Vīthi saṅgaha paramatthadīpanī

136. Evaṃ cittappabheda saṅgaho, cetasikappabheda saṅgaho, ubhayappabheda saṅgahoti cittacetasikānaṃ kayopabheda saṅgahe dassetvā idāni vīthicittappavattisaṅgaho vīthimutta cittappavattisaṅgahoti te saññeva dve pavattisaṅgahe dassetuṃ cittuppādānamiccevantiādimāha. Tattha uppajjantīti uppādā. Tattha uppajjanti. Aññassa asu tattācitte icceva labbhati. Iti cittañca citteuppādācāti cittuppādā. Cittacetasikāti vuttaṃ hoti. Tesaṃ cittuppādānaṃ. Iccevantiādito paṭṭhāya vuttappakārena. Saṅgahamuttaranti jātiniddeso yaṃ. Uttare uttame tayo pabhedasaṅgahe katvāti sambandho. Bhūmipuggalabhedenāti sahatthe karaṇavacanaṃ. Kāmāvacarādibhūmibhedena duhetukādi puggalabhedena saddhinti attho. Pubbāparaniyāmitanti āvajjanādi cakkhuviññāṇādi pubba cittāparacittānukkamena niyāmitaṃ vavatthitaṃ. Pavattisaṅgahaṃnāmātipi jātiniddesoyeva. Evaṃ nāmake dve pavattisaṅgaheti attho. Paṭisandhipavattiyanti paṭisandhipavattīsu. Vacanavipallāso hesa. Paṭisandhikālepavattikālecāti attho. Paṭisandhikāle pavattisaṅgahañca pavattikāle pavattisaṅgahañcāti dve saṅgahepavatti pavakkhāmīti vuttaṃ hoti. Ayañca attho uparisaṅgahe ārabbha gāthāya pākaṭo. Keci pana niddhāraṇe bhummanti vadanti. Evaṃsati upari saṅgaho paṭisandhisaṅgahonāma siyā. Na pavatti saṅgaho nāma. Evañca sati upari vīthimuttasaṅgahe ārabbha gāthāyaṃ sandhiyaṃ pavattisaṅgahonāma idāni vuccatīti iminā na sameti.

[115] Ṭīkāsu pana

‘‘Uttaraṃ vedanāsaṅgahādivibhāgato uttama’’nti vuttaṃ. Taṃ vicāretabbaṃ.

Evañhi sati pakiṇṇakasaṅgahova idha saṅgahasaddena gahito siyāti. Yasmāpana tiṇṇaṃ dvinnañca pabhedasaṅgahānaṃ majjhe ṭhatvā ayaṃ anusandhigāthā pavattā. Tasmā pubbe tayopi pabhedasaṅgahā idha saṅgahasaddena gahetuṃ yuttāti daṭṭhabbā. Ayaṃ pana pavattisaṅgaho vatthudvārālambaṇehi saddhiṃ yojetvā vutto suvuttoti tāni tīṇi chakkānipi puna idha nikkhittāni.

[116] Vibhāvaniyaṃ pana

‘‘Vatthudvārālambaṇa saṅgahā heṭṭhā kathitāpi paripuṇṇaṃ katvā pavattisaṅgahaṃ dassetuṃ puna nikkhittā’’ti vuttaṃ. Taṃ na sundaraṃ.

Na hi sakalā vatthudvārālambaṇasaṅgahā idha nikkhittāti. Visayānaṃ dvāresu pavatti visayapavatti. Etthaca pavattīti āpātāgamanameva vuccati. Vakkhati hi ekacittakkhaṇā tītānivātiādiṃ. Sā pana kāci sīghatamā, kāci sīghatarā, sīghā, dandhā, dandhatarā, dandhatamāti chadhā hotīti. Kammādīnaṃ visayānaṃ dvāresu pavatti paccupaṭṭhānaṃ āpātāgamanaṃ visayappavatti. Vakkhati hi kammaṃvā kammanimittaṃvā gatinimittaṃvā kammabalena channaṃ dvārānaṃ aññatarasmiṃ paccupaṭṭhātīti.

[117] Vibhāvaniyaṃ pana

‘‘Visayesuca cittānaṃ pavatti visayappavattī’’tipi vuttaṃ. Taṃ na sundaraṃ.

Evañhi sati atiparittārammaṇe visayappavattināma anupapannā āpajjatīti. Tatthāti tesu chakkesu. Dhātubhedaṃ patvādhātunānattaṃ pamāṇanti mananaṃ vijānanato visuṃ katvā manodhātu visuṃ vuttā. Viññāṇabhedaṃ patvā pana yaṃkiñci mananaṃ vijānane anto gadhamevāti vuttaṃ cakkhuviññāṇaṃ.La. Chaviññāṇānīti chavīthiyo pana dvārappavattā cittapavattiyo yojetabbāti sambandho. Cakkhudvāre pavattā vīthi cakkhudvāravīthi. Cakkhudvāravikāraṃ paṭicca pavatto cittappabandhoti attho. Evaṃ sesesu. Asādhāraṇena cakkhuviññāṇena upalakkhitā vīthi cakkhuviññāṇavīthi. Suddho pana manoviññāṇapabandho manoviññāṇavīthi.

Vibhāvaniyaṃ pana

‘‘Cakkhuviññāṇasambandhinī vīthi tena saha ekārammaṇa eka dvārikatāya saha caraṇabhāvato cakkhuviññāṇa vīthī’’ti vuttaṃ.

Dvārappavattāti dvāre uppannā. Taṃ taṃ dvāravikāraṃ paṭicca uppannāti attho. Cittappavattiyoti cittapabandhā. Atimahantanti sāmi atthe paccattavacanaṃ. Atimahantassa pañcālambaṇassa pavatti.La. Atiparittassa pañcālambaṇassa pavatticāti pañcadvāre catudhā. Manodvāre pana vibhūtassa chaḷārammaṇassa pavatti avibhūtassa chaḷārammaṇassa pavatticāti dvidhāti chadhāvisayappavatti veditabbāti yojanā. Atimahantādibhāvo cettha ālokādi paccaya vasenavā vatthu atimahantādivasenavā veditabbo. Tattha saṇhasukhumaṃpi dūraṃpi rūpādīnaṃ adhiṭṭhānavatthunāma ālokādi paccaya sampattiyā sati atimahantameva. Tathā hi buddhassa bhagavato pathamāti nīhārakālādīsu loka vivaraṇa pāṭihāriyapavatti kāle avīcinirayepi akaniṭṭhepi paracakkavāḷesupi saṇhasukhumānica dūrānica rūpāni idha ṭhitāva passanti. Tadā hi uḷāro obhāso pāturahosi. Tassa vasena sabbepi pathavisineru cakkavāḷa siluccayādayo jātiphalikakkhandhā viya sampajjanti. Mahanto uḷāro obhāso pāturahosi atikammadevānaṃ devānubhāvanti hi vuttaṃ. Upapattidevabrahmādīnaṃ pana pasādanissayabhūtānaṃ obhāsajātatāyapi pathavipabbatādayo cakkhurūpādīnaṃ antaraṃ kātuṃ nasakkontīti. Tathā dūrepi pabbatādirūpāni vatthu atimahantatāya candasūriya tārakādi rūpāni visaya vatthu mahantatāya obhāsa jātatāya ca ati mahantāni nāma hontīti. Ālokādipaccayānaṃ pana adhiṭṭhānavatthūnañca dubbala dubbalatara dubbalatamānukkamena mahantādibhāvo vattabboti. Yāni pana pañcālambaṇāni ekacittakkhaṇaṃ atikkamma āpātaṃ āgacchanti, tāni atimahantārammaṇānināma. Yāni dvatticittakkhaṇāni atikkamma, tāni mahantārammaṇāni. Yāni catu pañca cha satta aṭṭha nava cittakkhaṇāni atikkamma, tāni parittārammaṇāni. Yānipana dasekādasadvādasa terasa cuddasa pannarasa cittakkhaṇāni atikkamma āpātaṃ āgacchanti. Tāni atiparittā rammaṇānīti. Pakkhatica ekacittakkhaṇātītānivātiādi. Vibhūtassāti pākaṭassa, avibhūtassāti apākaṭassa. Evaṃ chachakkāni sarūpato niddisitvā idāni tāni sabbāni ekato yojetvā vīthicittappavattiṃ vitthārento kathanti pucchitvā rūpārūpānaṃ tāva addhānaparicchedaṃ dassetuṃ uppādaṭṭhitītiādi māha. Tattha kathanti kena pakārena vīthicittappavatti hotīti attho.

[118] Vibhāvaniyaṃ pana

‘‘Kathanti kena pakārena atimahantādivasena visaya vavatthānaṃ hotīti pucchitvā cittakkhaṇavasena taṃ pakāsetuṃ uppādaṭṭhitītiādi āraddha’’nti vuttaṃ. Taṃ yuttaṃ viya na dissati.

Evañhi satiādito pañcannaṃ chakkānaṃ okāsonāma nasiyā. Naca uppādaṭṭhiti.La. Rūpadhammānamāyūti idaṃ visaya vavatthānatthameva vuttanti sakkā viññātunti. Uppajjanaṃ uppādo. Sabhāva paṭilābhoti attho. Ṭhānaṃ ṭhiti. Yathāladdhasabhāvassa anivattīti attho. Bhañjanaṃ bhaṅgo. Tassa parihāyitvā antaradhānanti attho. Ekacittakkhaṇaṃnāmāti ekassa cittassa khaṇonāma. So pana khaṇo accharāsaṅghāṭakkhaṇassa akkhinimmilanakkhaṇassaca anekakoṭi satasahassabhāgo daṭṭhabbo. Accharāsaṅghāṭakkhaṇe anekakoṭisatasahassasaṅkhā vedanā uppajjantīti hi aṭṭhakathāyaṃ vuttaṃ. Ācariyānandattheramatena panettha uppādabhaṅga vasenakhaṇadvayaṃ ekacittakkhaṇaṃnāmāti vattabbaṃ. Yathā hi loke vijjunāma vaddhanānantarameva bhijjati. Na panassā vaddhanassa bhijjanassaca antarā ṭhitināma visuṃ paññāyati. Yathā ca uddhaṃ ujuṃ khittaṃ leḍḍu uppatitvā patati. Na pana uppatanassa patanassa ca antarā ṭhitināma visuṃ dissati. Tathā cittaṃpi. Taṃpi hi udaya bhāgānantarameva vayabhāge patati. Na panassa rūpadhammānaṃ viya tesaṃ dvinnaṃ bhāgānaṃ majjhe visuṃ eko gaṇanūpago ṭhitibhāgonāma upalabbhati. Evañca katvā yamakesu cittassa uppādabhaṅgāva tattha tattha vuttā. Visesato pana cittayamake uppannaṃ uppajjamānanti. Bhaṅgakkhaṇe uppannaṃ. No ca uppajjamānaṃ. Uppādakkhaṇe uppannañceva uppajjamānañcātiādinā bhaṅguppādāva cittassa vuttā. Kathāvatthumhica ekaṃ cittaṃ divasaṃ tiṭṭhatīti āmantā. Upaddhadivaso uppādakkhaṇo. Upaddhadivaso vayakkhaṇoti. Na hevaṃ vattabbe. Ekaṃ cittaṃ dve divase tiṭṭhatīti āmantā. Eko divaso uppādakkhaṇo. Eko divaso vayakkhaṇoti nahevaṃ vattabbe. Ekaṃ cittaṃ cattāro divase tiṭṭhatīti āmantā. Dve divasā uppādakkhaṇo. Dve divasā vayakkhaṇoti na hevaṃ vattabbe.La. Māsaṃ. Dve māse. Cattāromāse.La. Saṃvaccharaṃ, dve saṃvaccharāni. Cattāri saṃvaccharāni.La. Kappaṃ. Dve kappe. Cattāro kappetiādinā dve uppādavayabhāgāva cittassa vuttā. Na ṭhitibhāgo. Yadi so visuṃ upalabbheyya. Ekaṃ cittaṃ divasaṃ tiṭṭhatīti āmantā. Divasassa pathamo bhāgo uppādakkhaṇo. Dutīyo ṭhitikkhaṇo. Tatīyo vayakkhaṇoti evaṃ mahātherena vicārito siyā. Tayo divase tayo māse tīṇi saṃvaccharāni tayo kappeti imānipi avajje tabbānieva siyunti. Ettha siyā, nanu suttantesu tīṇi māni bhikkhave saṅkhatassa saṅkhata lakkhaṇāni. Katamānitīṇi, uppādo paññāyati. Vayo paññāyati. Ṭhitassa aññathattaṃ paññāyatīti vuttaṃ. Tathā vedanāya uppādo paññāyati. Vayo paññāyati. Ṭhitāya aññathattaṃ paññāyati. Saññāya. Saṅkhārānaṃ. Viññāṇassa uppādo.La. Paññāyatīti vuttaṃ. Tasmā cittassa tatīyo ṭhitibhāgo visuṃ upalabbhati yevāti.Na. Pabandhaṭhitiyā eva tattha vuttattāti. Kathaṃ viññāyatīti ce, uppādavaye pathamaṃ vatvā pacchā puna visuṃ ṭhitassa aññathatthaṃ paññāyatīti imassa vuttattāti. Itarathā uppādo paññāyati. Ṭhitassa aññathattaṃ paññāyati. Vayo paññāyatīti vuttaṃ siyāti. Nanu pabandhaṭhiti nāma paññatti hoti. Sāca asaṅkhatā, suttantānica saṅkhata lakkhaṇa visayāni. Tasmā sā pabandhaṭṭhiti tattha vuttāti nasakkā viññātunti ce. Na na sakkā. Abhidhammepi saṅkhatadhammaniddesesu samūha saṇṭhāna santati paññattīhipi niddesassa diṭṭhattā. Tathā hi rūpāyatananiddesādīsu dīghaṃ rassaṃ saṇhaṃ thulaṃ vaṭṭaṃ parimaṇḍalaṃ caturassaṃ chaḷaṃsaṃ aṭṭhaṃsaṃ soḷasaṃsaṃ ninnaṃ thalantiādinā, vibhaṅge ca kesā lomā nakhā dantātiādinā paññattisisena saṅkhatadhammā niddiṭṭhāti. Suttantesu vattabbameva natthi. Īdisesu hi ṭhānesu paññattivasena pavattāpi desanā saṅkhatadhammameva āhacca tiṭṭhati. Tasmā yathā uppādabhaṅgānaṃ paccekaṃ ekeko khaṇo cittassa labbhati. Na tathā ṭhitiyāti. Ayaṃ ācariyānandatthe rassa adhippāyo. Ayañca vādo saṃyuttaṭṭhakathāyaṃ eva āgato. Soca saṅgahakārena paṭikkhitto. Vuttañhi tattha, apare pana vadanti. Arūpadhammānaṃ jarākhaṇonāma nasakkā paññapetuṃ. Sammā sambuddhoca vedanāya uppādo paññāyati. Vayo paññāyati. Ṭhitāya aññathatthaṃ paññāyatīti vadanto arūpadhammānaṃpi tīṇi lakkhaṇāni paññapeti. Bhāniatthikkhaṇaṃ upādāya labbhantīti vatvā –

Atthitā sabbadhammānaṃ, ṭhitināma pavuccati;

Tasseva bhedo maraṇaṃ; Sabbadā sabbapāṇinanti.

Imāya ācariyagāthāya tamatthaṃ sādhenti. Athavā, santativasena ṭhānaṃ veditabbantica vadanti. Imasmiṃ pana sutte ayaṃ viseso natthi. Tasmā ācariyagāthāya suttaṃ appaṭibāhetvā suttameva pamāṇaṃ kātabbanti. Tattha jarākhaṇonāma uppādakkhaṇabhaṅgakkhaṇānaṃ majjhe visuṃ jarāya khettabhūto ṭhītikkhaṇo vuccati. Aññathattanti jarāeva. Atthikkhaṇanti khaṇadvayameva. Paṭikkhittopi pana ayaṃ vādo kathāvatthu pāḷiyā saddhiṃ suṭṭhu sametiyeva. Apica, uddhaṃ uppatitassa leṭṭussa uppatananivatti viya yā cittassa udayasaṅkhātassa vaḍḍhanassa nivattināma atthi. Na hi udaye anivattante vayonāma sambhavatitī. Sā eva udaya pariyantamattabhūtā idha ṭhitipariyāyoti sakkā vattuṃ. So pana visuṃ gaṇanūpago eko khaṇonāma nahotīti katvā abhidhamme dveeva khaṇā cittassa vuttā. Udayabhāgassa pana ādi koṭiṃ vayabhāgassaantakoṭiñca thapetvā majjhebhāgadvayanissitā paripaccana lakkhaṇā jarānāma arūpadhammānaṃpi labbhatiyeva. Taṃ sandhāya dhātukathāyaṃ jarādvīhikhandhehisaṅgahitātivuttanti daṭṭhabbaṃ.

[119] Yaṃ pana vibhāvaniyaṃ

‘‘Uppādabhaṅgāvatthāhi bhinnā bhaṅgābhimukhāvatthāpi icchitabbā. Sā ṭhitināmā’’ti vuttaṃ. Taṃ kathāvatthupāḷiyā saha na sameti.

Upaddhadivaso uppādakkhaṇo. Upaddhadivaso vayakkhaṇo. Pathamo divaso uppādakkhaṇo. Dutīyo vayakkhaṇoti hi vicārentena uppādabhaṅgāvatthā hi bhinnā tatīyā avatthā tassaṃ pāḷiyaṃ paṭikkhittāyeva hotīti.

[120] Etena yañca tattha

‘‘Pāḷiyaṃ pana veneyyajjhāsayā nuromato nayadassanavasena sā na vuttā. Atidhammadesanāpi hi kadāci veneyyajjhāsayānurodhena pavattati. Yathā, rūpassa uppādo upacayo santatīti dvidhā bhinditvā desito’’ti vuttaṃ. Taṃpi paṭikkhittaṃ hoti. Vibhāgārahassa hi dhammassa vibhāgakaraṇaṃnāma veneyyavasenātipi dhammavasenātipi yujjati. Vijjamāne sati visuṃ katvā vattabbassa abhidhamme avacanaṃ pana veneyyavasenāti na yuttametanti.

[121] Yampi tattha

‘‘Sutteca tīṇi māni bhikkhave saṅkhatassa saṅkhatalakkhaṇāni. Katamāni tīṇi. Uppādo paññāyati. Vayo paññā yati. Ṭhitassa aññathattaṃ paññāyatīti evaṃ saṅkhatadhammasseva lakkhaṇadassanatthaṃ uppādādīnaṃ vuttattā nasakkā pabandhassa paññattisabhāvassa asaṅkhatassa ṭhiti tattha vuttāti viññātu’’nti vuttaṃ. Taṃpi na gahetabbaṃ.

Abhidhammepi heṭṭhā vuttanayena paññattisīsena saṅkhatadhammānaṃ niddesassa diṭṭhattāti.

[122] Yampi tattha

‘‘Upasaggassaca dhātvattheyeva pavattanato paññāyatīti etassa viññāyatīti attho’’ti vuttaṃ. Taṃpi na yuttaṃ.

Yathānulomasāsanañhi suttaṃ. Tasmā tattha vineyyānaṃ suṭṭhu paññāyanameva adhippetanti. Arūpaṃ arūpisabhāvattā lahupariṇāmaṃ. Rūpaṃ pana rūpidhammattāyeva dandhapariṇāmanti vuttaṃ tānipana.La. Rūpadhammāna māyūti.

[123] Vibhāvaniyaṃ pana

‘‘Gāhakagahetabba bhāvassa taṃtaṃ khaṇavasena nippajjanato’’ti kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.

Na hi gāhakaṃ arūpaṃ gahetabbañca rūpaṃ gahaṇasampajjanatthaṃ lahuṃ pariṇamati garuṃ pariṇapatīti sakkā vattunti. Tāni tādisāni sattarasannaṃ cittānaṃ khaṇāni sattarasavā tāni cittakkhaṇāni rūpa dhammānamāyūti yojanā. Sattarasa cittakkhaṇasamapamāṇāni khaṇāni viññatti rūpalakkhaṇa rūpavajjānaṃ rūpadhammānaṃ āyunāmāti vuttaṃ hoti. Khaṇamattato pana aṭṭhakathānayena ekapaññāsakhaṇāni honti, mūlaṭīkānayena dvattiṃsakhaṇāni. Tatthaca ādimhi dve khaṇāni rūpadhammānaṃ ekaṃ uppādakkhaṇameva. Ante dve ekaṃ bhaṅgakkhaṇameva. Majjhe aṭṭhavīsa khaṇāni tesaṃ ekaṃ ṭhitikkhaṇamevāti daṭṭhabbaṃ. Na hi dandhapariṇatānaṃ rūpānaṃ uppādabhaṅgāpi cittassa viya lahukā bhavituṃ arahantīti. Tattha viññattidvayaṃ ekacittakkhaṇikaṃ. Upacayasantatiyo uppādamattā aniccatā bhaṅgamattā. Jaratā rūpa dhammānaṃ ṭhitikkhaṇamattāti daṭṭhabbā. Mūlaṭīkānayena panettha tāni pana soḷasacittakkhaṇāni rūpadhammānamāyūti vattabbaṃ. Ṭīkācariyo hi paṭiccasamuppādavibhaṅge āgataṃ mahāṭṭhakathāvacanaṃ patiṭṭhapento soḷasacittakkhaṇāyukabhāvaṃ sambhāveti, evaṃ santepi khandha vibhaṅgeyeva tāva rūpānaṃ uppādanirodhavidhānassa mahāaṭṭhakathā vādassa yamakapāḷivirodhaṃ dassetvā saṅgahakārena paṭisiddhattā na sakkā taṃ patiṭṭhapetunti. Tasmiṃ vāde hi paṭisiddhe tattha āgatā soḷasāyukatāvā atirekasoḷasāyukatāvā paṭisiddhāyeva hotīti.

[124] Yaṃ pana vibhāvaniyaṃ

Taṃ ṭīkānayaṃ tayidamasāranti paṭikkhipitvā tadatthaṃ sā dhentena ‘‘paṭisandhicittena sahuppannaṃ rūpaṃ tato paṭṭhāya sattarasamena saddhiṃ nirujjhati. Paṭisandhicittassa ṭhitikkhaṇe uppannaṃ rūpaṃ aṭṭhārasamassa uppādakkhaṇe nirujjhatītiādinā aṭṭhakathāyameva sattarasacittakkhaṇassa āgatattā’’ti kāraṇaṃ vuttaṃ. Taṃ na sundaraṃ.

Yañhi saṅgahakārassa sattarasāyukavacanaṃ ṭīkākārena vicāritaṃ. Tadeva dassetvā ṭīkānayo paṭikkhittoti na yuttame tanti. Ekacittassa khaṇaṃ viya khaṇaṃ ekacittakkhaṇaṃ. Atthato abhinnaṃpi hi khaṇaṃ idaṃ cittassa idaṃ rūpānanti kappanāvasena bhinnaṃ viya katvā upacarīyatīti. Ekacittakkhaṇaṃ atītaṃ etesanti ekacittakkhaṇātītāni. Atimahantabhūtāni pañcārammaṇāni.

[125] Vibhāvaniyaṃ pana

‘‘Etānivā taṃ atītānīti ekacittakkhaṇātī kānī’’tipi vuttaṃ. Taṃ na sundaraṃ.

Na hi niruddhadhammavisayo atītasaddo kiñci atikkamitvā uddhaṃ āgatāni paccuppannarūpāni dīpetīti sakkā vattunti. Bahūni cittakkhaṇāni atītāni etesanti bahucittakkhaṇātītāni. Mahantādi bhūtāni pañcārammaṇāni. Rūpadhammānaṃ pana rūpadhammesveva āpātāgamane thokaṃ balavantatā icchitabbā. Teca ṭhitikkhaṇeyeva paripuṇṇapaccayupaladdhā hutvā balavantā hontīti vuttaṃ ṭhitipattānevāti. Evasaddena ṭīkākārassa vādaṃ nīvāreti. So hi uppajjamānameva rūpaṃ pasāde ghaṭṭetīti icchatīti. Pañcālambaṇāni pañcadvāre āpātamāgacchantīti ettha rūpasaddārammaṇāni asampatta vasena itarānica sampattavasena gocarabhāvaṃ upagacchanti. Ayañca visesoghaṭṭanavisesena veditabbo. Purimānihi dve nimittavaseneva ghaṭṭenti. Na vatthuvasena. Pacchimāni pana tīṇivatthuvasena ghaṭṭenti. Na nimittamattavasena nimittaghaṭṭanañcanāma asampattānaññeva na sampattānaṃ. Vatthughaṭṭanaṃ pana sampattānaññeva. No asampattā hoti. Nanti. Yathā hi tīre gacchantānaṃsarīranimittāni pokkharaṇi yāudake dissanti. Tasmiṃ udake orohantānaṃ pana tāni tattha na dissanti. Evameva sampattāni rūpasaddārammaṇāni naghaṭṭenti. Kasmā, visayavisayīnaṃ majjhe ālokassa ākāsassaca abhāvena nimittokāsassa abhāvato. Asampattāniyeva pana attano nimittupaṭṭhāpanavasena ghaṭṭenti. Kasmā, nimittokāsassa laddhattā. Itarāni pana tīṇi yathājātavatthuvaseneva ghaṭṭenti. Tasmā tāni sampattāniyeva ghaṭṭenti. No asampattānīti. Tattha yāni asampattāniyeva hutvā ghaṭṭenti. Tāni sayaṃ dūre ṭhatvā nimitta appanāvasena ghaṭṭitattā ekekasmiṃ pasāde candamaṇḍala sūriya maṇḍalādivasena asanisaddamaṇḍala meṇḍasaddamaṇḍalādivasena ca mahantānipi bahūnipi āpātamāgacchantiyeva. Itarāni pana tīṇi sampattāniyeva ghaṭṭentīti ekekasmiṃ pasāde ekekameva āpātamāgacchantīti daṭṭhabbaṃ. Idañca pañcadvāravasena vuttaṃ. Mano dvāre pana sabbānipi ārammaṇāni asampattāniyeva āpātamāgacchantīti. Etthaca pañcadvāreti idaṃ asādhāraṇa dvāradassanavasena vuttaṃ. Tāni pana pañcālambaṇāni yadāsakasakadvāre ghaṭṭenti. Tadā manodvārepi apāta māgacchantiyeva. Ekekaṃ ārammaṇaṃ dvīsu dvīsu dvāresu apāta māgacchatīti hi aṭṭhakathāyaṃ vuttaṃ. Tasmā yadā candaṃvā sūriyaṃvā pabbataṃvā rukkhaṃvā yaṃkiñcivā passanti. Tadā ekekasmiṃ cakkhupasāde ekekāni manodvāre ekanti anekāni candamaṇḍalādīni ekakkhaṇe upaṭṭhahanti, evaṃ sesārammaṇe sūti daṭṭhabbaṃ. Apātāgamanañcettha lañchakānaṃ tālapaṇṇe lañchanakhandhaṃ thapetvā muggarena paharaṇakāle lañchanakhandhassa tālapaṇṇe āpātetvā akkharupaṭṭhāpanaṃ viya daṭṭhabbaṃ. Yato dvārānaṃ vikārappatti hotīti.

[126] Yaṃ pana vibhāvaniyaṃ

‘‘Ābhogānurūpaṃ anekakalāpagatāni āpātaṃ āgacchantī’’ti vuttaṃ. Tattha ābhogānurūpanti idaṃ vicāretabbaṃ.

Yattakāni hi pañcālambaṇāni cakkhādipathe ālokādi sahitāni hutvā ṭhitāni honti. Tattakāni sabbāni niddāyantassapi visaññi bhūtassapi aññavihitassapi yaṃkiñci jhānaṃvā phalaṃvā nirodhaṃvā samāpajjantassapi ābhogena vinā attano dvāresu āpātamāgacchantiyeva. Nakevalaṃ attanodvāresu eva. Athakho manodvārepi. Nakevalaṃ bhavaṅgamanodvāreeva. Āvajjanādīsu pana catubbhūmaka vīthicittesupi āpātaṃ āgacchantiyeva. Ayaṃnāma mano manodvāraṃ nahotīti navattabboti hi dvārakathāyaṃ vuttaṃ. Ayañca attho pathamajjhānassa saddo kaṇṭakoti iminā pāṭhena dīpetabbo. Pathamajjhānaṃ samāpannassa hi saddo sotamhi ghaṭṭetvā jhānacittasaṅkhāte manodvāre āpātamāgacchati. Tadā jhānacitta santati calitvā vocchijjati. Jhānā vuṭṭhāti. Bhavaṅgapāto hoti. Taṃ saddārammaṇaṃ vīthicittaṃ pavattatīti. Dutīyajjhānādīni samāpajjanto pana appakena saddena navuṭṭhāti. Adhimattasaddena pana vuṭṭhātiyeva. Na hi tāni āneñjapattānināma honti. Arūpajjhānānieva pana āneñjapattānināma honti. Tasmā tāni samāpajjanto adhimattasaddenapi navuṭṭhātiyevāti. Tesu pana tathā āpātamāgatesu tadārammaṇāni vīthicittāni pavattantiyevāti navattabbaṃ. Bhavaṅga santatiyāvā javanasantatiyāvā vocchinnāya pavattanti. Avocchinnāya napavattanti. Pavattamānānipi ārammaṇā dhimattādivasena laddhapaccayavisese ekekasmiṃ ārammaṇeeva pavattanti. Na ekakkhaṇe pañcasūti daṭṭhabbaṃ. Etthaca atthavasā vibhatti pariṇāmoti katvā ekacittakkhaṇātītāni ṭhitipattāneva pañcā lambaṇāni ekacittakkhaṇātīte ṭhitippatte eva pañcadvāre bahu cittakkhaṇātītāni bahucittakkhaṇātīteti yojetabbaṃ.

[127] Vibhāvaniyaṃ pana

‘‘Te pana pasādā bhavaṅgacalanassa anantarapaccayabhūtena bhavaṅgena saddhiṃ uppannā’’ti vuttaṃ.

Evaṃ pana sati bahucittakkhaṇātītānipi pañcālambaṇāni ekacittakkhaṇātīteeva pañcadvāre āpātamāgacchantīti āpajjati. Eta rahi pana ekakkhaṇe sahuppannānaññeva vatthārammaṇānaṃ ghaṭṭanaṃ icchanti. Sahuppannānivā pana hontu nānuppannānivā, balavabhāvoyeva pamaṇanti amhākaṃ khanti. Sabbaṃ vicāretvā gahetabbaṃ.

[128] Yaṃ pana vibhāvaniyaṃ

‘‘Āvajjanena saddhiṃ uppannāti apare’’ti vuttaṃ. Taṃ na yujjati.

Evañhi sati aññadeva pañcārammaṇānaṃ āpātāgamanavatthu. Aññadeva pañcaviññāṇānaṃ nissayavatthūti evaṃ viruddhassa atthassa āpajjanatoti. Evaṃ pañcadvāre visayapavattiyā ādilakkhaṇaṃ dassetvā idāni sabbapāripūraṃ visayapavattivibhāgaṃ vīthicittapavattiñca dassento tasmātiādimāha. Tatoti tasmā cakkhussa āpātāgamanapaccayā. Cakkhussa āpātāgamanena saheva bhavaṅgassapi āpātaṃ āgacchatiyevāti vuttaṃ dvikkhattuṃbhavaṅgecaliteti. Calanañcettha yathā gahitaṃ kammādi ārammaṇaṃ muñcitvā idāni attani āpātaṃ āgacchantaṃ abhinavārammaṇaṃ gahetuṃ ussāhajātassa viya bhavaṅgasantānassa vikārappatti daṭṭhabbaṃ. Etthaca cakkhussa āpātāgamanaṃ cakkhuviññāṇuppattiyā eva kāraṇaṃ. Na āvajjanuppattiyā. Bhavaṅgassa āpātāgamanameva pana āvajjanuppattiyāpi kāraṇaṃ hotīti daṭṭhabbaṃ.

[129] Vibhāvaniyaṃ pana

Manodvārepi āpātāgamanaṃ visuṃ apatvā rūpādīnaṃ cakkhādisu ghaṭṭanaṃnāma yogyadesāvaṭṭhānaṃ eva. Tamevaca bhavaṅgu pacchedassapi kāraṇaṃ hotīti katvā ‘‘pañcasu hi pasādesu yogyadesāvaṭṭhāna vasena ārammaṇe ghaṭṭite pasādaghaṭṭanānubhāvena bhavaṅgasantati vocchijjamānātiādi’’ vuttaṃ. Taṃ tathā na daṭṭhabbaṃ.

Na hi yogyadesāvaṭṭhānameva ghaṭṭananti sakkā vattuṃ. Yogyadesepana ṭhatvā nimittaghaṭṭanavasena vatthughaṭṭanavasenaca asani nipātoviya pasādesu yujjhanaṃ manthanaṃ khobhakaraṇaṃ ghaṭṭananti ca āpātāgamananti ca vuccatīti daṭṭhabbaṃ. Ayañca attho heṭṭhā vuttoyeva. Etthaca ayaṃpi eko dhammaniyāmoyevāti katvā nānā ṭhāniyesu dvīsu dvīsu dvāresu saheva āpātāgamanaṃ paccetabbaṃ. Rūpādinā pasāde ghaṭṭite taṃ nissitasseva pañcaviññāṇassa calanaṃ siyā. Kathaṃ pana hadayavatthunissitassa bhavaṅgassāti na codetabbanti.

[130] Vibhāvaniyaṃ pana

Tameva codanaṃ samuṭṭhāpetvā taṃ pariharanto ‘‘santati vasena ekābaddhattā’’tiādimāha. Tattha santativasenāti navattabbaṃ. Saṇṭhānavasenāti pana vattabbaṃ. Sabbañcetaṃ sārato na paccetabbaṃ.

Kasmā, tādisassa anukkamacalanassa aṭṭhakathāyameva daḷhaṃ paṭikkhittattā. Vuttañhi tattha ekekaṃ ārammaṇaṃ dvīsu dvīsu dvāresu āpātamāgacchatīti. Rūpārammaṇañhi cakkhupasādaṃ ghaṭṭetvā taṅkhaṇeyeva manodvāre āpātaṃ āgacchati. Bhavaṅgacalanassa paccayo hotīti attho. Sadda gandha rasa phoṭṭhabbesupi eseva nayo. Yathā hi sakuṇo ākāsenāgantvā rukkhagge nilīyamānova rukkhasākhañca ghaṭṭeti. Chāyācassa pathaviyaṃ paṭihaññati. Sākhāghaṭṭana chāyāpharaṇāni apubbaṃ acarimaṃ ekakkhaṇeyeva bhavanti. Evaṃ paccuppannarūpādīnaṃ cakkhupasādādighaṭṭanañca bhavaṅgacālana samatthatāyamanodvāreāpātāgamanañcaapubbaṃ acarimaṃ ekakkhaṇeyeva hotīti. Evaṃ sakuṇopamāya sahataṅkhaṇeyevāti ca apubbaṃacarimaṃ ekakkhaṇe yevātica vatvā daḷhaṃ paṭibhiddhattā taṃ anukkamacalanaṃ acintetvā dhammaniyāmavasena ekappahāracalanameva paccetabbanti. Bhavaṅgasotaṃvocchinditvāti bhavaṅgapavāhaṃ sabbaso avacchinnaṃ katvā. Āvajjantanti adisvāva kiṃnāmetanti āvajja mānaṃ. Passantanti atta paccakkhaṃ kurumānaṃ. Sampaṭicchantanti muñcituṃ adatvā yathādiṭṭhaṃ rūpaṃ paṭi gaṇhantaṃ. Santīrayamānanti suṭṭhu tīrentaṃvicārentaṃ. Vavatthapentanti suṭṭhu asaṅkarato thapentaṃ sallakkhentanti attho. Yonisomanasikārādivasena laddhopaccayo yenāti laddhapaccayaṃ. Yaṃkiñci javanaṃ javatīti sambandho. Taṃ pana javanaṃ ārammaṇassa dubbalakālevā mucchā maraṇāsannakālesuvā chakkhattuṃ vā pañcakkhattumevavā javatīti vuttaṃ yebhuyyenāti. Javatīti asaninipātasadisena javena pavattati. Tattha pathamajavanaṃ aladdhā sevanattā sabbadubbalaṃ hoti. Tato dutīyaṃ balavaṃ. Tato tatīyaṃ. Tato catutthaṃ. Idaṃ pana sabbabalavaṃ muddhapattaṃ hoti. Ito paṭṭhāya anukkamena parihāyamānaṃ pavattati. Sattamavāre gate parikkhīṇajavaṃ hotīti veditabbaṃ. Javanā nubandhāniti yathā paṭisotaṃ gacchantiṃ nāvaṃ udakaṃ thokaṃ anubandhati anugacchati. Evaṃ javanaṃ anubandhāni. Dve tadārammaṇapākānīti dvikkhattuṃ tadārammaṇakiccāni vipākacittāni pavattanti. Yathārahanti ārammaṇajavana sattānurūpaṃ. Bhavaṅgapātoti imasmiṃ atihantārammaṇe āvajjanato pathamabhavaṅgacalanatoyevavā paṭṭhāya uṭṭhitaṃ samuṭṭhitaṃ cittasantānaṃ yāvacatutthajavanā samuṭṭhahitvā pañcamajavanato paṭṭhāya patitameva hoti. Evaṃ santepi samuṭṭhitavegassa sabbaso aparikkhīṇatāya patitanti navuccati. Dutīyatadārammaṇato paraṃ pana samuṭṭhitavegassa sabbaso parikkhīṇattā tadā eva taṃcittasantānaṃ patitaṃnāma hoti. Tasmā patanaṃ pāto. Bhavaṅgabhāvenacittasantānassa pāto bhavaṅgapāto, bhavaṅgaṃ hutvā pātoti attho daṭṭhabbo. Bhavaṅgakicce bhavaṅgaṭṭhāne bhavaṅgārammaṇeca pāto bhavaṅgapātotivā. Imasmiṃ ṭhāne dovārikopamā, gāmillopamā, ambopamāca vattabbā. Tāsabbāpi aṭṭhakathāyaṃ gahetabbā. Ettāvatā sattarassa cittakkhaṇāni paripūrepāti sambandho. Etthaca chachakkayojanā vattabbā. Yattha hi rūntī rammaṇaṃ ghaṭṭeti. Taṃ cakkhuvatthuṃ nissāya tattha ghaṭṭitaṃ rūpārammaṇaṃ ārabbha cakkhuviññāṇaṃ uppajjati. Itarāni pana āvajjanādīni mano viññāṇāni attano attano atītānantaracittena sahuppannaṃ hadayavatthuṃ nissāya tamevārammaṇaṃ ārabbha uppajjanti. Cakkhudvāra manodvārāni sabbesaṃpi vīthicittānaṃ dvārakiccaṃ sādhenti. Ayañca vīthi cakkhudvāre uppannattā cakkhudvāravīthīti. Cakkhuviññāṇena upalakkhitattā cakkhuviññāṇavīthītica vuccati. Ekacittakkhaṇaṃ atikkamma ghaṭṭanasamatthe atibalavā rammaṇe uppannattā atimahantārammaṇa vīthītica vuccatīti. Etthaca yattakāni rūpārammaṇāni cakkhupathe uppajjitvā ṭhitippattāni honti. Tāni tattakāni ṭhitippattesu pubbāparabhūtesu ekūna paññāsaparimāṇesu cakkhupasādesu kismiṃci naghaṭṭentīti navattabbāni. Tesu pana yadeva ekaṃ cakkhu imissā vīthiyā yathārahaṃ vatthubhāvaṃ dvārabhāvañca sādheti. Yatthaca ghaṭṭitaṃ rūpaṃ ārabbha ayaṃ vīthi pavattati. Etadeva kicca sādhanaṃ nāma hoti. Yaṃ majjhimāyukanti vadanti, itarāni pana mogha vatthūnināma honti, yānimandāyukānītiamandāyukānītica vadanti. Tānipana yathāvutta kicca sādhanato purimāni pacchimānīti duvidhāni honti, tadubhayānipi cakkhuviññāṇassa uppādakkhaṇe ṭhitibhāvena labbhamānāni aṭṭhacattālīsamattāni veditabbānīti. Avasesāni pana tato purimatarāni pacchimakarānica laddhaghaṭṭanānipi vatthudvārakiccasiddhibhāve anāsaṅkitabbattā idha nagahitānīti. Ettha siyā imāya vīthiyā uppattisamaye so puggalo ahaṃ idaṃ nāma passāmīti jānāti, na jānātīti. Najānāti. Kadā pana jānātīti. Sallakkhaṇavīthiyā pavattamānāya. Tathā hi sabbapathamaṃ cakkhudvāravīthi pavattati. Tato tadanuvattikā manodvāravīthi. Tato samudāyagāhikā. Tato vaṇṇasallakkhaṇā. Tato vatthugāhitā. Tato vatthusallakkhaṇā tato nāmagāhikā. Tato nāmasallakkhaṇāti. Tattha vaṇṇasallakkhaṇāya pavattamānāya ahaṃ nīlavaṇṇaṃ passāmītiādinā vaṇṇaṃ sallakkheti. Vatthusallakkhaṇāya saṇṭhānaṃ sallakkheti. Nāma sallakkhaṇāya nāmaṃ sallakkhetīti. Iti taṃtaṃ sallakkhaṇavīthi yā pavattamānāyaeva taṃtaṃpassāmīti jānātīti. Etthaca alātacakkassa gāhikāviya purimāhi dvīhi vīthīhi punappunaṃ gahitānaṃ rūpānaṃ samudāyato gāhikā tatīyā manodvāravīthi samudāya gāhikānāma, na hi samudāyagahaṇena vinā paribyattavaṇṇagahaṇaṃ sambhavatīti. Yāva tadārammaṇuppādā pana appahontātītakanti dvikkhattuṃ yāva tadārammaṇuppādā pavattituṃ appahontaṃ hutvā atītadvatticittakkhaṇikaṃ. Yassa hi dvevā tīṇivā cittakkhaṇāni atītāni honti. Taṃ yāva tadārammaṇuppādā pavattituṃ nappahoti na sakkoti. Evaṃ appahontaṃ hutvā atītakanti attho. Apātamāgatanti cakkhudvāre manodvāreca āpātaṃ āgataṃ. Natthi tadārammaṇuppādoti ettha yassa tīṇi cittakkhaṇāni atītāni honti. Tassa cuddasa cittakkhaṇāyukāvase sassa ārammaṇassa sattamajavanena saheva niruddhattā tasmiṃ natthi tadārammaṇuppādoti yuttametaṃ. Na hi ekāvajjanavīthiyaṃ cittāni dhammavasena viya kālavasenāpi nānārammaṇāni icchanti aṭṭhakathācariyāti. Yassa pana dve cittakkhaṇāni atītāni. Tasmiṃ sattamajavanato paraṃ ekacittakkhaṇāyukāvasese ārammaṇe ekena tadārammaṇena uppajjitabbanti ce.Na. Na hi tādisaṃ nirodhā sannaṃ ārammaṇaṃ ekavāraṃpi tadārammaṇuppattiyā paccayo bhavituṃ sakkotīti. Tathā hi mahāaṭṭhakathāyaṃ vipākuddhāre cittappavattigaṇanāyaṃ tadārammaṇāni dveti dveeva tadārammaṇa vārā āgatāti.

Yaṃ pana vibhāvaniyaṃ

‘‘Dvikkhattumeva hi tadārammaṇuppatti pāḷiyaṃ niyamitā’’ti vuttaṃ. Tattha pāḷiyanti aṭṭhakathātantiṃ sandhāya vuttanti gahetabbaṃ. Na hi sā nāma pāḷi atthi, yattha dvikkhattuṃ tadā rammaṇuppatti niyamitāti.

Majjhimabhāṇakāpana tadārammaṇaṃ ekaṃpi icchanti. Saṅgahakārena pana taṃ paṭisiddhanti idhapi taṃ therena paṭikkhittanti daṭṭhabbaṃ. Yadi evaṃ kasmā paramatthavinicchaye sakiṃdvevā tadālambanti therena vuttanti. Majjhimabhāṇakānaṃ matena vuttanti daṭṭhabbanti. Ācariyānandatthero pana ekaṃpi icchatiyeva. Yathā hi āgantukabhavaṅgaṃ ekaṃ pavattati. Tathā tadārammaṇaṃpi ekaṃ napavattatīti nasakkā vattuṃ. Yañca cittappavattigaṇanāyaṃ tadārammaṇāni dveti vuttaṃ. Taṃpi ukkaṭṭhaparicchedavasena vuttanti, na nasakkā vattunti. Yāva javanuppādāpi pavattituṃ appahontātītakanti sambandho. Yassa hi ārammaṇassa cattāri pañca cha satta aṭṭhanava vā cittakkhaṇāni atītāni honti. Taṃ yāva javanuppādā pavattituṃ nappahoti. Evaṃ appahontaṃ hutvā atītakanti attho. Javanaṃpi anuppajjitvāti javanassapi anuppajjanato. Ayañhi tvāpaccayo bhāvattheeva daṭṭhabbo. Na kattuatthe. Kasmā. Attano padhānakriyāya samānakattukatāya abhāvatoti.

[131] Vibhāvaniyaṃ pana

‘‘Hetumhicāyaṃ tvāpaccayo’’ti vuttaṃ. Taṃ na sundaraṃ.

Na hi bāhiratthabhūto hetuattho kitakapaccayānaṃ visayo hotīti. Tasmā idha bhāvattheeva tvāpaccayo. Tatoca hetuatthe paccattavacananti daṭṭhabbaṃ. Etena yā lakkhaṇe hetumhicamānantapaccayānaṃpi pavatti katthaci vuttā. Sāpipaṭikkhittā hoti. Nahi bāhiratthabhūtā lakkhaṇahetuyo tesaṃ visayā hontīti. Etthaca yassa ārammaṇassa navacittakkhaṇāni atītāni honti. Tassa avasesa aṭṭhacittakkhaṇā yukassa dutīya voṭṭhabbanena saheva niruddhattā tasmiṃ javanaṃpi anuppajjitvāti yuttametaṃ. Kāraṇaṃ vuttameva. Yassa pana cattāri.La. Aṭṭhavā cittakkhaṇāni atītāni. Tasmiṃ javanena uppannena bhavitabbanti ce.Na. Avasesachacittakkhaṇāyukaṃpi hi ārammaṇaṃ javanuppattiyā paccayo bhavituṃ na sakkoti. Javanañhi uppajjamānaṃ sattakkhattuṃ pavattituṃ pahonake ārammaṇe eva uppajjati. Pakatiniyāmena javanassa sattakkhattu paramatāya sambhavatoti. Ettha pana yathā visaññikāla mucchākāla maraṇakālesu vatthussa avisadatāya dubbalatā yaca javanaṃ chapañcavārepi pavattati. Tathā pakatikālepi ārammaṇassa dubbalabhāve sati chapañcavārepi pavattatiyevāti. Dvattikkhattunti dvikkhattuṃvā tikkhattuṃvā. Tathā hi aṭṭhakathāyaṃ voṭṭhabbane ṭhatvā ekaṃvā dvevā cittāni pavattanti. Tato āsevanaṃ labhitvā javanaṭṭhāne ṭhatvā puna bhavaṅgaṃ otaratīti vuttaṃ. Ettha hi tato āsevanaṃ labhitvā javanaṭṭhāne ṭhatvāti etena tatīyassa voṭṭhabbanassa pavattiṃ dasseti. Itarathā ekaṃvā dvevā cittāni pavattanti. Tato bhavaṅgaṃ otaratīti vuttaṃ siyāti. Ekaṃvāti pana vācā siliṭṭhamattaṃ daṭṭhabbaṃ. Yathā diratta tirattaṃti. Athavā, tatoti ekacittatovā dvicittatovāti attho. Tattha pathamena dvikkhattuṃ dutīyena tikkhattuṃ voṭṭhabbanassa uppatti vuttā hotīti. Āsevanaṃ labhitvāti idaṃ pana upacāravacanamattaṃ daṭṭhabbaṃ. Na hi voṭṭhabbanassa āsevanatā paṭṭhāne vuttāti. Ācariyānandattherena panettha voṭṭhabbanato paraṃ catupañca cittakkhaṇāvasese ārammaṇe catupañcajavanuppattiyā eva parittārammaṇavāro icchito. Na voṭṭhabbana pariyosānavasena. Paṭṭhānehi bhavaṅgaṃ āvajjanāya anantarapaccayena paccayo tvevavutto. Na pana vutto āvajjanā bhavaṅgassa anantarapaccayena paccayoti. Yathā ca mucchāmaraṇakālesu vatthudubbalatāya cha pañcajavanavārā icchitabbā. Tathā idhapi ārammaṇadubbalatāyāti na na sakkā vattunti. Ettha ca santīraṇato paraṃ ekacittakkhaṇā vasese ārammaṇe ekaṃ voṭṭhabbanaṃ dvicittakkhaṇāvasese dve taduttari tīṇīti yuttaṃ siyā. Etarahi pana dvivoṭṭhabbanikā chaparittārammaṇavīthiyoti voṭṭhabbanikā pañcāti yojesuṃ. Evaṃ sante kīdise parittārammaṇe dvivoṭṭhabbanikā, kīdise tivoṭṭhabbanikāti vicāretabbā siyunti. Yaṃ pana ārammaṇaṃ dvattikkhattuṃvoṭṭhabbanuppattiyā appahonakaṃ hoti. Taṃ āvajjanappattiyāpi paccayo na hotīti vuttaṃ tattha bhavaṅgacalanameva hoti. Natthi vīthicittuppādoti. Tattha bhavaṅgacalanamevāti dvikkhattuṃ bhavaṅgassa calanamattameva hoti. Iccevaṃ cakkhudvāreti iti evaṃ yadi ekacittakkhaṇātītakaṃ rūpārammaṇaṃ cakkhussa apātamāgacchatītiādinā vuttanayena cakkhudvāre catunnaṃ vārānaṃ vasena catudhā visayappavatti veditabbā, tathā sotadvārādīsu cātiyojanā. Sabbathāpi catudhā veditabbāti sambandho. Atiparittārammaṇaṃpi āpātāgatamattena moghavārassa ārammaṇaṃnāma hoti. Na ārammaṇakaraṇavasena. Itarāni pana ubhayathāpi itaresaṃ vārānaṃ ārammaṇānināma hontīti vuttaṃ catunnaṃ vārānaṃ yathākkamaṃ ārammaṇabhūtāti.

Vibhāvaniyaṃ pana

Ārammaṇabhūtāti imassa atiparittārammaṇaṃ sandhāya paccayabhūtāti attho vutto. Tañhi moghavāra paññā panāya paccayo hotīti.

Pañcadvārevīthicittāni yathārahaṃ kiccavasena satteva. Cittuppādā cittānaṃ uppattikhaṇavasena catuddasa. Vitthārā cittasarūpavitthārato catupaññāsāti yojanā. Etthāti parittajavanavāre.

137. Manodvāre pana ārammaṇadhammā parittakhaṇāpi atītānāgatāpi kālavimuttāpi āpātaṃ āgacchantiyeva. Tasmā tattha ekacittakkhaṇātītānivā bahucittakkhaṇātītānivā ṭhitippattāneva āpātamāgacchantīti idaṃ vidhānaṃ natthīti vuttaṃ manodvārepana yadivibhūtamālambaṇaṃ āpātamāgacchatīti. Tattha manodvāreti suddhamanodvāre. Cakkhādīsu hi ghaṭṭanena saheva yattha apātamāgacchati. Taṃ missakadvāranti vuccati. Idha pana suddhamevā dhippetanti. Taṃpi pañcadvārānubandhakaṃ visuṃ siddhanti duvidhaṃ hoti. Tattha yathā ghaṇḍe daṇḍakena ekavāraṃ pahaṭe ghaṇḍasarīrabhūtā rūpa kalāpā ciraṃpi kālaṃ aññamaññaṃ ghaṭṭetvā anuravasaddasantānaṃ pavattenti. Tathā pañcadvāre ārammaṇena ekavāraṃ ghaṭṭite pañca dvārikavīthiyā niruddhāyapi atītaṃ pañcālambaṇaṃ manodvāre yathā pātāgatameva hutvā anekasahassānipi manodvārikavīthicitta santānāni pavattetiyeva. Tesaṃ pana dvārabhūtaṃ bhavaṅgasantānaṃ anubandhakaṃnāma hoti. Tānica cittāni anubandhakavīthicittānināma honti. Yattha pana pañcadvāraghaṭṭanā nubandhabhāvena vinā kevalaṃ tathā tathā chaḷārammaṇadhammā āpātaṃ āgacchanti. Taṃ visuṃ siddhaṃ nāma hoti. Kathaṃ pana tasmiṃ visuṃ siddhe manodvāre ārammaṇa dhammā āpātaṃ āgacchantīti. Vuccate. Diṭṭhato diṭṭhasambandhato sutato sutasambandhato saddhāya ruciyā ākāraparivitakkena diṭṭhinijjhānakhantiyā nānākammabalena nānāiddhibalena dhātukkhota vasena devatopasaṃhāravasena anubodhavasena paṭivedhavasenāti evamādīhi kāraṇehi āpātaṃ āgacchantīti. Tattha diṭṭhaṃnāma pubbe pañcahidvārehi gahitaṃ pañcālambaṇaṃ. Taṃpi kālantare kāraṇalābhe sati suddhe manodvāre āpātaṃ āgacchatiyeva. Diṭṭhasambandhaṃnāma diṭṭhasadisaṃ vuccati. Pubbe hi kiñci disvā aññaṃ yaṃkiñci anumānentassa adiṭṭhaṃpi taṃsadisaṃ atītaṃpi anāgataṃpi paccuppannaṃpi bahuāpātaṃ āgacchatiyeva. Sutaṃnāma parato sutvā gahitaṃ chaḷārammaṇaṃ. Taṃ pana mahāvisayaṃ hoti. Sabbaññudesanaṃ sutvā gahitaṃ na kiñci anārammaṇaṃnāma atthīti. Sutasambandhaṃnāma sutasadisaṃ. Saddhānāma parassa saddahanā. Rucināma attano mati. Ākāra parivitakko nāma atthacchāyaṃ byañjanacchāyaṃ kāraṇacchāyañca nissāya tathā tathā parivitakkanaṃ. Diṭṭhinijjānakhantināma paññāyavā attano laddhiyāvā punappunaṃ upaparikkhitvā evamevāti sanniṭṭhānaṃ pāpetvā gahaṇaṃ. Sesaṃ pākaṭameva. Etthaca anantarūpanissaya paccayabhāvonāma cittasantānassa mahāvipphāro hoti. Sakiṃpi ārammaṇaṃ suṭṭhu āsevitvā niruddhakālato paṭṭhāya vassasatepi vassasahassepi bhavantarepi taṃārammaṇaṃ paṭicca bhavaṅga calanassa paccayo hoti. Cittañcanāma diṭṭhādīhi yathāvuttakāraṇehi saṃvaddhitaṃ mahāvipphāraṃ hoti. Kiñci nimittaṃ labhitvā ekasmiṃ khaṇe anekasahassesupi diṭṭhādīsu ārammaṇesu pharamānaṃ pavattati. Tehica kāraṇehi niccaṃ codīyamānaṃ cittasantānaṃ kāyagelaññādike cittadubbalapaccaye asati niccakālaṃpi bhavaṅgato vuṭṭhātuṃ ajjhāsayayuttaṃ hoti. Na hi cittaṃnāma avibhūte ārammaṇe ramati. Vibhūteeva ramati. Tasmā bhavaṅgasampayutto manasikāro punappunaṃ bhavaṅgaṃ cāletvā laddhapaccayesu ārammaṇesu punappunaṃ āvajjanaṃ niyojetiyeva. Tadā tāni ārammaṇāni tadabhininnākāra pavattamanasikāra sampayuttassa bhavaṅga cittassa āpātaṃ āgacchanti. Na hi aññaṃ ārammaṇaṃ gahetvā pavattamānassa cittassa ārammaṇantare abhininnākāronāma natthīti sakkā vattunti. Tadārammaṇapākāni pavattantīti idaṃ kāmasattavasena vuttaṃ. Rūpārūpasattānaṃ pana vibhūtārammaṇepi tadārammaṇuppādo natthiyeva. Yathā cettha. Evaṃ pañcadvārepi rūpasattānaṃ atimahantārammaṇesu tadārammaṇuppādo natthīti. Avibhūte panā lambaṇe javanāvasāne bhavaṅgapātova hotīti idañca ukkaṭṭha paricchedavasena vuttanti daṭṭhabbaṃ. Ñāṇavibhaṅgaṭṭhakathāyaṃ pana dvattikkhattuṃ voṭṭhabbanappavattivasena avibhute ālambaṇe voṭṭhabbanavāropi āgato. Yoca pañcadvārebhavaṅgacalanamattavasena moghavāro nāma catuttho vāro vutto. Sopi idha laddhuṃ vaṭṭatiyeva. Suddhamanodvārepi hi ārammaṇe āpātamāgate vīthicittaṃ anuppajjitvā dvikkhattuṃ bhavaṅge calite nivattanakavārānaṃ pamāṇaṃ nabhavissatiyeva, visayeca āpātāgate bhavaṅgeca calite sati visayappavattināma na na hotīti. Iti imasmiṃ manodvārepi tadārammaṇa javana voṭṭhabbana moghavāra saṅkhātānaṃ catunnaṃ vārānaṃ yathākkamaṃ āraṇabhūtā visayappavatti catudhā veditabbāti. Tattha tadārammaṇavārassa ārammaṇabhūtā abhivibhūtānāma javana vārassa vibhūtānāma. Voṭṭhabbanavārassa avibhūtānāma. Moghavārassa ārammaṇabhūtā atiavibhūtānāmāti yojetabbā.

Etthaca ārammaṇassavā cittassavā atibalavatāya abhivibhūtatā veditabbā. Dubbalepi hi citte pathavipabbatādivasena atibalavantaṃ ārammaṇaṃ ativibhūtaṃnāma hoti. Atibalavante ca citte atisukhumaṃpi nibbānaṃ ativibhūtaṃnāma hotīti. Evaṃ sesesupīti. Vārabhedo panettha anubandhako, visuṃ siddhoti duvidho. Tattha anubandhako cakkhudvārānubandhakādivasena pañcavidho. Ekekasmiñcettha atītagahaṇaṃ, samudāya gahaṇaṃ, vatthugahaṇaṃ, nāmagahaṇanti cattāro cattāro vārā. Tesuca tadārammaṇavārādayo yathārahaṃ yojetabbā. Visuṃ siddho pana diṭṭha vāro, diṭṭhasambandhavāro, sutavāro, sutasambandhavāro, viññātavāro, viññātasambandhavāroti chabbidho hoti. Etthaca saddhā ruci ākāra parivitakkādi vasena pavattavārā viññātavāro, viññāta sambandhavāroti vuttāti daṭṭhabbā. Aṭṭhasāliniyaṃ pana saddhāruciyādiva senagahitaṃ ārammaṇaṃ tathāpi hoti. Aññathāpi hoti. Tasmā aṭṭhakathāyaṃ na gahitanti vuttaṃ. Tathāvā hotu aññathāvā. Vīthicittapavattiyā sati gahetabbameva. Tattha ekekasmiṃvāre tadārammaṇavārādivasena cattāro cattāro vārā. Tesuca kāma mahaggatā nuttara paññatti vasena paccuppannātītānāgatakāla vimuttavasenaca ārammaṇadhammā yathārahaṃ yojetabbāti. Etarahi pana atītabhavaṅgavasena tadārammaṇavasena ca vārabhedaṃ kappenti. Tattha atītabhavaṅgavasena vārabhedakappanaṃ niratthakaṃ. Na hi manodvāre pañcadvāre viya ārammaṇānaṃ khaṇavasena balava dubbalatā sambhavo atthi. Tadā avijjamānānaṃpi atītānāgatānaṃ kālavimuttānañca tattha āpātāgamanatoti. Ettha siyā, ekāvajjanavīthiyā ārammaṇaṃnāma dhammatoca kālatoca abhinna meva icchanti aṭṭhakathācariyā. Imeca sattā taṃ taṃ ākāraṃ sallakkhetvā aññamaññassa cittaṃ jānantiyeva. Paracittaviduniyo pana devatā ākārasallakkhaṇena vināpi jānanti. Tattha paccuppannaṃ parassa cittaṃ jānanakāle āvajjanaṃ bhāvayaṃ parassa cittaṃ attanā sahuppannaṃ. Taṃ vā āvajjati. Udāhu parato taṃ taṃ javanena sahuppannaṃvā. Javanānica yaṃ āvajjanena sahuppannaṃ taṃ vā jānanti, paccekaṃ attanā sahuppannaṃvāti. Kiñcettha, yadi tāva āvajjanena sahuppannaṃ āvajjati jānantica. Evaṃ sati dhammato abhinnaṃ hoti. Kālato bhinnaṃ. Tañhi cittaṃ āvajjanassa paccuppannaṃ hoti. Javanānaṃ pana atītanti. Atha paccekaṃ attanā sahuppannaṃ āvajjati jānantica. Evañca sati kālato abhinnaṃ hoti. Dhammato bhinnameva. Athapi yaṃ paccekaṃ sahuppannaṃ jānanti. Tadeva āvajjati. Evaṃpi bhinnameva hotīti. Ettha aṭṭhakathāyaṃ tāva yaṃ āvajjanena sahuppannaṃ. Tadeva āvajjati jānanticāti dhammato abhinnaṃ vatvā taṃ cittaṃ niruddhaṃpi addhāvasena santativasenaca gahitaṃ javanānaṃpi paccuppannameva hotīti vinicchitaṃ. Ācariyānandamatena pana parassa taṃ taṃ ākāraṃ sallakkhetvā taṃ taṃ adhippāyajānanakāle āvajjanajavanāni paccekaṃ attanā sahuppannaṃ cittaṃ āvajjati jānanti ca. Na cettha dhammato kālatoca bhinnaṃnāma hoti. Sabbesaṃpi hi ārammaṇaṃ cittameva hoti paccuppannañcāti. Naca javanāni nirāvajjanānināma honti. Āvajjanenapi hi cittanteva āvajjitaṃ hoti. Javanānica cittanteva jānantīti. Yadi pana āvajjane na cittanti āvajjite javanāni rūpanti jānanti. Rūpantivā āvajjite cittanti jānanti, nīlantivā āvajjite pītanti jānanti. Evaṃ sati javanāni dhammato nirāvajjanāni nāma honti. Tathā atītanti āvajjite paccuppannanti. Evañca sati tāni kālato nirāvajjanānināma hontīti. Yasmā ca atīto dhammo paccuppannassa dhammassa anantarapaccayena paccayoti paṭṭhāne vutto. Tasmā idha khaṇavaseneva paccuppannaṃ vattuṃ yuttaṃ. Na addhāsantati vasenāti. Itarathā sabba vīthicittavāresupi ārammaṇānaṃ atītādibhāvo addhāsantativaseneva vattabbo siyāti. Gāthāyaṃ tīṇevāti kiccavasena tīṇi eva. Cittuppādā daseritāti cittuppattikkhaṇavasena dasa īritāni kathitāni. Vitthārenāti cittasarūpavitthārena. Etthāti manodvāre. Ekacattālīsāti pañcaviññāṇamanodhātūhi vajjitānaṃ kāmāvacaracittānaṃ vasena ekacattālīsaṃ. Etthāti parittajavanavāre. [Parittavāro]

138. Vibhūtāvibhūtabhedo natthi ekaṃ vibhūtameva labbhatīti adhippāyo. Na hi avibhūte ārammaṇe appanānāma sambhavatīti. Tathā tadārammaṇuppādoca natthi. Na hi atisantataraṃ appanājavanaṃ tadārammaṇaṃ anubandhatīti. Tattha hi chabbīsati mahaggata lokuttara javanesu yaṃkiñci javanaṃ appanāvīthimotaratīti sambandho. Ñāṇarahitaṃ dvihetukajavanaṃ athirasabhāvattā appanāya anantarūpanissayo nahotīti vuttaṃ ñāṇasampayutta kāmāvacarajavanānamaṭṭhannanti. Parikammopacārānulomagotratunāmenāti ettha indriyasamatādīhi paritobhāgehi appanā karīyati sajjīyati etenāti parikammaṃ. Appanaṃ upecca caratīti upacāro. Samīpacāroti attho. Samīpacaraṇañcettha āsannekāle appanāvahasamatthabhāvena daṭṭhabbaṃ. Yassa pavattiyā aciraṃ kālaṃ appanā sambhavo hotīti. Anulomanti appanāpavattiyā paccanīkadhammavidhamanena appanāya anukūlaṃ appanāhitaṃ appanā vahanticceva attho, yassa pavattiyā appanā vibandhako paccanī konāma natthīti. Gamīyati bujjhīyati attho etenātivo. Abhidhānaṃ buddhica. Taṃ duvidhaṃpi gavaṃ tāyati rakkhatīti gottaṃ. Paritta jātisaṅkhāto anvayo. Gottaṃ abhibhuyyati chijjati etthāti gotrabhu. Ettha ca cattāripi javanāni parikammajavanānīti vā upacārajavanānitivā anulomajavanānītivā vuccantiyeva. Gotrabhūti pana pacchimasseva nāmaṃ. Idha pana catunnaṃpi nāmānaṃ saṅgahaṇatthaṃ parikammo pacārānuloma gotrabhunāmenāti evaṃ vuttanti daṭṭhabbaṃ. Evañca katvā kasmā pathamameva parikammaṃnāma. Nanu itarānipi appanaṃ parisaṅkharontiyevāti evamādikā codanā anokāsā hotīti. Catukkhattuṃ tikkhattumevavāti catukkhattumevavā tikkhattumevavā. Tattha pathamena eva saddena pañcamaṃ gotrabhusambhavo paṭikkhitto hoti. Tadā hi javanaṃ patitaṃnāma hoti. Pavedhati kampati. Kāmagottaṃ abhikkamitvā uparibhūmantarappattiyā paccayo bhavituṃ na sakkotīti. Dutīyena dutīyaṃ gotrabhu sambhavo paṭikkhitto hoti. Tadā hi aladdhāsevanaṃ anulomaṃ attano anantare cittaṃ gotrabhubhāvaṃ pāpetuṃ na sakkotīti. Eteneva pañcamato paraṃ catutthatoca oraṃ appanāya asambhavo sādhito hotīti. Vāsaddena pana mandapaññassa catukkhattumeva. Na tikkhattuṃ. Tikkhapaññassa tikkhattumeva. Na catukkhattunti dassitaṃ hoti. Aṭṭhasāliniyaṃ pana mandamajjhima mahāpaññavasena tidhā bhinditvā pañcakkhattuṃpi parikammajavanānaṃ uppatti anuññātā viya dissati. Itaraṭṭhakathāsu pana suṭṭhu vicāretvā paṭisiddhattā sā na gahetabbāvāti.

Yaṃ pana vibhāvaniyaṃ

‘‘Chaṭṭhaṃ sattamaṃ bhavaṅgassa āsannabhāvena papātāsannapuriso viya appanāvasena patiṭṭhātuṃ na sakkotī’’ti vuttaṃ.

Tattha bhavaṅgassa āsannabhāvenāti bhavaṅgabhāvassa āsanna bhāvenāti attho. Pañcamajavanato hi paṭṭhāya javanasantānaṃ anupubbena parikkhīṇajavaṃ hoti. Bhavaṅgabhāvatthāya pariṇamatīti. Evañca katvā papātāsannapurisopamāpi upapannā hotīti. Niruddhānantaramevāti niruddhe anantaramevāti padacchedo. Kassa anantaranti, aññassa asutattā niruddhassāti atthato laddhamevāti. Yasmā pana appanānāma uppajjamānā catutthatovā pañcamatovā paṭṭhāya uppajjati. Na chaṭṭhatovā sattamatovā. Sāhi vasībhūtāpi catuttha pañcamesu uppattiṃ alabhamānā sabbaso nuppajjatiyeva. Labhamānā pana divasaṃpi nirantaraṃ pavattatiyeva. Tasmā catutthaṃvā pañcamaṃvāti idaṃ ādimattaniyamanatthaṃ vuttanti daṭṭhabbaṃ. Teneva hi appanāvīthimotaratīti ca tatoparaṃ appanāvasāne bhavaṅgapātova hotīti ca vakkhatīti. Yadi pana pañcamato paṭṭhāya javanaṃ patitaṃ nāma hoti. Evaṃ sati kasmā tato paṭṭhāya patanakhette appanājavanaṃ pavattatīti. Vuccate, hatthe thapitaleḍḍussa patanakhettaṃnāma hatthato muttamatte hoti. Evaṃ santepi hatthabalena khipitaṃ leḍḍu dūraṃpi gacchatiyeva. Ettha ca leḍḍussa javonāma hatthajavamūlako hoti. Hatthajavoca sarīrabalamūlako. Tattha leḍḍu viya appanājavanaṃ daṭṭhabbaṃ. Leḍḍussa patanakhettaṃ viya catutthato pacchākālo. Hatthajavoviya gotrabhujavo. Sarīrabalaṃ viya purimānaṃ parikammajavanānaṃ balaṃ daṭṭhabbaṃ. Uttānaseyyassa bāladārakassa balaṃ viya ādikammikavīthiyaṃ kāmajavanānaṃ balaṃ. Vuddhipattassa purisassabalaṃ viya samāpattivīthiyaṃ kāmajavanānaṃ balaṃ. Yathā ca bāladārakena khittaṃ leḍḍu hatthato muttamattepi patati. Evaṃ ādikammikavīthiyaṃ appanājavanaṃ ekavāraṃ javitvā patati. Yathāvuddhipattena khittaṃ leḍḍu patanakhettepi apatitvā dūraṃpi dūrataraṃpi gacchati. Tathā samāpattivīthiyaṃ appanājavanaṃ ciraṃpi cirataraṃpi pavattatīti. Mūlaṭīkāyaṃ pana appanājavanaṃ patanakhette pavattaṃpi bhūmantarapattiyāvā ārammaṇantaraladdhiyāvā patitaṃnāma nahotīti vuttaṃ. Ettha siyā, kasmā pañcamato paṭṭhāya javanaṃ patitanti vuttaṃ. Nanu apati tattā eva suṭṭhu balavabhāvato sattamajavanacetanā sīghaṃ anantare bhave vipākadāyinīca ānantariyakammañca hoti. Majjhe pañcacetanā tathā balavabhāvābhāvato cirena tatīyabhavādīsu vipākadāyinīca honti, anantariyabhāvañca na gacchantīti. Nakho panetaṃ evaṃ daṭṭhabbaṃ. Yadi hi sīghaṃ vipākadānatāya balavatīnāma siyā. Evaṃsati paṭhamacetanā sabbabalavatīnāma siyā. Sā hi imasmiṃyeva bhave vipākaṃ detīti. Idaṃ panettha sanniṭṭhānaṃ. Eka vassajīvīnaṃ tiṇarukkhānaṃ pariṇāmoviya pathamacetanāya pariṇāmo daṭṭhabbo. Dvivassajīvīnaṃ viya sattamacetanāya. Mahāsālānaṃ viya majjhimacetanānanti. Tattha ekavassajīvino tiṇarukkhānāma asārā honti. Asārattāca dubbalā anaddhaniyā aciraṭṭhikā. Tasmā tesaṃ sīghatarapariṇāmo hoti. Te hi sīghataraṃ ruhanti. Vuddhiṃ viruḷhiṃ āpajjanti. Sīghataraṃ pupphanti phalanti patanti antaradhāyanti. Ekaṃ nidāghasamayaṃ atikkamituṃ nasakkonti. Dutīyaṃ vassaṃ na pāpuṇanti. Etthaca nidāghasamayo viya maraṇakālo veditabbo. Dvivassajīvino pana thokaṃ sārabhūtā honti. Sārabhūtattāca thokaṃ balavantā addhaniyā. Tato yevacatesaṃ cirapariṇāmo hoti. Te hi pathamaṃ vassaṃ ruhanti vuddhiṃ viruḷhiṃ āpajjanti. Pupphituṃvā phalituṃvā nasakkonti. Dutīyavasseeva pupphanti phalanti patanti antaradhāyanti. Dutīyaṃ pana nidāgha samayaṃ atikkamituṃ na sakkonti. Tatīyaṃ vassaṃ na pāpuṇanti. Mahāsālā pana sabbasārabhūtā honti. Balavantā cirataraṭṭhāyino. Tasmā te saṇikameva pariṇāmaṃ gacchanti. Te hi eka dve vassāni vidatthiratanamattāva honti. Vuddhiṃ viruḷhiṃ nāpajjanti. Pupphituṃvā phalituṃvā na sakkonti. Aticiraṭṭhāyino pana honti. Cha pañca vassasatāni ṭhatvāva patanti. Evameva pathamajavanacetanā sabbaso aladdhāsevanatāya asārā abalā hoti. Visuṃ ekaṃ bhavaṃ nibbattetuṃ ekañca maraṇakālaṃ atikkamituṃ na sakkoti. Imasmiṃ bhaveeva vipaccitvāvā avipaccitvāvā khiyyati. Sattama javanacetanā pana laddhāsevanatāya thokaṃ sārabhūtā hoti. Visuṃ ekaṃ bhavaṃ nibbattetuṃ sakkoti. Sārabhūtattā yevaca saṇikameva pariṇāmaṃ gacchati. Imasmiṃ bhave vipaccituṃ na sakkoti. Bhavantaraṃ patvāva vipaccati. Patitajavanesu pana antima javanatāya dubbalattā dutīyaṃ maraṇakālaṃ atikkamituṃ na sakkoti. Dutīyabhaveeva vipaccitvāvā avipaccitvāvā khiyyati. Avasesānaṃ pana pañcannaṃ majjhimacetanānaṃ suṭṭhu laddhāsevanānaṃ saṇika tara pariṇatabhāvo vuttanayānusārena veditabboti. Naṃ kevalañcettha tiṇa rukkho pamāya pāṇopamāyāpi ayamattho dīpetabbo. Yehikeci gabbhaseyyakā pāṇā appāyukajātikā honti. Te sīghataraṃ gabbhavāsaṃ vasanti, sīghataraṃ vijāyanti. Aṅgamaṅgānica nesaṃ sīghataraṃ thāmagatāni honti. Indriyānica sīghataraṃ paripākagatāni honti. Tadaheva uṭṭhahitvā gacchanti. Gocaraṃ gaṇhanti. Attano attano visaye sīghataraṃ viññuttaṃ āpajjanti. Sīghataraṃ jiṇṇā honti maranti. Dīghāyukajātikānaṃ pana gabbhavāsādīni sabbāni saṇika meva sijjhantīti. Etthaca mahaggata kusalāni sattama javanaṭṭhāne ṭhitānīti veditabbāni. Parikammajavanāni hi ciraṭṭhitikaṭṭhena supakka sālidhaññasadisāni. Appanājavanāni aciraṭṭhitikaṭṭhena supakka sālibhattasadisānīti tānipi acirataraṭṭhitikānieva honti. Dutīye bhave vipaccitvāvā avipaccitvāvā khiyyanti. Imasmiṃ bhavepi appakena kāmacchandādinā paccanīkadhammena paṭibāhitāni sabbaso avipākabhāvaṃ āpajjanti. Tasmātāni tena pariyāyena dubbalāni nāma hontīti.

Yasmā ca ānantariyakammānaṃ phaladānaniyatatānāma kālaniyamena vinā na sambhavati. Kālaniyamocanāma ekantena sattamajavanasseva hoti. Na majjhimajavanānaṃ. Tesañhi asukasmiṃ bhaveeva vipaccantīti evaṃ niyamo natthīti. Tasmā duvidhassa niyamassa siddhattā eva sattamajavanacetanāya anantariyakammatā siddhā hoti. Na balavataratāyāti niṭṭhametthagantabbanti. Mūlaṭīkāyaṃ pana nanuca sattamajavanacetanāya balavatāya upapajjavedanīyabhāvo hoti ānantariyatāpīti codanaṃ samuṭṭhāpetvā tatthāyaṃ adhippāyo siyā. Paṭisandhiyā anantarapaccayabhāvino vipākasantānassa anantarapaccayabhāvena antimajavanacetanāya susaṅkhatattāsā sattamajaganacetanā upapajjavedanīyā ānantariyakāca hoti. Na apatitajavanacetanā viya balavatāyāti uttaraṃ vadati. Taṃ yuttaṃ viya na dissati. Evañhi sati pathamajavanacetanā kassa anantarapaccayabhāvena susaṅkhatattā diṭṭhadhammavedanīyānāma jātāti vattabbā hotīti. Mahāṭīkāyaṃ pana dubbalāpi antimajavana cetanā sanniṭṭhānakiccavisesayuttatāya phalavipaccane sattivise sayuttā hotīti upapajjavedanīyā ānantariyakāca sā hotīti vuttaṃ. Yathārahanti taṃ taṃ puggalānurūpaṃ. Yathābhinīhāra vasenāti tassa tassa parikammabhāvanā cittassa kasiṇanimittā dīsuvā aniccalakkhaṇādīsuvā abhinīharaṇānurūpaṃ. Appanāvīthinti appanāpabandhaṃ. Idañca anekavāre pavattānaṃ appanājavanānaṃ saṅgahaṇatthaṃ vuttaṃ. Tenevāha tatoparaṃ appanāvasāne bhavaṅgapātova hotīti. Tattha tatoti catutthatovā pañcamato vā. Imasmiṃ atthe sati pañcamevā chaṭṭhevā ekantena bhavaṅgapāto hotīti āpajjati. Tasmā puna appanāvasāneti vuttaṃ. Bhavaṅgapātovahoti. Natthi tadārammaṇuppādoti adhippāyo.

Vibhāvaniyaṃ pana

‘‘Katthaci appanāvāre sattajavana paripūraṇatthaṃ appanāvasānepi kāmāvacarajavanappavattiṃ vadantānaṃ nikāyantarikānaṃ vādo idha evasaddena nivattito’’ti vuttaṃ.

Tatthāti tasmiṃ appanājavanavāre. Nirantarapavattānaṃ javanānaṃ bhinnavedanatānāma natthīti vuttaṃ somanassasahagata javanā nantarantiādi.

[132] Vibhāvaniyaṃ pana

‘‘Bhinnavedanānaṃ aññamaññaṃ āsevanapaccayabhāvassa anuddhaṭattā’’tikāraṇaṃ vuttaṃ. Taṃ na sundaraṃ.

Na hi idha āsevanapaccayabhāvo pamāṇaṃ. Kasmā, āsevana paccanikānaṃ phalajavanānaṃpi parikammajavanehi aññamaññañca abhinnavedanatāya icchitabbattāti. Pāṭikaṅkhitabbāti avassaṃ icchitabbā.

[133] Vibhāvaniyaṃ pana

‘‘Pasaṃsitabbā’’ti vuttaṃ. Taṃ na sundaraṃ.

Na hi tādiso saṃvaṇṇanāpadeso dissatīti. Arahatta phale maggavīthiyaṃ maggakusalānantaraṃ pavattamānepi ayaṃ pubbāpara niyamo parikammajavanehi eva saha appanājavanānaṃ hotīti katvā kriyajavanānantaraṃ arahattaphalañcāti vuttaṃ. Sukhapuññamhā paraṃ dvattiṃsa appanājavanāni sambhavanti. Upekkhakā puññamhā paraṃ dvādasa, sukhitakriyato paraṃ aṭṭha. Upekkhakā kriyato paraṃ cha appanājavanāni sambhavantīti yojanā. Tattha dvattiṃsāti arahattaphalasabbapañcamajjhānavajjitānaṃ catunnaṃ rūpakusalānaṃ soḷasannaṃ maggakusalānaṃ dvādasannaṃ heṭṭhimaphalānañca vasena dvattiṃsa. Dvādasāti pañcamajjhānikānaṃ rūpārūpamaggakusalānaṃ heṭṭhimaphalānañca vasena dvādasa. Aṭṭhāti pañcamajjhānavajjitānaṃ catunnaṃ rūpakriyānaṃ catunnaṃ arahattaphalānañca vasena aṭṭha. Chāti pañcamajjhānikānaṃ pañcannaṃ rūpārūpakriyānaṃ arahattaphalassaca vasena cha. Puthujjanānaṃ sekkhānañca kāmapuññatihetuto paraṃ catucattālīsa appanā sambhavanti. Vītarāgānaṃ arahantānaṃ tihetukāmakriyato paraṃ cuddasa appanā sambhavantīti yojanā.

139.Sabbathāpīti atimahantādinā sabbapakārenapi. Etthāti etesu yathāvuttesu pañcadvāra manodvāresu. Sabbatthāpi pana aniṭṭhe tivā pāṭho. Teneva ṭīkāsu sabbatthāpīti pañcadvāra manodvārepīti vuttaṃ. Icchitabbanti iṭṭhaṃ. Kena icchitabbanti. Lokiyamahājanena. Tattha ca atiukkaṭṭhe atiduggateca jane agahetvā majjhimakena mahājanena. Evañhi sati iṭṭhāniṭṭhānaṃ suṭṭhuvavatthānaṃ hotīti aṭṭhakathāyaṃ vuttaṃ. Yasmiṃ ārammaṇekusala vipākaṃ uppajjati, tadeva iṭṭhaṃnāma. Yasmiṃ pana akusalavipākaṃ uppajjati, tadeva aniṭṭhaṃnāma. Na hi sakkā iṭṭhaṃvā aniṭṭhaṃvā ārammaṇaṃ vipākacittaṃ vañcetuntica. Apica dvāravasenāpi iṭṭhāniṭṭhatā veditabbāti ca vuttaṃ. Tasmā indriyānindriyabaddhasantānagate eke kasmiṃ rūpakalāpe vaṇṇādīsu rūpesu kiñci iṭṭhaṃ hoti. Kiñci aniṭṭhaṃ. Kadāci iṭṭhaṃ hoti. Kadāci aniṭṭhaṃ, tattha kiñci iṭṭhaṃ hoti kiñci aniṭṭhanti yathā kiṃsmiṃci ekasmiṃ pupphe vaṇṇo iṭṭho. Gandho aniṭṭho, raso aniṭṭho, phoṭṭhabbo aniṭṭho, kharasamphasso. Kiṃsmiṃci vaṇṇopi iṭṭho, gandhopi iṭṭho, rasādayo aniṭṭhāyeva. Tathā buddhassa sarīragatepi ekasmiṃ kalāpe vaṇṇo iṭṭho hoti. Gandho aniṭṭho. Matakaṇhasunakhassa uddhumātasarīrepi vaṇṇo iṭṭho hoti. Gandho aniṭṭho. So hi vaṇṇo yadi nivatthapārutassa vatthassa bhaveyya. Taṃ vatthaṃ mahagghaṃ hotīti. Kadāci iṭṭhaṃ kadāci aniṭṭhanti aggināma hemante iṭṭho sukhavipākassa paccayo. Gimhe aniṭṭho dukkhavipākassa paccayo. Sītudakaṃ gimhe iṭṭhaṃ. Hemante aniṭṭhaṃ. Tathā sukha samphassaṃ vatthaṃ pakatikāye iṭṭhaṃ hoti. Vaṇaṃ patvā aniṭṭhaṃ. Tenavā saṇikaṃ phusantassa iṭṭhaṃ, gāḷhaṃ phusantassa aniṭṭhanti. Naiṭṭhanti aniṭṭhaṃ. Tasmiṃ aniṭṭhe. Iṭṭheti iṭṭhamajjhatte, kusalavipākāni pañcaviññāṇa sampaṭicchana santīraṇa tadārammaṇānīti sambandho. Santīraṇa tadārammaṇāni cettha upekkhāsahagatānieva veditabbāni. Tenevāha atiiṭṭhepanātiādi. Tattha abhiiṭṭheti suvaṇṇa rajata maṇivaṇṇādike haritālavaṇṇādike koseyya vatthavaṇṇādi ke devaccharāvaṇṇādikeca ativiya lokiyamahājanena icchitabbe chaḷārammaṇe. Yasmā cettha aniṭṭhārammaṇa samāyogo akusalakammasseva vipaccanokāso hoti. Iṭṭhārammaṇasamāyogoca kusalakammasseva, tasmā aniṭṭhe akusalavipākāneva. Iṭṭhe kusalavipākānevāti ayaṃ niyamo siddho. Vedanāniyamo pana ādāse mukhanimittassa viya attano ussāha balena vinā kevalaṃ kammabalena nibbattānaṃ vipākānaṃ paridubbalattā tathā tathā kappetvā pakappetvā gahaṇā bhāvato yathārammaṇameva siddho hotīti daṭṭhabbaṃ. Na kevalañca vipākānaṃ eva. Athakho vipallāsarahite khiṇāsavasantāne pavattānaṃ kāmakriyajavanānaṃ viyathārammaṇameva vedanāyogo hotīti adhippāyena vuttaṃ tatthāpi somanassasahagata kriyajavanāvasāne tiādi. Tatthāpīti tesu vipākesupi. Somanassasahagata kriya javanā vasāneti buddhavaṇṇādike atiiṭṭhārammaṇe pavattānaṃ somanassa sahagata kriyajavanānaṃ avasāne. Upekkhāsahagata kriya javanā vasāneti aniṭṭhe iṭṭhamajjhatteca pavattānaṃ upekkhāsahagatakriyajavanānaṃ avasāne. Ayañca kriyajavanāvasāne tadārammaṇaniyamo aṭṭhakathāyaṃpi vuttoyeva. Vuttañhi tattha kāmāvacara tihetuka somanassa sahagatakriyadvayaṃ tadārammaṇavasena pañcannaṃ somanassasahagata vipākānaṃ anantarapaccayotiādi. Idañca pakatinīhārena pavattānaṃ kriyajavanānaṃ vasena vuttaṃ. Tathā rūpena pana cittātisaṅkhārena pavattānaṃ kriyajavanānaṃ iṭṭhepi upekkhāvedanāyogo aniṭṭhepi somanassa vedanāyogo hotiyeva. Yathāha –

Kathañcānanda ariyo hoti bhāvitindriyo. Idhānanda bhikkhuno cakkhunā rūpaṃ disvā uppajjati manāpaṃ uppajjati amanāpaṃ. Uppajjati manāpāmanāpaṃ. So sace ākaṅkhati paṭikūle appaṭikūlasaññī vihareyyanti. Appaṭikūlasaññī tattha viharati. Sace ākaṅkhati appaṭikūle paṭikūla saññī vihareyyanti. Paṭikūlasaññī tattha viharatīti.

Sabbaṃ uparipaṇṇāsake indriyabhāvanāsuttaṃ āharitabbaṃ. Tattha uppajjati manāpaṃ uppajjati amanāpaṃ. Uppajjati manāpāmanāpanti etena khīṇāsavānaṃ kāmakriyajavanānaṃ pakatinīhārena iṭṭhe so manassayogo aniṭṭhe upekkhā yogo dassito hoti. Sosace ākaṅkhati paṭikūle appaṭikūlasaññī vihareyyanti. Appaṭikūlasaññī tattha viharatītiādinā pana tesaṃ tathārūpe cittābhisaṅkhāre sati iṭṭhepi upekkhāyogo aniṭṭhepisomanassa yogo vutto hotīti. Yaṃ pana khīṇāsavānaṃ satatavihārasutte idha bhikkhunā rūpaṃ disvā neva sumano hoti. Na dummano. Upekkhako viharati sato sampajānotiādinā chasudvāresu somanassa paṭikkhipanaṃ vuttaṃ. Taṃpi tesaṃ tathā rūpacittābhisaṅkhārabāhullavasena vuttanti gahetabbaṃ. Yasmā vā khīṇālavāpi buddharūpadassanādīsu padhānasāruppaṭṭhānadassanādīsu ca somanassitā hontiyeva. Tasmā kevalaṃ rāgādivatthu bhūtāni rūpārammaṇādīni iṭṭhāniṭṭhāni sandhāya idaṃ vuttantipi yuttaṃ. Ettha ca. Kathaṃ paṭikūle appaṭikūlasaññī viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāyavā pharati. Dhātutovā upasaṃharati. Evaṃ paṭikūle appaṭikūlasaññī viharati. Kathaṃ appaṭikūle paṭikūlasaññī viharati iṭṭhasmiṃ vatthusmiṃ asubhāyavā pharati. Aniccato vā upasaṃharati. Evaṃ appaṭikūle paṭikūlasaññī viharatītiādinā paṭisambhidāmagganayena idha tathārūpo cittābhisaṅkhāro nāma veditabbo. Apare pana vadanti-khīṇāsavā yadā devaccharā vaṇṇādikaṃ atiiṭṭhārammaṇaṃ āpātamā gacchati. Tadā tattha asubhāyavāpharanti. Aniccatovā upasaṃharanti tattha aniṭṭhabhūtaṃ asubha lakkhaṇaṃvā aniccalakkhaṇaṃvā upekkhā kriya javanānaṃ ārammaṇaṃ hoti. Na atiiṭṭhārammaṇabhūtaṃ devaccharāvaṇṇādikaṃ.

Tathā yadā kudhibhakuṭṭhasarīrādikaṃ atianiṭṭhārammaṇaṃ āpātamāgacchati. Tadā tattha mettāyavā pharanti. Dhātutovā upasaṃharanti. Tattha iṭṭhabhūtaṃ averatāvādilakkhaṇameva somanassakriyajavanānaṃ ārammaṇaṃ hoti. Na atianiṭṭhabhūtaṃ kudhita kuṭṭhasarīrādikaṃ. Tasmā tāni javanāni kāmavipākāniviya sabbadāpi ārammaṇānurūpameva vedanāyuttāni hontīti. Taṃ nayujjati. Na hi tāni lakkhaṇāni devaccharāvaṇṇādīhi vinā visuṃ labbhanti. Tehi pana saheva labbhanti. Tasmā yathā ānisaṃsadassanena bhāvanāya pubbāpariyavisesadassanenaca uddhumātakādīsu ati aniṭṭhesupi somanassuppatti aṭṭhakathāyaṃ vuttā. Yathāca mahā moggalānattherassa buddhasubuddhatādassanena attasampattidassanenaca aniṭṭhabhūtepi aṭṭhikaṅkalikapetarūpe somanassuppatti pāḷiyaṃ vuttā. Yathā ca mahākassapattherassa tathārūpena cittābhi saṅkhārena kuṭṭhino hatthato laddhe aniṭṭhabhūte pūtikummāsepi somanassuppatti aṭṭhakathāyaṃ vuttā. Evamevaṃ idhapi asubhapharaṇādiko cittābhisaṅkhāro atiiṭṭhe upekkhājavanānaṃ atianiṭṭheca somanassajavanānaṃ uppattiyā paccayo hotīti daṭṭhabbaṃ. Ayañhi ārammaṇānaṃ iṭṭhāniṭṭhabhāvonāma lokiyamahājanānaṃ icchāvasena siddho hoti agambhīro vipallāsadhammānaṃ kilesānañca vatthubhūto. Yathāha-tattha katamaṃ rūpaṃ hīnaṃ. Yaṃ rūpaṃ tesaṃ tesaṃ sattānaṃ uññātaṃ avaññātantiādi. Ettha hi tesaṃ tesaṃ sattānanti etena ārammaṇadhammānaṃ iṭṭhāniṭṭhabhāvo nāma lokiyamahājana sammutiyā siddhoti dasseti. Tasmā yañca appahīnavipallāsānaṃ lokiyamahājanānaṃ devaccharāvaṇṇā dīsu ati iṭṭhesu atiiṭṭhākārato gahaṇaṃ. Yañca buddhavaṇṇā dīsu atiiṭṭhesu aniṭṭhākārato gahaṇaṃ. Tadubhayaṃpi tesaṃ vipallāsavaseneva hoti. Yaṃpana paññavantānaṃ buddhasāvakānaṃ devaccharāvaṇṇādīsu aniṭṭhākārato gahaṇaṃ. Yañca buddhavaṇṇādīsu atiiṭṭhākārato gahaṇaṃ. Tadubhayaṃpi paññābaleneva hotīti veditabbaṃ.

[134] Yaṃ pana vibhāvaniyaṃ

‘‘Kusalākusalānaṃ pana appahīnavipallāsesu santānesu pavattiyā atiiṭṭhepi iṭṭhamajjhattaaniṭṭhākārato aniṭṭhepi iṭṭhaiṭṭhamajjhattākārato gahaṇaṃ hotīti’’ vuttaṃ.

Yañca tattha

‘‘Khīṇāsavānaṃ cittavipallāsābhāvena kriyajavanānipi yathārammaṇameva pavattantī’’ti vuttaṃ. Taṃ vicāretabbameva.

Ye hi te dhamma cakkhurahitā honti. Teyeva vipallāsa vasena cittavasānugā ārammaṇavasānugāca hontīti kusalā kusalāniyeva yebhuyyena yathārammaṇaṃ pavattanti. Na pana kriya javanāni. Na hi khīṇāsavā lokiyamahājanasammatesu iṭṭhāniṭṭhesu cittavasānugā ārammaṇavasānugāca hontīti. Yathāha –

Rūpā saddā gandhā rasā, phoṭṭhabbāca manoramā;

Iṭṭhadhammā aniṭṭhāca, na pavedhanti paṇḍitāti.

Tasmā somanassa kriya javanānantaraṃpi tadārammaṇāni somanassupekkhā vedanāyuttāni eva siyuṃ. Tathā upekkhākriyajavanānantaraṃpīti. Mūlaṭīkāyaṃ panettha paṭṭhāne-kusalākusale niruddhe vipāko tadārammaṇatāuppajjatīti kusalakusalānantaraṃ eva tadārammaṇaṃ vuttaṃ. Na abyākatānantaraṃ naca katthaci kriyānantaraṃ tadārammaṇassa vuttaṭṭhānaṃ dissati. Vijjamāneca tasmiṃ avacane kāraṇaṃnatthi. Bhavaṅgañcanāmetaṃ nadisotoviya paṭisotagāmināvaṃ savipphārikaṃ evajavanaṃ anubandhatīti yuttaṃ. Na pana chaḷaṅgupekkhāvato khīṇāsavassa santavuttikriyajavanaṃ. Tasmā kriyajavanānantaraṃ tadārammaṇavidhānaṃ upaparikkhitabbanti vuttaṃ. Paṭṭhāne pana kusalattike pañhā vāre ārammaṇapaccayavibhaṅge tīsu abyākatapadāvasānavāresu sekkhaputhujjanānaṃ tadārammaṇameva padhānaṃ hoti. Na kusalā kusalajavanaṃ. Tasmā dvīsupi vāresu sekkhāvā puthujjanāvā kusalaṃ aniccato vipassanti kusalaṃ assādentītiādikaṃ vatvā punaca kusale niruddhe akusale niruddhe vipāko tadārammaṇatā uppajjatīti vuttaṃ. Arahato pana javanaṃpi tadārammaṇaṃpi padhāna meva hoti. Tasmā arahā kusalaṃ aniccato dukkhato anattato vipassati icceva vuttaṃ. Napana vuttaṃ kriyābyākate niruddhe vipāko tadārammaṇatā uppajjatīti. Yadi cetaṃ vucceyya tadārammaṇameva padhānaṃ kataṃnāma siyā. Avuttepica tasmiṃ vipassatīti iminā tadārammaṇaṃpi gahitameva hotīti. Tasmā yaṃ vuttaṃ paṭṭhāne kusalā.La. Uppajjatīti kusalākusalānantarameva tadārammaṇaṃ vuttaṃ. Na abyākatānantarantica. Vijjamāneca tasmiṃ avacane kāraṇaṃ natthīti ca vuttaṃ. Taṃ na yujjatiyeva. Anantarapaccayavibhaṅgesu pana kusalaṃ vuṭṭhānassa akusalaṃ vuṭṭhānassa kriyaṃ vuṭṭhānassātica vipākadhammadhammā khandhā vuṭṭhānassa nevavipāka nāvipākadhammadhammā khandhā vuṭṭhānassātica evamādinā kriyajavanānantaraṃ bhavaṅgena saha tadārammaṇassapi vuṭṭhānanāmena vuttaṭṭhānaṃ dissatiyeva. Tasmā yañca vuttaṃ na katthaci kriyānantaraṃ tadārammaṇassa vuttaṭṭhānaṃ dissatīti. Taṃpi na yujjatiyeva. Naca chaḷaṅgupekkhāva to khīṇāsavassa santavuttipi kriyajavanaṃ savipphārikaṃ na hoti. Kusalajavanassa viya tassapi oḷārikakāyavacī payogasamuṭṭhā panatoti.

[135] Vibhāvaniyaṃ pana

Ṭīkāvādassa uttaraṃ vadantena yaṃ vuttaṃ ‘‘yadi abyākatā nantaraṃpi tadārammaṇaṃ vucceyya. Parittārammaṇe voṭṭhabbanā nantaraṃpi tassa pavattiṃ maññeyyunti kriyajavanānantaraṃ tadā rammaṇaṃ na vutta’’nti. Taṃ na sundaraṃ.

Na hi paṭṭhāne imasmiṃ vutte idaṃnāma maññeyyunti avuttaṃnāma atthi. Na ca arahā kusalaṃ aniccato dukkhato anattato vipassatītiādinā vipassanācāravasena vuttaṭṭhāne pañcadvārika parittārammaṇa vārapasaṅgo atthīti. Domanassa.La. Upekkhā sahagatāneva bhavanti. Na somanassasahagatāni. Kasmā, somanassa domanassānaṃ aññamaññaviruddhattā. Teneva hi paṭṭhāne tesaṃ itarītarānantarapaccayatā navuttāti. Etthaca kriyajavana domanassajavanāna meva anantaraṃ tadārammaṇa niyamaṃ dassentena therena itaresaṃ kusalākusalajavanānaṃ anantaraṃ pana tādiso niyamo natthīti dassito hoti. Tasmā aṭṭhannaṃ kāmakusalānaṃ aṭṭhannaṃ lobhamūlānaṃ dvinnaṃ mohamūlānanti aṭṭhārasannaṃ javanānaṃ anantaraṃ ārammaṇānurūpaṃ sabbāni tadārammaṇāni bhavaṅgāni ca pavattanti. Yebhuyyena pana akusalajavanānantaraṃ tadārammaṇaṃ ahetukameva. Dvihetukajavanānantaraṃ dvihetukameva. Tihetukajavanānantaraṃ tihetukamevāti ayaṃ yebhuyyaniyamo. Yassa pana dvihetukānivā tihetukānivā kusalajavanāni bahulaṃ samudācaranti. Tassa kadāci akusalajavanesu javitesu akusalānantaraṃpi dvihetukānivā tihetukānivātadārammaṇāni pavattanti. Yassa akusalajavanāni bahulaṃ samudācaranti. Tassa kadāci dvihetukesuvā tihetukesuvā kusalajavanesu javitesu kusalānantaraṃpi ahetukatadārammaṇāni pavattanti. Vuttañhetaṃ paṭṭhāne-ahetuke khandhe aniccato.La. Domanassaṃ uppajjati. Kusalākusale niruddhe sahetuko vipāko tadā rammaṇatā uppajjati. Ahetuko vipāko tadārammaṇatā uppajjatīti. Ekānihi tadārammaṇānināma paṭisandhijanakena ekena kammena nibbattānipi nānāvīthīsu nānāppakārāni honti. Pavatti vipākajanakehi pana nānākammehi nibbatthesu vattabbameva natthīti. Tasmāti yasmā domanassānantaraṃ somanassuppatti nāma natthi, tasmā. Somanassapaṭisandhikassāti catūsu somanassamahā vipākesu ekamekena gahita paṭisandhikassa sattassa. Tadārammaṇasambhavoti tadārammaṇuppatti kāraṇaṃ. Tadārammaṇuppatti yevavā. Yaṃkiñcīti iṭṭhāniṭṭhabhūtesu rūpārammaṇādīsu yaṃkiñci. Paricitapubbanti imasmiṃ bhaveyeva taṅkhaṇato purimakhaṇesu gahaṇa bahulatā vasena paricitaṃ. Abhiṇhasevitanti attho. Parittārammaṇanti parittadhammabhūtaṃ ārammaṇaṃ. Ārabbhāti ālambitvā. Upekkhāsahagata santīraṇanti dvīsu upekkhāsahagatasantī raṇesu iṭṭhe kusalavipākaṃ aniṭṭhe akusalavipākaṃ upekkhā sahagata santīraṇaṃ. Yesaṃ pana pakatiyā itarāni cattāri upekkhāsahagata vipākāni bahulaṃ pavattanti. Tesaṃ tānipi āgantukabhavaṅgaṃ nahontīti na vattabbāni. Aṭṭhakathāyaṃ pana mahādhammarakkhitattheravāde yebhuyyaniyamasote patitattā akusalajavanānurūpaṃ ahetukaṃ upekkhā santīraṇa dvaya meva vuttaṃ. Teneva hi parato theravādānaṃ vicāritaṭṭhāne akusalajavanānantaraṃ ahetuka tadārammaṇa meva dīpentassa tassa theravādassa aparipuṇṇavādabhāvaṃ dassetvā yadā kusalajavanānaṃ antarantarā akusalaṃ javati, tadā kusalāvasāne āciṇṇa sadisameva akusalāvasāne sahetukaṃ tadārammaṇaṃ yuttanti aṭṭhakathāyaṃ vuttaṃ. Tadārammaṇecayutte etaṃpi yujjatiyeva. Tasmā chapi upekkhāsahagatavipākāni āgantukabhavaṅgaṃ hontiyevāti daṭṭhabbaṃ. Etthaca upekkhāpaṭisandhikassa tāva atimahantāti vibhūtesupi buddhavaṇṇādīsu abhiiṭṭhārammaṇesu domanassaṃ uppādentassa tadārammaṇasambhavo natthīti domanassa javanānantaraṃ bhavaṅgapātova hoti. Somanassapaṭisandhikassa pana sabbesupi iṭṭhāniṭṭhabhūtesu mahantesu avibhūtesuca chaḷārammaṇesu domanassa uppādentassa neva tadārammaṇasambhavo atthi. Nacamūlabhavaṅga sambhavoti katvā domanassānantaraṃ chasu upekkhāsahagatavipākesu yathārahaṃ ekaṃ āgantuka bhavaṅgabhāvena pavattati. Tathā tasseva buddhavaṇṇādīsu atiiṭṭhabhūtesu atimahantesu ativibhūtesuca chaḷārammaṇesuvā mahaggatapaññattīsuvā domanassaṃ uppādentassāti. Ettha ca yasmā abhidhamme dhātuvibhaṅge sabbadhammesuvā pana pathama samannāhāroti vuttaṃ. Mahāhatthipadopama sutteca ajjhatti kañceva āvuso cakkhu aparibhinnaṃ hoti. Bāhirāca rūpāāpātaṃ āgacchanti. Noca tajjo samannāhāro hoti. Neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yatoca kho āvuso ajjhattikañceva cakkhu aparibhinnaṃ hoti. Bāhirāca rūpā āpāta māgacchanti. Tajjoca samannāhāro hoti. Evaṃ tajjassa viññāṇabhāgassa pātubhāvo hoti. Ajjhattikañceva āvuso sotaṃ.La. Ghānaṃ.La. Jivhā.La. Kāyo.La. Mano aparibhinno hoti. Bāhirāca dhammā āpātaṃ āgacchanti. Noca tajjo samannāhāro hoti. Neva tāva tajjassa viññāṇabhāgassa pātubhāvo hoti. Yatoca kho āvuso ajjhattikoceva mano aparibhinno hoti. Bāhirāca dhammā āpātaṃ āgacchanti. Tajjoca samannāhāro hoti. Evaṃ tajjassa viññāṇabhāgassa pātubhāvo hotīti vuttaṃ. Tasmā vīthicittānināma āvajjanenavinānauppajjanti. Sace āvajjanena dhammatovā kālabhovā yaṃyaṃ niyametvā āvajjitaṃ hoti. Taṃ tadeva tānipi gaṇhanti. Yadi aniyametvā yaṃkiñci āvajjitaṃ hoti. Tānipi āvajji tappakārameva gaṇhanti. Na pana ekāvajjana vīthiyaṃ sabbāni vīthicittāni āvajjanenavā aññamaññaṃvā dhammatovā kālatovā bhinnā lambaṇāni hontīti veditabbanti.

Ettha siyā. Yadi ce taṃ āgantukabhavaṅgaṃ ekavīthiyaṃ ādimhi āvajjanena āvajjitaṃ ārammaṇaṃ agahetvā aññaṃ yaṃ kiñci paricitapubbaṃ parittārammaṇaṃ ārabbha uppajjati. Evaṃ sati nirāvajjanaṃnāma etaṃ siyā. Āvajjanādīhica saddhiṃ dhammato kālato ca bhinnārammaṇaṃnāma siyāti. Saccaṃ, yathā pana maggavīthiyaṃ gotrabhuvodānāni phalasamāpattivīthiyaṃ phalāni nirodhato vuṭṭhahantassaca phalacittaṃ nirāvajjanameva honti bhinnārammaṇañca. Evametassapi natthi nirāvajjanatāya bhinnārammaṇatāyaca dosoti. Yañca ekasmiṃbhave bhavaṅgassa paṭisandhiyā saha dhammatoca ārammaṇa toca abhinnattaṃ tattha tattha vuttaṃ. Taṃpi mūlabhavaṅgaṃ sandhāya vuttaṃ. Idañca āgantukabhavaṅganti natthi dosoti. Tamanantaritvāti taṃ āgantukabhavaṅgaṃ attano anantarapaccayaṃ katvā. Vadanti ācariyā. Pāḷiyaṃ pana mahāaṭṭhakathāyaṃca etaṃ vidhānaṃ natthīti adhippāyo. Kāmāvacarajavanāvasāneyeva tadārammaṇaṃ icchanti. Na mahaggatānuttarajavanāvasāne. Kasmā iti ce. Kāmāvacara javanānaṃ eva savipphandanattā. Itaresañca avipphandanattā.

[136] Vibhāvaniyaṃ pana

‘‘Kāmataṇhā nidāna kammanibbattattā’’ti kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.

Apica abhiññāvajjitāni mahaggatānuttarajavanāni aparittārammaṇāni honti. Tadārammaṇāni pana parittārammaṇānevāti natesaṃ avasāne tadārammaṇuppatti pasaṅgo atthi. Abhiññājavanānica kānici parittārammaṇānipi santatarāni hontīti tesaṃpi avasāne taduppatti natthiyevāti.

[137] Etena

Ajanakattā janaka samānattābhāvatotiādipi paṭikkhittaṃ hoti.

Kāmāvacarasattānaṃeva tadārammaṇaṃ icchanti. Na rūpārūpasattānaṃ. Na hi tesu uppannānaṃ parittārammaṇānaṃpi kāmāvacarajavanānaṃ avasāne tadārammaṇuppatti atthi. Tadārammaṇūpa nissayassa kāma bhavaṅgassa abhāvato mahaggata bhavaṅgassa ca santa tarassa tadārammaṇa kiccā bhāvatoti. Cakkhuviññāṇa sota viññāṇāni pana rūpasattānaṃ cakkhusotaindriya pavattiānubhāvato sampaṭicchanasantīraṇānica dvāravīthibhede cittaniyamasiddhito rūpasattesu pavattanti yevāti. Kāmāvacaradhammesveva ārammaṇabhūtesu tadārammaṇaṃ icchanti, na mahaggatānuttarapaññattidhammesu. Ekantaparittārammaṇattā tadārammaṇānaṃ. Tesaṃ pana ekantaparittā rammaṇabhāve kāraṇaṃ heṭṭhā vuttamevāti.

[138] Vibhāvaniyaṃ pana

‘‘Aparicitattā’’ti kāraṇaṃ vuttaṃ. Taṃ akāraṇaṃ.

Cittañhi nāma vikappabalevā appanāpattabhāvanākammavisese vā sati nibbāne viya aparicitepi ārammaṇe pavattatiyevāti.

[139] Yañca vibhāvaniyaṃ

‘‘Kāmataṇhāyattakammajanitattāpī’’ti kāraṇaṃ vuttaṃ. Taṃpi heṭṭhā paṭikkhittameva. Teneva hi aṭṭhakathāyaṃ kiṃvā etāya yutticintāyāti vatvā sabbāni vibhāvaniyaṃ vutta kāraṇāni paṭikkhittānīti.

Kāme javana sattālambaṇānaṃ niyamesatīti kāmabhūmipariyāpannānaṃ javanānaṃ sattānaṃ ārammaṇānañca vasena tividhe niyame sati. Vibhūte timahanteca tadārammaṇamīritanti etena tadārammaṇaṃnāma pavattamānaṃ vibhūtārammaṇevā atimahantārammaṇe vā pavattatīti ayameva niyamo dassito. Na pana yattha tadā rammaṇaṃ pavattati. Etadeva vibhūtañca atimahantañca nāmāti niyamo. Tasmā uḷārakammanibbattānaṃ suvisadavatthukānaṃ rūpabrahmānaṃ uppannāvīthiyo yebhuyyena vibhūtārammaṇāeva atimahantā rammaṇāevaca hontīti veditabbā. Keci pana imamatthaṃ asallakkhetvā rūpārūpabhūmīsu vibhūtārammaṇavīthiyo atimahantārammaṇavīthiyoca nalabbhantīti vadanti. [Tadārammaṇaniyamo].

140.Javanesucāti casaddo pana saddattho. Chakkhattu mevavā javanti. Pakatikālepi ārammaṇassa dubbalabhāve satīti adhippāyo. Aṭṭhakathāyaṃpi hi pakatikāle ārammaṇadubba laṭṭhāneeva kāmāvacarajavanānaṃ chakkhattuṃ pavatti vuttāti. Keci pana chakkhattunti idaṃ mucchākālavasena vuttanti maññanti. Mandavattiyanti maraṇāsannakāle bahucittakkhaṇātītakassa vatthussa dubbalattā itarakālesuca mudutarabhāvena kenaci upadduta bhāvena ajjhotthaṭabhāvenaca vatthussa dubbalattā tannissitānaṃ javanānaṃ mandībhūtavegatā vasena pavattikāle. Maraṇakālādīsūti maraṇāsannakāle mucchākāle visaññibhūta kāle atitaruṇakāleca, tattha mucchākālonāma asayha rūpehi dukkhadhammehi atibhūtānaṃ adhimattato karajakāyassa vihaññappattikālo. Visaññi bhūtakālonāma pītivegenavā niddābhibhūtatāyavā yakkhagahaṇenavā surāmadādi vasenavā pakatisaññāya vigatakālo. Atitaruṇakālonāma gabbhagatassavā sampatijātassavā dārakassa ajjhatta vatthūnaṃ atimudukālo. Tādisesu hi kālesu antarantarā chadvārikavīthiyo pavattamānāpi yebhuyyena paripuṇṇajavanavārā na pavattanti. Dvattivoṭṭhabbanikāvā catupañcajavanikāevavā pavattantīti. Etthaca dvattivoṭṭhabbanikavārā aṭṭhakathāyaṃ vuttā. Catupañca javanikavārā mūlaṭīkāyaṃ vuttā. Pañcavāramevāti idaṃ pana maraṇā sannakālavasena vuttaṃ. Namucchākālādivasena. Tañca khopākatikasattānaṃ vaseneva. Ye pana jhānasamanantaraṃvā paccavekkhaṇa samanantaraṃvā abhiññāsamanantaraṃvā cavantivā parinibbāyantivā. Tesaṃ jhānādīniyeva pañcavārato adhikānivā ūnānivā maraṇā sannajavanānināma hontīti daṭṭhabbaṃ. Ayañca attho upari maraṇuppattiyaṃ āvibhavissatīti. Bhagavato pana yamakapāṭihāriya kālādīsūti ettha aññesaṃpi mahāmoggalānattherādīnaṃ evarūpo lahuppavattikālo ādisaddena saṅgahitoti daṭṭhabbo. Vuttañhi visuddhimagge ayaṃ pana matthakapattā vasī bhagavato yamakapāṭihāriye labbhati. Aññesaṃvā evarūpe kāleti. Sakalena pana vākyena thapetvā yamakapāṭihāriyasadisaṃ lahuka pavattikālaṃ aññasmiṃ kāle bhagavatopi chavā sattavā paccavekkhaṇacittāni pavattanti. Aññesaṃ pana vattabbameva natthīti dasseti. Cattāri pañcavā paccavekkhaṇacittāni bhavantīti etthapi bhagavatopi lahukappavattiyaṃ pañca paccavekkhaṇacittāni bhavanti. Lahukatarapavattiyaṃ cattārīti atthopi yujjatiyeva.

Vibhāvaniyaṃ pana

Bhagavato cattāri aññesaṃ pañcapīti yuttaṃ viya dissatīti vuttaṃ.

Tattha yamakapāṭihāriyaṃ karonto bhagavā aggikkhandhaudaka dhārādīnaṃ dvinnaṃ dvinnaṃ pāṭihāriyānaṃ pavattanatthaṃ pathamaṃ tejokasiṇe pādakajjhānaṃ samāpajji. Tato dve jhānaṅgāni paccavekkhi. Tato uparimakāyato aggikkhandho pavattatūti adhiṭṭhāsi. Tato tasmiṃyeva kasiṇe abhiññaṃ samāpajji. Abhiññāvasena uparimakāyato aggikkhandho pavattati. Tato āpokasiṇe pādakajjhānaṃ samāpajji. Tato dve jhānaṅgāni paccavekkhi. Tato heṭṭhimakāyato udakadhārā pavattantūti adhiṭṭhāsi. Tato tasmiṃyeva kasiṇe abhiññaṃ samāpajji. Abhiññāvasena heṭṭhima kāyato udakadhārā pavattanti. Sesayamakesupi eseva nayo. Etthaca lahukappavattiyā icchitattā dve dve paccavekkhaṇavārā catupañcajavanikāeva bhavanti. Dvinnañca javanavārānaṃ antarā dve eva bhavaṅgāni bhavanti. Tānica dve pāṭihāriyāni passantānaṃ ekappahāreneva pavattāni viya paññāyantīti. Etarahi pana keci ādikammikajjhānapaccavekkhaṇesupi cattāri pañcavājavanāni vadanti. Ādikammikassāti yogakammasiddhiyā ādimhi niyuttassa. Pathamaṃ uppannā appanā pathamakappanā. Tassaṃ pathamakappanāyaṃ. Ādikammikaappanāvīthiyanti attho. Tadā hi sabbānipi mahaggatajavanāni puna āsevanābhāvato paridubbalāni hontīti ekavārameva javantīti. Abhiññājavanāni pana iddhivikubbanādi. Kiccasiddhiyāeva payuttānīti kiccasiddhito paraṃ kattabbābhāvato ādikammikakālepi vasībhūtakālepi ekavārameva javantīti vuttaṃ abhiññājavanānica sabbadāpīti. Yathāca abhiññājavanādi evaṃ maggajavanānipi taṃ taṃ kilesappahānakiccasiddhito paraṃ kattabbā bhāvato ekavārameva javantīti vuttaṃ cattāro pana.La. Eka cittakkhaṇikāvāti. Athavā, maggacetanāya anantarikaphalattā sakiṃ uppanneyeva magge phalassavāro āvatoti natthi maggacittassa punuppattiyā okāsoti vuttaṃ cattāro pana.La. Ekacittakkhaṇikāvāti. Javanuppattiyā pakatiyā sattakkhuparamattā mandassa pañcamaṃ uppannamaggato paraṃ dve phalacittāni uppajjanti. Tikkhassa catutthaṃ uppannamaggato paraṃ tīṇīti vuttaṃ tato paraṃ.La. Uppajjantīti. Nirodhasamāpattikāle pana pubbabhāgeyeva tādi sassa payogābhisaṅkhārassa katattā dvinnaṃ vārānaṃ upari cittappavatti natthīti vuttaṃ nirodha.La. Javatīti. Etthaca dvikkhattunti idaṃ ukkaṭṭha niddesavasena vuttaṃ. Ekaṃvā dvevā cittavāre atikkamitvā acittako hotīti hi vuttaṃ. Catutthāruppajavananti anāgāmino kusalabhūtaṃ arahato kriyabhūtaṃ nevasaññānāsaññā yatana javanaṃ. Vuṭṭhānakāleca nirodhassa nisandamattattā ekavārameva vajanaṃ pavattatīti vuttaṃ vuṭṭhānakālecātiādi. Tattha anāgāmi phalaṃvā arahattaphalaṃvāti anāgāmiphalevā arahattaphalevā. Bhāvena bhāvalakkhaṇe hetaṃ paccattavacanaṃ. Tenāha niruddheti. Sabbatthāpi samāpattivīthiyanti jhānasamāpatti phalasamāpattivasena sakalāyapi samāpattivīthiyaṃ. Bhavaṅgasotoviya vīthiniya mo natthīti idaṃ ciṇṇavasībhūtakālaṃ sandhāya vuttaṃ. Akatā dhikārassa pana jhānasamāpattiyaṃ ādito paṭṭhāya dve tīṇi cattārītiādinā jhānajavanāni anukkamena vaddhamānāni pavattanti. Katā dhikārānaṃ pana mahāpurisajātikānaṃ paṭiladdhakālato paṭṭhāya ciṇṇavasībhāvāneva honti. Tathā phalajavanānica sabbesaṃpi phalaṭṭhānanti daṭṭhabbaṃ. Bahūnipīti pisaddo sampiṇḍanattho. Tena ādikammikakālādīsu ekavārādivasenapi avasesānaṃ pavattiṃ sampiṇḍetīti. [Jānaniyamo].

141. Evaṃ pubbāparaniyāmavasena vīthicittānaṃ pavattiṃ dassetvā idāni puggalabhedavasena bhūmibhedavasenaca tesaṃ pavattiṃ dassento duhetukānantiādimāha. Paṭisandhiviññāṇasahagatā dve hetuyo etesanti duhetukā. Catūhi ñāṇavippa yuttamahāvipākehi gahitapaṭisandhikā. Dvīhi pana ahetuka vipākehi gahita paṭisandhikā ahetukā natthi paṭisandhihetu etesanti katvā. Tesaṃ dvinnaṃpi vipākāvaraṇasabbhāvato mahagga tajjhānānipi tāva nuppajjanti. Kuto lokuttarāni. Kriyajavanāni pana khīṇāsavānameva āvenika bhūtānīti vuttaṃ kriyajavanāni cevaappanājavanānica na labbhantīti. Tattha vipākā varaṇaṃ nāma ahetuka paṭisandhikatā dvihetuka paṭisandhikatāca. Tathā ñāṇasampayuttavipākānica sugatiyanti sugati bhave pariyāpannānaṃ tesaṃ dvinnaṃ tathā ñāṇampayuttamahāvipākānica na labbhantīti attho. Etthaca sugatiyanti etena duggatipariyāpanne ahetuka puggale nivatteti. Na hi tesaṃ imasmiṃ vākye itaresaṃ anuññātāni ñāṇavippayuttavipākānipi labbhantīti. Tenāha duggati yaṃ panātiādi. Tattha duggatiyaṃ pariyāpannānaṃ ahetukānaṃ ñāṇasampayuttavipākānica ñāṇavippayuttāni mahāvipākānica na labbhantīti paripuṇṇa yojanā daṭṭhabbā. Ettha siyā. Kasmā panettha sugatipariyāpannānaṃ ahetukānaṃ cattāri ñāṇasampayuttavipākāni duggatipariyāpannānañca aṭṭhapi sahetuka mahāvipākāni na labbhantīti vuttaṃ. Nanu paṭṭhāne sahetukaṃ bhavaṅgaṃ ahetukassa bhavaṅgassa anantarapaccayena paccayoti vuttaṃ. Ettha hi ekasmiṃ bhave ekassa sattassa kadāci sahetukaṃ bhavaṅgaṃ kadāci ahetukaṃ bhavaṅganti evaṃ mūlabhavaṅge pavattibhedo natthīti katvā sahetukaṃ bhavaṅganti idaṃ tadārammaṇasaṅkhātaṃ āgantukabhavaṅgaṃ sandhāya vuttanti viññāyati. Sahetukantica sāmaññavacanattā dvihetukaṃ tihetukañca tadārammaṇaṃ viññātabbaṃ hoti. Ahetukassa bhavaṅgassāti idha pana tassa tadārammaṇassa anantaraṃ uppannaṃ mūlabhavaṅgameva adhippetaṃ. Idhapi sāmaññavacanattā dvīsu a- ahetukabhavaṅgesu yaṃkiñci gahetabbamevāti. Tasmā dvinnaṃ ahetukānaṃpi aṭṭhasahetuka tadārammaṇānipi labbhamānānieva siyuṃ. Duhetukānaṃ pana vattabbameva natthīti. Vuccate, ahetu kesu tāva duggatipariyāpannānaṃ sahetukatadārammaṇasambhavo sabbaaṭṭhakathāsu paṭikkhitto. Tasmā ahetukassa bhavaṅgassāti idaṃ kusalavipākabhūtaṃ ahetukabhavaṅgaṃ sandhāya vuttanti yuttaṃ. Ayañhi paṭṭhāne dhammatā. Yadidaṃ yathālābhagahaṇanti. Itarathā sabbaaṭṭhakathāvirodho siyāti. Yathāca kusalānaṃ yogasādhanīyattā pavattiyaṃpi yogakammavasena ñāṇayogo hoti. Na tathā vipākānaṃ. Tesaṃ pana ayogasādhanī yattā pavattiyaṃ bhavaṅgañāṇasaṅkhātena upanissayaññāṇena vinā ñāṇayogo na sambhavati. Tasmā sahetukaṃ bhavaṅganti idhapi ñāṇavippayuttabhūtaṃ sahetukatadārammaṇameva gahetuṃ yuttanti katvā dvihetukānaṃ ahetukānañca ñāṇasampayuttatadārammaṇa paṭikkhepo therena katoti. Ācariyabuddhadattattherena pana yena vipākacittena paṭisandhiṃ gaṇhanti. Tena sadisaṃ vā tato hīnaṃ vā tadārammaṇaṃ tesaṃ sambhavati. Na paṇītanti katvā dvinnaṃpi ahetukānaṃ aṭṭhamahāvipākāni paṭikkhipitvā sattatiṃsacittapaṭi lābho vutto. So pana yathā vuttapaṭṭhānapāḷiyā virujjhati. Apare pana yathā ahetukānaṃ sugatipariyāpannānaṃ dvihetuka tadārammaṇaṃ hoti. Evaṃ dvihetukānaṃpi tihetukatadārammaṇaṃ sambhavatīti vadanti. Taṃ yuttaṃviya dissati. Aṭṭhakathāyañhi katthaci tesaṃ dvinnaṃpi avisesena aṭṭhamahāvipākapavatti vuttāti. Paṭisandhiviññāṇa sahagatā tayo hetū etesanti tihetukā. Te pana kāmarūpārūpavasena tividhā honti. Puthujjano aṭṭhaariyācāti navavidhā. Tesu khīṇāsavānaṃ kusalākusala javanānica nalabbhanti. Sabbaso anusayapahānena sabbesaṃ kusalākusalānaṃ saha niruddhattā anusaya paṭibaddho hi tesaṃ tabbhāvoti. Tathāsaddo pakkhantarattho. Apariniṭṭhitasikkhākiccatāya sikkhanasīlayuttā sattaariyā sekkhānāma. Idha pana tayo heṭṭhimaphalaṭṭhā adhippetā. Tesañhi ādito sotāpattimaggeneva diṭṭhivicikicchānaṃ pahīnattā taṃ sahagatāni pañcajavanāni nalabbhantīti. Anāgāmipuggalānaṃ pana paṭighajavanānica na labbhanti. Anāgāmimaggena pahīnattā. Maggassa pana ekacittakkhaṇikattā. Catunnaṃ maggaṭṭhānaṃ paccekaṃ yathāsakaṃ maggajavanānieva labbhanti. Uparimānañca phalānaṃ heṭṭhimehi puggalehi anamigatattā heṭṭhimānañca uparimesu puggalantaresu anuppajjanato catunnaṃ phalaṭṭhānaṃpi paccekaṃ yathāsakaṃ phalajavanānieva labbhantīti vuttaṃ lokuttara.La. Samuppajjantīti. Etthaca uparimagge āgate heṭṭhimamaggānubhāvassa sabbaso paṭipassaddhivasena uparimānaṃ puggalantaratāsiddhi veditabbāti. Idāni tesaṃ tesaṃ puggalānaṃ pārisesato labbhamānavīthicittāni dassetuṃ gāthamāha. Pariniṭṭhi tasikkhākiccattā natthi sikkhitabbakiccaṃ etesanti asekkhā. Khīṇāsavā. Tesaṃ tevīsatikāmavipāka vīsatikriya arahattaphala vasena catucattālīsa vīthicittāni sambhavā yathāsambhavaṃ uddise. Sattannaṃ sekkhānaṃ diṭṭhivicikicchājavanavajjitānaṃ sattannaṃ akusalānaṃ ekavīsatiyā kusalānaṃ tevīsatiyā kāmavipākānaṃ tiṇṇaṃ heṭṭhimaphalānaṃ āvajjanadvayassaca vasena chapaññāsa vīthicittāni sambhavā uddise. Avasesānaṃ catunnaṃ puthujjanānaṃ kāmavipāka lokiyakusalākulāvajjana dvayavasena catupaññāsa vīthicittāni sambhavā uddiseti yojanā. Puggala bhedena vīthicittānaṃ bhedo puggalabhedo.

142. Sabbānipi vīthicittāni upalabbhanti puggalānaṃ dvārānañca ettheva paripuṇṇasambhavato. Yathārahanti taṃ taṃ bhūmipuggalānaṃ uppattiarahānurūpaṃ. Rūpāvacarabhūmiyaṃ vajjitabbesu soḷasavīthi cittesu channaṃ cittānaṃ uparivākye vuccamānattā paṭighajavana tadārammaṇa vajjitānīti vuttaṃ. Arūpāvacarabhūmiyaṃ pathamamagga rūpāvacarahasana heṭṭhimāruppavajjitāni paṭighajavana tadārammaṇavajjitānica vīthi cittāni labbhantīti yojanā. Etthāpi vajjitabbesu aṭṭhatiṃsa vīthicittesu soḷasannaṃ cittānaṃ uparivuccamānatā daṭṭhabbā. Sabbatthāpīti sabbāsupi rūpārūpabhūmīsu. Taṃtaṃ pasādarahitānaṃ taṃtaṃdvārikavīthicittānina labbhantevāti rūpāvacarabhūmiyaṃ tāva ghānādittayaṃ natthīti ghānajivhākāyapasāda rahitānaṃ rūpībrahmānaṃ ghāna jivhākāyadvārikāni cha vīthicittāni nalabbhanteva. Yāni sandhāya channaṃ cittānaṃ uparivākye vuccamānattāti heṭṭhā vuttaṃ. Arūpabhūmiyaṃ pana pañcapi pasādā natthīti pañcadvārikāni dvipañcaviññāṇa manodhā tuttika santīraṇattayavasena soḷasavīthicittāni nalabbhanteva. Yāni sandhāya soḷasannaṃ cittānaṃ upari vuccamānatāti vuttaṃ. Kāmabhūmiyaṃ pana taṃtaṃ pasādarahitatā jaccandhādīnaṃ vasena yo jetabbā. Kāme asīti vīthicittāni yathārahaṃ labbhare labbhanti. Rūpe catusaṭṭhi tathā yathārahaṃ labbhare. Arūpe dve cattālīsa yathārahaṃ labbhareti yojanā. Etthaca brahmalokevā upari chakāmāvacara devalokesuvā aniṭṭhārammaṇāni nāma natthi. Tasmā rūpāvacarabhūmiyaṃ catunnaṃ akusalavipākānaṃ labbhamānatāvacanaṃ tattha ṭhatvāvā idha āgantvāvā idha anaṭṭhehi rūpasaddehi samāgacchantānaṃ vasena daṭṭhabbaṃ. Keci pana idha āgatānaṃyeva brahmānaṃ aniṭṭhārammaṇasamāyogo hotīti thāni cattāri rūpabhūmiyaṃ laddhānināma na honti. Tasmā tattha saṭṭhiyeva vīthicittānīti vadanti. Taṃ na yujjati. Idha āgatānaṃyeva uppannānipi brahmattabhāve uppannattā brahmaloke uppannāni icceva vattabbattā. Naca tattha ṭhitāpi idha aniṭṭhāni nagaṇhanti. Dūrepi ārammaṇaṃ gahetuṃ samatthattā brahmānanti.

[140] Yañca vibhāvaniyaṃ

Tassa vādassa paṭikkhipanatthaṃ vuttaṃ ‘‘idha pana tattha ṭhatvāpi imaṃ lokaṃ passantānaṃ aniṭṭhārammaṇassa asambhavo na sakkā vattu’’nti. Tena tattha ṭhatvā imaṃ lokaṃ passantānaṃ uppannāni tāni cattāri cittāni tattha laddhānināma honti. Idha āgatānaṃ uppannāni idha laddhānināma hontīti anuññātaṃ hoti. Tañca na yuttaṃ.

Taṃ taṃ bhūmipariyāpanne sattasantāne uppannānieva taṃtaṃbhūmiyaṃ uppannānīti siddhattā. Iccevantiādi mahānigamanaṃ. Yathāsambhavanti taṃ taṃ bhūmipuggaladvārārammaṇesu sambhavānurūpaṃ. Bhavaṅgena antaritā bhavaṅgantaritā. Yāvatāyukanti tasmiṃ tasmiṃ bhave bhavanikanti vīthito paṭṭhāya yattakaṃ kālaṃ jīvitasantānaṃ pavattati. Tattakaṃ kālanti attho. Abbhocchinnā pavattati asati nirodha samāpattiyanti adhippāyo.

Iti paramatthadīpaniyānāma abhidhammatthasaṅgahassa

Catutthavaṇṇanāya vīthi saṅgahassa

Paramatthadīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app