ, vattabbanti vāccaṃ, vuccate, paccate, vaṇijānaṃ kammaṃ vāṇijjaṃ, bhuñjitabbanti bhojjaṃ, yuñjitabbanti yojjaṃ.

44.Tavaggavaraṇānaṃ ye cavaggabayañā[ka. 269, 41; nī. 104, 106, 119, 121-5].

Ādesabhūte vā vibhattibhūte vā paccayabhūte vā ya-kāre pare tavaggānaṃva, ra, ṇānañca cavagga, ba, ya, ñādesā honti vā yathākkamaṃ.

Pokkharañño, pokkharaññā, pokkharaññaṃ, samaṇassa bhāvo sāmaññaṃ, evaṃ brahmaññaṃ, iccetaṃ kusalaṃ [pārā. 411] iccādīni ‘yavā sare’ti sutte udāhaṭāni.

Paṇḍitassa bhāvo paṇḍiccaṃ, santassa bhāvo saccaṃ, tathassa bhāvotacchaṃ, yajjevaṃ-yadi+evaṃ, najjo, najjā, najjaṃ, suhadassa bhāvo sohajjaṃ, vattabbanti vajjaṃ, jhānaṃ upasampajja viharati [dha. sa. 160], upasampajjati, ajjhokāso, bojjhaṅgo, bojjhā, bodhiyā vā, bujjhitabbanti bojjhaṃ, bujjhati, ponopuññaṃ, thanato sambhūtaṃ thaññaṃ.

Pavagge yassa pubbarūpaṃ –

Vappate, luppate, abbhuggato, abbhokāso, usabhassa bhāvo osabbhaṃ, labhiyateti labbhaṃ, labbhate, gāme hitaṃ gammaṃ, opammaṃ, sokhummaṃ, āgamma, upagamma, gamiyateti gammo, evaṃ dammo, rammo, gammate, rammate.

‘Tavagga varaṇāna…’nti iminā suttena yamhi rassa yattaṃ –

Kayyate kariyate, ayyo ariyo.

‘Vaggalasehi te’ti lato yassa pubbarūpaṃ –

Pallaṅko, vipallāso, kosallaṃ, pattakallaṃ.

‘Tavaggavaraṇāna…’nti yamhi vassa battaṃ –

Puthabyā, puthabyaṃ, bhātu apaccaṃ bhātabyo, korabyo, dive bhavaṃ dibbaṃ dibyaṃ.

‘Vaggalasehi te’ti sato yassa pubbarūpaṃ –

Rahasi bhavaṃ rahassaṃ, somanassaṃ, domanassaṃ, sovacassaṃ, dovacassaṃ-manogaṇattā majjhe sāgamo, bhāsitabbanti bhassaṃ, ādissa=ādisitvā, uddissa=uddisitvā, upavassa=upavasitvā, samphussa=samphusitvā, tussati, dussati, nassatiiccādi.

45.Tathanarānaṃṭaṭhaṇalā[rū. 3 (piṭṭhe)].

Tādīnaṃ ṭādiādesā honti vā.

Tassa ṭattaṃ –

Paṭihaññati, paṭaggi dātabbo, paṭicchanno, paṭippanno, byāvaṭo, udāhaṭo, dukkaṭaṃ iccādi.

Thassa ṭhattaṃ –

Pīḷanaṭṭho [paṭi. ma. 1.17], saṅkhataṭṭho [paṭi. ma. 1.17], aṭṭhiṃkatvā suṇeyya [jā. 2.17.92], aṭṭhakathā iccādi.

Nassa ṇattaṃ –

Gāmaṃ netīti gāmaṇi, senaṃ netīti senāṇi, paṇidhi, paṇidhānaṃ, paṇihitaṃ, paṇāmo, pariṇāmo, oṇāmo, uṇṇāmo, karaṇīyaṃ, karaṇaṃ, ñāṇaṃ, tāṇaṃ, pamāṇaṃ, saraṇaṃ, gahaṇaṃ iccādi.

Rassa lattaṃ –

Paligho, palibodho, palipanno, pallaṅko, taluṇo taruṇo, kalunaṃ paridevayi [jā. 2.22.2151], mahāsālo, aṭṭhasālinī, nayasālinī iccādīni.

Idāni mahāvuttividhānamuccate.

Kassa khattaṃ –

Nikkhamati, nikkhanto, nekkhamo, rājakiccaṃ karotīti khattā, kattā vā.

Dattañca –

Sadatthapasuto siyā [dha. pa. 166].

Yattañca –

Sayaṃ raṭṭhaṃ hitvāna, pupphadānaṃ dadātīti pupphadāniyo pupphadāniko, sippalivane vasatīti sippalivaniyo sippalivaniko, kumāriyā kumārikā.

Khassa gattaṃ –

Eḷamūgo eḷamūkho.

Gassa kattaṃ –

Lujjatīti loko, ārogyaṃ abhisajjetīti bhisakko, kulūpako kulūpago, khīrūpako khīrūpago, gīvūpakaṃ gīvūpagaṃ.

Ghassa hattaṃ –

Sīghajavatāya sīho.

Cassa chattaṃ –

Vinicchayo, acchariyaṃ, macchariyaṃ, raṃsiyo niccharanti-nigacchantīti attho.

Chassa sattaṃ –

Atthi sāhassa jīvitaṃ [jā. 2.22.314] -chāhaṃ+assāti chedo, saḷāyatanaṃ.

Jassa dattaṃ –

Parasenaṃ jinātītipassenadī-mahāvuttinā saralopo, rassa pararūpaṃ.

Yattañca –

Nissāya jāyatīti niyo, niyako vā, niyaṃ puttaṃ.

Ñassaṇattaṃ –

Paṇṇatti paññatti, paṇṇāsaṃ paññāsaṃ. Paṇṇavīsati pañcavīsati.

Nattañca –

Nāmamattaṃ na nāyati, animittā na nāyare [visuddhi. aṭṭha. 1.228] – na paññāyantīti attho.

Tassa kattaṃ –

Niyako niyato.

Thattañca –

Nitthiṇṇo, nittharaṇaṃ, netthāraṃ.

Nattañca –

Jino, pino, lino, paṭisallino, paḷino, malino, supino, pahīno, dhuno, puno, luno, āhunaṃ, pāhunaṃ.

Dassa ḍattaṃ –

Chavaḍāho, disāḍāho, kāyaḍāho.

Ḷattañca –

Pariḷāho, āgantvā chavaṃ dahanti etthāti āḷahanaṃ, susānaṃ.

Tattañca –

Sugato, tathāgato, kusito, udati pasavatīti utu.

Dhassa dattaṃ –

Ekamidāhaṃ bhikkhave samayaṃ [ma. ni. 1.501] -idhāti vā nipāto.

Hattañca –

Sāhu dassanamariyānaṃ [dha. pa. 206], saṃhitaṃ, vihitaṃ, pihitaṃ, abhihitaṃ, sannihitaṃ, paṇihitaṃ, saddahati, vidahati, pidahati.

Nassa uttaṃ –

Upaññāso=upanyāso, ñāyo=nyāyo-niccaṃ eti phalaṃ etenāti ñāyo, ñeyyaṃ=neyyaṃ.

Yattañca –

Thenassa kammaṃ theyyaṃ, therādhinanti therādheyyaṃ, pātimokkhaṃ, parādheyyakaṃ dukkhaṃ.

Passa phattaṃ –

Nipphajjati, nipphatti, nipphannaṃ.

Battañca –

Sambahulaṃ=sampahulaṃ, bahusanto na bharati [su. ni. 98] =pahu santo na bharati.

Bhassa phattaṃ –

Anantaṃ sabbatopaphaṃ [dī. ni. 1.499].

Massa pattaṃ –

Cirappavāsiṃ [dha. pa. 219], hatthippabhinnaṃ [dha. pa. 326].

Yassa vattaṃ –

Dīghāvu kumāro [mahāva. 459] =dīghāyu kumāro, āyuṃ dhāretīti āvudhaṃ=āyudhaṃ, āyu assa atthīti atthe ‘āvuso’ti nipāto, kasāvo=kasāyo, kāsāvaṃ=kāsāyaṃ, sāliṃ lunātīti sālilāyako, tiṇalāyako.

Lassa rattaṃ –

Nīlaṃ jalaṃ etthāti nerañjarā, jalaṃ gaṇhituṃ alanti arañjaro, sassataṃ pareti, ucchedaṃ pareti-paletīti attho.

Vassa pattaṃ –

Pipāsati pivāsati.

Battañca –

Byākato, byatto, byañjanaṃ, sīlabbataṃ, nibbānaṃ, nibbutaṃ, dibbaṃ, dibbati, sibbati, kubbati, kubbanto, krubbati, krubbanto, asevitabbattā vāretabboti bālo, pabbajito, pabbajjā iccādi.

Sassa chattaṃ –

Ucchiṭṭhaṃ-avasiṭṭhantyattho, ‘‘dibbā saddā niccharanti, raṃsiyo [vi. va. 730] niccharantī’’ti etthāpi sassa chattaṃ icchanti.

Tattañca –

Uttiṭṭhapattaṃ upanāmenti [mahāva. 64], ‘‘uttiṭṭhe nappamajjeyyā’’ ti ettha pana uddissa tiṭṭhanaṃ uttiṭṭhanti attho. ‘‘Uddissa ariyā tiṭṭhanti, esā ariyāna yācanā [jā. 1.7.59]’’ti vuttaṃ.

Hassa ghattaṃ –

Niccaṃ dahati etthāti nidāgho, laghu lahu.

Ḷassa ḍattaṃ –

Garuḍo garuḷo.

Iti byañjanādesarāsi.

Missakādeso vuccate.

Avassa uttaṃ –

Uddhammo, ubbinayo, uppatho, ummaggo, uññā avaññā, uññātaṃ avaññātaṃ, ujjhānasaññī.

Ottañca –

Onaddho, okāso, ovādo, olokanaṃ iccādi.

Vassa ottaṃ –

Uposatho – upavasathoti ṭhiti, nonītaṃ navanītaṃ, nivatthakoco nivatthakavaco, ko te balaṃ mahārāja, ko nu te rathamaṇḍalaṃ [jā. 2.22.1880] – kvati attho. Ko te diṭṭho vā suto vā, vānaro dhammiko iti, ko nume gotamasāvakā gatā-kva nu+imeti chedo, soṇṇaṃ suvaṇṇaṃ iccādi.

Kussa kruttaṃ –

Krubbati kubbati.

Ttassa trattaṃ –

Atrajo putto, khetrajo putto attajo, khettajo, gotrabhū, vatrabhū, citraṃ, vicitraṃ, cittaṃ, vicittaṃ, utrastamidaṃ cittaṃ [saṃ. ni. 1.98], utrāsī palāyī [saṃ. ni. 1.249], yātrā ca me bhavissati [ma. ni. 1.23] iccādi.

Dassa drattaṃ –

Indriyaṃ, sukho udayo yassāti sukhudrayaṃ, dukkhudrayaṃ kammaṃ [ma. ni. 2.109], pathavī undriyyati [saṃ. ni. 1.158] – bhijjatītyattho, mittadrubbho mittaddubbho.

Ddassa drattaṃ –

Bhadraṃ bhaddaṃ, asso bhadro [dha. pa. 143], sadā bhadrāni passati [dī. ni. 2.153], sabbe bhadrāni passantu [jā. 1.2.105], bhadrāni bhadrāni yānāni yojetvā, ludraṃ [dī. ni. 2.43] luddaṃ.

Bassa brattaṃ –

Brahāvanaṃ, brahantaṃ vā vanappatiṃ [jā. 1.1.14], brahmā, brāhmaṇo – bāhitapāpattā arahā brāhmaṇoti vuccati, brahmuno apaccanti jātibrāhmaṇo vuccati.

Va, vīnaṃ byattaṃ –

Byayo=vayo-vināsotyattho, kiccākiccesu byāvaṭo=vāvaṭo, paṅke byasanno=visanno, byamhito=vimhito, byamhaṃ=vimānaṃ-mānassa mhattaṃ.

Kkhassa cchattaṃ –

Acchi=akkhi, sacchi=sakkhi-saha akkhinā vattatīti atthe nipāto, paccakkhanti attho. Nibbānaṃ sacchikaroti [mi. pa. 5.3.12], macchikā=makkhikā, lacchī=lakkhī-sirīti attho.

Mahāvuttinā akkharasaṃkhittaṃ hoti –

Ācero ācariyo, na mātāpitarasaṃvaḍḍho, anācerakule vasaṃ [jā. 1.1.9], āceramhi susikkhitā [jā. 1.7.82], brahmacero brahmacariyo, tiṇhaṃ tikhiṇaṃ, taṇhā tasiṇā, suṇhā suṇisā, abhiṇhaṃ abhikkhaṇaṃ, paṇho pubbaṇho, paṇhe vajjho mahosadho [jā. 1.15.324], surāmerayo-surāmereyyo, surāmereyyapānāni, yo naro anuyuñjati [dha. pa. 247]. Kammadhārayo= kammadhāreyyo , pāṭihīraṃ pāṭiheraṃ pāṭihāriyaṃ, accheraṃ acchariyaṃ, maccheraṃ maccharaṃ macchariyaṃ iccādi.

Akkharavaḍḍhipi hoti –

Ekacciyo ekacceyyo ekacco, mātiyo macco, kiccayaṃ kiccaṃ, paṇḍitiyaṃ paṇḍiccaṃ, suvāmi sāmi, suvāmini sāmini, suvakehi puttehi sakehi puttehi, sattavo satto, tvañca uttamasattavo [jā. 2.21.76], evaṃ uttamasattavo [jā. 2.21.79] iccādi.

Iti missakādesarāsi.

Bindādeso dīpiyate.

46.Vagge vagganto[ka. 31; rū. 49; nī. 138-9].

Vaggabyañjane pare niggahītassa sakavaggantabyañjanādeso hoti vā.

Dīpaṅkaro, saṅkhāro, saṅgaho, sañcāro, sañjāto, saṇṭhitaṃ, attantapo, parantapo, amatandado, purindado, sandhi, sannidhi, sampatti, sambuddho, sambhavo, sambhāro, sambhinno, sammato iccādīsu niccaṃ, taṅkaro, taṃkaro iccādīsu aniccaṃ, buddhaṃ saraṇaṃ gacchāmi [khu. pā. 1.saraṇattaya], na taṃ kammaṃ kataṃ sādhu iccādīsu [dha. pa. 67] natthi.

Mahāvuttividhānamuccate.

Vaggāvaggesu byañjanesu paresu niggahītaṃ pararūpaṃ gacchati –

Sakkaroti, sakkato, sakkāro, sakkaccaṃ, takkattā, takkaro, takkhaṇaṃ taṅkhaṇaṃ taṃ khaṇaṃ, taggatikaṃ taṃ gatikaṃ, tanninno, tappoṇo, tappabbhāro, tappadhāno, etapparamo, yagguṇo yaṃguṇo, talleṇā, malleṇā, sallekho, paṭisallīno, tabbaṇṇanā taṃvaṇṇanā, tassamo taṃsamo, idappaccayatā , cirappavāsiṃ, hatthippabhinnaṃ iccādi. Imasmiṃ ganthe ekattha siddhampi taṃ taṃ rūpaṃ tattha tattha punappunampi vidhiyyati ñāṇavicittatthaṃ.

47.Mayadā sare[ka. 34, 35; rū. 34, 52; nī. 142-5].

Sare pare niggahītassa kvaci ma, ya, dā honti vā.

Tattha dādeso ya, ta, etasaddehi napuṃsake dissati –

Yadabravi [jā. 1.2.143], tadaniccaṃ [ma. ni. 2.19], etadavoca satthā [su. ni. dvayatānupassanāsutta].

Samāse pana dādeso tiliṅge dissati –

Yadanantaraṃ, tadanantaraṃ, etadatthā kathā [a. ni. 2.68]. Etadatthā mantanā [a. ni. 2.68] -tattha yassa atthassa vā yassa padassa vā yassā kathāya vā anantaraṃ yadanantaraṃ.

Kvacitveva? Yametaṃ vārijaṃ pupphaṃ, adinnaṃ upasiṅghasi [jā. 1.6.115].

Mādeso ya, ta, etasaddehi pumitthiliṅgesu dissati –

Yamāhu devesu sujampatīti [jā. 1.15.54], tamatthaṃ pakāsento satthā [jā. aṭṭha. 1.20.35], etamatthaṃ viditvā [mahāva. 2-3].

Aññasaddehi pana dve ādesā tiliṅge dissanti –

Sakadāgāmī, evametamabhiññāya [su. ni. 1221] iccādi.

Yādeso idaṃsadde pare tasaddamhā eva kvaci dissati –

Tayidaṃ na sādhu [jā. 2.22.279], tayidaṃ na suṭṭhu [jā. 2.22.279].

48.Yevahisu ño

Ya , eva, hisaddesu paresu niggahītassa ño hoti. Yassa pubbarūpattaṃ.

Ānantarikaññamāhu [khu. pā. 6.5] – ānantarikaṃ + yaṃ + āhūti chedo, yaññadeva-yaṃ + yaṃ + eva, taññeva taṃ+eva, purisaññeva, paccattaññeva, tañhi, purisañhi, atthasañhito atthasaṃhito, dhammasañhito dhammasaṃhito.

49.Ye saṃssa[ka. 33; rū. 51; nī. 141].

Yamhi pare saṃ upasaggassa niggahītassa ño hoti. Yassa pubbarūpattaṃ.

Saññogo saṃyogo, saññutto saṃyutto. Saṃyojanaṃ saṃyojanaṃ, saññamo saṃyamo, saññato saṃyato, saññamati saṃyamati, saññācikā saṃyācikā kuṭiṃ [pārā. 348] iccādi.

Iti bindādesarāsi.

Ādesasandhirāsi niṭṭhito.

Āgamasandhi

Athāgamasandhi dīpiyate.

Mahāvuttinā sarāgamo –

A –

Paṇṇasālaṃ amāpetvā [jā. 2.22.1913], paṇṇasālaṃ amāpiya [jā. 1.1.148] – māpetvā iccevattho, na cāpi apunappunaṃ, hatthibondiṃ pavekkhāmi [jā. 1.1.148] -punappunaṃ iccevattho , natthi loke anāmataṃ [jā. 1.2.31] – amata pubbaṃ ṭhānanti attho, anavajjaṃ, anamataggo, jaccandho, jaccabadhiro, jaccamūgo, jaccapaṇḍako.

Ā –

Aḍḍhe ājāyare kule [saṃ. ni. 1.49], manussesu paccājāto, āpūrati tassa yaso [pari. 386].

I –

Dhammikathaṃ katvā [pārā. 39], sarantā sapanti gacchantīti sarisapā.

Ī –

Kabaḷīkāro, manasīkāro, manasīkaroti, tappākaṭīkaroti, dūrībhūto, abyayībhāvo.

U –

Ñātiparijinassa bhāvo ñātipārijuññaṃ, evaṃ bhogapārijuññaṃ- parijinassāti parihānassa, parikkhayassa.

O –

Parosataṃ, saradosataṃ, disodisaṃ [dha. pa. 42] iccādi.

‘Atippago kho tāva piṇḍāya caritu’ [dī. ni. 3.1] nti ettha pātottho pagosaddo eva.

Iti sarāgamarāsi.

50.Vanataragācāgamā

Sare pareva na, ta, ra, gā ca ma, ya, dā ca āgamā honti.

Go, to, do, no, mo, yo, ro, vo,

Tattha go –

Ariyehi puthagevāyaṃ janoti puthujjano [mahāniddese], idha pana pagosaddo eva, pageva vutyassa, pageva manussitthiyāti [pārā. 55].

To –

Ajjatagge [dī. ni. 1.250], tasmātiha [ma. ni. 1.29], katamo nāma so rukkho, yassa tevaṃ gataṃ phalaṃ [jā. 2.18.10] -tevanti evaṃ.

Do –

Udaggo, udabbahi, udapādi, udayo, udāhaṭo, udito, udīrito, dubhato vuṭṭhānaṃ [paṭisambhidāmagge; visuddhimagge], dubhayāni viceyya paṇḍarāni [su. ni. 531], todeyya, kappā dubhayo [su. ni. 1131] – dve isayoti attho. Kiñcideva, kocideva, kismiñcideva, yāvadeva, tāvadeva, valutte-yāvade, tāvadeti siddhaṃ, punadeva, sakideva, sammadeva-dāgame rasso, sammadakkhāto [saṃ. ni. 5.195], sammadaññā vimutto [ma. ni. 2.234], bahudeva rattiṃ [a. ni. 3.101], ahudeva bhayaṃ [dī. ni. 1.159] iccādi.

No –

Ito nāyati, ciraṃ nāyati, kamme sādhu kammaniyaṃ kammaññaṃ, attano idaṃ attaniyaṃ, addhānaṃ khamatīti addhaniyaṃ, lobhassa hitaṃ lobhaniyaṃ lobhaneyyaṃ, dosaniyaṃ dosaneyyaṃ, mohaniyaṃ mohaneyyaṃ, oghaniyaṃ, yoganiyaṃ, ganthaniyaṃ, niddhunanaṃ, niddhunanako, sañjānanaṃ, sañjānanako, saññāpanako iccādi.

Mo –

Lahumessati [dha. pa. 369], garumessati, maggamatthi [vibha. aṭṭha. 189], aggamakkhāyati [a. ni. 4.34], uragāmiva [jā. 1.7.30], arahatāmiva [dī. ni. 2.348] iccādīni. Tathā kena te idha mijjhati [pe. va. 181], rūpāni manupassati [dha. sa. aṭṭha. 596], ākāse mabhipūjaye, aññamaññassa [ma. ni. 3.40], ekamekassa [pārā. aṭṭha. 1.23], samaṇamacalo [a. ni. 4.87], adukkhamasukhā vedanā [saṃ. ni. 4.250] iccādi.

Yo –

Nayimassa vijjā mayamatthi [jā. 1.3.25], yathayidaṃ [a. ni. 1.21-22], tathayidaṃ, chayime dhammā [a. ni. 6.11], navayime dhammā [a. ni. 9.9], dasayime dhammā [a. ni. 10.16], mamayidaṃ, soyeva, teyeva, taṃyeva taññeva, tehiyeva, tesaṃyeva tesaññeva, tasmiyeva, buddhoyeva, buddhesuyeva, bodhiyāyeva kāraṇā [cariyā. 1.65], hotiyeva, atthiyeva iccādi. Tiyantaṃ, aggiyāgāre, catutthīyatthe iccādīni ivaṇṇantarūpāni yāgamenāpi sijjhantiyeva.

Ro –

Nirantaraṃ, niratthakaṃ, nirāhāro, nirābādho, nirālayo, nirindhano aggi, nirīhakaṃ, nirudakaṃ, nirutti, niruttaro, nirūmikā nadī, nirojaṃ, duratikkamo, durabhisambhavo, durāsadā buddhā [apa. thera 1.40.270], durākhyāto dhammo [dī. ni. 3.166], durāgataṃ, duruttaṃ vacanaṃ [a. ni. 5.140], pāturahosi [mahāva. 8], pāturahu [jā. 1.14.202], pāturahesuṃ [a. ni. 3.71], pātarāso, punareti, dhīratthu [jā. 1.1.13], caturaṅgikaṃ jhānaṃ [dha. sa. 168], caturārakkhā, caturāsītisahassāni, caturiddhilābho, caturoghā, vuddhiresā [dī. ni. 1.251], pathavīdhāturevesā [ma. ni. 3.348-349], āpodhāturevesā [ma. ni. 3.350], sabbhireva samāsetha, nakkhattarājāriva tārakānaṃ, vijjuriva abbhakūṭe, āraggeriva, usabhoriva [su. ni. 29], yathariva, tathariva [dī. ni. 1.263] -rāgame rasso. Ettha ca yathā ‘‘atiriva kallarūpā [su. ni. 688], ativiya lābhaggayasaggapatto, paraṃviya mattāya’’ iccādīsu iva, viyasaddā evatthe vattanti, tathā ‘‘yathariva, tathariva, varamhākaṃ bhusāmiva [jā. 1.3.108], netaṃ ajjatanāmiva’’ iccādīsu ivasaddo evatthe vattati.

Vo –

Duvaṅgulaṃ, duvaṅgikaṃ, tivaṅgulaṃ, tivaṅgikaṃ, pāguññavujutā, vusitaṃ, vuttaṃ, vuccate, āsanā vuṭṭhāti [pāci. 547], vuṭṭhānaṃ, vuṭṭhahitvā, bhikkhuvāsane, puthuvāsane, sayambhuvāsane iccādīni uvaṇṇantarūpāni vāgamenāpi sijjhantiyeva.

51.Chā ḷo.

Sare pare chamhā ḷāgamo hoti.

Chaḷaṅgaṃ, chaḷāyatanaṃ, chaḷāsītisahassāni [pe. va. 374], atthassa dvārā pamukhā chaḷete [jā. 1.1.84], chaḷevānusayā honti [abhidhammatthasaṅgaha], chaḷabhiññā mahiddhikā [bu. vaṃ. 3.5].

Mahāvuttividhānamuccate.

Sare pare manādīhi sāgamo –

Manasikāro, mānasiko, cetasiko, abyaggamanaso naro [a. ni. 1.30], putto jāto acetaso, ure bhavo oraso iccādi.

Sare pare bahulaṃ hāgamo –

Māhevaṃ ānanda [dī. ni. 2.95], nohetaṃ bhante [dī. ni. 1.185-186], nohidaṃ bho gotama [dī. ni. 1.263], nahevaṃ vattabbe [kathā. 1], hevaṃ vattabbe, hevaṃ vadati, ujū ca suhujūca [khu. pā. 9.1], suhuṭṭhitaṃ sukhaṇo iccādi.

Iti byañjanāgamarāsi.

52.Niggahītaṃ[ka. 35; rū. 21 (piṭṭhe); nī. 56].

Niggahītaṃ kvaci āgataṃ hoti vā.

Upavassaṃ kho pana [pārā. 653], navaṃ pana bhikkhunā cīvaralābhena [pāci. 368], appamādo amataṃ padaṃ [dha. pa. 21], cakkhuṃ udapādi [mahāva. 15], aṇuṃthūlāni [dha. pa. 265], kattabbaṃ kusalaṃ bahuṃ [dha. pa. 53], avaṃsirā patanti [jā. 1.11.35], yadattho, tadattho, etadattho, takkattā, takkaro iccādīni pubbe vuttāneva, tathā taṃsampayutto, tabbohāro, tabbahulo iccādi.

Iti bindāgamarāsi.

Mahāvuttinā padānaṃ ante gata, jāta, anta saddā āgamā honti.

Rūpagataṃ [ma. ni. 2.133] vedanāgataṃ [ma. ni. 2.133], saññāgataṃ [ma. ni. 2.133], gūthagataṃ [ma. ni. 2.119], muttagataṃ [ma. ni. 2.119], diṭṭhigataṃ [mahāva. 66], atthajātaṃ [pārā. aṭṭha. 1.paṭhamamahāsaṅgītikathā], dhammajātaṃ, suttanto [kathā. 226], vananto, sammākammanto, micchākammanto iccādi.

Āgamasandhirāsi niṭṭhito.

Dvibhāvasandhi

Atha dvibhāvasandhi dīpiyate.

Dvibhāvo tividho. Tattha pakkamo, parakkamo iccādi byañjanadvittaṃ nāma. Rukkhaṃ rukkhaṃ siñcati iccādi vibhatyantapadadvittaṃ nāma. Titikkhā, tikicchā, jagamā, jagamu iccādi dhātupadadvittaṃ nāma.

53.Saramhā dve[ka. 28; rū. 40; nī. 67].

Saramhā parassa byañjanassa kvaci dve rūpāni honti.

Tattha saramhā pa, pati, paṭīnaṃ passa dvittaṃ –

Appamādo, idhappamādo, vippayutto, sammappadhānaṃ, appativattiyaṃ dhammacakkaṃ [mahāva. 17], suppatiṭṭhito, appaṭipuggalo, vippaṭisāro, suppaṭipanno iccādi.

Saramhāti kiṃ? Sampayutto.

Kī, kudha, kamu, kusa, gaha, juta, ñā, si, su, sambhu, sara, sasa iccādīnaṃ dhātūnañca, u, du, nipubbānaṃ padānañca ādibyañjanassa dvittaṃ.

Kī –

Vikkināti, vikkayo, dhanakkīto.

Kudha –

Akkuddho, akkodho.

Kamu –

Abhikkamati, abhikkamo, abhikkanto, akkamati, akkamo, akkanto, parakkamati, parakkamo, vikkamati, vikkamo, okkamati, okkanto.

Kusa –

Akkosati, akkoso.

Gaha –

Paggaṇhāti, paggaho, viggaho, pariggaho, anuggaho.

Juta –

Ujjotati, vijjotati.

Ñā –

Aññā, paññā, abhiññā, pariññā, viññāṇaṃ, sabbaññutaññāṇaṃ, rattaññū, atthaññū, dhammaññū.

Si –

Atissayo, bhūmassito, gehassito.

Su –

Appassuto, bahussuto, vissuto, assavo, anassavo.

Sambhu –

Passambhati, passaddhi, passaddho.

Sara –

Anussarati, anussati, anussaro.

Sasa –

Assasati, assasanto, assāso, passāso.

Saja –

Vissajjeti, vissajjanto, vissaggo.

Caja –

Pariccajati, pariccajanto, pariccāgo iccādi.

Upubbe –

Ukkaṃsati, ukkaṃso, uggaho, uccāreti, uccāro, uccayo, samuccayo, ujjalo, samujjalo, uṇṇamati, uttarati iccādi.

Dupubbe –

Dukkaṭaṃ, dukkaraṃ, duggati, duccaritaṃ, duttaro, duddamo, dunnayo, dupposo, dubbalo, dummaggo, dullabho iccādi.

Nipubbe –

Nikkamo, nikkhanto, niggato, niccoro, nijjaro, niddoso, nippāpo, nimmito, nimmāno, niyyānaṃ, nillolo, nibbānaṃ, nissayo iccādi.

Tika, taya, tiṃsānaṃ tassa dvittaṃ –

Kusalattikaṃ, vedanattikaṃ, vatthuttayaṃ, ratanattayaṃ, dvattiṃsaṃ, tettiṃsaṃ.

Catu , chehi parabyañjanassa dvittaṃ –

Catubbidhaṃ, catuddasa, catuddisaṃ, catuppadaṃ, chabbidhaṃ, channavuti.

Vā tveva? Catusaccaṃ, chasataṃ.

Santassa satte parabyañjanassa niccaṃ dvittaṃ –

Sajjano, sappuriso, saddhammo, santassa bhāvo sattā, sabbhāvo.

Vassa batte bassa dvittaṃ –

Sīlabbataṃ, nibbānaṃ, nibbutaṃ iccādi pubbe vuttameva.

Vatu, vaṭu iccādīnaṃ antabyañjanassa dvittaṃ –

Vattati, pavattati, nivattati, saṃvattati, vaṭṭati, vivaṭṭati.

Saṃmhā anuno nassa dvittaṃ –

Samannāgato, samannāhāro, samannesati.

Aññatrapi –

Sīmaṃ sammanneyya [mahāva. 139], sīmaṃ sammannituṃ [mahāva. 138], sīmaṃ sammannati [mahāva. 139], sampaṭicchannaṃ, cīvaracetāpannaṃ, catunnaṃ, pañcannaṃ.

Iti sadisadvittarāsi.

54.Catutthadutiyesvesaṃ tatiyapaṭhamā[ka. 44, 29; rū. 24; nī. 57, 68, 74, 77-8, 80, 82-3, 91, 122].

Vagge catuttha, dutiyesu paresu kamena tatiya, paṭhamā esaṃ catuttha, dutiyānaṃ dvibhāvaṃ gacchanti, dutiyabhāvaṃ gacchantīti attho. ‘Saramhā dve’ti suttena vā ‘vaggalasehi te’iccādīhi vā dutiya, catutthānampi sadisatte jāte puna iminā suttena ādidutiyassa paṭhamattaṃ, ādicatutthassa tatiyattañca jātaṃ.

Tattha kavagge –

Ākkhātaṃ, pakkhittaṃ, pakkhepo, rūpakkhandho, vedanākkhandho, dhātukkhobho, āyukkhayo, nakkhamati.

‘Vaggalasehi te’ti suttavidhāne –

Pamukhe sādhu pāmokkhaṃ, paggharati, ugghosati, nigghoso.

Cavagge –

Acchādeti, acchindati-saṃyoge rassattaṃ, pacchādeti, pacchindati, setacchattaṃ, rukkhacchāyā, tathassa bhāvo tacchaṃ, rathassa hitā racchā, pajjhāyati, ujjhāyati, nijjhāyati, paṭhamajjhānaṃ, dutiyajjhānaṃ, ajjhokāso, bojjhaṅgo, dummedhassa bhāvo dummejjhaṃ, bujjhati, bujjhitabbaṃ, bojjhaṃ, paṭivijjha, paṭivijjhiya, paṭivijjhitvā iccādi.

Ṭavagge –

Yatraṭṭhitaṃ, tatraṭṭhito, uṭṭhito, niṭṭhito, thalaṭṭho, jalaṭṭho, vuḍḍho iccādi.

Tavagge –

Sumanatthero, yasatthero, avatthā, avatthānaṃ, vitthāro, abhitthuto, vitthambhito, uddharati, uddharaṇaṃ, uddhaṭaṃ, niddhāreti, niddhāraṇaṃ, niddhāritaṃ, niddhano, niddhuto, niddhoto iccādi.

Pavagge –

Vippharati, vippharaṇaṃ, vipphāro, apphoṭeti, mahapphalaṃ, nipphalaṃ, madhupphāṇitaṃ, vibbhamati, vibbhamo, ubbhataṃ, nibbhayaṃ, dubbharo, sabbhāvo , usabhassa bhāvo osabbhaṃ, labbhati, ārabbho, ārabbha, ārabbhitvā iccādi.

Idhapi u, du, nito parapadānaṃ ādibyañjanassa dvittaṃ visesato icchanti.

Iti visadisadvittarāsi.

55.Vicchābhikkhaññesu dve[caṃ. 6.3-1; pā. 8.1.1, 4].

Vicchāyaṃ abhikkhaññe ca anekatthassa ekapadassa dve rūpāni honti. Bhinne atthe kriyāya vā dabbena vā guṇena vā byāpituṃ icchā vicchā. Punappunakriyā abhikkhaññaṃ.

Vicchāyaṃ tāva –

Rukkhaṃ rukkhaṃ siñcati. Gāme gāme sataṃkumbhā, gāmo gāmo ramaṇiyo, gehe gehe issaro, rasaṃ rasaṃ bhakkhayati, kriyaṃ kriyaṃ ārabhate.

Ānupubbiyepi vicchāva gamyate –

Mūle mūle thūlā, agge agge sukhumā, jeṭṭhaṃ jeṭṭhaṃ anupavesetha, imesaṃ devasikaṃ māsakaṃ māsakaṃ dehi, mañjūsakarukkho pupphaṃ pupphaṃ pupphati, ime janā pathaṃ pathaṃ accenti, sabbe ime aḍḍhā, katarā katarā imesaṃ aḍḍhatā, katamā katamā imesaṃ aḍḍhatā.

Abhikkhaññe –

Bhattaṃ pacati pacati, apuññaṃ pasavati pasavati, bhutvā bhutvā nippajjanti, paṭaṃ paṭaṃ karoti, paṭapaṭāyati, ekamekaṃ, ekamekāni iccādīsu vicchāsu pubbapade syādilopo.

56.Sabbādīnaṃ vītihāre.

Atikkamma haraṇaṃ atihāro, na atihāro vītihāro, aññamaññassa antoyeva haraṇantiattho, vītihāratthe gamyamāne sabbādīnaṃ sabbanāmānaṃ dve rūpāni honti, pubbassekassa ca syādilopo.

Ime dve janā aññamaññassa upakārakā, itarītarassa upakārakā, aññamaññaṃ passanti, aññamaññassa denti, aññamaññassa apenti, aññamaññassa dhanaṃ, aññamaññe nissitā.

57.Yāvatātāvaṃ sambhame[caṃ. 6.3.14; pā. 8.1.12; yāvabodhaṃ sambhame (bahūsu)].

Yaṃ parimāṇamassāti yāvaṃ. Taṃ parimāṇamassāti tāvaṃ. Punappunaṃ bhamanaṃ pavattanaṃ sambhamo. Turitena vacīpayogena taṃ taṃ upāyadīpanaṃ sambhamo, āmeḍitameva vuccati, sambhame gamyamāne yāvatā yattakena padena so attho paññāyati, tattakaṃ padaṃ payujjate, dvikkhattuṃ vā tikkhattuṃ vā taduttari vā udīriyatetyattho. Yathābodhaṃ sambhametipi pāṭho, soyevattho.

Bhaye, kodhe, pasaṃsāyaṃ, turite, kotūhale’cchare.

Hāse, soke, pasāde ca, kare āmeḍitaṃ budho.

Tattha bhaye –

Sappo sappo, coro coro –

Kodhe –

Vijjha vijjha, pahara pahara.

Pasaṃsāyaṃ –

Sādhu sādhu.

Turite –

Gaccha gaccha.

Kotūhale –

Āgaccha āgaccha.

Acchare –

Aho buddho aho buddho.

Hāse –

Abhikkamatha vāseṭṭhā abhikkamatha vāseṭṭhā [dī. ni. 2.210].

Soke –

Kahaṃ ekaputtaka kahaṃ ekaputtaka [saṃ. ni. 4.120].

Pasāde –

Abhikkantaṃ bho gotama abhikkantaṃ bho gotama [ma. ni. 2.106] iccādi. Tikkhattuṃudānaṃ udānesi ‘‘namo tassa bhagavato’’ [ma. ni. 2.357] iccādi.

Iti padavākyadvittarāsi.

Dvibhāvasandhirāsi niṭṭhito.

Vipallāsasandhi

Atha vipallāsasandhi dīpiyate.

Padakkharānaṃ pubbāparavipariyāyo vipallāso.

58.Hassa vipallāso.

Yamhi pare hassa pubbāparavipallāso hoti vā.

Dayhati, saṅgayhati, sannayhati, vuyhati, duyhati, muyhati.

Vātveva ? Saṅgaṇhiyati, evaṃ saṅgayha saṅgaṇhitvā, āruyha āruhitvā, ogāyha ogāhitvā. Pasayha pasahitvā.

59.Ve vā[rū. 40 (piṭṭhe)].

Vamhi pare hassa vipallāso hoti vā.

Bavhābādho bahvābādho, bavhettha nhāyatī jano [udā. 9] =bahvettha nhāyatī jano.

Mahāvuttividhānaṃ vuccate.

Ya, rānaṃ vipallāso –

Kuṭi me kayirati [pārā. 358], vacanaṃ payirudāhāsi, garuṃ payirūpāsati, vandāmi te ayyire pasannacitto [jā. 2.17.54] -yassa dvittaṃ.

Niggahītassa vipallāso –

Nirayamhi apaccisuṃ [jā. 2.22.60], te me asse ayācisuṃ [jā. 2.22.1863]. Imā gāthā abhāsisuṃ.

Sarānampi vipallāso –

Haññayyevāpi koci naṃ [jā. 2.22.1193] – haññeyyāti ṭhiti, amūlamūlaṃ gantvā-mūlamūlaṃ agantvāti attho. Evaṃ paratra. Anokāsaṃ kārāpetvā [pārā 389], animittaṃ katvā, saddhaṃ na bhuñjatīti asaddhabhoji, disvā padamanuttiṇṇaṃ [jā. 1.1.20] – uttiṇṇaṃ adisvāti attho.

Padānampi vipallāso –

Navaṃ pana bhikkhunā cīvaralābhena, nāgakaññā caritaṃ gaṇena [jā. 1.15.268] -nāgakaññāgaṇena caritanti ṭhiti.

Iti vipallāsarāsi.

60.Bahulaṃ[caṃ. 1.1.130; pā. 3.3.113].

Sandhividhānaṃ nāma bahulaṃ hoti, yebhuyyena hotīti attho. Adhikārasuttaṃ. Yāvaganthapariyosānā yuttaṭṭhānesu sabbattha vattate. Etena sabbasaddasuttesu aniṭṭhanivatti ca iṭṭhapariggaho ca kato hoti.

Iti niruttidīpaniyā nāma moggallānadīpaniyaṃ

Sandhikaṇḍo niṭṭhito.

* Bài viết trích trong Leḍī sayāḍo gantha-saṅgaho >> Añña, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app