7. Kitakaṇḍa

Dhātvantavikārarāsi

Visaṃyogarūparāsi

Atha dhātupaccayasaṃsiddhaṃ kāla, kāraka, liṅga, saṅkhyā, kriyābhedadīpakaṃ dabbappadhānavācakaṃ kitakapadaṃ dīpiyate.

Tattha atītādayo kālabhedo nāma.

Kattā ca kammañca karaṇañca sampadānañca apādānañca adhikaraṇañca bhāvo cāti satta sādhanāni kārakabhedo nāma.

Itthiliṅgādīni liṅgabhedo nāma.

Ekatta, bahuttabhedo saṅkhyābhedo nāma.

Tassīlakriyā, taddhammakriyā, tassādhukārakriyā, attamānakriyā, abhikkhaññakriyā, arahakriyā, sakkakriyā, pesanakriyā, atisaggakriyā, pattakālārocanakriyā, avassambhāvīkriyādayo kriyābhedo nāma.

‘‘Gamanaṃ bhavati, pacanaṃ jānāti’’ iccādīsu paccayatthabhūto bhāvo nāma sādhanarūpo hoti. Jāti viya saṅkhatadhammassa dhātvatthabhūtāya sādhyakriyāya sādhakattā liṅgattayayutto ca hoti, kriyā, kāro, karaṇanti siddhattā saṅkhyābhedayutto ca hoti-nānādhātvatthānañca kattu, kammānañca kālādīnañca bhedena sarūpabhedasabbhavato, tasmā sopi dabbe eva saṅgayhatīti katvā ‘dabbappadhānavācaka’nti vuttaṃ. Sesaṃ sabbaṃ tyādikaṇḍe bhāvasādhanavinicchaye vuttameva.

‘Bahula’nti ca ‘kriyatthā’ti ca vattante –

715.Kattari bhūte kta ktavantu ktāvī[ka. 555; rū. 612; nī. 1142; caṃ. 1.2.66 …pe… 3.2.102].

Abhavīti bhūto, atīto, bhūte vattabbe kriyatthā kattari kānubandhā ta, tavantu, tāvīpaccayā honti, kānubandhā ‘na te kānubandhanāgamesū’ti sutte visesanatthā.

716.Kto bhāvakammesu[ka. 556; rū. 622; nī. 1143; caṃ. 1.2.67 …pe… 3.2.102; 3.4.70].

Bhūte vattabbe kriyatthā bhāva, kammesu kānubandho tapaccayo hoti.

Abhavīti bhūto-puriso, bhūtā-itthī, bhūtaṃ-kulaṃ, kārite dhātuto ṇānubandhānaṃ paṭhamaṃ sampattattā ‘na te kānubandhanāgamesū’ti paṭisedho na pāpuṇāti, ‘yuvaṇṇānameo paccaye’ti ovuddhi, ‘āvāyā ṇānubandhe’ti ossa āvattaṃ, tato tapaccayo.

717.Ñī byañjanassa[ka. 605; rū. 547; nī. 1210].

Byañjanādipaccayassa ādimhi ñānubandho īkāro āgacchati.

Kattari-abhāvayitthāti bhāvito-puriso, bhāvitāitthī, bhāvitaṃ-kulaṃ.

Kamme-anubhūyitthāti anubhūto-bhogo, anubhūtāsampatti, anubhūtaṃ-sukhaṃ.

Kārite-bhāvīyitthāti bhāvito-maggo, bhāvitāpaṭipadā, bhāvitaṃ-cittaṃ.

Tavantu , tāvīsu-abhavīti bhūtavā-puriso, bhūtavantī, bhūtavatī-itthī, bhūtavaṃ-kulaṃ, guṇavantusamaṃ. Bhūtāvī-puriso. Bhūtāvinī-itthī, bhūtāvi-cittaṃ, daṇḍī, daṇḍinīsamaṃ. Puriso bhogaṃ anubhūto, purisena bhogo anubhūto.

Ettha ca kitapaccayānaṃ attho duvidho vāccattho, abhidheyyattho cāti sabbaṃ tyādikaṇḍe vuttanayena veditabbaṃ.

Purimesu pana chasu sādhanesu paccayānaṃ abhidheyyattho padantarena ācikkhīyati, bhāvasādhane pana attano dhātunā eva.

Tattha ca kattusatti, kammasatti, karaṇasatti, sampadānasatti, apādānasatti, adhikaraṇasattisaṅkhātaṃ vāccatthaṃ ujuṃ vadantā kitapaccayā attano abhidheyyapadena samānaliṅga, vibhatti, saṅkhyāyuttā hutvā vadanti.

Taṃ yathā? –

Kattari tāva-puriso bhogaṃ anubhūto, purisā bhogaṃ anubhūtā…pe… purisesu bhogaṃ anubhūtesu, itthī bhogaṃ anubhūtā, itthiyo bhogaṃ anubhūtāyo…pe… itthīsu bhogaṃ anubhūtāsu, kulaṃ bhogaṃ anubhūtaṃ, kulāni bhogaṃ anabhūtāni…pe… kulesu bhogaṃ anubhūtesu.

Kamme-bhogo purisena anubhūto, bhogā purisena anubhūtā…pe… bhogesu purisena anubhūtesu, sampatti purisena anubhūtā, sampattiyo purisena anubhūtāyo…pe… sampattīsu purisena anubhūtāsu, sukhaṃ purisena anubhūtaṃ, sukhāni purisena anubhūtāni…pe… sukhesu purisena anubhūtesu. Esa nayo karaṇādīsupi.

Evaṃ kitavācakā attano abhidheyyapadena samānaliṅga, vibhatti, saṅkhyāyuttā hutvā taṃ taṃ sādhanaṃ vadanti.

‘Itthiyamaṇatikayakyā cā’ti itthiyaṃ tipaccayo, anubhavanaṃ, anubhūyate vā anubhūti. ‘‘Tissassa anubhūti, phussassa anubhūti’’ iccādikā bahū anubhūtiyopi sijjhanti, tasmā ‘‘anubhūti, anubhūtiyo, anubhūtiṃ, anubhūtiyo…pe… anubhūtīsū’’ti yujjati.

503 718.Kattari ltuṇakā[ka. 527, 530; rū. 568, 590; nī. 1109, 1114; caṃ. 1.1.139; pā. 3.1.133, 134].

Kattukārake kriyatthā ltu, ṇakā honti, lānubandho tussa kattari nibandhanattho, ‘ltupitādīnamā’ti visesanattho ca.

Anubhavatīti anubhūtā, anubhūtāro, satthusamaṃ.

Sāmaññavidhānattā arahatthe sattiatthe tassīla, taddhamma, tassādhukāra, attamānesu ca kālattaye ca bhavanti.

Arahatthe-brahmaṇo brahmaṇiyā pariggahitā.

Sattiatthe-bhagavā anuppannassa maggassa uppādetā.

Tassīlādīsu-pasayhapavattā.

Attamāne-attānaṃ paṇḍitaṃ maññatīti paṇḍitamānitā.

719.Pubbekakattukānaṃ[ka. 564; rū. 640; nīti. 1150-6; caṃ. 1.3.131; pā. 3.4.21].

Yāsaṃ visesana, visesyānaṃ dvinnaṃ pubbā’parakriyānaṃ kattā ekova hoti. Tāsu pubbakriyāyaṃ bhāvatthe tuna, tvāna, tvāpaccayā honti. ‘Eonamayavā sare’ti īkāre pare ovuddhiyā avattaṃ.

Bhogaṃ anubhavituna, anubhutvāna, anubhutvā.

Ekakattukānanti kiṃ? Devadatto bhuñji, yaññadatto gacchati.

Pubbeti kiṃ? Pacchā bhuñjati, paṭhamaṃ pacati.

Bahulādhikārā samānā’parakriyāsupi nānākattukāsupi tunādayo bhavanti. Thakkacca daṇḍo patati, dvāraṃ saṃvaritvā nikkhamati, puriso sīhaṃ disvā bhayaṃ uppajjatīti.

Yasmiṃ vākye aparakriyāpadaṃ na dissati. Yathā? Pabbataṃ atikkamma nadī, atikkamma nadiṃ pabbato, ye te santā vimokkhā atikkamma rūpe arūpāti, tatthapi sattākriyā viññāyateva sabbapadatthānaṃ sattānātivattanato. Aparakriyārahite asamānakattuke ca vākye paṭhamantayogassa diṭṭhattā kattaripi tunādīnaṃ sambhavo yutto.

720.Paṭisedhālaṃkhalūnaṃ tuna tvāna tvā vā[paṭisedhelaṃkhalūnaṃ tunattvāna ttvā vā’ (bahūsu)].

Paṭisedhatthānaṃ alaṃ, khalūnaṃ yoge tunādayo honti vā.

Alaṃ bhutvā, khalu bhutvā, alaṃ bhuttena, khalu bhuttena vā.

721.Tuṃtāyetave bhāve bhavissatikriyāyaṃ tadatthāyaṃ[ka. 561-2-3; rū. 636, 638-9; nī. 1148-9].

Tassā tassā kriyāya atthabhūtāya bhavissamānakriyāya gamyamānāya bhāvatthe tuṃ, tāye, tavepaccayā bhavanti. Suttapadavaḍḍhanena tuyepaccayopi.

Anubhavituṃ gacchati, anubhavitāye gacchati, anubhavitave gacchati, anubhavituṃ icchati, kāmeti, sakkoti, jānāti. Tathā kālo anubhavituṃ, samayo anubhavituṃ, velā anubhavituṃ . Tathā anubhavituṃ mano, anubhavituṃ soko, cakkhu daṭṭhuṃ, sotaṃ sotuṃ, mano viññātuṃ, hattho kātuṃ, pādo gantuṃ, dhanu yujjhituṃ, jaḷo vattuṃ, mando gantuṃ, alaso kattunti.

Ettha ca ‘‘kālo anubhavitu’’ntiādīsu sattāvasena hetukriyā sijjhati, tasmā ‘‘anubhavituṃ kālo bhavatī’’tiādinā attho veditabbo.

Ime panettha tāye, tuyepayogā – āgatāmha imaṃ dhammasamayaṃ, dakkhitāye aparājitasaṅghaṃ [dī. ni. 2.332]. Alañhi te jagghitāye, mamaṃ disvāna edisaṃ [jā. 1.5.137]. Ko tādisaṃ arahati khāditāye [jā. 1.16.92], atthi hehiti so maggo, na so sakkā na hotuye [bu. vaṃ. 2.9 ‘hetuye’], arahasi naṃ yācituye tuvampi, arahasi no jānituye katāni iccādi.

722.Bhāvakammesu tabbānīyā[ka. 540; rū. 545; nī. 1125].

Bhāve kammani ca tabba, anīyā honti. Suttapadavaḍḍhanena tabya, tāya, teyyapaccayāpi honti.

Anubhavitabbo-bhogo, anubhavitabbā-sampatti, anubhavitabbaṃ-sukhaṃ.

Bahulādhikārā kattādīsvapi bhavanti, tapantīti tapanīyāpāpadhammā, upaṭṭhātīti upaṭṭhānīyo-sisso. Pavuccati etenāti pavacanīyo-upajjhāyo, niyyanti etenāti niyyānīyo, so eva niyyāniko.

Sinā-soceyye, sināyanti etenāti sinānīyaṃcuṇṇaṃ, dīyate assāti dānīyo-brāhmaṇo. Sammā vattati etthāti sammāvattanīyo-guru.

Idha gāthā vuccati –

Arahatthe ca sakkatthe, pattakāle ca pesane;

Tabbādayo atisagge, avassādhamiṇesu ca.

Tattha ‘‘araha sakka visiṭṭhe kattarī’’ti vuttiyaṃ vuttaṃ, tasmā bhavatīti bhabbo, bhavituṃ arahatīti attho, majjatīti majjaṃ, madanīyaṃ, majjituṃ sakkotīti attho, evampi yujjati.

Pattakāle-kattabbo bhavatā kaṭo, esa kālo kaṭakaraṇassāti dīpeti.

Pesane-gantabbo bhavatā gāmo, gacchatu bhavaṃ gāmanti dīpeti.

Atisajjanaṃ sambodhanaṃ atisaggo, upadeso ceva vidhi ca. Tattha kattabbā’kattabbassa kammassa ācikkhaṇaṃ upadeso, dānaṃ dātabbaṃ, sīlaṃ rakkhitabbaṃ, pāṇo na hantabbo, adinnaṃ na ādātabbaṃ [dī. ni. 3.85]. Kattabbā’kattabbākāradassanaṃ vidhi, sakkaccaṃ dānaṃ dātabbaṃ, no asakkaccaṃ.

Avassake-gamanīyo abhisamparāyo, avassaṃ gantabboti attho.

Yaṃ iṇaṃ adentassa daṇḍo āgacchati, idaṃ adhamiṇaṃ nāma, sataṃ me dātabbaṃ bhavatāti.

Ime panettha tabya, tāya, teyyapayogā – na brāhmaṇe addhike tiṭṭhamāne, gantabyamāhu dvipadinda seṭṭha [jā. 1.10.13 (gantabba)]. Bhūtagāmapātabyatā, kāmesu pātabyatā [pāci. 90], alajjitāye lajjanti [dha. pa. 316], lajjitāye na lajjare. Ghātetāyaṃ vā ghātetuṃ, pabbājetāyaṃ vā pabbājetuṃ [ma. ni. 1.357], ñāteyyaṃ, diṭṭheyyaṃ, patteyyaṃ, viddheyyaṃ maṃ amaññatha [jā. 2.22.297].

Ta,ti , tu, tavantu, tāvī, tvā, tvāna, tuna, tuṃ, tave, tāye, tuye, tabba. Ime takārapaccayā nāma.

Kara, khanu, gā, gamu, jana, ṭhā, tanu, thara, dhā, dhara, namu, pā, phara, bhara, mana, mara, ramu, sara, hara, hana.

723.Gamādirānaṃ lopontassa[ka. 586-7; rū. 600, 632; nī. 1190, 1191].

Gamādīnaṃ makāra, nakārantānaṃ rakārantānañca dhātūnaṃ antassa lopo hoti kānubandhe tapaccaye pare tvādivajjite.

Kara-karaṇe, karīyitthāti kato-vihāro, katāgūhā, kataṃ-gehaṃ, sakkarīyitthāti sakkato, mahāvuttinā santassa so.

‘Karotissa kho’ti pādito karassa kassa kho, saṅkharīyitthāti saṅkhato, abhisaṅkhato, visaṅkharittha vikirīyitthāti visaṅkhato, upakarīyittha sajjīyitthāti upakkhaṭo, ‘tathanarānaṃ ṭaṭhaṇalā’ti tassa ṭo. Evaṃ dukkaṭaṃ.

Parito karīyitthāti parikkhato, purato karīyitthāti purakkhato, purekkhato vā, mahāvuttinā purassa ettaṃ.

Khanu-avadāraṇe, khaññitthāti khato-āvāṭo.

Gā-sadde.

724.Gāpānamī[ka. 588; rū. 620; nī. 1192].

Gā, pānaṃ anto īkāro hoti kānubandhe tapaccaye pare tvādivajjite.

Gāyitthāti gītaṃ, samodhānetvā gāyitthāti saṅgītopariyattidhammo.

Gamu-gatimhi agacchīti gato, agacchīyitthāti vā gato. Evaṃ āgato, uggato, duggato, niggato, vigato, sugato, saṅgato, anugato, apagato, avagato, upagato, adhigato.

Jana-jātiyaṃ.

725.Janissā[ka. 585; rū. 619; nī. 1189].

Janissa nassa ā hoti kānubandhe tapaccaye pare tvādivajjite.

Ajāyitthāti jāto, dujjāto, sujāto, sañjāto, anujāto, avajāto, atijāto.

Suttavibhattena aññasmimpi vaṇṇe pare nassa ā hoti, puttaṃ vijāyitvā, vijāyituṃ, vijāyanaṃ, vijāyantī-itthī, vijāyamānā, puttaṃ janetīti jāyā iccādi, sabbattha mahāvuttinā sare pare yāgamo, mahāvuttinā vā sabbattha nassa yādeso ādidīgho ca.

Ṭhā-gatinivattiyaṃ.

726.Ṭhāssi[ka. 588; rū. 620; nī. 1192].

Ṭhāssa i hoti kānubandhe takāre tvādivajjite.

Aṭṭhāsīti ṭhito, uṭṭhito, niṭṭhito, saṇṭhito, adhiṭṭhito.

Tanu-vitthāre, ātaññitthāti ātataṃ, vitataṃ, ātatavitataṃ, tūriyabhedo.

Thara-santharaṇe, santharīyitthāti santhato, vitthato.

Dhā-dhāraṇe.

727.Dhāssa hi[ka. 517; rū. 488; nī. 1105].

Dhādhātussa dhassa hi hoti kānubandhe takāre tvādivajjite.

Ādhīyitthāti āhito, āgyāhito, vidhīyitthāti vihito, nidhīyitthāti nihito, sandhīyitthāti saṃhito, odhīyitthāti ohito, abhidhīyitthāti abhihito, pidhīyitthāti pihito, apihito. Dvitte pubbassa tatiyattaṃ, ‘dhāssa ho’ti suttena parassa hattaṃ, ādahito, vidahito, nidahito, saṃdahito, saddahito vā, sannidahito, odahito, pidahito, apidahito, paridahito.

Dhara-dhāraṇe, uddharīyitthāti uddhaṭo, samuddhaṭo, niddhaṭo, tassa ṭattaṃ.

Namu-namane, namitthāti nato, unnato, samunnato, onato, avanato.

Pā-pāne, ‘gāpānamī’ti īttaṃ, pīyitthāti pītaṃ.

Phara-pharaṇe, pharittha, pharīyitthāti vā phuṭo, vipphuṭo, samphuṭo, ophuṭo, mahāvuttinā phassa uttaṃ, tassa ṭattaṃ.

Bhara-dhāraṇe, bharīyitthāti bhato, ābhato, ābhaṭo vā. Udakātalamubbhato, ubbhataṃ saṅghena kathinaṃ [mahāva. 317], sambhataṃ dhanaṃ.

Mana-ñāṇe, mato, mahājanena sammatoti mahāsammato, sammatā sīmā [mahāva. 139], anumato, abhimato.

Mara-pāṇacāge, maritthāti mato, kālaṅkato.

Ramu-kīḷāyaṃ, ramitthāti rato, abhirato.

Ramu-uparame , virato, paṭivirato, uparato.

Sara-gati, cintāsu, bahulādhikārā kālattayepi tapaccayo, sarati, asari, sarissatīti sato, anussato, patissato.

Hara-haraṇe, harīyitthāti hato, āhato, nihato.

Tassa ṭatte-āhaṭo, nihaṭo, udāhaṭo, samudāhaṭo, avahaṭo.

Hana-hiṃsāyaṃ, haññitthāti hato, vihato, samūhato avippavāso [mahāva. 145], samūhatā sīmā [mahāva. 146].

Tipaccayamhi bahulādhikārā akānubandhepi antalopo. Paṭhamaṃ karīyatīti pakati, ākāro ākati, vikāro vikati, gāyanaṃ gīti, uggīti, saṅgīti, anugāyanaṃ anugīti, gamanaṃ gati, gantabbāti vā gati, gacchanti etthāti vā gati, āgamanaṃ āgati, sugati, duggati, samāgamanaṃ saṅgati, jananaṃ jāti, jāyanti etāya, etthāti vā jāti, ṭhānaṃ ṭhiti, saṇṭhiti, avaṭṭhiti, punappunaṃ tananaṃ santati, dhārenti etāyāti dhīti, mahāvuttinā īttaṃ.

Namanaṃ nati, unnati, samunnati, onati, avanati, bharitabbāti bhati, manati jānāti etāyāti mati, vividhā mati vimati, ramaṇaṃ rati, āramaṇaṃ ārati, viramaṇaṃ virati, abhiramaṇaṃ abhirati, paṭiviramaṇaṃ pativirati, saraṇaṃ sati, saranti etāyāti vā sati, anussati, paṭissati, upahananaṃ upahati.

Tavantupaccayamhi-akāsīti katavā, ahanīti hatavā.

Tāvīpaccayamhi-katāvī, hatāvī.

Tvādīsu –

728.Tuṃtunatabbesu vā.

Karadhātussa ra-kārassa ā hoti vā tuṃ, tuna, tabbesu. Tunasaddena tvāna, tvāpi saṅgayhanti.

729.Karassā tave.

Karassa ra-kārassa ā hoti tavepaccayamhi.

Kātuṃ, kātave, kātuna, kātabbaṃ.

Yathā karassa, tathā mahāvuttinā harassa rūpaṃ sijjhati, hāthuṃ, hātave, hātuna. Tesaṃ tuṇḍena hātūna, muñce pubbakataṃ iṇaṃ [jā. 1.14.10].

Tvāmhi āssa ittaṃ, āhitvā, soṇḍāyudakamāhitvā [jā. 1.10.9 (…hatvā)].

Iti visaṃyogarūparāsi.

Sadisasaṃyogarūparāsi

Atha sadisasaṃyogarūparāsi vuccate.

Tupaccayamhi –

730.Pararūpamayakāre byañjane.

Yakāravajjite byañjanapaccaye pare sabbadhātūnaṃ antabyañjano pararūpaṃ āpajjate.

Karotīti kattā, kātuṃ arahati, kātuṃ sakkoti, karaṇasīlo, karaṇadhammo, sakkaccaṃ vā karotīti attho. Bharatīti bhattā, haratīti hattā.

Tvādīsu ra-kārassa āttaṃ, saṃyoge pare rassattañca, katvā, katvāna.

Pararūpattaṃ, kattuna, kattuṃ, kattabbaṃ, bharaṇaṃ bhattuṃ, bhattave, haraṇaṃ hattuṃ, abhihattuṃ, hattave.

Āpa, ṇāpa, khipa, gupa, caja, ñapa, ñāpa, tapa, dīpa, dhūpa, pada, bhaja, bhuja, mada, mida, yuja, rica, ranja, lipa, lupa, vaca, vatu, vada, vapa, vica, sanja, sica, sambhu, sūca, sūda, supa.

Dhātvantabyañjanassa pararūpattaṃ, tapaccayamhi vipubbo āpabyāpane, byāpayati khippaṃ ñāṇabyāpanena byāpituṃ sakkotīti byatto, viyatto.

Paripubbo pariyāpuṇane pahutte ca, pariyatto.

Saṃpubbo paripuṇṇabhāve, samāpayitthāti samatto, parisamatto.

Āpubbo ṇāpa-pesane, āṇāpīyitthāti āṇatto.

Khipa-khipane, khipīyitthāti khitto-daṇḍo, khittā-mattikā, khittaṃ-leṭṭu. Evaṃ sabbattha. Pakkhitto, ukkhitto, nikkhitto, vikkhitto, okkhitto, saṃkhitto.

Gupa-guttiyaṃ, gopīyitthāti gutto, saṃgutto.

Caja-cāge, cajīyitthāti catto.

Upa-paññāpane, paññapīyitthāti paññatto-vinayo, paññattaṃsikkhāpadaṃ, paññattaṃ-āsanaṃ.

Ñāpa-ñāpane, vikatidhātu nāmesā kāritantattā, paññāpīyitthāti paññatto, saññāpīyitthāti saññatto, viññāpīyitthāti viññatto.

Tapa-santāpe, atappīti tatto, santatto.

Dīpa-dittiyaṃ, adīpitthāti ditto, paditto, āditto.

Dhūpa-soṇḍiye , dhūpati, adhūpi, dhūpissatīti dhutto, surādhutto, akkhadhutto [su. ni. 106].

Pada-gatiyaṃ, apajjīti patto, nipatto, sampatto.

Bhaja-sambhattiyaṃ, bhajatīti bhatto, sambhatto.

Vipubbo puthakkaraṇe, vibhajitthāti vibhatto.

Bhuja-pālana, byavaharaṇesu, bhuñjittha, bhuñjīyitthāti vā bhutto, paribhutto.

Mada-ummāde, majjitthāti matto, sammatto, pamatto, ummatto.

Mida-sinehane, mijjatīti mitto.

Yuja-yoge, yuñjatīti yutto, payutto, uyyutto, niyutto, viyutto, saṃyutto, saññutto.

Rica-viriñcane, riñcatīti ritto.

Ranja-rāge, rañjatīti ratto, sāratto, viratto.

Lipa-limpane, limpīyitthāti litto, ullitto, avalitto.

Lupa-adassane, luppatīti lutto.

Vaca-viyattiyaṃ vācāyaṃ.

731.Vacādīnaṃ vassuṭa vā[ka. 579; rū. 629; nī. 1182].

Vacādīnaṃ vassa uṭa hoti vā kānubandhe ta-kārapaccaye tvādivajjite.

Vuccitthāti utto-dhammo, uttā-kathā, uttaṃ-vacanaṃ, nirutto, niruttā, niruttaṃ, rāgamo.

732.Assu.

Vacādīnaṃ assa u hoti kānubandhe ta-kārapaccaye tvādivajjite.

Vutto-dhammo, vuttā-kathā, vuttaṃ-vacanaṃ.

Vatu-vattane, vattatīti vatto, pavatto, nivatto.

Vapa-bījanikkhepe, vapīyitthāti vuttaṃ-bījaṃ, ‘assū’ti uttaṃ.

Vica-vivecane, viviccitthāti vivitto.

Sanja-saṅge, sañjatīti satto, āsatto, visatto.

Sica-secane, siñcīyitthāti sitto, āsitto, avasitto, abhisitto.

Sūca-sūcane, atthaṃ sūcetīti suttaṃ.

Sūda-paggharaṇe, atthaṃ sūdatīti suttaṃ.

Supa-soppane, supatīti sutto iccādi.

Tipaccayamhi-byāpanaṃ byatti, viyatti, pariyāpuṇanaṃ pariyatti, samāpanaṃ samatti, parisamatti, āṇāpanaṃ āṇatti, gopanaṃ gutti, ñāpanaṃ ñatti, paññāpanaṃ paññatti, saññāpanaṃ saññatti, viññāpanaṃ viññatti.

Tapa-tappane, tappanaṃ titti, mahāvuttinā assa ittaṃ. Dīpanaṃ ditti, pajjanaṃ patti, āpatti, uppatti, nippatti, vipatti, sampatti, bhajanaṃ bhatti, sambhatti, bhuñjanaṃ bhutti, yuñjanaṃ yutti, riñcanaṃ ritti, niddhāretvā vuccati attho etāyāti nirutti, vuccati suttassa attho etāyāti vutti. ‘‘Vivarīyati suttassa attho etāyāti vuttī’’tipi vadanti. Vattanaṃ vutti, jīvitavutti, tadāyattavutti, ‘assū’ti assa uttaṃ. Vivecanaṃ vivitti, sajjanaṃ satti, āsatti, visatti iccādi.

Tupaccayamhi-khipatīti khittā, gopetīti guttā, cajatīti cattā.

Idha chida, bhidādayopi vattabbā, chindatīti chettā, bhindatīti bhettā, bhajatīti bhattā, bhuñjatīti bhuttā, bhottā, yuttā, rittā, littā, luttā, vacati vadatīti vā vattā, viviccatīti vivittā, sañjatīti sattā, suppatīti suttā iccādi.

Tavantupaccayamhi-khipitthāti khittavā, gopitthāti guttavā, cajitthāti cattavā, chinditthāti chettavā.

Bhaja-puthakkaraṇe, bhājitthāti bhattavā, vibhattavā, abhuñjīti bhuttavā, ayuñjīti yuttavā iccādi.

Tāvīpaccayamhi-khittāvī, guttāvī, cattāvī, chettāvī, vibhattāvī, bhettāvī, bhuttāvī, yuttāvī iccādi.

Tvādīsu pararūpatte mahāvuttinā tiṇṇaṃ byañjanānaṃ ādibyañjanassa lopo, chetvā, chetvāna, chettuna, vibhatvā, vibhatvāna, vibhattuna, bhutvā, bhutvāna, bhuttuna iccādi.

Tuṃ, tavesu-chettuṃ, chettave, chetuṃ, chetave vā, ādibyañjanassa lopo. Vibhattuṃ, vibhattave, bhettuṃ, bhettave, bhottuṃ, bhottave, ādivuddhi iccādi.

Tabbapaccaye-chettabbaṃ, chetabbaṃ vā, bhettabbaṃ, bhottabbaṃ, vuccatīti vattabbaṃ iccādi.

Iti sadisasaṃyogarūparāsi.

Vaggantarūparāsi

Atha vaggantarūparāsi vuccate.

Kamu, kilamu, khanu, khamu, gamu, tanu, timu, damu, bhamu, mana, yamu, vamu, samu, hana.

733.Manānaṃ niggahītaṃ.

Makāra, nakārantānaṃ dhātūnaṃ anto makāro nakāro ca niggahītaṃ hoti yakāravajjite byañjane pare. ‘Vagge vagganto’ti niggahītassa vaggantattaṃ.

Kamu-pādagamane, pakkamitthāti pakkanto, pādena akkamitthāti akkanto, ukkanto, vikkanto, nikkhanto, ‘nito kamassā’ti kassa khattaṃ, saṅkanto, okkanto, avakkanto, apakkanto, atikkanto, paṭikkanto, kassa dvittāni.

Kilamu-khede, kilamitthāti kilanto.

Timu-addabhāve, temayittāti tinto.

Damu-damane, damitthāti danto.

Bhamu-anavatthāne, bhamitthāti bhanto, vibbhanto.

Mana-ñāṇe, manatīti manto.

Vamu-uggilane, vamitthāti vanto.

Samu-santiyaṃ, sammatīti santo, upasanto, vūpasanto.

Samu-khede, sammati khijjatīti santo iccādi.

Tipaccayamhi-kāmanaṃ kanti, nikāmanaṃ nikanti, pakkamanaṃ pakkanti, khamanaṃ khanti, tananaṃ tanti, damanaṃ danti, bhamanaṃ bhanti, vibbhanti, mananaṃ manti, samanaṃ santi iccādi.

Tupaccaye-pakkamatīti pakkantā, khanatīti khantā, khamatīti khantā, gacchatīti gantā, tanotīti tantā, temayatīti tintā, damayatīti dantā, bhamatīti bhantā, manatīti mantā.

Nipubbo yamu-niyamane, niyāmetīti niyantā, vamatīti vantā, samatīti santā, hanatīti hantā iccādi.

Tvādīsu-gantvā, gantvāna, gantuna, mantvā, mantvāna, mantuna, hantvā, hantvāna, hantuna iccādi.

Tuṃ, tavesu-pakkantuṃ, pakkantave, khananaṃ khantuṃ, khantave, gamanaṃ gantuṃ, gantave, mananaṃ mantuṃ, mantave, hananaṃ hantuṃ, hantave iccādi.

Tabbamhi-abhikkantabbaṃ, paṭikkantabbaṃ, khaññateti khantabbaṃ, gacchīyateti gantabbaṃ, maññateti mantabbaṃ, vamīyateti vantabbaṃ, haññateti hantabbaṃ iccādi.

Iti vaggantarūparāsi.

Dhātvantavikārarāsi niṭṭhito.

Paccayavikārarāsi

Kādesarāsi

Atha paccayavikārarāsi vuccate.

734.Pacā ko[ka. 583; rū. 617; nī. 1186].

Pacamhā ta, tavantūnaṃ tassa ko hoti.

Paccitthāti pakko, pakkavā.

Bahulādhikārā tapaccayo kālattayepi hoti, asakkhi, sakkhati, sakkhissatīti sakko, mahāvuttinā tapaccayassa ko.

Muca-mocane.

735.Mucā vā[ka. 583; rū. 617; nī. 1186].

Mucamhā ta, tavantūnaṃ tassa anantarassa ko hoti vā.

Omuccitthāti omukko, omukkavā, paṭimukko, paṭimukkavā.

Susa-sosane.

736.Susā kho[ka. 583; rū. 617; nī. 1186].

Susamhā ta, tavantūnaṃ tassa kho hoti.

Sussitthāti sukkho, sukkhavā.

737.Go bhanjādīhi[ka. 577; rū. 628; nī. 1180].

Bhanjādīhi ta, tavantūnaṃ tassa go hoti.

Abhañjitthāti bhaggo, bhaggavā, obhaggo, sambhaggo, palibhaggo.

Laga-laggane, lagitthāti laggo, laggavā, vilaggo, vilaggavā.

Muja-mujjane, mujjitthāti muggo, muggavā, nimmuggo, ummuggo.

Vija-bhaya, calanesu, saṃvijitthāti saṃviggo, saṃviggavā, ubbiggo, ubbiggavā.

Luja-vināse, palujitthāti paluggo, paluggavā, oluggo, oluggavā, viluggo, viluggavā iccādi.

Iti kādesarāsi.

Ṭhādesarāsi

Isuāsa, esa, kasa, kisa, kilisa, kusa, ghusa, jusa, tusa, disa, dusa, daṃsa, nasa, pisa, pusa, puccha, phusa, bhassa, bhajja, maja, masa, musa, vassa, visa, saja, sisa, silisa, hasa, hassa, haṃsa.

738.Sānantarassa tassa ṭho[ka. 573; rū. 626; nī. 1176 (thokaṃ visadisaṃ)].

Sakārantehi dhātūhi parassa anantarassa paccayatakārassa ṭho hoti, dhātvantassa pararūpattaṃ, ‘catutthadutiyesvesa’nti saṃyogādissa paṭhamattaṃ.

Isu-icchā, kantīsu, icchīyateti iṭṭho, pariyiṭṭho.

Āsa-upavesane, viparitato āsati upavīsatīti vipallaṭṭho.

Kasa-vappane vilekhane ca.

739.Kasassima ca vā[ka. 573; rū. 626; nī. 1176 (thokaṃ visadisaṃ)].

Kasamhā parassa paccayatakārassa ṭho hoti, kasassa ādisaramhā paraṃ ima ca hoti vā.

Kassitthāti kiṭṭhaṃ-sassaṃ, kaṭṭhaṃ vā.

Upapubbo āsanne, upakaṭṭho.

Vipubbo pavāse, vūpakaṭṭho.

Kisa-hānimhi, paṭikiṭṭho, nihīnoti attho.

Kilisa-vibādhane upatāpe ca, kilissatīti kiliṭṭho, saṃkiliṭṭho, upakkiliṭṭho.

Kusa-akkose, akkosīyitthāti akkuṭṭho. Akkuṭṭho jātivādena.

Ghusa-sadde , ghosīyitthāti ghuṭṭho, saṅghuṭṭho. Accharāgaṇasaṅghuṭṭhaṃ [saṃ. ni. 1.46]. Ugghuṭṭho.

Jusa-sevāyaṃ, jusīyitthāti juṭṭho.

Tusa-pītimhi, tussitthāti tuṭṭho, santuṭṭho.

Disa-pekkhane, passīyitthāti diṭṭho, sandiṭṭho.

Disī-kathane, uddisīyitthāti uddiṭṭho, niddisīyitthāti niddiṭṭho, apadisīyitthāti apadiṭṭho.

Dusa-dūsane, dusīyitthāti duṭṭho.

Daṃsa-daṃsane, daṃsīyitthāti daṭṭho, niggahītalopo.

Nasa-adassane, nassitthāti naṭṭho, vinaṭṭho.

Pisa-cuṇṇiye, pisīyitthāti piṭṭhaṃ.

Pusa-posane, posīyitthāti puṭṭho, parapuṭṭho.

Phusa-samphasse, phusīyitthāti phuṭṭho, samphuṭṭho.

Bhassa-kathane cavane ca, bhassitthāti bhaṭṭho, ābhaṭṭho.

Masa-āmasane vijjhane ca, masīyitthāti maṭṭho, āmaṭṭho, omaṭṭho, ummaṭṭho. Sattiyā viya omaṭṭho [saṃ. ni. 1.21].

Musa-nassane, mussitthāti muṭṭho, pamuṭṭho, sammuṭṭho.

Vassa-secane, vassitthāti vuṭṭho-devo, ‘assū’ti uttaṃ.

Visa-pavesane, pavisitthāti paviṭṭho, niviṭṭho, upaviṭṭho.

Sisa-sese, avasesitthāti avasiṭṭho.

Vipubbo visesane, visesitthāti visiṭṭho.

Silisa-silesane, silissitthāti siliṭṭho.

Hasa-hāse, hasitthāti haṭṭho, pahaṭṭho.

Hassa, haṃsadhātuyo sadisā eva.

Puccha-pucchāyaṃ.

740.Pucchādito[ka. 571; rū. 626; nī. 1176].

Pucchādīhi parassa antarassa paccayatakārassa ṭho hoti.

Pucchīyitthāti puṭṭho.

Bhajja-bhajjane, bhajjitthāti bhaṭṭhaṃ-dhaññaṃ.

Maja-suddhiyaṃ, suṭṭhu majjitthāti sammaṭṭho-bhūmibhāgo.

Saja-saṃsaggādīsu, saṃsajjitthāti saṃsaṭṭho, visaṭṭho, nisaṭṭho, osaṭṭho.

Yaja-pūjāyaṃ.

741.Yajassa yassa ṭiyī[ka. 610; rū. 627; nī. 1215].

Yajassa yakārassa ṭi, yiādesā honti kānubandhe paccayatakāre tvādivajjite.

Yajitthāti iṭṭho, yiṭṭho.

Tipaccayamhi-pariyesanaṃ pariyeṭṭhi.

Esa-gavesane, esanaṃ eṭṭhi, pariyeṭṭhi, tussanaṃ tuṭṭhi, santuṭṭhi, dassanaṃ diṭṭhi, sandiṭṭhi, vassanaṃ vuṭṭhi, ‘assū’ti uttaṃ. Visajjanaṃ visaṭṭhi.

Tvādīsu-disa-pekkhane, ‘disassa passadassadasādadakkhā’ti suttena disassa dasādeso, mahāvuttinā vakāralopo, daṭṭhā, daṭṭhāna, daṭṭhuna.

‘Tuṃyānā’ti tvāpaccayassa tuṃādeso. Nekkhamaṃ daṭṭhu khemato [su. ni. 426], gāthāvasena niggahītalopo.

Tuṃ, tavesu-daṭṭhuṃ, daṭṭhave, pucchanaṃ puṭṭhuṃ, puṭṭhave.

Tabbamhi-tussitabbanti tuṭṭhabbaṃ, toṭṭhabbaṃ, passitabbanti daṭṭhabbaṃ, pucchitabbanti puṭṭhabbaṃ, phusitabbanti phoṭṭhabbaṃ.

Iti ṭhādesarāsi.

Ḍhādesarāsi

742.Dahā ḍho[ka. 576; rū. 607; nī. 1179].

Dahamhā parassa anantarassa paccayatakārassa ḍho hoti, pararūpatte saṃyogādissa tatiyattaṃ.

Daha-dayhane, dayhitthāti daḍḍho.

743.Bahassuma ca[ka. 576; rū. 607; nī. 1179].

Bahamhā parassa anantarassa tassa ḍho hoti, bahassa ādisaramhā uma ca hoti.

Baha-vuddhiyaṃ, abahīti buḍḍho, bassa vo, vuḍḍho.

Timhi-bahanaṃ vuḍḍhi.

744.Lopo vaḍḍhā tissa[‘ttissa’ (bahūsu)].

Vaḍḍhamhā parassa tipaccayassa takārassa lopo hoti.

Vaḍḍha-vaḍḍhane, vaḍḍhanaṃ vuḍḍhi.

Iti ḍhādesarāsi.

Ṇādesarāsi

Kirakhī, cara, jara, tara, thara, pūra.

745.Kirādīhi ṇo.

Kirādīhi paresaṃ ta, tavantūnaṃ takārassa anantarabhūtassa ṇo hoti, dhātvantassa pararūpattaṃ.

Kira-ākiraṇe sammissana, khipanesu ca, kiritthāti kiṇṇo, pakiṇṇo, ākiṇṇo, vikkiṇṇo, saṃkiṇṇo, samākiṇṇo.

Pūra-pūraṇe, pūritthāti puṇṇo, sampuṇṇo, paripuṇṇo.

Khī-khaye, khiyitthāti khīṇo.

Kiṇṇavā, puṇṇavā, khīṇavā.

746.Tarādīhi riṇṇo[ka. 581; rū. 616; nī. 1184].

Tarādīhi paresaṃ ta, tavantūnaṃ takārassa anantarabhūtassa riṇṇo hoti. ‘Rānubandhentasarādissā’ti dhātvantabyañjanassa ādisarassa ca lopo.

Cara-gati, bhakkhanesu, carittha, carīyitthāti vā ciṇṇo, āciṇṇo, samāciṇṇo.

Jara-jiraṇe, jiyyitthāti jiṇṇo, anujiṇṇo, parijiṇṇo.

Tara-taraṇe, taritthāti tiṇṇo, uttiṇṇo, nittiṇṇo, vitiṇṇo, otiṇṇo, samotiṇṇo.

Thara-vitthāre, vittharitthāti vitthiṇṇo.

Ciṇṇavā, jiṇṇavā, tiṇṇavā, vitthiṇṇavā.

Iti ṇādesarāsi.

Thādesarāsi

747.Dhastoostā.

Dhasto , utrastoti ete saddā tapaccayantā sijjhanti.

Dhaṃsa-viddhaṃsane, viddhaṃsatīti viddhasto, viddhaṃsito vā.

Tasa-santāse, utrasatīti utrasto, uttasito vā.

Bhasa-bhasmīkaraṇe, bhasanti bhasmiṃ karonti etenāti bhastā, bhastrā vā, kammāragaggarī, evamādīnipi idha veditabbāni.

748.Sāsa vasa saṃsa haṃsā tho[‘…saṃsa sasā tho’ (bahūsu)].

Etehi parassa anantarassa paccayatakārassa tho hoti.

Sāsa-anusiṭṭhimhi.

749.Sāsassa sisā[‘sāsassa sisa vā’ (bahūsu)].

Sāsassa sisā honti kānubandhe paccayatakāre tvādivajjite, dhātvantassa pararūpattaṃ saṃyogādissa ca paṭhamattaṃ.

Sāsīyatīti sittho, anusāsīyatīti anusiṭṭho. ‘‘Anusiṭṭho so mayā’’ti [mahāva. 126] ettha pana tthakārassa ṭṭhakāroti vuttiyaṃ vutto. Taṃ taṃ atthaṃ sāsati ettha, etenāti vā satthaṃ, saddasatthaṃ, vedasatthaṃ.

Vasa-nivāse, ‘assū’ti uttaṃ, avasīti vuttho, vasīyitthāti vā vuttho, vassaṃ vasitthāti vassaṃvuttho, āvasīyitthāti āvutthaṃ-jetavanaṃ, nivasitthāti nivuttho, ajjhāvasitthāti ajjhāvuttho. Bahulādhikārā ‘‘rukkhe adhivatthā devatā’’ti [pāci. 86] ettha uttaṃ natthi. Uposathaṃ upavasitthāti uposathaṃupavuttho, upavasīyitthāti vā upavutthouposatho, parivāsaṃ parivasitthāti parivāsaṃparivuttho, parivasīyitthāti vā parivuttho-parivāso.

Saṃsa-pasaṃsane, pasaṃsīyitthāti pasattho.

Haṃsa-pahaṃsane, haṃsīyitthāti hattho, niggahītalopo, pahattho.

Tipaccayamhi-anusāsanaṃ anusitthi, anusiṭṭhi vā, nivasanaṃ nivutthi.

Tupaccayamhi-sadevakaṃ lokaṃ sāsati anusāsatīti satthā.

Tavantupaccayamhi-nivasitthāti nivutthavā.

Tāvīmhi-nivutthāvī.

Tuṃ, tavesu-vasanaṃ vatthuṃ, vatthave.

Tabbamhi-dvāramūle vatthabbaṃ, sabhāye vatthabbaṃ.

Vasa-paridahane, bahulādhikārā uttaṃ natthi, vāsitabbanti vatthaṃ, nivāsīyitthāti nivatthaṃ, vatthabbaṃ, nivatthabbaṃ.

Iti thādesarāsi.

Dhādesarāsi

Idha, kudha, gidha, badha, budha, budhi, midha, yudha, rādha, rudha, vidha, sidha, sudha, thabhi, rabha, labha, lubha, sambhū, duha, naha, muha.

750.Dho dhabhahehi[ka. 576; rū. 607; nī. 1179; ‘dho dhahabhehi’ (bahūsu)].

Etehi parassa anantarassa tassa dho hoti.

Idha-ijjhane , dhātvantassa pararūpattaṃ saṃyogādissa ca tatiyattaṃ, samijjhitthāti samiddho-mahaddhano.

Kudha-kope, kujjhatīti kuddho, saṃkuddho.

Gidha-gedhe, gijjhitthāti giddho, anugiddho, abhigiddho.

Badha-bandhane, bajjhitthāti baddho, pabaddho, ābaddho, nibaddho.

Budha-ñāṇe jāgare vikasane ca, bujjhati jānātīti buddho, sambuddho, sammāsambuddho, pabujjhati jāgarotīti vā pabuddho, paṭibuddho.

Budhi-nivāraṇe, paribundhīyatīti palibuddho. Vātapalibuddho, pittapalibuddho, semhapalibuddho.

Midha-mijjhane, mijjhatīti middhaṃ, middho. Kapimiddho.

Yudha-sampahāre, yujjhīyateti yuddhaṃ. Mallayuddhaṃ, meṇḍayuddhaṃ, hatthiyuddhaṃ, kukkuṭayuddhaṃ.

Rādha-ārādhane, ārādhayitthāti āraddho, abhiraddho.

Vipubbo-virajjhane, viraddho.

Rudha-āvaraṇe, rundhīyitthāti ruddho, oruddho, avaruddho.

Nipubbo-nirodhe, nirujjhitthāti niruddho.

Vipubbo-virodhe, virujjhitthāti viruddho, paṭiviruddho.

Anupubbo-kantiyaṃ, anuruddho.

Vidha-vijjhane, vijjhitthāti viddho. Sallaviddho.

Sidha-nipphattiyaṃ, sijjhitthāti siddho.

Papubbo-pākaṭabhāve, pasiddho.

Ni, paṭipubbo nivāraṇe, nisiddho, paṭisiddho.

Sudha-sujjhane, sujjhatīti suddho, visuddho, parisuddho.

Thabhi-thambhane , thambhatīti thaddho, patthaddho, upatthaddho.

Rabha-ārabhe, ārabhitthāti āraddho, ārabbhitthāti vā āraddho, samāraddho.

Labha-lābhe, alabhīti laddho, labbhitthāti vā laddho, paṭiladdho, upaladdho.

Lubha-giddhiyaṃ, lubbhatīti luddho, paluddho, viluddho.

Sambhū-passaddhiyaṃ, passambhitthāti passaddho.

Duha-dohane, duyhitthāti duddhā-gāvī.

Naha-bandhane, sannayhitthāti sannaddho, onaddho, avanaddho.

Muha-andhabhāve, muyhatīti muddho-bālo.

Tipaccayamhi-ijjhanaṃ iddhi, ijjhanti etāyāti vā iddhi, samijjhanaṃ samiddhi, gijjhanaṃ giddhi, mijjhanaṃ middhi, abhirādhanaṃ abhiraddhi, virujjhanaṃ viruddhi, paṭiviruddhi, sijjhanaṃ siddhi, saṃsiddhi, paṭisiddhi, sujjhanaṃ suddhi, visuddhi, pārisuddhi, labhanaṃ laddhi, upaladdhi, lubbhanaṃ luddhi, passambhanaṃ passaddhi, muyhanaṃ muddhi.

Tavantu, tāvīsu- ‘‘samiddhā, samiddhāvī’’tiādinā vattabbaṃ.

Tvādīsu-rabha-ārabhe, āraddhā, āraddhāna.

Labha-lābhe, laddhā, laddhāna, paṭiladdhā, paṭiladdhāna.

Tuṃ, tavesu-budha-ñāṇe, buddhuṃ, buddhave, subuddhuṃ, subuddhave, boddhuṃ, boddhave, laddhuṃ, laddhave, paṭiladdhuṃ, paṭiladdhave.

Tabbamhi-boddhabbaṃ, laddhabbaṃ, paṭiladdhabbaṃ.

751.Vaddhassa vā.

Vaddhassa u hoti vā kānubandhe paccayatakāre tvādivajjite.

Vaddhitthāti vuddho, vaddho vā, vaddhanaṃ vuddhi, mahāvuttinā uttaṃ. Tipaccayassa ca tassa lopo.

Iti dhādesarāsi.

Visaṃyoganādesarāsi

Hā, i, ci, ji, ṭi, thī, dī,pī, mi, lī, thu, dū, dhū, pū, bhū, lū, vu, su, hu, āsa, katha, kupa, pala, mala, supa, paḷa.

752.Bhidādito no kta, ktavantūnaṃ.

Bhidādimhā paresaṃ kta, ktavantūnaṃ takārassa anantarabhūtassa no hoti.

Hā-cāge, hīyitthāti hīno, pahīno, nihīno, ohīno. Ettha ca noādesaṃ katvā pacchā ‘ūbyañjanassā’ti īāgamo, tassa ca kvaci rasso. Evaṃ parattha.

Adhipubbo-i-āyatte, adhicca etīti adhino.

Ci-caye, cayitthāti cino, ācino.

Ji-jaye, pañcamāre jinātīti jino.

Ḍi-gatiyaṃ, ḍetīti ḍino.

Thī-saṅghāte, thīyatīti thinaṃ.

Dī-khaye, anukkamena dīyati khiyyatīti dino-divaso.

Pī-tappane, pīnitthāti pīno.

Mi-pakkhepe, minātīti mino.

Lī-laye, līyitthāti līno, allīyitthāti allīno. Nilīyitthāti nilīno, paṭilīyitthāti paṭilīno, paṭilīnacaro bhikkhu, paṭisallīyitthāti paṭisallīno.

Thu-nitthunane , nitthunātīti nitthuno.

Dū-khede, dūyateti dūno.

Dhū-niddhūnane, ahite dhamme dhunātīti dhuno, dhonopaññavā.

Pū-sodhane, punātīti puno, dantaṃ punanti etenāti dantapoṇo, nassa ṇattaṃ.

Bhū-vuddhiyaṃ, bhavati vaḍḍhatīti bhūno-hitarāsi.

Lū-chedane, lunātīti luno.

Vu-saṃvaraṇe, āvuṇātīti āvuṇo.

Su-savane, suṇātīti suno, soṇo, nassa ṇattaṃ.

Su-pasavane vā, pasavati vaḍḍhatīti sunaṃ-uddhumātaṃ.

Hu-pūjā, dānesu, āhutabbanti āhunaṃ, pāhutabbanti pāhunaṃ-dātabbavatthu.

Āsa-upavesane, acchatīti āsino, tuṇhī acchatīti tuṇhīmāsino.

Katha-thaddhe theriye ca, kathatīti kathinaṃ.

Kupa-kope, hirī kuppati etenāti hirīkopinaṃ.

Pala-gatiyaṃ, paletīti palino.

Mala-malinabhāve, malatīti malino, malinaṃ-vatthaṃ.

Supa-soppane, supatīti supino.

Paḷa-gatiyaṃ, paḷetīti paḷino, paḷinā jambudīpāte [pārā. aṭṭha. 1.tatiyasaṃgītikathā].

Iti visaṃyoganādesarāsi.

Sasaṃyoganādesarāsi

Khidachida, tuda, dā, nuda, pata, pada, bhida, vida, sada.

‘Bhidādito no ktaktavantūna’nti tassa no, dhātvantassa pararūpattaṃ, khijjitthāti khinno, chijjitthāti chinno, sañchinno, tuditthāti tunno, patunno, nitunno, vitunno.

Nuda-khepe, nuditthāti nunno, panunno.

Pata-patane, patatīti panno, pannadhajo, nnassa ṇṇatterukkhapaṇṇaṃ, pattaṃ vā.

Pada-gatiyaṃ, pajjitthāti panno, āpanno, uppanno, nipanno, vipanno, sampanno, upapanno, samupapanno, pariyāpanno.

Bhida-vidāraṇe, bhijjitthāti bhinno, pabhinno, sambhinno, paribhinno, vibhinno.

Vida-tuṭṭhiyaṃ, nibbindatīti nibbinno.

Sada visaraṇa, gatyā’vasānesu, sīditthāti sanno, osanno, pasīditthāti pasanno, abhippasanno, nisīditthāti nisinno, sannisinno, ‘sadajarānamīma’iti īma, saṃyoge rasso ca.

Tavantumhi-khinnavā, chinnavā, sañchinnavā, tunnavā, patunnavā, panunnavā, pannavā, āpannavā, bhinnavā, sambhinnavā, sannavā, pasannavā, nisinnavā.

753.Dātvinno[ka. 582; rū. 631; nī. 1185].

Dādhātumhā paresaṃ ta, tavantūnaṃ tassa inno hoti.

Dīyitthāti dinno, padinno, ādinno, samādinno, upādinno, pariyādinno, nnassa ṇṇatte upādiṇṇo.

Iti sasaṃyoganādesarāsi.

Hādesarāsi

Ūhagāhu, guha, baha, bāha, buha, muha, ruha, vaha.

754.Ruhādīhi ho ḷo ca[ka. 589; rū. 621; nī. 1192; ‘…ḷa ca’ (bahūsu)].

Ruhādīhi parassa anantarabhūtassa tapaccayassa takārassa ho hoti, dhātvantassa ḷo hoti.

Ūha-sañcaye, byūhitthāti byūḷho, viyūḷho, paribyūḷho, devāsurasaṅgāmo samupabyūḷho ahosi [saṃ. ni. 1.249].

Gāhu-bhusatthe vilolane ca, mā gāḷhaṃ paridevayi. Āgāḷhāya ceteti. Gāhitthāti gāḷho, pagāḷho, āgāḷho, ogāḷho, ajjhogāḷho [pārā. aṭṭha. 1.1].

Baha-vuddhimhi.

755.Muhabahabuhānañca te kānubandhetve[ka. 517; rū. 488; nī. 1105; ‘‘muhabahānañca…’’ (bahūsu)].

Tvādivajjite kānubandhe paccayatakāre pare muha, baha, buhānañca guhassa ca dīgho hoti.

‘Ruhādīhiho ḷo cā’ti dhātvantassaḷo, tapaccayassa ho, abahīti bāḷhaṃ.

Buha-uddharaṇe, abuhitthāti būḷho, abbūḷho, abūḷhasallo [su. ni. 785].

Muha-andhabhāve.

756.Muhā vā.

Muhamhā parassa anantarabhūtassa takārassa ho hoti, dhātvantassa ca ḷo hoti vā.

Muyhitthāti mūḷho, muddho vā.

Ruha-janane, gatiyañca, ruhitthāti rūḷho, parūḷho, ārūḷho, orūḷho, virūḷho, nirūḷho.

Vaha-pāpane, vahitthāti vūḷho, ‘assū’ti uttaṃ.

Tipaccayamhi-ruhanaṃ rūḷhi, niruhanaṃ nirūḷhi, viruhanaṃ virūḷhi.

Tvādīsu –

757.Pyo vā tvāssa samāse.

Samāsaṭṭhāne tvāpaccayassa pānubandho yo hoti vā. Pānubandho ‘pye sissā’ti visesanattho. ‘Hassa vipallāso’ti ha, yānaṃ vipariyāyo.

Byuyha, paribyuyha. Byūhitvā, viyūhitvā vā, vigāyha, vigāhitvā, ogāyha, ogāhitvā, ajjhogāyha, ajjhogāhitvā.

Bahulādhikārā asamāsepi pyo hoti, guyha, gūhitvā, niguyha, nigūhitvā, oguyha, ogūhitvā.

Naha-bandhane, sannayha, sannāhitvā.

Bāha-nivāraṇe, dīgho, bāyha, bāhitvā, paṭibāyha, paṭibāhitvā.

Buha-uddharaṇe papubbo, pabbuyha. Samūlaṃ taṇhaṃ pabbuyha [saṃ. ni. 1.159 (taṇhamabbumha)].

Āpubbo-abbuyha, ‘‘abbuhe sallamattano’’ti ādīsu viya. Pamuyha, pamuyhitvā, vimuyha, vimuyhitvā, sammuyha, sammuyhitvā, āruyha, āruhitvā, ārohitvā, oruyha, orohitvā.

Saha-sahane, pasayha, pasahitvā vā.

Iti hādesarāsi.

Tvādivikārarāsi

Atha tvā, tvāna, tunānaṃ vikāro vuccate.

I, kara, hana.

758.Ito cco.

Idhātumhā parassa tvāssa cco hoti vā.

Pecca, samecca, abhisamecca, avecca, anvecca, apecca, upecca, samupecca, adhicca, aticca, paṭicca.

Vāti kiṃ? Upetvā, samupetvā, adhiyitvā.

759.Sādhikarā raccariccā[ka. 598; rū. 643; nī. 1203; ‘sāsādhikarā cacariccā’ (bahūsu)].

Santa, adhiparā karamhā tvāssa racca, riccā honti vā, suttavibhattaṃ idha labbhati.

Sakkacca, ‘sakkacca’nti bindāgamo, adhikicca.

Vāti kiṃ? Sakkatvā, sakkaritvā, adhikaritvā.

Suttavibhatte-attaṃ niraṃkacca piyāni sevati [jā. 2.21.461], abhisaṅkhacca bhojanaṃ.

760.Hanā racco[ka. 598; rū. 643; nī. 1203. ‘sāsādhikarā cacariccā’ (bahūsu)].

Hanamhā tvāssa racco hoti vā samāse. Suttavibhattena haramhāpi.

Āhacca, uhacca, vihacca, saṃhacca, upahacca.

Vāti kiṃ? Āhanitvā, uhanitvā, vihanitvā, saṃhanitvā.

Haramhi-sā no āhacca poseti [jā. 2.22.2334 (āhatva)], tato udakamāhacca.

Disa-pekkhane.

761.Disā vānavā sa ca[ka. 599; rū. 644; nī. 1204; ‘…sa ca’ (bahūsu)].

Disamhā tvāssa vāna, vā honti vā, disassa ca sassa sa hoti, pararūpanisedhanamidaṃ.

Disvāna, disvā.

Vāti kiṃ? Passitvā.

Khā, ñā, dā, dhā, hā, ki, khi, ci, ji, nī, lī, si, bhū.

‘Pyo vā tvāssa samāse’ti tvāssa yo, mahāvuttinā vikappena kvaci yalopo, saṃpubbo khā-ñāṇe, saṅkhāya, saṅkhā, paṭisaṅkhāya, paṭisaṅkhā, aññāya, aññā, abhiññāya, abhiññā, pariññāya, pariññā.

Samāseti kiṃ? Ñatvā.

Vāti kiṃ? Ājānitvā, abhijānitvā, parijānitvā.

Adhiṭṭhāya, adhiṭṭhā, patiṭṭhāya, patiṭṭhā.

Samāseti kiṃ? Ṭhatvā.

Vāti kiṃ? Adhiṭṭhahitvā, patiṭṭhahitvā. Mahāvuttinā ittaṃ, upaṭṭhitvā.

Ādāya, upādāya, upādā.

Samāseti kiṃ? Datvā.

Vāti kiṃ? Ādiyitvā, samādiyitvā, ‘ū byañjanassā’ti īāgamo, ‘dāssiyaṅa’iti suttena sare pare samāse iyādeso.

762.Tuṃyānā.

Tvāssa tuñca yānañca honti kvaci samāse.

Bahulādhikārā gāthāyaṃ asamāsepi, nekkhamaṃ daṭṭhu khemato [su. ni. 426], kimabbhutaṃ daṭṭhu marū pamoditā, bindulopo.

Abhihattuṃ pavāreyya, ‘‘abhihaṭu’’ntipi pāṭho, saṃyogādissa lopo tassa ṭattaṃ. ‘‘Abhihaṭṭhu’’ntipi [pāci. 2.243] paṭhanti. Byañjanaṃ na sameti.

Ādiyāna, upādiyāna. Vidhāya, nidhāya, sandhāya, odhāya, samodhāya, vidahitvā, nidahitvā, odahitvā, samodahitvā. Pahāya, vihāya, ohāya, hitvā, jahitvā.

Ivaṇṇesu pyassa dvittaṃ, vikkiyya, vikkiṇitvā.

Viceyya dānaṃ dātabbaṃ [pe. va. 329], ‘ūlasse’ti issa ettaṃ, vicinitvā, vineyya, vinetvā, vinayitvā, allīya, allīyitvā, paṭisallīya, paṭisallīyitvā, yāgamo.

763.Pye sissā[ka. 517; rū. 488; nī. 1105].

Pye pare sissa ā hoti.

Nissāya, upanissāya, apassāya, apassayitvā, avassāya, avassayitvā.

Vāti kiṃ? Adhisetvā, adhisayitvā.

Bhū-sattāyaṃ, rassattaṃ, sambhuyya, vibhuyya, anubhuyya, adhibhuyya, paribhuyya, abhibhuyya.

Samāseti kiṃ? Bhutvā, edantesu mahāvuttinā essa āttaṃ, nijjhāya, nijjhāyitvā, upanijjhāya, upanijjhāyitvā, abhijjhāya, abhijjhāyitvā.

Byañjanantadhātūsu ‘vaggalalehi te’ti suttena cavagga, pavagga, sakārehi yassa pubbarūpattaṃ. Tavagge ‘tavaggavaraṇānaṃ ye cavaggabayañā’ti tavaggassa cavaggo, tato yassa pubbarūpattaṃ, vipacca, paripacca, vimucca, adhimucca.

Mahāvuttinā yalopo dīgho ca, āpucchā, anāpucchā, vibhajja, saṃvibhajja, visajja, nisajja, paṭinisajja.

Ujjha-visagge, yalopo, ujjha, ujjhiya, ujjhitvā.

Kati-chedane, kacca, vikacca, kantitvā, vikantitvā.

Nikara-vañcane, nikacca kitavasseva [saṃ. ni. 1.35].

Pata-gatiyaṃ, pacca, nipacca, patitvā, nipatitvā.

Katha-kathane, sākaccha.

Pada-gatiyaṃ, pajja, āpajja, nipajja, vipajja, sampajja, upasampajja, paṭipajja.

‘Ū byañjanassā’ti īāgame ‘padādīnaṃ yuka’iti yāgamo, pubbarūpaṃ, pajjiya, pajjiyāna, āpajjiya, āpajjiyāna, nipajjiya, vipajjiya, sampajjiya, paṭipajjiya.

Āpubba sada-ghaṭṭane, āsajja naṃ tathāgataṃ [itivu. 89], kākova selamāsajja. Chejja, chijja, chindiya, acchijja, acchindiya, vicchijja, vicchindiya, paricchijja, paricchindiya, bhejja, bhijja, sambhijja, paṭisambhijja, bhindiya, sambhindiya.

Budha-ñāṇe, bujjha, sambujjha, abhisambujjha, bujjhiya, bujjhiyāna, ‘‘marīcikūpamaṃ abhisambuddhāno’’ti pāḷi, dādese assa ottaṃ katvā siddhā yathā ‘anupādiyāno’ti.

Vadha-hiṃsāyaṃ , vajjha, vajjhiya.

Vidha-tāḷane, vijjha, vijjhiya.

Khana-vilekhane, khañña, khaṇiya, nāssa ṇattaṃ.

Pavagge –

Khippa, nikhippa, saṃkhippa, khipiya, saṃkhipiya.

Labi-avasaṃsane, yalopo, ālamba, vilamba, avalamba.

Lubi-santhambhane, daṇḍamolumba tiṭṭhati, jhānamolumba vattati.

Upubbo uddharaṇe ‘‘ullumbatu maṃ bhante saṅgho’’ti [mahāva. 71 (ullumpatu)] ādīsu viya, ullumba, ārabbha, samārabbha, labbhā, upalabbhā, dīgho.

Pakkamma, akkamma, vikkamma, nikkhamma, okkamma, abhikkamma, atikkamma, paṭikkamma, āgamma, saṅgamma.

Sama-upadhāraṇe. Nisamma rāja kayirā, nānisamma disampati [jā. 1.4.128 (nisamma khattiyo)].

Samu-santiyaṃ khede ca, upasamma, vūpasamma, vissamma.

Kasa-kaḍḍhane, apakassa.

Disa-pekkhane, ādissa, uddissa, odissa, apadissa.

Phusa-samphasse. Phussa phussa byantīkaroti [a. ni. 4.195].

Vasa-nivāse. Upavassaṃ kho pana kattikatemāsapuṇṇamaṃ [pārā. 653 (kattikapuṇṇamaṃ)], bindāgamo.

Visa-pavesane, pavissa, nivissa, abhinivissa iccādi.

Iti tvādivikārarāsi.

Paccayavikārarāsi niṭṭhito.

Pakatirūparāsi

Tādipaccayarāsi

Atha pakatirūparāsi vuccate.

Ta,ti, tu, tavantu, tāvī, tvā, tvāna, tuna, tuṃ, tave, tāye, tabba.

Dā, khyā, gā, ghā, ṭā, ṭhā, tā, thā, dā, dhā, pā, phā, bhā, mā, yā, lā, vā, sā, hā.

Akkhāto, svākkhāto, ākhyāto, vikhyāto.

‘Ū byañjanassā’ti kvaci īāgamo rasso ca, saṅgāyito, ghāyito, ñāto.

‘Jyādīhi knā’ti nāpaccayo, jānito.

Kārite-ñāpito, ñāpayito. Puttaṃ tāyati rakkhatīti tāto-pitā. Datto, dvittaṃ rassattañca. Devadatto, brahmadatto, yaññadatto, dāpito, dāpayito.

Mahāvuttinā passa pivo, pivito.

Phā-vuddhiyaṃ, phito pabhātā ratti.

Mā-māne, mito, sammito, upamito, nimmito, yāto, lāto, vāto.

Mahāvuttinā vāssuttaṃ, nibbuto, parinibbuto, nibbāpito, parinibbāpito, osito, pariyosito, osāpito, pariyosāpito, pahito, pajahito, hāpito.

Timhi-ñatti, datti, pāti, phāti, nibbuti, parinibbuti.

Tumhi-saṅkhātā sabbadhammānaṃ [jā. 2.22.1451], akkhātāro tathāgatā [dha. pa. 276] aññātāro bhavissanti [dī. ni. 2.68], ñāpetā, ñāpayitā. Uṭṭhātā vindate dhanaṃ [saṃ. ni. 1.246].

‘Ū lasse’ti kvaci īssa ettaṃ, uṭṭhāpetā, samuṭṭhāpetā, aghassa tātā, tāyitā, dātā, dāpetā, sandhātā, sandhāpetā, māpitā, māpayitā, nibbāpetā, nibbāpayitā, hāpetā, hāpayitā.

Tavantu, tāvīsu-akkhatā, akkhātāvī iccādi.

Tvādīsu saṃyoge rassattaṃ, ñatvā, jānitvā, ñāpetvā, jānāpetvā, ṭhatvā.

Pādito ṭhāssa ṭhaho, saṇṭhahitvā, patiṭṭhahitvā.

Kārite kvaci rassattaṃ, ṭhapetvā, paṭṭhapetvā, patiṭṭhāpetvā, datvā, ādiyitvā, samādiyitvā, dajjitvā.

Dada-dāne, tvāssa pyo, yamhi dassa jo, yassa pubbarūpaṃ dīgho, dajjā, dāpetvā.

Pādito rasso, samādapetvā.

Dhā-dhāraṇe, dvittaṃ, pubbassa tatiyattaṃ rasso ca, parassa ‘dhāssa ho’ti ho, padahitvā, vidahitvā, nidahitvā, saddahitvā, odahitvā, pidahitvā, paridahitvā.

Kārite-ādhapetvā, sannidhāpetvā, pivitvā, pitvā vā, pāyetvā, māpetvā, osāpetvā, pariyosāpetvā, hitvā, pajahitvā, hāpetvā, pajahāpetvā.

Tuṃ, tavesu-akkhātuṃ, akkhātave, saṅkhātuṃ, saṅkhātave, ñātuṃ, ñātave, jānituṃ, jānitave, ñāpetuṃ, ñāpetave, jānāpetuṃ, jānāpetave, ṭhātuṃ, ṭhātave, saṇṭhātuṃ, saṇṭhātave, saṇṭhahituṃ, saṇṭhahitave, ṭhapetuṃ, ṭhapetave, saṇṭhāpetuṃ, saṇṭhāpetave, dātuṃ, dātave, padātuṃ, padātave, ādātuṃ, ādātave, dajjituṃ, dajjitave, dāpetuṃ, dāpetave, samādapetuṃ, samādapetave, sandhātuṃ, sandhātave, saddahituṃ, saddahetuṃ, saddahetave, nidhetuṃ, nidhetave sandhāpetuṃ, nidhāpetuṃ, pātuṃ, pivituṃ, pātave, pivetave, mātuṃ, minituṃ, pametuṃ, upametuṃ, yātuṃ, yāyituṃ, yātave, osāyetuṃ, osāpetuṃ, pariyosāpetuṃ, hātuṃ, pahātuṃ, māradheyyaṃ pahātave [dha. pa. 34], jahituṃ, pajahituṃ, hāpetuṃ, pahāpetuṃ, jahāpetuṃ.

Tabbamhi-akkhātabbaṃ, saṅkhātabbaṃ, saṅkhyātabbaṃ, gāyitabbaṃ, ñātabbaṃ, jānitabbaṃ, ñāpetabbaṃ, jānāpetabbaṃ, ṭhātabbaṃ, ṭhapetabbaṃ, dātabbaṃ, ādātabbaṃ, samādātabbaṃ, dāpetabbaṃ, samādapetabbaṃ, vidhātabbaṃ, vidahitabbaṃ, pātabbaṃ, pivitabbaṃ, minitabbaṃ, minetabbaṃ, yātabbaṃ, lātabbaṃ, pahātabbaṃ.

Ivaṇṇesu vipubbo i-gatyaṃ, vīto, vītadoso vītamoho [saṃ. ni. 1.249], udito, samudito, dāgamo.

Samito, sameto, samaveto, apeto, upeto, samupeto, abhito, kīto, kayito, kiṇito, cito, cinito, ācito, upacito, sañcito, jito, parājito, ḍito, oḍḍito, nīto, ānīto, vinīto, oṇīto, paṇīto, nassa ṇattaṃ.

Pīto, bhīto, mito, sito, nissito, pahito.

Timhi-samiti, viciti, nīti, dvitte ādivuddhi, netti, saddhammanetti, bhīti.

Tumhi-sametā, abhisametā, vicetā, jetā, netā, vinetā, ninnetā.

Tavantu, tāvīsu-sametavā, sametāvī, abhisametavā, abhisametāvī iccādi.

Tvādīsu-sametvā, upetvā, kiṇitvā, vicinitvā, jetvā, vijetvā, jinitvā, vijinitvā, parājetvā, netvā, ānetvā vinetvā, nayitvā, ānayitvā, vinayitvā, allīyitvā, paṭisallīyitvā, sayitvā.

Tuṃ, tavesu-sametuṃ, upetuṃ, samupetuṃ, sametave, ketuṃ, kiṇituṃ, ketave, vicetuṃ, vicinituṃ, jetuṃ, vijetuṃ, nituṃ, ānituṃ, vinituṃ, netuṃ, ānetuṃ, vinetuṃ, nayituṃ, ānayituṃ, vinayituṃ, netave.

Tabbamhi-sametabbaṃ, ketabbaṃ, kiṇitabbaṃ iccādi.

Uvaṇṇesu-cuto, cavito.

Kārite-cāvito.

Juto, javito, thuto, abhitthuto, abhitthavito,

Saṃpubbo dhu-vallabhe, sandhuto-mitto. ‘‘Asaṇṭhutaṃ cirasaṇṭhutenā’’tipi pāḷi.

Du-gatiyaṃ hiṃsāyañca, duto, upadduto.

Dhū-kampane, dhuto, niddhuto.

Bhūto, sambhūto.

Kārite-bhāvito, sambhāvito, vibhāvito, paribhāvito.

Yu-missane, saṃyuto.

Ru-sadde, ruto, luto, vuto, saṃvuto, susaṃvuto, suto, vissuto.

Hu-pūjāyaṃ, huto.

Timhi-cavanaṃ cuti, thavanaṃ thuti, bhūti, vibhūti, savanaṃ suti,

Tumhi-cavitā, cāvetā, javitā, thavitā, santhavitā, sotā, sāvetā.

Tavantu tāvīsu-cutavā, cutāvī, cāvetavā, cāvetāvī iccādi.

Tvādīsu-cavitvā, cavitvāna, cavituna, javitvā, abhitthavitvā, bhutvā, anubhavitvā, bhāvetvā, bhāvayitvā, sutvā, suṇitvā, sāvetvā, sāvayitvā.

Tuṃ, tavesu-cavituṃ, cāvetuṃ, bhotuṃ, bhavituṃ, anubhavituṃ, bhāvetuṃ, bhāvayituṃ, sotuṃ, sāvetuṃ.

Hū-sattāyaṃ, hotuṃ. ‘‘Yā icche puriso hotuṃ [jā. 2.22.1282]. Na so sakkā na hotuye’’ti [bu. vaṃ. 2.9 ‘…hetuye’] pāḷī.

Tabbamhi-cavitabbaṃ, bhavitabbaṃ, anubhavitabbaṃ, bhāvetabbaṃ, sotabbaṃ. Dvitte-sottabbaṃ, sāvetabbaṃ.

Edantesu mahāvuttinā kvaci ekārassa ittaṃ, gāyito, apacāyito, apacito vā, ujjhāyito, nijjhāyito, abhijjhāyito.

Gāyanaṃ gīti, apacāyanaṃ apaciti.

Tumhi-gāyitā, apacāyitā, ujjhāyitā.

Tavantu, tāvīsu-gāyitavā, gāyitāvī iccādi.

Gāyitvā, jhāyitvā, abhijjhāyitvā.

Gāyituṃ, gāyitave, apacāyituṃ, apacāyitave, jhāyituṃ, jhāyitave, abhijjhāyituṃ, abhijjhāyitave.

Gāyitabbaṃ, apacāyitabbaṃ, ujjhāyitabbaṃ.

Iti ekabyañjanadhātūnaṃ pakatirūparāsi.

Bhūvādigaṇa

Anekabyañjanadhātūnaṃ pakatirūpāni tyādikaṇḍe vibhāganayena bhūvādīhi sattahi dhātugaṇehi ca kāritapaccayehi ca dhātupaccayehi ca yathālābhaṃ vibhajitvā vitthāretabbāni.

Atridaṃ nayadassanaṃ –

Āsa, isa, gamu, disa.

Āsa-upavesane, cchādesasutte ‘nta māna tyādīsū’ti adhikatattā tapaccayesucchādeso natthi, garuṃ upāsito, payirupāsito.

Tumhi-upāsitā, upāsetā vā, upāsitavā, upāsitāvī, upāsitvā, upāsitvāna, upāsituna. ‘Pyo vā tvāssa samāse’ti pyādese-upāsiya, payirupāsiya, upasiyāna, upāsituṃ, upāsitave, upāsitabbo.

Isu-icchā, kantīsu, bahulādhikārā cchādeso, icchito, icchitā, icchitavā, icchitāvī, icchituṃ, icchitave, icchitabbaṃ.

Kārite-icchāpito, icchāpitā, icchāpitāvī, icchāpetvā, icchāpetuṃ, icchāpetave, icchāpetabbaṃ.

Esadhātumhi-esito, pariyesito, esitā, pariyesitā, esitavā, pariyesitavā, esitvā, pariyesitvā, esitvāna, pariyesitvāna, esituṃ, pariyesituṃ, esitave, pariyesitave, esitabbaṃ, pariyesitabbaṃ.

Gamu-gatimhi, gamito, gamitā, gamitavā, gamitāvī, gamitvā, gamitvāna, gamituna, gamituṃ, gamitave, gamitabbaṃ.

Kārite-gamāpito, gamāpetā iccādi.

Disa-pekkhane passito, passitā, passetā vā, passitvā, passitvāna, passituna, passituṃ, passitave, passitabbaṃ.

Kārite-dassito, dassayito, dassitā, dassetā, dassayitā, dassitavā, dassitāvī, dassetvā, dassayitvā, dassetvāna, dassayitvāna, dassetuṃ, dassayituṃ, dassetabbaṃ.

Dakkhādese-dakkhito, dakkhitā, dakkhitavā, dakkhitāvī, dakkhitvā, dakkhituṃ, dakkhitave, ‘‘dakkhitāye aparājitasaṅgha’’nti [dī. ni. 2.332] pāḷi, dakkhitabbaṃ.

Dusa-nāse, kārite ṇipaccaye –

764.Ṇimhi dīgho dusassa[ka. 486; rū. 543; nī. 977].

Ṇimhi pare dusassa dīgho hoti.

Dūsito, dūsitā, dūsetā, dūsitavā, dūsitāvī, dūsetvā, dūsetvāna, dūsituna, dūsetuṃ, dūsetave.

Ṇimhīti kiṃ? Duṭṭho.

Iti bhūvādigaṇo.

Rudhādigaṇa

Bhuja, yuja, chida, bhida, rudha.

765.Maṃ vā rudhādīnaṃ[ka. 446; rū. 509; nī. 926].

Rudhādīnaṃ pubbantasarā paraṃ mānubandho niggahītāgamo hoti vā.

Bhuñjito, bhuñjitā, bhuñjitavā, bhuñjitāvī, bhuñjitvā, bhuñjitvāna, bhuñjituna, bhuñjituṃ, bhuñjitave, bhuñjitabbaṃ.

Kārite-bhojito , bhojitā, bhojetā vā, bhojitavā, bhojitāvī, bhojetvā, bhojayitvā, bhojetuṃ, bhojetave, bhojetabbaṃ, yuñjito, anuyuñjito, bhujadhātusadisaṃ.

Chindito, chinditā, chindetā vā, chinditavā, chinditāvī, chinditvā, chinditvāna, chindituna. Pyādese-lataṃ dantehi chindiya [gavesitabbaṃ], chindiyāna, sañchindiya, sañchindiyāna, chinditabbaṃ.

Kārite-chindāpito, chindāpetā iccādi.

Bhindito, bhinditā, bhindetā vā, chidadhātusadisaṃ.

Rundhito, rundhitā, rundhetā, rundhitavā, rundhitāvī, rundhitvā, rundhitvāna, rundhituṃ, rundhitave, rundhitabbaṃ.

Kārite-rundhāpito, rundhāpayito iccādi.

Iti rudhādigaṇo.

Divādigaṇa

Pada, budha, tusa, divu.

766.Padādīnaṃ kvaci.

Padādīnaṃ kvaci yuka hoti, yāgamo, ‘tavaggavaraṇānaṃ ye cavaggabayañā’ti cavaggattaṃ, ‘vaggalasehi te’ti yassa pubbarūpattaṃ.

Pajjito, āpajjito, paṭipajjito, paṭipajjitā, paṭipajjitavā, paṭipajjitāvī, paṭipajjitvā, paṭipajjitvāna, paṭipajjituna, paṭipajjituṃ, paṭipajjitave, paṭipajjitabbaṃ.

Kārite-āpādito, uppādito, nipphādito, sampādito, paṭipādito, āpāditā, āpādetā, uppāditā, anuppannassa maggassa uppādetā [apa. therī 2.3.135], nipphāditā, nipphādetā, sampāditā, sampādetā, paṭipāditā, paṭipādetā, āpādetvā, uppādetvā, nipphādetvā, sampādetvā, paṭipādetvā, āpādetuṃ, uppādetuṃ, nipphādetuṃ, sampādetuṃ, paṭipādetuṃ, āpādetabbaṃ, uppādetabbaṃ, nipphādetabbaṃ, sampādetabbaṃ, paṭipādetabbaṃ, bujjhito, bujjhitā saccānīti buddho [mahāni. 192], bujjhitavā, bujjhitāvī, bujjhitvā, bujjhitvāna, bujjhituna, bujjhituṃ, bujjhitave, bujjhitabbaṃ.

Kārite-bodhito, bodhetā pajāyāti buddho [mahāni. 192], bodhetavā, bodhetāvī, bodhayitvā, bodhayitvāna, bodhetuṃ, bodhetave, bodhetabbaṃ, tussito, santussito, tussitā, tussitavā, tussitāvī, tussitvā, tussituṃ, tussitabbaṃ.

Kārite-tosito, tositā, tosetā vā, tositavā, tositāvī, tosetvā, tosetuṃ, tosetabbaṃ, dibbito, dibbitā, dibbitavā, dibbitāvī, dibbitvā, dibbituṃ, dibbitabbaṃ.

Iti divādigaṇo.

Svādigaṇa

Su, vu, āpa.

Suṇito, suṇitā, sotā vā, suṇitavā, suṇitāvī, suṇitvā, suṇituṃ, suṇitabbaṃ.

Kārite-sāvito, sāvetā, sāvetavā, sāvetāvī, sāvetvā, sāvetuṃ, sāvetabbaṃ, saṃvuṇito, āvuṇito, saṃvuṇitā, saṃvuṇitvā, saṃvuṇituṃ, saṃvuṇitabbaṃ, pāpuṇito, pariyāpuṇito, pāpuṇitā, pariyāpuṇitā, pāpuṇitavā, pariyāpuṇitavā, pāpuṇitāvī, pariyāpuṇitāvī, pāpuṇitvā pariyāpuṇitvā, pāpuṇituṃ, pariyāpuṇituṃ, pāpuṇitabbo, pariyāpuṇitabbo.

Kārite-pāpito, pāpitā, pāpetā vā, pāpetvā, pāpetuṃ iccādi.

Iti svādigaṇo.

Kiyādigaṇo ekabyañjanesu vutto eva.

Tanādigaṇa

Kara, tana.

‘Karotissa kho’ti kassa kho, abhisaṅkharito, abhisaṅkharitā, abhisaṅkharitavā, abhisaṅkharitāvī, karitvā, karitvāna, abhisaṅkharitvā, abhisaṅkharitvāna, abhisaṅkharituṃ, abhisaṅkharitabbaṃ.

Kārite-kārito, kārāpito, kāritā, kāretā, kārāpitā, kārāpetā, kāritavā, kāritāvī, kāretvā, kārāpetvā, kāretuṃ, kārāpetuṃ, kāretabbaṃ, kārāpetabbaṃ.

Tanito, tanitvā, tanituṃ iccādi.

Iti tanādigaṇo.

Curādigaṇa

Kappa, cinta, cura, vida.

Kappa-saṅkappane, kappito, saṅkappito, kappayito, saṅkappetā, saṅkappayitā, kappetavā, kappetāvī, kappetvā, kappayitvā, kappetuṃ, kappayituṃ, kappetabbaṃ, kappayitabbaṃ.

Kārite-kappāpito iccādi.

Cintito, cintayito, cintetā, cintayitā, cintitavā, cintitāvī, cintetvā, cintayitvā, cintituṃ, cintetuṃ, cintayituṃ, cintitabbaṃ, cintetabbaṃ.

Kārite-cintāpito iccādi.

Corito, corayito, coretā, corayitā iccādi.

Vedito, vedayito, vedetā, vedayitā iccādi.

Iti curādigaṇo.

Titikkha, vīmaṃsa, bubhukkha, pabbatāya.

Titikkhito, titikkhitā, titikkhitavā, titikkhitāvī, titikkhitvā, titikkhituṃ, titikkhitabbo.

Kārite-titikkhāpito iccādi.

Vīmaṃsito, vīmaṃsetā, vīmaṃsitavā, vīmaṃsitāvī, vīmaṃsitvā, vīmaṃsituṃ, vīmaṃsitabbaṃ.

Kārite-vīmaṃsāpito iccādi.

Bubhukkhito, bubhukkhitā, bubhukkhitavā, bubhukkhitāvī, bubhukkhitvā, bubhukkhituṃ, bubhukkhitabbaṃ.

Kārite-bubhukkhāpito iccādi.

Pabbatāyito, pabbatāyitā, pabbatāyitavā, pabbatāyitāvī, pabbatāyitvā, pabbatāyituṃ, pabbatāyitabbo.

Kārite-pabbatāyāpito iccādi.

Evaṃ kukkuccāyito, kukkuccāyitā, kukkuccāyitavā, kukkuccāyitāvī, kukkuccāyitvā, kukkuccāyituṃ, kukkuccāyitabbaṃ , piyāyito, piyāyitvā, piyāyituṃ iccādīni ca yojetabbāni.

Atha visesarāsi vuccate.

767.Kattari cārambhe[ka. 556-7; rū. 606, 622; nī. 1143-4].

Ārambho nāma ādikriyā-paṭhamārambho. Kriyārambhe vattabbe kattari ca bhāva, kammesu ca kto hoti, etena paccuppannepi kriyāsantāne paṭhamārambhaṃ paṭicca atītavisayo tapaccayo vihito, yathā? Bhuttāvī pavāritoti [pāci. 238].

Puriso kaṭaṃ pakato, purisena kaṭo pakato.

768.Ṭhāsavasasilisasīruhajarajanīhi[ka. 556; rū. 606, 622; nī. 1143-4].

Ṭhādīhi kattari ca bhāva, kammesu ca kto hoti.

Ṭhāmhi-upaṭṭhito garuṃ sisso, upaṭṭhito garu sissena.

Āsamhi-upāsito garuṃ sisso, upāsito garu sissena.

Vasamhi-anuvusito garuṃ sisso, anuvusito garu sissena.

Silisa-āliṅgane, āsiliṭṭho pitaraṃ putto, āsiliṭṭho pitā puttena.

Sīmhi-adhisayito ukkhaliṃ jano, adhisayitā ukkhali janena, uddhanaṃ āropitāti attho.

Ruhamhi-ārūḷho rukkhaṃ jano, ārūḷho rukkho janena.

Jaramhi-anujiṇṇo vasaliṃ devadatto, anujiṇṇā vasalī devadattena, anujāto māṇavikaṃ māṇavo, anujātā māṇavikā māṇavena.

769.Gamanatthākammakādhāre ca[ka. 556-7; rū. 606, 622; nī. 1143-4].

Gamanatthadhātūhi akammakadhātūhi ca paraṃ ādhāre ca kattari ca bhāva, kammesu ca kto hoti.

Yanti etthāti yātaṃ, idaṃ tesaṃ yātaṃ. Padaṃ akkamati etthāti padakkantaṃ, idaṃ tesaṃ padakkantaṃ. Iha te yātā, ayaṃ tehi yāto maggo, iha tehi yātaṃ.

Akammakamhi-idaṃ tesaṃ āsitaṃ ṭhānaṃ, iha te āsitā, idaṃ tehi āsitaṃ ṭhānaṃ, idha tehi āsitaṃ.

770.Āhāratthā[ka. 556-7; rū. 606, 622; nī. 1143-4].

Ajjhoharaṇatthadhātuto kattari ca bhāva, kammesu ca ādhāre ca kto hoti.

Iha te bhuttā, asitā, pītā, khāyitā, sāyitā. Imāni tehi bhuttāni, asitāni, pītāni, khāyitāni, sāyitāni. Iha tesaṃ bhuttaṃ, asitaṃ, pītaṃ, khāyitaṃ, sāyitaṃ. Idaṃ tesaṃ bhuttaṃ ṭhānaṃ, asitaṃ ṭhānaṃ, pītaṃ ṭhānaṃ, khāyitaṃ ṭhānaṃ, sāyitaṃ ṭhānaṃ.

Iti tādipaccayarāsi.

Anīyapaccayarāsi

‘Bhāvakammesu tabbānīyā’ti anīyo, anubhuyyatīti anubhavanīyo.

Ākārantesu parassaralopo, kvaci yāgamo, upaṭṭhānīyo, dānīyo, padahatīti padhānīyo-yogāvacaro, pātabbanti pānīyaṃ, sāyituṃ arahatīti sāyanīyaṃ, paṭisāyanīyaṃ, pahānīyaṃ, abhitthavanīyaṃ, sotabbanti savanīyaṃ, hutabbanti havanīyaṃ, upāsanīyo, abhikkamitabboti abhikkamanīyo, rañjetīti rajjanīyo, gantabboti gamanīyo, vuccatīti vacanīyo.

Kara, tara, thara, dhara, sara, hara.

771.Rā nassa ṇo[ka. 549; rū. 550; nī. 1135].

Rakārantadhātumhā parassa paccayanakārassa ṇo hoti.

Kattabbanti karaṇīyaṃ, taritabbanti taraṇīyaṃ, attharitabbanti attharaṇīyaṃ, dhāretabbanti dhāraṇīyaṃ, sāretabbanti sāraṇīyaṃ, haritabbanti haraṇīyaṃ iccādi.

Rundhitabbanti rundhanīyaṃ, bhuñjitabbanti bhuñjanīyaṃ, bhojanīyaṃ, paribhojanīyaṃ, yojetabbanti yojanīyaṃ, dibbitabbanti dibbanīyaṃ, bujjhitabbanti bujjhanīyaṃ, pāpuṇitabbanti pāpanīyaṃ, ñāpetabbanti ñāpanīyaṃ, cintetabbanti cintanīyaṃ, vajjetabbanti vajjanīyaṃ, titikkhitabbanti titikkhanīyaṃ, vīmaṃsitabbanti vīmaṃsanīyaṃ iccādi.

Iti anīyapaccayarāsi.

Nta, mānapaccayarāsi

Atha nta, mānapaccayā vuccante.

772.Nto kattari vattamāne[ka. 565; rū. 646; nī. 1157].

Vattamāno vuccati paccuppanno, vattamāne kāle kriyatthā paraṃ kattari nto hoti.

Bhū-sattāyaṃ, ‘kattari lo’ti apaccayo, ‘yuvaṇṇānameopaccaye’ti ovuddhi, bhavatīti bhonto-puriso, bhontaṃkulaṃ, bhontī-itthī.

Puna ‘eonamayavā sare’ti ossa avādeso, bhavaṃpuriso, bhavantaṃ-kulaṃ, bhavantī, bhavatī, bhotī vā-itthī.

773.Māno[ka. 565; rū. 646; nī. 1157].

Vattamāne kāle kriyatthā paraṃ kattari māno hoti.

Bhavamāno-puriso, bhavamānaṃ-kulaṃ, bhavamānā-itthī.

774.Bhāvakammesu ca[ka. 565; rū. 646; nī. 1157].

Vattamāne kāle kriyatthā paraṃ bhāva, kammesu ca māno hoti. ‘Kyo bhāvakammesū…’ti yapaccayo.

Anubhūyateti anubhūyamāno bhogo purisena, anubhūyamānā sampatti, anubhūyamānaṃ sukhaṃ.

Yassa dvittaṃ, anubhuyyamāno.

775.Te ssapubbānāgate.

Anāgate kāle vattabbe te nta, mānapaccayā ssapubbā honti.

Bhavissatīti bhavissanto [rū. 403-piṭṭhe rūpavidhi passitabbo] -puriso, bhavissantaṃ-kulaṃ, bhavissantī-vibhatti, bhavissatī vā, bhavissamāno, bhavissamānaṃ, bhavissamānā.

Kamme-anubhūyissamāno.

776.Mānassa massa.

Mānapaccayassa massa kvaci lopo hoti.

Nisinno vā sayāno [khu. pā. 9.9] vā, sato sampajāno [dī. ni. 1.217], niccaṃ nalopo.

Paññāyanto , paññāyamāno.

Kamme-viññāyamāno.

Kārite-ñāpento, ñāpayanto, ñāpayamāno.

Kamme-ñāpīyamāno.

Kiyādigaṇe-jānanto, jānamāno.

Kārite-jānāpento, jānāpayamāno.

Kamme-jānāpīyamāno.

Tiṭṭhaṃ, tiṭṭhanto, tiṭṭhamāno, saṇṭhahaṃ, saṇṭhahanto, saṇṭhahamāno.

Kamme-upaṭṭhīyamāno.

Kārite-patiṭṭhāpento, patiṭṭhāpayanto, patiṭṭhāpayamāno.

Kamme-patiṭṭhāpīyamāno.

Dento, dadanto, dajjanto, samādiyanto, dadamāno, dajjamāno, samādīyamāno.

Kamme-dīyamāno, diyyamāno.

Kārite-dāpento, dāpayanto, samādapayanto, rasso.

Kamme-dāpīyamāno, samādāpīyamāno.

Nidhento, nidahanto, nidahamāno, nidhiyyamāno, nidhāpento, nidhāpayanto, nidhāpayamāno, nidhāpīyamāno, yāyanto. Yāyanta’manuyāyanti [jā. 2.22.1753], yāyamāno mahārājā, addā sīdantare nage [jā. 2.22.566]. Vāyanto, vāyamāno, nibbāyanto, parinibbāyanto, nibbāyamāno, nibbāpento, nibbāpayamāno , nibbāpīyamāno, osāyanto, osāpento, osāpayanto, pahāyanto, pahāyamāno, jahanto, jahamāno, pahīyamāno, pahiyyamāno, jahīyamāno, hāpento, hāpayanto, hāpayamāno, jahāpento, jahāpayanto, jahāpayamāno, hāpīyamāno, jahāpīyamāno.

Ivaṇṇesu-vikkayanto, vikkiṇanto, vinicchayanto, vinicchinanto, nito cassa cho.

Ācayanto, ācinanto, jayanto, jinanto, ḍento, ḍemāno, nento, vinento, nayanto, vinayanto, nayamāno, niyyamāno, nayāpento, nayāpayamāno, sento, sayanto, semāno, sayamāno, sayāno vā, pahiṇanto, pahiṇamāno.

Uvaṇṇesu-cavanto, cavamāno, ṭhānā cāvanto, cāvayanto, cāvayamāno, javanto, javamāno, abhitthavanto, abhitthavamāno, abhitthavīyamāno, sandhavanto, sandhavamāno, dhunanto, niddhunanto, dhunamāno, niddhunamāno, punanto, ravanto, lunanto, āvuṇanto, pasavanto, vissavanto.

Kamme-suyyamāno.

Kārite-sāvento, sāvayanto.

Svādigaṇe-suṇanto, suṇamāno.

Kārite-suṇāpento, suṇāpayanto.

Hu-pūjāyaṃ, juhonto.

Papubbo pahutte, pahonto, sampahonto.

Hū-sattāyaṃ, honto.

Edantesu-ento . Atthaṃ entamhi sūriye [jā. 2.22.2187 (atthaṅgatamhi)], samento, abhisamento, khāyanto, khāyamāno, gāyanto, gāyamāno, gāyīyamāno, gāyāpento, gāyāpayanto, apacāyanto, dhammaṃ apacāyamāno, jhāyanto, jhāyamāno, pajjhāyanto, ujjhāyanto, nijjhāyanto, abhijjhāyanto.

Kārite-jhāpento, ujjhāpento, yalopo.

Bhāyanto, bhāyamāno, sāliṃ lāyanto, lāyamāno, cīvaraṃ vāyanto, vāyamāno.

Kile-kīḷāyaṃ pemane ca, kelāyanto, kelāyamāno, cālento piyāyantoti vā attho.

Gile-gelaññe, gilāyanto.

Cine-avamaññane, cināyanto.

Pale-gatiyaṃ, palāyanto.

Mile-hāniyaṃ, milāyanto.

Saṅkase-nivāse, saṅkasāyanto iccādi.

Anekabyañjanesu-asa-bhuvi, ‘‘ntamānāntantiyiyuṃsvādilopo’’ti nta, mānesu ādilopo, santo, samāno, upāsanto, upāsamāno, upāsīyamāno, icchanto, icchamāno, icchīyamāno, gacchanto, gacchamāno, gacchīyamāno.

Yassa pubbarūpatte-gammamāno, adhigammamāno, anāgate ssapubbo- ‘‘labha vasa chida gama bhida rudānaṃ cchaṅa’’iti ssena saha dhātvantassa ccho, gacchanto, gamissanto, gacchamāno, gamissamāno, jiranto, jiramāno, jiyyanto, jiyyamāno, dahanto, dahamāno.

Dahassa dassa ḍo, ḍahanto, ḍahamāno.

Kamme-ḍayhamāno.

Disa-pekkhane, passanto, passamāno, passīyamāno.

Kārite-dassento, dassayanto, dassayamāno.

Labhanto, labhamāno.

Kamme pubbarūpaṃ, labbhamāno, upalabbhamāno.

Anāgate-lacchanto, labhissanto, lacchamāno, labhissamāno.

Maranto, maramāno, miyanto, miyamāno.

Yamu-uparame, niyamanto, saññamanto, saññamamāno, niyacchanto.

Kārite-niyāmento.

Rudanto, rodanto, rodamāno.

Anāgate-rucchanto, rodissanto, rucchamāno, rodissamāno.

Vacanto, vacamāno.

Kamme ‘assū’ti uttaṃ, vuccamāno.

Kārite-vācento, vācayanto, vācayamāno.

Kamme-vācīyamāno.

Anāgate-‘vaca bhuja muca visānaṃ kkhaṅa’iti ssena saha dhātvantassa kkhādeso, vakkhanto, vakkhamāno, vadanto, vadamāno, ovadanto, ovadamāno, vajjanto, vajjamāno.

Kamme-vadīyamāno, ovadīyamāno, ovajjamāno.

Kārite-bheriṃ vādento, vādayamāno.

Vasanto vasamāno.

Kamme pubbarūpattaṃ, upavassamāno.

Vāsento, vāsayanto.

Anāgate-vacchanto, vasissanto, vacchamāno, vasissamāno.

Pavisanto, pavisamāno.

Kamme-pavisīyamāno.

Anāgate-pavekkhanto, pavisissanto, pavekkhamāno, pavisissamāno iccādi.

Rudhādimhi-rundhanto, rundhamāno.

Kamme-rundhīyamāno.

Pubbarūpatte-rujjhamāno.

Rodhento, rodhamāno, rodhīyamāno.

Chindanto, chindamāno, chindīyamāno, chijjamāno, chindāpento, chindāpayanto.

Anāgate-checchanto, chindissanto, checchamāno, chindissamāno.

Bhindanto, bhindamāno, bhindīyamāno, bhijjamāno, bhecchanto, bhindissanto, bhecchamāno, bhindissamāno.

Bhuñjanto, bhuñjamāno.

Kamme-bhuñjīyamāno.

Pubbarūpatte-bhujjamāno.

Bhojento, bhojayanto, bhojayamāno, bhojīyamāno.

Anāgate-bhokkhanto , bhuñjissanto, bhokkhamāno, bhuñjissamāno.

Muñcanto, muñcamāno, muñcīyamāno, muccamāno.

Anāgate-mokkhanto, muñcissanto, mokkhamāno, muñcissamāno iccādi.

Divādimhi suddhakatturūpaṃ suddhakammarūpañca pubbarūpe sadisameva, dibbanto, dibbamāno, dibbīyamāno.

Pubbarūpatte-dibbamāno.

Chijjanto, chijjamāno, chedāpento, chedāpayamāno.

Bujjhanto, bujjhamāno, bujjhīyamāno, bodhento, bodhayanto, bodhayamāno.

Muccanto, muccamāno, mocento, mocayanto, mocayamāno, mocīyamāno.

Yujjanto, yujjamāno iccādi.

Svādimhi-suṇanto, suṇamāno.

Kamme-suyyamāno.

Kārite-sāvento, sāvayanto, sāvayamāno.

Pāpuṇanto, dhammaṃ pariyāpuṇanto, pariyāpuṇamāno, pāpuṇīyamāno, pāpīyamāno.

Kārite-pāpento, pāpayanto, pāpayamāno.

Pari, saṃpubbo-parisamāpento, parisamāpayanto, parisamāpayamāno, parisamāpīyamāno.

Sakkuṇanto, āvuṇanto iccādi.

Kiyādimhi-kiṇanto, kiṇāpento, vikkayanto iccādi.

Tanādimhi-tanonto , karonto, kubbanto, kubbamāno, krubbanto, krubbamāno, kurumāno, kayiranto, kayiramāno.

Kamme-karīyamāno, kayyamāno, ‘tavaggavaraṇānaṃ ye cavaggabayañā’ti dhātvantassa yādeso.

Saṅkharonto, abhisaṅkharonto.

Kārite-kārento, kārayanto, kārayamāno, kārīyamāno.

Sakkonto iccādi.

Curādimhi-corento, corayanto, corayamāno, thenento, thenayanto, thenayamāno, cintento, cintayanto, cintayamāno, cintīyamāno, cintāpento, cintāpayanto, cintāpayamāno, cintāpīyamāno iccādi.

Titikkhanto, titikkhamāno, titikkhīyamāno, titikkhāpento, titikkhāpayanto, titikkhāpayamāno, vīmaṃsanto, tikicchanto, cikicchanto, vicikicchanto.

Bhuñjituṃ icchatīti bubhukkhanto, ghasituṃ icchatīti jighacchanto, pātuṃ paribhuñjituṃ icchatīti pipāsanto, gottuṃ saṃvarituṃ icchatīti jigucchanto, harituṃ pariyesituṃ icchatīti jigīsanto, vijetuṃ icchatīti vijigīsanto.

Pabbato viya attānaṃ caratīti pabbatāyanto, pabbatāyamāno, piyāyanto, mettāyantoiccādīni ca yojetabbāni.

Iti nta, mānapaccayarāsi.

Ṇyādipaccayarāsi

Atha ṇya, ya, yakapaccayantā vuccante.

777.Ghyaṇa.

Bhāva, kammesu gha, ṇānubandho yapaccayo hoti. Ghānubandho ‘kagācajānaṃ ghānubandhe’tiādīsu visesanattho. Ṇānubandho vuddhidīpanattho. Evaṃ sabbattha.

Anubhavitabboti anubhāviyo bhogo purisena, anubhāviyaṃ sukhaṃ, anubhāviyā sampatti.

778.Āsse ca.

Ādantadhātūnaṃ āssa e hoti ghyaṇamhi. Casaddena ivaṇṇadhātūnaṃ āgamaīkārassa ca ettaṃ.

Akkhātabbaṃ kathetabbanti akkheyyaṃ.

Yassa dvittaṃ, saṅkhātabbanti saṅkhyeyyaṃ, saṅkhātuṃ asakkuṇeyyanti asaṅkhyeyyaṃ, gāyitabbanti geyyaṃ-sagāthakaṃ suttaṃ, ghāyituṃ arahatīti gheyyaṃ, ghāyanīyaṃ, apacāyituṃ arahatīti apaceyyaṃ, ñātuṃ arahatīti ñeyyaṃ, ājānituṃ arahatīti aññeyyaṃ, viññeyyaṃ, abhiññeyyaṃ, pariññeyyaṃ.

Īāgame-jāniyaṃ, vijāniyaṃ, īssa rasso.

Jāneyyaṃ, vijāneyyaṃ, adhiṭṭhātabbanti adhiṭṭheyyaṃ, adhiṭṭhaheyyaṃ, dātabbanti deyyaṃ, ādātabbanti ādeyyaṃ, saddahituṃ arahatīti saddaheyyaṃ, vidhātuṃ arahatīti vidheyyaṃ, na vidheyyaṃ avidheyyaṃ-anattalakkhaṇaṃ, mārassa āṇā dahati etthāti māradheyyaṃ, maccudheyyaṃ, sannihitabbanti sannidheyyaṃ, abhidhātabbaṃ kathetabbanti abhidheyyaṃ, pidahitabbanti pidheyyaṃ, alopo, apidheyyaṃ vā, pātabbanti peyyaṃ, minetabbanti meyyaṃ, pametabbanti pameyyaṃ, upecca minituṃ arahatīti upameyyaṃ, hātabbanti heyyaṃ, paheyyaṃ, pajaheyyaṃ.

Ivaṇṇesu-ajjhāyitabbanti ajjheyyaṃ, adhiyeyyaṃ, upetabbanti upeyyaṃ, vikkiṇitabbanti vikkeyyaṃ, vikkāyiyaṃ, vikkāyeyyaṃ, vikkiṇeyyaṃ vā, vicinitabbanti viceyyaṃ, vicineyyaṃ, jetabbanti jeyyaṃ, vijeyyaṃ, netabbanti neyyaṃ, vineyyaṃ, adhisayitabbanti adhiseyyaṃ, pahitabbanti pāheyyaṃ, pahiṇeyyaṃ vā.

Uvaṇṇesu vuddhiāvādeso, ku-sadde, kuyyatīti kāveyyaṃ.

Īssa abhāve vassa battaṃ rasso ca, kabyaṃ.

Pubbarūpatte kabbaṃ, cāvetabbanti cāveyyaṃ, javitabbanti javeyyaṃ, abhitthavitabbanti abhitthaveyyaṃ, bhavituṃ arahatīti bhabbaṃ. Juhotabbanti habyaṃ-sappi.

Edantesu-apacāyitabbanti apaceyyaṃ, apacāyiyaṃ.

Ve-tantasantāne, vetabbanti veyyaṃ.

Vaca, bhaja, bhuja, yujādīhi ghyaṇpaccayo.

779.Kagā cajānaṃ ghānubandhe[ka. 623; rū. 554; nī. 1229].

Ca, jānaṃ dhātvantānaṃ ka, gā honti ghānubandhe paccaye pare.

Vattabbanti vākyaṃ, vākkaṃ, vāccaṃ, vāceyyaṃ vā.

Bhaja-sevāyaṃ, bhajitabbanti bhāgyaṃ, bhaggaṃ, bhuñjitabbanti bhogyaṃ, bhoggaṃ, yuñjitabbanti yogyaṃ, yoggaṃ.

780.Vadādīhi yo[ka. 541; rū. 552; nī. 1126].

Vadādīhi bhāva, kammesu bahulaṃ yo hoti.

Bhuñjibhabbanti bhojjaṃ, khāditabbanti khajjaṃ, vituditabbanti vitujjaṃ, panuditabbanti panujjaṃ, pajjitabbanti pajjaṃ, majjati etenāti majjaṃ.

Muda-hāse, pamodati etenāti pāmojjaṃ, vadīyatīti vajjaṃ.

Vadha-hiṃsāyaṃ, vadhitabbanti vajjhaṃ, vijjhitabbanti vijjhaṃ, punanti sujjhanti sattā etenāti puññaṃ, nāgamo.

Vihaññate vihaññaṃ, vapiyateti vappaṃ, supanaṃ soppaṃ, labhitabbanti labbhaṃ, gantabbanti gammaṃ, damituṃ arahatīti dammaṃ, ramitabbanti rammaṃ, abhirammaṃ, nisāmīyate nisammaṃ, visamīyate visammaṃ, phusīyateti phasso, ussa attaṃ.

Sāsitabboti sisso, ‘sāsassa sisā’ti sittaṃ.

Gaha, guha, garaha, duha, vaha, saha.

781.Guhādīhi yaka[ka. 541; rū. 552; nī. 1126].

Etehi bhāva, kammesu bahulaṃ yaka hoti, hassa vipallāso.

Gahetabbanti gayhaṃ, guhitabbanti guyhaṃ.

Garaha-nindāyaṃ, garahitabbanti gārayhaṃ, duhitabbanti duyhaṃ, vahitabbanti vayhaṃ.

Saha-sāhase, sahitabbanti sayhaṃ, pasayhaṃ.

782.Kicca ghacca bhacca gabba lyā[‘…babbaleyyā’ (bahūsu)].

Ete saddā yapaccayantā sijjhanti, iminā yapaccayaṃ katvā tena saha karassa kiccaṃ, hanassa ghaccaṃ, bharassa bhaccaṃ, gussa gabbaṃ, lissa lyattaṃ katvā sijjhanti.

Karīyateti kiccaṃ, kiccayaṃ vā, haññateti ghaccaṃ, haccaṃ vā, bharīyateti bhaccaṃ.

Gu-dabbe, guyate gabbaṃ, paṭisallīyate paṭisalyaṃ.

Visesavidhānaṃ –

Bhara-bharaṇe, bharitabbanti bhāriyaṃ, haritabbanti hāriyaṃ, bhājetabbanti bhājiyaṃ, bhājeyyaṃ, upāsitabbanti upāsiyaṃ, icchitabbanti iccheyyaṃ, adhigantabbanti adhigameyyaṃ iccādi.

Rundhitabbanti rundheyyaṃ, chinditabbanti chindeyyaṃ, chejjaṃ iccādi.

Dibbitabbanti dibbeyyaṃ, dibbaṃ, bujjhitabbanti bujjheyyaṃ, bodheyyaṃ, bojjhaṃ iccādi.

Sotabbanti suṇeyyaṃ, pāpuṇitabbanti pāpuṇeyyaṃ, sakkuṇitabbanti sakkuṇeyyaṃ, na sakkuṇeyyaṃ asakkuṇeyyaṃ iccādi.

Tanitabbanti tāneyyaṃ, taññaṃ, kātabbanti kāriyaṃ, kayyaṃ.

Coretabbanti coreyyaṃ, thenīyate theyyaṃ, nassa pararūpattaṃ, cintetabbanti cinteyyaṃ, na cinteyyaṃ acinteyyaṃ, acintiyaṃ, manteyyaṃ, mantiyaṃ, vediyaṃ, vedeyyaṃ iccādi.

Titikkheyyaṃ, vīmaṃseyyaṃ iccādi ca yojetabbāni.

Iti ṇyādipaccayarāsi.

Aādipaccayarāsi

Atha a, aṇa, ghaka, ghaṇapaccayantā vuccante.

783.Bhāvakārakesvaghaṇaghaka[‘bhāvakārakesvaghaṇaghakā’ (bahūsu)].

Bhāve chasu kārakesu ca kriyatthā paraṃ a, ghaṇa, ghakapaccayā honti kammādimhi vā akammādimhi vā.

784.Kvacaṇa.

Kammupapadamhā kriyatthā paraṃ kattari eva kvaci aṇa hoti.

A, aṇa, ghaka, ghaṇa.

Amhi tāva –

Aggaṃ jānātīti aggañño, vaṃsaṃ jānātīti vaṃsañño, magge tiṭṭhatīti maggaṭṭho-puriso, maggaṭṭhā-itthī, maggaṭṭhaṃ-ñāṇaṃ. Evaṃ phalaṭṭho, thalaṭṭho, jalaṭṭho, pabbataṭṭho, bhūmaṭṭho.

Go vuccati ñāṇaṃ saddo ca, gavaṃ tāyati rakkhatīti gottaṃ, parito bhayaṃ tāyati rakkhatīti parittaṃ, annaṃ detīti annado. Evaṃ vatthado, vaṇṇado, yānado, sukhado, dīpado, cakkhudo, dāyaṃ ādadātīti dāyādo, pāraṃ gantuṃ detīti pārado-raso.

Annaṃ dadātīti annadado, dvittaṃ pubbassa rasso ca.

Purindado, mahāvuttinā purasadde assa ittaṃ bindāgamo ca.

Sabbaṃ dadātīti sabbadado, saccaṃ sandhetīti saccasandho, janaṃ sandhetīti janasandho.

Kaku vuccati guṇarāsi, kakuṃ sandhetīti kakusandho, gāvopāti rakkhatīti gopo-puriso, gopassa bhariyā gopī.

Kassaṃ vuccati khettaṃ, kassaṃ pāti rakkhatīti kassapo.

Bhū vuccati pathavī, bhuṃ pāti rakkhatīti bhūpo. Evaṃ bhūmipo.

Pādena mūlena pathavīrasaṃ āporasañca pivatīti pādapo, suṭṭhu bhāti dibbatīti subho, na mamāyatīti amamo, dve anatthe lāti gaṇhātīti bālo, bahuṃ lāti gaṇhātīti bahulo, rāhu viya lāti gaṇhātīti rāhulo, ādīnaṃ

Dukkhaṃ vāti bandhatītiādīnavo, aṇṇaṃ udakarāsiṃ vāti bandhatīti aṇṇavo iccādi.

Aṇamhi –

785.Āssāṇāpimhi yuka.

Ṇāpivajjite ṇānubandhe paccaye pare ādantassa dhātussa ante yuka hoti, yāgamoti attho.

Ñātabbo bujjhitabboti ñāyo-yutti, ñāyati amataṃ padaṃ etenāti ñāyo-ariyamaggo, paṭicca tiṭṭhatīti patiṭṭhāyo, dātabboti dāyo-āmisadāyo, dhammadāyo, khīraṃ pivatīti khīrapāyo, dhaññaṃ minātīti dhaññamāyo, vāti gacchatīti vāyo iccādi.

Ivaṇṇesu amhi tāva –

Eti pavattatīti āyo, sametīti samayo, veti vinassatīti vayo-mandādi, vigamanaṃ vinassanaṃ vayo-bhaṅgo, udayanaṃ udayo, samudayanaṃ samudayo, samudeti phalaṃ etenāti vā samudayo, aticca ayanaṃ pavattanaṃ accayo, paṭicca phalaṃ eti etasmāti paccayo, kiṇanaṃ kayo, vikkiṇanaṃ vikkayo, khīyanaṃ khayo, khīyanti etthāti vā khayo, rāgassa khayo rāgakkhayo, cayanaṃ cayo, ācayo, uccayo, samuccayo, upacayo, dhammaṃ vicinanti etenāti dhammavicayo, jayanaṃ jayo, vijayo, parājayo, niyyati etenāti nayo-vidhi, vineti ettha, etenāti vā vinayo, sukhena netabbo ñātabboti sunayo, dukkhena netabbo ñātabboti dunnayo, pātabboti payo-jalaṃ khīrañca.

Ri-kampane, niccaṃ rayanti phandanti dukkhappattā sattā etthāti nirayo, allīyanaṃ ālayo, niliyanaṃ nilayo, sayanaṃ sayo, bhuso senti etthāti āsayo, ajjhāsayo, visesena senti etthāti visayo, nissāya naṃ seti pavattati etthāti nissayo, upanissayo, anusetīti anusayo iccādi.

Aṇamhi –

Ayanaṃ vaḍḍhanaṃ āyo, āyamhā apeto apāyo, āyena upeto upāyo, samudeti etthāti samudāyo, samaveti etthāti samavāyo, pariyāyo, vipariyāyo, netabboti nāyo [ñāyo?], nīyati etenāti vā nāyo, bhūmiyaṃ setīti bhūmisāyo iccādi.

Uvaṇṇesu amhi tāva –

Cavanaṃ cavo, javanaṃ javo, abhitthavanaṃ abhitthavo, bhusaṃ davati hiṃsatīti upaddavo, sandhavanaṃ sandhavo, mittabhāvena sandhavo mittasandhavo, bhavatīti bhāvo, vibhavanaṃ vibhavo, sambhavanaṃ sambhavo, sambhavati etasmāti vā sambhavo, adhibhavanaṃ adhibhavo, abhibhavo, paribhavo, parābhavanaṃ vinassanaṃ parābhavo, ravatīti ravo-saddo, lunanaṃ lavo, pasavatīti passāvo, āsavatīti āsavo, paṭimukhaṃ savanaṃ paṭissavo iccādi.

Aṇamhi –

Bhavanaṃ bhāvo, bhavanti sadda, buddhiyo etenāti bhāvo, sāliṃ lunātīti sālilāvo, kucchitena savati sandatīti kasāvo iccādi.

Edantesu aṇamhi –

Mahāvuttinā essa āyattaṃ, mantaṃ ajjhetīti mantajjhāyo, vajjāvajjaṃ upecca jhāyatīti upajjhāyo-thero, upajjhāyinītherī.

De-pālane , attani nilīnaṃ dayati rakkhatīti dāyo, migadāyo, tantaṃ vāyatīti tantavāyo.

Vhe-avhāne, vhīyatīti vhayo-nāmaṃ, rassattaṃ, āpubbo avhayo iccādi.

Anekabyañjanesu amhi tāva –

Kamanaṃ kamo, pakkamo, abhikkamo, paṭikkamo, caṅkamati etthāti caṅkamo, hitaṃ karotīti hitakkaro, dukkhena kātabboti dukkaro-attho, dukkarā-paṭipadā, dukkaraṃ-kammaṃ, sukhena kātabboti sukaro, īsaṃ kātabboti īsakkaro, dīpaṃ karotīti dīpaṅkaro, aluttasamāso.

Āgacchatīti āgamo, āgamanaṃ vā āgamo, saṅgamanaṃ saṅgamo, samāgamo, paggaṇhanaṃ paggaho, saṅgaṇhanaṃ saṅgaho, saṅgayhanti ettha, etenāti vā saṅgaho, anuggaho, paṭiggaho, gāvo caranti etthāti gocaro, kāme avacaratīti kāmāvacaro, uraṃ chādetīti uracchado, jirati etenāti jaro, vessaṃ taratīti vessantaro, aluttasamāso.

Rathe attharatīti rathattharo, assattharo, ariṃ dametīti arindamo, bhagaṃ darati bhindatīti bhagandaro, yugaṃ ravi’ndudvayaṃ dhāretīti yugandharo, dhammaṃ dhāretīti dhammadharo, pajjateti padaṃ, sikkhā eva padaṃ sikkhāpadaṃ, sukhena bharitabboti subharo, dukkhena bharitabboti dubbharo, na maratīti amaro-devo, niyamanaṃ niyamo, saṃyamanaṃ saṃyamo, sirasmiṃ ruhatīti siroruho, sukhena labbhatīti sulabho, dukkhena labbhatīti dullabho, saṃvaritabboti saṃvaro, vuccatīti vaco, subbaco, dubbaco, vāriṃ vahatīti vārivaho, sarati gacchatīti saro, manaṃ haratīti manoharo iccādi.

Aṇamhi –

Kamu-icchā, kantīsu, kāmetīti kāmo, kāmīyatīti vā kāmo, atthaṃ kāmetīti atthakāmo, karaṇaṃ kāro, pakāro, ākāro, vikāro, upakāro, apakāro, kumbhaṃ karotīti kumbhakāro, rathakāro, mālakāro, saṅkharaṇaṃ saṅkhāro, saṅkharīyatīti vā saṅkhāro, saṅkharotīti vā saṅkhāro, parikkhāro, purakkhāro, gacchanti pavattanti kāmā etthāti gāmo, gaṇhātīti gāho, pattaṃ gaṇhātīti pattagāho, rasmiṃ gaṇhātīti rasmigāho, vicaraṇaṃ vicāro, upecca caratīti upacāro, gāmaṃ upecca caratīti gāmūpacāro, jirati hirī bhijjati etenāti jāro, kicchena taritabboti kantāro, mahāvuttinā kicchassa kattaṃ, bindāgamo, vāḷakantāro, yakkhakantāro, attharaṇaṃ atthāro, kathinassa atthāro kathinatthāro, darati bhindati kulavibhāgaṃ gacchati etena janenāti dāro, kuṃ pathaviṃ dāretīti kudāro, rassa lo, kudālo.

Bhuso kriyaṃ dhāretīti ādhāro, pattādhāro, paṭisandhāraṇaṃ paṭisandhāro, pajjati etenāti pādo, uppajjanaṃ uppādo, paṭicca samuppajjanaṃ paṭiccasamuppādo, bharitabbo vahitabboti bhāro, sambharīyati sannicīyatīti sambhāro, bodhisambhāro, dabbasambhāro, māretīti māro, kilesamāro, khandhamāro, maccumāro, niyāmetīti niyāmo, dhammaniyāmo, kammaniyāmo, ārūhatīti āroho, rukkhaṃ ārūhatīti rukkhāroho, hatthāroho, assāroho, rathāroho, labbhatīti lābho, paṭilābho, nivaraṇaṃ nivāro, parivāretīti parivāro, vahatīti vāho, āvāho, vivāho, sarati addhānaṃ pavattatīti sāro, virūpena paṭisaraṇaṃ punappunaṃ cintanaṃ vippaṭisāro, paharaṇaṃ pahāro, āhāro, nīhāro, vihāro, abhihāro, parihāro.

786.Hanassa ghāto ṇānubandhe[ka. 591; rū. 544; nī. 1195].

Ṇānubandhe paccaye pare hanassa ghāto hoti.

Hananaṃ ghāto, vihaññanaṃ vighāto, upahananaṃ upaghāto, paṭihananaṃ paṭighāto.

Ghakapaccaye vuddhi natthi, ‘manānaṃ niggahīta’nti dhātvānubandhassapi nassa niggahītaṃ vagganto ca, ‘kagā cajānaṃ ghānubandhe’ti ghānubandhe paccaye pare dhātvantānañca, jānaṃ ka, gā honti, nipaccatīti nipako.

Bhanja-bhijjane vibhāge ca, bhañjanaṃ bhaṅgo, vibhajjanaṃ vibhaṅgo, vibhajīyanti dhammā ettha, etenāti vā vibhaṅgo, khandhavibhaṅgo, dhātuvibhaṅgo.

Ranja-rāge, rañjanaṃ raṅgo, rañjanti sattā etthāti raṅgo.

Sanja-saṅge, sañjanaṃ saṅgo, pasajjanaṃ lagganaṃ pasaṅgo, āsajjatīti āsaṅgo, uttari āsaṅgo uttarāsaṅgo.

Saja-sajjane, atisajjanaṃ sambodhanaṃ atisaggo, gassa dvittaṃ.

Nissajjanaṃ nissaggo, paṭinissaggo, vissajjanaṃ vissaggo, saṃsajjanaṃ missīkaraṇaṃ saṃsaggo, yujjati etthāti yugaṃ, kaliyugaṃ, sakaṭayugaṃ, pitāmahayugaṃ, nitudanaṃ nitudo, panudanaṃ panudo, uddhaṃ bhijjatīti ubbhido, kovidatīti kovido, pakārena kujjhatīti pakudho, bujjhatīti budho-paṇḍito, muyhatīti momūho, loluppatīti loluppo, ādidvittaṃ ottañca iccādi.

Ghaṇapaccaye-pacanaṃ pāko, paccatīti vā pāko, vipāko, viviccanaṃ viveko, siñcanaṃ seko, abhiseko, socanaṃ soko, cajanaṃ cāgo, bhajanaṃ bhāgo, bhuñjanaṃ bhogo, saha bhogo sambhogo, paribhogo, ābhujanaṃ ābhogo, obhujanaṃ obhogo.

Yaja-pūjāyaṃ, yajanaṃ yāgo, āmisayāgo, dhammayāgo, yujjanaṃ yogo, payogo, āyogo, viyogo, anuyogo, upayujjitabboti upayogo, lujjatīti loko, mahāvuttinā gassa kattaṃ, kāmaloko, rūpaloko, saṃvijjanaṃ saṃvego iccādi.

787.Anaghaṇasvāparīhi ḷo[ka. 614; rū. 581; nī. 1219].

Ā, parīhi parassa dahassa ḷo hoti ana, ghaṇapaccayesu.

Paridayhanaṃ pariḷāho, ‘dahassa dassa ḍo’ti vikappena ḍādeso, dayhanaṃ ḍāho, dāho vā.

Iti aādipaccayarāsi.

Anapaccayarāsi

Atha anapaccayantā vuccante.

788.Ano.

Bhāve ca chasu kārakesu ca kriyatthā anapaccayo hoti, ādantesu parassaralopo, alope yāgamo.

Akkhāyate akkhānaṃ, akkhāyati etenāti vā akkhānaṃ, dhammassa akkhānanti dhammakkhānaṃ, paṭisaṅkhāyati pajānāti etenāti paṭisaṅkhānaṃ , saha gāyanaṃ saṅgāyanaṃ, saha gāyanti sajjhāyanti etthāti vā saṅgāyanaṃ, ñāyate ñāṇaṃ, jānātīti vā ñāṇaṃ, jānanti etenāti vā ñāṇaṃ, paññāyatīti paññāṇaṃ, vijānātīti viññāṇaṃ, saññāṇaṃ, nassa ṇattaṃ.

Kārite-ñāpanaṃ, paññāpanaṃ, viññāpanaṃ, saññāpanaṃ.

Jānanaṃ, pajānanaṃ, vijānanaṃ, sañjānanaṃ, pubbassaralopo, ṭhīyate ṭhānaṃ, tiṭṭhati etthāti vā ṭhānaṃ.

Kārite-ṭhāpanaṃ, patiṭṭhāpanaṃ.

Tāyati rakkhatīti tāṇaṃ, parittāṇaṃ, nassa ṇattaṃ.

Avatthāyati etthāti avatthānaṃ, dīyate dānaṃ, diyyati etenāti vā dānaṃ, sammā padīyati assāti sampadānaṃ, apecca ādadāti etasmāti apādānaṃ.

Kārite-dāpanaṃ, samādapanaṃ.

Padahīyate padhānaṃ, padahanti etenāti vā padhānaṃ, ādhānaṃ, vidhānaṃ, nidhānaṃ, sannidhānaṃ.

Kārite-sannidhāpanaṃ.

Pānaṃ, paṭibhānaṃ, māṇaṃ, pamāṇaṃ, upamāṇaṃ, parimāṇaṃ, nassa ṇattaṃ.

Yāyati etenāti yānaṃ, uyyānaṃ, niyyānaṃ, vāyanti bhavābhavaṃ gacchanti etenāti vānaṃ, natthi vānaṃ etthāti nibbānaṃ, nibbāyanti etthāti vā nibbānaṃ.

Kārite-nibbāpanaṃ.

Avasānaṃ, osānaṃ, pariyosānaṃ, pahānaṃ, parihānaṃ.

Kārite-hāpanaṃ, parihāpanaṃ.

Ivaṇṇesu-ayanaṃ vikkayanaṃ, vikkiṇanaṃ, khayanaṃ, khiyanaṃ, khiyyanaṃ, iya, iyyādeso, cayanaṃ, cinanaṃ, ācinanaṃ, vicinanaṃ, jayanaṃ, vijayanaṃ, līyanti etthāti leṇaṃ, nassa ṇattaṃ.

Paṭisallīyanti etthāti paṭisallānaṃ, issa āttaṃ. Seti etthāti senaṃ, sayanaṃ.

Kārite-sayāpanaṃ iccādi.

Uvaṇṇesu-cavanaṃ, javanaṃ, abhitthavanaṃ, dhunanaṃ, viddhunanaṃ, niddhunanaṃ, bhavanaṃ, abhibhavanaṃ, lavanaṃ, lunanaṃ, savanaṃ, pasavanaṃ iccādi.

Edantesu-ajjhenaṃ, ajjhāyanaṃ, apacāyanaṃ, jhāyate jhānaṃ, jhāyati etenāti vā jhānaṃ, paṭhamajjhānaṃ, dutiyajjhānaṃ, ujjhānaṃ, nijjhānaṃ, abhijjhānaṃ, sālilāyanaṃ, cīvaravāyanaṃ, gilāyatīti gilāno iccādi.

‘Rā nassa ṇo’ti suttena rakāramhā parassa nassa ṇo, kāraṇaṃ, adhikarīyati etthāti adhikaraṇaṃ, saṅkharaṇaṃ, abhisaṅkharaṇaṃ.

Kārite-kārāpanaṃ.

Ākiraṇaṃ, vikkiraṇaṃ, caraṇaṃ, jiraṇaṃ, taraṇaṃ, kaṅkhāvitaraṇaṃ, attharaṇaṃ, āgantvā dahanti ettha matasarīranti āḷahanaṃsusānaṃ, dassa ḷo.

Passīyate passanaṃ, dassanaṃ, suṭṭhu passatīti sudassanorājā, suṭṭhu passitabbanti sudassanaṃ-devanagaraṃ, sandassanaṃ, nidassanaṃ, dhāraṇaṃ, uddhāraṇaṃ, niddhāraṇaṃ, ādidīgho.

Pūraṇaṃ, paripūraṇaṃ, pharaṇaṃ, vippharaṇaṃ.

Kārite-māraṇaṃ.

Nivāraṇaṃ, saraṇaṃ, nissaraṇaṃ, haraṇaṃ, āharaṇaṃ, nīharaṇaṃ iccādi.

Sāmaññavidhānattā saddattha, kujjhanattha, calanatthadhātūhi ruca, juta, vaḍḍhādidhātūhi ca tassīlādīsu ano hoti, ghosati sīlenāti ghosano, ghosati dhammenāti ghosano, ghosati sādhukārenāti ghosano, kodhano, dūsano, padūsano, kopano, calano, phandano, kampano, maṇḍano, bhūsano, vibhūsano, rocano, virocano, verocano, jotano, ujjotano, vaḍḍhano, karoti sīlenāti karaṇo. Rāgo nimittakaraṇo, doso nimittakaraṇo, moho nimittakaraṇo [saṃ. ni. 4.349] iccādi.

789.Karā ṇano.

Karamhā kattari ṇānubandho ano hoti.

Karoti attano phalanti kāraṇaṃ.

790.Hāto vīhikālesu.

Vīhismiṃ kāle ca vattabbe hādhātumhā kattari ṇānubandho ano hoti.

Hāpetīti hāyano, vīhiviseso vassañca. ‘‘Kuñjaraṃ saṭṭhihāyana’’nti ettha vassaṃ hāyananti vuccati.

Iti anapaccayarāsi.

Akapaccayarāsi

Atha akapaccayantā vuccante.

791.Āsīsāyamako[‘āsiṃsāmako’ (bahūsu)].

Āsīsā vuccati patthanā, āsīsāyaṃ gamyamānāyaṃ ako hoti kattari.

Jīvatūti jīvako, nandatūti nandako. ‘‘Jinabuddhi, dhanabhūti, bhūto, dhammadinno, vaḍḍhamāno’’ti ete saddā aññathā sijjhanti, jino imaṃ bujjhatūti jinabuddhi, dhanaṃ etassa bhavati vaḍḍhatīti dhanabhūti, bhavati vaḍḍhatīti bhūto, dhammena dinno dhammadinno, yathā devadatto, brahmadatto, vaḍḍhatīti vaḍḍhamānoti.

‘Kattari ltuṇakā’ti ṇako, so ca sāmaññavidhānattā arahe sattiyaṃ sīle dhamme sādhukāre ca sijjhati, akkhāyatīti akkhāyako, ‘āssāṇāpimhi yuka’iti yāgamo, akkhātuṃ arahati, sakkoti, akkhānamassa sīlaṃ, dhammo, akkhānaṃ sakkaccaṃ karotīti attho. Kālattayepi sijjhati, pubbepi akkhāsi, ajjapi akkhāti, pacchāpi akkhāyissatīti attho. Evaṃ sesesu sāmaññavidhīsu yathārahaṃ veditabbo.

Itthiyaṃ-‘adhātussa ke…’ti suttena akassa assa ittaṃ, akkhāyikā-itthī, akkhāyakaṃ-kulaṃ, saṅgāyako, jānātīti jānako.

Vikaraṇapaccayato paraṃ nāgame sati vikaraṇassa rasso, jānanako, ājānanako, vijānanako, sañjānanako.

Kārite-ñāpetīti ñāpako, viññāpako, saññāpako.

Nāgame-ñāpanako, viññāpanako, saññāpanako, adhiṭṭhātīti adhiṭṭhāyako, adhiṭṭhāpetīti adhiṭṭhāpako, detīti dāyako, dāpetīti dāpako.

Ṇāpimhi yāgamo natthi, samādapetīti samādapako, ubhayattha rasso. Vidhetīti vidhāyako, pajahatīti pajahāyako, avahiyyatīti ohiyako, āssa ittaṃ iccādi.

Ivaṇṇesu-ajjhetīti ajjhāyako, mantaṃ ajjhetīti mantajjhāyako, kiṇātīti kāyako, kiṇāpetīti kāyāpako, ācinātīti ācinako, vicinako, parājayatīti pārājiko, alopo, puggalo, parājetīti pārājiko, alopo kāritalopo ca, dhammo, bhāyāpetīti bhayānako, nāgamo ādirasso ca.

Bhūmiyaṃ setīti bhūmisāyako, sayāpetīti sayāpako, pāhetīti pahiṇako iccādi.

Uvaṇṇesu-punāti sodhetīti pāvako-aggi, bhavatīti bhāvako, vibhāvetīti vibhāvako, lunātīti lāvako, suṇātīti sāvako-puriso, sāvikā-itthī, juhotīti hāvako iccādi.

Apa-pāpuṇane, pāpetīti pāpako, sampāpetīti sampāpako, upāsatīti upāsako-puriso, upāsikā-itthī, upāsakaṃ-kulaṃ, karotīti kārako, kārikā, kārakaṃ, upakārako, kāretīti kārāpako, saṅkharotīti saṅkhārako, abhisaṅkhārako, khipatīti khipako, ukkhipako, nikkhipako, khepako, ukkhepako, nikkhepako, nāgamekhipanako.

Gaṇhātīti gāhako, gaṇhāpetīti gāhāpako. Evaṃ gopako, pādamūle caratīti pādacārako, pupphaṃ ocināyatīti ocināyako, edanto dhātu.

Chindatīti chedako, chindako, chedāpetīti chedāpako, chindāpako, janetīti janako-puriso, janikāmātā, janakaṃ-kammaṃ, kāritalopo.

Jhāpa-dāhe, jhāpetīti jhāpako.

Ñapa-paññāpane, paññapetīti paññāpako.

Ṭhāpa-ṭhāne, patiṭṭhāpetīti patiṭṭhāpako.

Ṇāpa-pesane , āṇāpetīti āṇāpako, tudatīti tudako, santussatīti santussako, visesena passatīti vipassako, sandassetīti sandassako, dūsetīti dūsako, ādidīgho.

Pacatīti pācako, pācetīti pācāpako, āpādetīti āpādako, nipphādako, sampādako, paṭipajjako, paṭipādako, pūretīti pūrako, garupantattā na vuddhi.

Phusatīti phusako, tudādittā na vuddhi.

Bhājetīti bhājako, bhindatīti bhindako, bhedako, kārabhedako, bhuñjatīti bhuñjako, bhojako, gāmabhojako, bujjhatīti bujjhako, bodhako, maratīti miyyako, māretīti mārako, muñcatīti muñcako, mocako, yācatīti yācako, yajatīti yājako, yuñjatīti yuñjako, anuyuñjako, yojako, payojako, yujjhatīti yujjhako, yodhako, rundhatīti rundhako, avarodhako, vacatīti vācako, ovadatīti ovādako, ovajjako, vīṇaṃ vādetīti vīṇāvādako, bherivādako, garuṃ abhivādetīti abhivādako, vidatijānātīti vedako, vindati paṭilabhatīti vindako, anuvijjati vicāretīti anuvijjako, paṭisaṃvedetīti paṭisaṃvedako, vijjhatīti vedhako, aṭṭhiṃ vijjhatīti aṭṭhivedhako, pattaṃ vijjhatīti pattavedhako.

Bahulādhikārā kammepi dissati, antare vāsīyati nivāsīyatīti antaravāsako, pasīdatīti pasīdako, pasādako vā, dīpappasādako, udakappasādako, sibbatīti sibbako, sevatīti sevako, hanatīti ghātako, gāvo hanatīti goghātako, hanassa ghāto. Haratīti hārako.

Kamme – ‘‘pādehi paharīyatīti pādapahārako’’ti vuttiyaṃ vuttaṃ. Titikkhatīti titikkhako, tikicchatīti tikicchako, vīmaṃsatīti vīmaṃsako, bubhukkhatīti bubhukkhako, pabbatāyatīti pabbatāyako iccādi.

Iti akapaccayarāsi.

Ivaṇṇantarūparāsi

Atha ivaṇṇantarūpāni vuccante.

792.Dādhātvi[ka. 551; rū. 598; nī. 1138].

Dā, dhāhi bhāvakārakesu ipaccayo hoti.

Paṭhamaṃ cittena ādīyatītiādi, taṇhādiṭṭhīhi upādīyatīti upādi, khandhupādi, kilesupādi, vidhānaṃ vidhi, vidhiyyati etenāti vidhi, nidhiyyatīti nidhi, sandhiyate sandhi, abhisandhi, paṭisandhi, sannidahanaṃ sannidhi, samādhānaṃ samādhi, samādahanti etenāti samādhi, paṇidahanaṃ paṇidhi, odhi, avadhi, upanidhi, paṭinidhi, udakaṃ dahati tiṭṭhati etthāti udadhi, mahanto udadhi mahodadhi, vālāni dahanti tiṭṭhanti etthāti vāladhi.

793.Ikitī sarūpe[ka. 669; rū. 679; nī. 1315].

Dhātūnaṃ sutisaṅkhāte sarūpe vattabbe kriyatthā paraṃ i, ki, tipaccayā honti.

Avaṇṇupantehi i, gami, paci iccādi.

Uvaṇṇupantehi ki, budhi, rudhi iccādi.

Kehiciti, karotissa, atthissa iccādi.

794.Sīlābhikkhaññāvassakesu ṇī[ka. 532, 636; rū. 590, 659; nī. 1114, 1245].

Sīlaṃ vuccati pakaticariyā, abhikkhaṇameva abhikkhaññaṃ, punappunakriyā, āyatiṃ avassaṃbhāvī avassakaṃ nāma, sīlaggahaṇena dhamma, sādhukārāpi saṅgayhanti, etesu sīlādīsu kriyāvisesesu gamyamānesu kattari ṇī hoti. Ādantesu ‘āssāṇāpimhi yuka’iti yāgamo.

Akkhāyatīti akkhāyī, akkhāyanasīlo, akkhāyanadhammo, akkhāne sakkaccakāritā yuttoti attho. Kālattayepi sijjhati sāmaññavidhānattā.

Avassakaṃ pana anāgatameva, dhammakkhāyī-puriso, dhammakkhāyinī-itthī, dhammakkhāyi-kulaṃ, gītaṃ abhiṇhaṃ gāyatīti gītagāyī, kappaṃ avassaṃ ṭhāssatīti kappaṭṭhāyī, saṃvaṭṭamānaṃ asaṅkhyeyyaṃ ṭhāssatīti saṃvaṭṭaṭṭhāyī. Evaṃ vivaṭṭaṭṭhāyī.

Adinnaṃ ādadāti sīlenāti adinnādāyī. Tathā dinnameva ādadātīti dinnādāyī, annaṃ dadāti sīlenāti annadāyī.

Dā-suppane. Niddāyanasīlo niddāyī, majjaṃ pivanasīlo majjapāyī, majjaṃ abhiṇhaṃ pivatīti majjapāyī, sīghaṃ yāyanasīlo sīghayāyī, sasaṅkhārena sappayogena avassaṃ parinibbāyissatīti sasaṅkhāraparinibbāyī. Tathā asaṅkhāraparinibbāyī, āyukappassa antare vemajjhe avassaṃ parinibbāyissatīti antarāparinibbāyī, āyukappapariyosānaṃ upahacca avassaṃ parinibbāyissatīti upahaccaparinibbāyī iccādi.

Ivaṇṇesu-mantaṃ niccakālaṃ ajjhāyatīti mantajjhāyī, dhammajjhāyī, dhaññaṃ niccakālaṃ vikkiṇātīti dhaññavikkāyī, bhāyanasīlo bhāyī, bhūmiyaṃ sayanasīlo, bhūmiyaṃ vā niccakālaṃ sayatīti bhūmisāyī, kaṇṭake apassayanasīlo kaṇṭakāpassayī iccādi.

Edantāpi idha vattabbā, uddhaṃ vaḍḍhanasīlo udāyī, vuddhesu apacāyanasīlo vuddhāpacāyī. Evaṃ jeṭṭhāpacāyī, jhāyanasīlo, jhāyanadhammo, jhāyane sakkaccakriyāyuttoti jhāyī, niccakālaṃ jhāyatīti vā jhāyī, pajjhāyī, ujjhāyī, nijjhāyī, abhijjhāyī, bhāyanasīlo bhāyī, tiṇaṃ abhiṇhaṃ lāyatīti tiṇalāyī, tantaṃ niccakālaṃ vāyatīti tantavāyī, palāyanasīlo palāyī, na palāyī apalāyī iccādi.

Uvaṇṇesu-yathābhūtaṃ atthaṃ vibhāvanasīlo vibhāvīpuriso, vibhāvinī-itthī, āyatiṃ avassaṃ bhavissatīti bhāvī, sāliṃ lunāti sīlenāti sālilāvī iccādi.

Byāpanasīlo byāpī, kāmeti icchati sīlenāti kāmī, dhammakāmī, atthakāmī, karaṇasīlo kārī, pāpakārī, puññakārī.

Avassaṃ āgamissatīti āgāmī. Rassatte-āgaminīratti, āgaminī-puṇṇamāsī, ācayaṃ vaṭṭaṃ gacchati sīlenāti ācayagāmī, apacayaṃ vivaṭṭaṃ gacchati sīlenāti apacayagāmī, sakiṃ avassaṃ āgamissatīti sakadāgāmī. Tathā na āgamissatīti anāgāmī.

Ādhānaṃ vuccati daḷhaṭṭhiti, ādhānaṃ katvā gahaṇasīlo ādhānagāhī, daḷhagāhī, dhammaṃ carati sīlenāti dhammacārī, brahmaṃ seṭṭhaṃ carati sīlenāti brahmacārī.

Apicettha dhammo nāma kulācāradhammo, taṃ dhammaṃ carāmīti daḷhaṃ gaṇhitvā yāva na vijahati, tāva avītikkamanaṭṭhena dhammaṃ carati sīlenāti dhammacārī nāma. Tathācaranto ca antarāvītikkamanīyavatthusamāyoge sati taṃ dhammaṃ apatamānaṃ katvā dhārento saṃvaraṇaṭṭhena dhammaṃ carati dhammenāti dhammacārī nāma, tathādhārento ca taṃ dhammaṃ attukkaṃsana, paravambhanādīhi pāpadhammehi anupakkiliṭṭhañca appicchatādīhi santaguṇehi supariyodātañca karonto pariyodāpanaṭṭhena dhammaṃ carati sādhukārenāti dhammacārī nāma.

Brahmaṃ vuccati tato seṭṭhataraṃ sikkhāpadasīlaṃ, tampi gaṇhitvā avijahanto antarā ca apatamānaṃ katvā dhārento anupakkiliṭṭhaṃ supariyodātañca karonto tividhena atthena brahmacārī nāma, samādāna, sampatta, samucchedaviratīnaṃ vasena viyojetuṃ vaṭṭati, yo pana gaṇhanto tathā na dhāreti, dhārento vā upakkiliṭṭhaṃ karoti, so ekadesena atthena brahmacārī nāma.

Yo pana tividhena atthena mutto hutvā kadāci taṃ dhammaṃ carati, tassa caraṇakriyā tassīlakriyā na hoti, so dhammacārīti na vuccati, etenupāyena sesesu pāpa, kalyāṇabhūtesu tassīlapadesu atthavibhāgo veditabbo.

Brahmacārinī-itthī, visesena dassanasīlo vipassī, atthadassī, dhammadassī, piyadassī, sudassī, dussanasīlo dussīmāro, dhāraṇasīlo dhārī, iṇadhārī, chattadhārī, bhusaṃ nahanasīlo upanāhī, pariniṭṭhitapaccayekadesattā āyatiṃ avassaṃ uppajjissatīti uppādī, uppādino dhammā [dha. sa. tikamātikā 17].

Bhara-dhāraṇe, mālaṃ niccakālaṃ bharatīti mālabhārī, bhājanasīlo bhājī, uṇhaṃ bhuñjanasīlo uṇhabhojī, attānaṃ maññati sīlenāti attamānī, attānaṃ paṇḍitaṃ maññatīti paṇḍitamānī, labhanasīlo lābhī, vacanasīlo vācī. Evaṃ vādī, atthavādī, dhammavādī, yuttavādī, muttavādī, vibhajjavādī, niccaṃ vasatīti vāsī, gāmavāsī, nagaravāsī, bhāraṃ vahanasīlo bhāravāhī , dhammaṃ paññaṃ anusarati anugacchatīti dhammānusārī. Evaṃ saddhānusārī, virūpaṃ pāpapakkhaṃ paṭimukhaṃ abhiṇhaṃ sarati cintetīti vippaṭisārī, pāṇaṃ hanati sīlenāti pāṇaghātī, hanassa ghāto.

Haritabbaṃ sabbaṃ harati sīlenāti hārahārī iccādi.

‘Kagā cajāna’nti suttavibhattiyā aghānubandhepi cajānaṃ kagādeso, samaṃ vipācetīti samavepākī-udaraggi, samavepākinī-gahaṇī, upadhi phalaṃ vipaccatīti upadhivepākinī, socanasīlo sokī, sokinī-pajā, mutto hutvā cajanasīlo muttacāgī, saṃvibhājanasīlo saṃvibhāgī, kāmasukhaṃ bhuñjanasīlo kāmabhogī, visuṃ avibhattaṃ bhogaṃ bhuñjanasīlo apaṭivibhattabhogī, yuñjanasīlo yogī iccādi.

795.Āvī[ka. 532; rū. 590; nī. 1114].

Āvī hoti kattari.

Bhayaṃ dassanasīlo bhayadassāvī.

Iti ivaṇṇantarūparāsi.

Uvaṇṇantarūparāsi

796.Bhaṅgu bhīrū bhāsu assavā.

Ete saddā mahāvuttinā sīlādīsu nipaccante.

Bhanja-vināse, pabhañjanasīlo pabhaṅgu-saṅkhatadhammo.

Bhī-bhaye, bhāyanasīlo bhīrū.

Bhā-dittiyaṃ, obhāsanasīlo bhāsu-pabhā, jeṭṭhavacanaṃ ādarena suṇāti sīlenāti assavo-putto, assavābhariyā.

797.Vidā kū[ka. 535; rū. 593; nī. 1119].

Vidamhā kū hoti kattari.

Vidati sīlenāti vidū, lokavidū, paracittavidū. Itthiyaṃ paracittavidunī.

798.Vito ñāto[ka. 535; rū. 593; nī. 1119].

Vipubbā ñāto kū hoti kattari.

Vijānanasīlo viññū.

799.Kammā[ka. 535; rū. 593; nī. 1119].

Kammupapadā ñāto kū hoti kattari.

Sabbaṃ jānāti sīlenāti sabbaññū, rattaññū, atthaññū, dhammaññū, kālaññū, samayaññū.

780.Gamā rū[ka. 534; rū. 592; nī. 1118].

Kammupapadā gamamhā rū hoti kattari. ‘Rānubandhentasarādissā’ti sabbadhātvantalopo.

Pāraṃ gacchati sīlenāti pāragū, vedaṃ vuccati aggamaggañāṇaṃ, vedaṃ gacchatīti vedagū, addhānaṃ gacchatīti addhagū.

Iti uvaṇṇantarūparāsi.

Itthiliṅgarūparāsi

Atha itthiliṅgarūpāni vuccante.

801.Itthiyamaṇatikayakayā ca[ka. 553; rū. 599; nī. 1140; ‘…kti…’ (bahūsu)].

Itthiliṅge vattabbe bhāvakārakesu a, ṇa,ti, ka, yaka, yapaccayā ca ano ca hoti.

Ka , a, ṇa, yaka, ya, anaiccetehi ‘itthiyamatvā’ti āpaccayo.

Kamhi tāva-attani nisinnaṃ gūhati saṃvaratīti guhā, attānaṃ vā paraṃ vā dūsetīti dūsā-dhuttitthī.

Muda-hāse, modanaṃ mudā, pamudā, sujjhati etāyāti sudhā, vasuṃ ratanaṃ dhāretīti vasudhā iccādi.

Amhi-saṅkhāyanti etāyāti saṅkhā. Tathā saṅkhyā, pajānātīti paññā, ājānātīti aññā, sañjānātīti saññā, sañjānanti etāyāti vā saññā, sañjānanaṃ vā saññā, abhijānanaṃ abhiññā, paṭijānanaṃ paṭiññā, paricchijja jānanaṃ pariññā, paṭicca tiṭṭhati etthāti patiṭṭhā.

Thā-ṭhāne, avadhibhāvena ṭhāti tiṭṭhatīti avatthā, upādīyatīti upādā-paññatti, aññamaññaṃ upecca nissāya ca dhiyyatīti upanidhā-paññattiyeva, saddahanaṃ saddhā, saddahanti etāyāti vā saddhā, visiṭṭhaṃ katvā attānaṃ dahanti etāyāti vidhā-māno, bhāti dibbatīti bhā-nakkhattaṃ, pabhā, ābhā, nibhā, upamīyate upamā.

Jhe-cintāyaṃ, pajjhāyanaṃ pajjhā, vajjāvajjaṃ upajjhāyati pekkhatīti upajjhā, abhimukhaṃ jhāyanaṃ abhijjhā.

Āsa-patthanāyaṃ, āsīsanaṃ āsā, paccāsīsanaṃ paccāsā.

Āsa-upavesane, acchanaṃ acchā.

Ikkha-dassana’ṅkesu, apekkhanaṃ apekkhā, upekkhanaṃ upekkhā, upaparikkhanaṃ upaparikkhā, icchanaṃ icchā, byāpituṃ icchā vicchā.

Issa-ussuyyiye, issanaṃ issā.

Īha-byāpāre, īhanaṃ īhā.

Uchi-ucche , ucchanaṃ ucchā.

Ela-kampane, elayatīti elā-doso.

Oja-thambhane tejane ca, ojeti taṃsamaṅgine satte saṅkhāre ca samupatthambhati samuttejetīti vā ojā.

Kala-saṅkhyāne, kalīyatīti kalā, khamanaṃ khamā, gajjanti etāyāti gadā, girīyati kathīyatīti girā-vācā, ghaṭīyati saṅghaṭīyati etthāti ghaṭā-yūtho, bhuso cāreti paricāretīti accharā-devī, mahāvuttinā cassa cho, jaṭatīti jaṭā, antojaṭā bahijaṭā [saṃ. ni. 1.23], jiyyanti etāyāti jarā, jiraṇaṃ vā jarā, āpajjati ajjhāpajjatīti āpadā, sampajjanaṃ sampadā, uparibhāvaṃ suṭṭhu pajjanti pāpuṇanti etāyāti upasampadā, paṭipajjanaṃ paṭipadā, paṭipajjanti uparivisesaṃ etāyāti vā paṭipadā, sukhappaṭipadā, dukkhappaṭipadā, paṭisaṃbhijjanti atthādīsu ñāṇappabhedaṃ gacchanti etāyāti paṭisambhidā, atthapaṭisambhidā, dhammapaṭisambhidā, niruttipaṭisambhidā, paṭibhānapaṭisambhidā.

Bhikkha-yācane, bhikkhīyateti bhikkhā.

Sikkha-ghaṭane, sikkhanaṃ sikkhā, sikkhanti ghaṭenti sekkhā janā etthāti sikkhā, adhisīlasikkhā, adhicittasikkhā, adhipaññāsikkhā iccādi.

Titikkhanaṃ titikkhā, vīmaṃsanaṃ vīmaṃsā, tikicchanaṃ tikicchā, vigatā tikicchā etissāti vicikicchā, bhottuṃ icchā bubhukkhā, bubhokkhā vā, ghasituṃ icchā jighacchā, pātuṃ paribhuñjituṃ icchā pipāsā, harituṃ icchā jigīsā, vijetuṃ icchā vijigīsā, hantuṃ icchā jighaṃsā iccādi.

Ṇamhi-ara-gatiyaṃ, arati sīghaṃ vijjhamānā gacchatīti ārāvedhako, karonti nānākammakāraṇāyo etthāti kārā-addu , jiyyanti etāyāti jārā, tarati sīghataraṃ gacchatīti tārā, bhāsanti etāyāti bhāsā, dhāreti sīghaṃ vahatīti dhārā, khaggadhārā, vuṭṭhidhārā, mayati vividhākāraṃ gacchati etāyāti māyā, likhīyate lekhā, vuccateti vācā, harati manoramaṃ pavattetīti hārā-muttāvali iccādi.

Yakpaccaye-saha kathanaṃ sākacchā, tathanaṃ tacchā, nipajjanaṃ nipajjā, vidati jānātīti vijjā, vidanti jānanti etāyāti vā vijjā, vijjāpaṭipakkhā avijjā, nisajjanaṃ nisajjā.

Idha-ijjhane, samijjhanaṃ samijjhā.

Sidha-nipphattiyaṃ, sijjhanaṃ sijjhā iccādi.

Yamhi-maja-saṃsuddhiyaṃ, sammajjanaṃ sammajjā, apecca vajanaṃ gamanaṃ pabbajjā, caraṇaṃ cariyā, paricaraṇaṃ pāricariyā, ‘ūbyañjanassā’ti īāgamo rasso ca.

Jāgara-niddakkhaye, jāgaraṇaṃ jāgariyā, seti etthāti seyyā, dvittaṃ.

Anamhi-saha gāyanti sajjhāyanti etthāti saṅgāyanā, ṭhāpīyate patiṭṭhīyate patiṭṭhānā, pāpīyate pāpanā, sampāpanā, parisamāpanā, upāsīyate upāsanā, payirūpāsanā, esīyate esanā, pariyesanā, kāmesanā, bhavesanā, brahmacariyesanā, chejjabhejjādikassa kammassa karaṇaṃ kammakāraṇā, ādivuddhi, dvattiṃsa kammakāraṇā.

Citi-cetāyaṃ, cetenti sampayuttā dhammā etāyāti cetanā, cintīyate cintanā, ṭhapīyate ṭhapanā, dīpīyate dīpanā, vipassanti etāyāti vipassanā, sandassīyate sandassanā, desīyate desanā, desīyati etāyāti vā desanā, patthīyate patthanā, pharīyate pharaṇā, phusīyate phusanā, bhāvīyate bhāvanā, vibhāvanā, sambhāvanā, mantīyate mantanā, nimantanā , āmantanā, punappunaṃ modanti etāyāti anumodanā, yācīyate yācanā, ādarena yācanā āyācanā, yojīyate yojanā.

Raca-vidhāne, racīyate racanā, āracanā, viracanā.

Vaṭṭa-vaṭṭane, āvaṭṭanā, vivaṭṭanā, vedīyate vedanā.

Vara-icchāyaṃ, pavārīyate icchāpīyate pavāraṇā, vāsīyate vāsanā, āsīsīyate āsīsanā, hiṃsīyate hiṃsanā iccādi.

Timhi-bahulādhikārā anitthiyampiti hoti, gāyanaṃ gīti, saha gāyanaṃ saṅgīti, duggīti, anugīti, ayaṃ amhākaṃ abbhantarimoti ñāyatīti ñāti, jānanaṃ ñatti, dvittaṃ, ṭhānaṃ ṭhiti.

Dā-avakhaṇḍane, dīyati etāyāti datti, dvittaṃ, dhāretīti dhāti, dahanaṃ akampanaṃ dhīti, samādahanaṃ samādhīti, mahāvuttinā āssaṃ īttaṃ, dvitte dhassa dattaṃ rasso ca, dīdhiti-raṃsi.

Nibbāyanaṃ nibbuti, āssa uttaṃ, saha ayanaṃ samiti, eti āgacchatīti īti-upaddavo, vicinanaṃ viciti, vijayanaṃ vijiti, nīyati ñāyati etāyāti nīti, lokanīti, dhammanīti, saddanīti, bhavaṃ netīti bhavanetti, vuddhi dvittañca, saddhammanetti, pinayatīti pīti, bhāyanaṃ bhīti, cavanaṃ cuti, javanaṃ juti, thavanaṃ thuti, abhitthuti, pavanaṃ pūti, bhavanaṃ bhūti, suṭṭhu bhavatīti subhūti, vibhavanaṃ vibhūti, suṭṭhu munanaṃ bandhanaṃ sammuti, savanaṃ suti, suyyateti vā suti, pasuti, upasuti, hūyateti huti, ānetvā hutabbāti āhuti, cāyanaṃ pūjanaṃ citi, dvitte-citti, apaciti, essa attaṃ, nijjhāyanaṃ nijjhatti.

Mahāvuttinā takāre karassa kuttaṃ, kriyā kutti, sarakutti, itthikuttaṃ, purisakuttaṃ, janetīti janetti, īāgamassa ettaṃ , bandhīyateti bandhati, pajjatīti patti, padāti vā, īāgamassa āttaṃ, vasanti etthāti vasati-gehaṃ, vasanaṃ vā vasati iccādi.

802.Jāhāhi ni.

Etehi ni hoti.

Jā-hāniyaṃ, jiyyate jāni, dhanajāni, bhogajāni, mahantī jāni assāti mahājāniyo, hiyyate hāni, vaṇṇahāni, balahāni, āyuhāni, avahāni, parihāni.

803.Karā ririyo[ka. 554; rū. 601; nī. 1141].

Karamhā itthiyaṃ ririyo hoti.

Karīyate kiriyā, nipātanena kriyāti sijjhati.

Iti itthiliṅgarūparāsi.

Rīrikkhādipaccayarāsi

804.Samānaññabhavantayāditūpamānā disā kamme rīrikkhakā[ka. 642; rū. 588; nī. 1269].

Samāno ca añño ca bhavanto ca yādi ca etehi upamānabhūtehi paraṃ disamhā kammerī ca rikkho ca ko cāti ete paccayā honti, rī, rikkhesu ‘rānubandhentasarādissā’ti suttena disassa antassarādīnaṃ lopo, kānubandho avuddhattho, ‘rīrikkhakesu’iccādīhi samāsasuttehi pubbapadānaṃ rūpaṃ sādhetabbaṃ.

Ya, ta, eta, ima, kiṃ, tumha, amha, bhavanta, samāna, añña.

Yo viya dissatīti yādī, yādikkho, yādiso, yaṃ viya naṃ passantīti yādī, ye viya dissantīti yādino, itthiyaṃ-yā viya dissatīti yādinī, yādikkhā, yādikkhī, yādisā, yādisī, yā viya dissantīti yādiniyo, yādikkhāyo, yādikkhiyo, yādisāyo, yādisiyo. Evaṃ sesesupi.

So viya dissatīti tādī, tādikkho, tādiso.

Eso viya dissatīti edī, edikkho, ediso, etādī, etādikkho, etādiso vā.

Ayaṃ viya dissatīti īdī, īdikkho, īdiso.

Ko viya dissatīti kīdī, kīdikkho, kīdiso.

Tvaṃ viya dissatīti tādī, tādikkho, tādiso.

Ahaṃ viya dissatīti mādī, mādikkho, mādiso.

Bahutte pana tumhe viya dissantīti tumhādī, tumhādikkho, tumhādiso.

Amhe viya dissantīti amhādī, amhādikkho, amhādiso.

Bhavaṃ viya dissatīti bhavādī, bhavādikkho, bhavādiso.

Samāno viya dissatīti sadī, sadikkho, sadiso.

Añño viya dissatīti aññādī, aññādikkho, aññādiso.

Itthiyaṃ-yā viya dissatīti yādisā-itthī, yādisī-itthī. Tādisā-itthī, tādisī-itthī iccādi.

805.Vamādīhi thu[ka. 644; rū. 661; nī. 1271-3; ‘vamādīhyathu’ (bahūsu)].

Vamādīhi bhāvakārakesu thu hoti.

Vamīyateti vamathu, davīyateti davathu iccādi.

806.Kvi[ka. 530; rū. 584; nī. 1112].

Bhāvakārakesu kvi hoti.

807.Kvissa[ka. 639; rū. 585; nī. 1266].

Kvissa lopo hoti.

Ivaṇṇesu tāva-bhuso cayati vaḍḍhatīti acci, dvittaṃ rassattañca, vividhena cayati vaḍḍhatīti vīci, pañca māre jinātīti māraji, bhaddaṃ jinātīti bhaddaji. Evaṃ puṇṇaji, gāmaṃ samūhaṃ netīti gāmaṇī, nassa ṇattaṃ. Senaṃ netīti senānī iccādi.

Uvaṇṇesu-māreti cāveti cāti maccu, mahāvuttinā rassa pararūpattaṃ, vividhena javati sīghaṃ pharatīti vijju, bhavanti etthāti bhū-bhūmi, pabhavati issaraṃ karotīti pabhū, vibhavanaṃ vibhū, abhibhavatīti abhibhū, sayaṃ bhavatīti sayambhū, gottaṃ abhibhavatīti gottabhū, gotrabhū iccādi.

Byañjanantesu –

808.Kvimhi lopontabyañjanassa[ka. 615; rū. 586; nī. 1220].

Dhātūnaṃ antabyañjanassa lopo hoti kvimhi.

Antaṃ karotīti antako, nandaṃ karotīti nandako, jīvaṃ karotīti jīvako, cittaṃ vicittaṃ karotīti cittako, sukhena khamitabbanti sukhaṃ, dukkhena khamitabbanti dukkhaṃ, parito khaññateti parikkhā, saṃ attānaṃ khanatīti saṅkho, na gacchatīti ago-nago, sīsaṃ upagacchatīti sīsūpago. Evaṃ gīvūpago, ninnaṭṭhānaṃ gacchatīti ninnagā-nadī, turaṃ sīghaṃ gacchatīti turaṅgo, majjhe bindāgamo.

Bhujena kuṭilena gacchatīti bhujago, urena gacchatīti urago, khena ākāsena gacchatīti khago, vehāse gacchatīti vihago, mahāvuttinā vehāsassa vihādeso.

‘‘Go gacchati, gāvo gacchantī’’tiādīsu pana ‘‘gocaro, godhano, gottaṃ, gotrabhū’’tiādīsu ca kvimhi antabyañjanalope kvilope ca kate mahāvuttinā upantassa ottaṃ katvā goiti pakatirūpaṃ veditabbaṃ, balaṃ gaṇīyati etthāti balaggaṃ, bhattaṃ gaṇhanti etthāti bhattaggaṃ. Evaṃ salākaggaṃ, uposathaggaṃ.

Kammena jāyatīti kammajo. Evaṃ cittajo, utujo, attani jātoti atrajo, pubbe jāto pubbajo, pacchā jāto anujo, saha jāyatīti sahajo, thale jāyatīti thalajaṃ. Evaṃ dakajaṃ, vārijaṃ, ambujaṃ. Aṇḍe jāyatīti aṇḍajo, dvikkhattuṃ jāyatīti dvijo, saha bhāsanti etthāti sabhā, kuñje ramatīti kuñjaro iccādi.

809.Kvimhi gho paripaccāsamohi[ka. 538; rū. 595; nī. 1123; ‘…pacca…’ (bahūsu)].

Pari ca pati ca ā ca sañca o ca etehi parassa hanassa gho hoti kvimhi.

Parihaññatīti paligho, rassa lattaṃ. Patihanatīti paṭigho, tassa ṭattaṃ. Bhuso hanati bādhatīti aghaṃ-dukkhaṃ pāpañca, visesena bhuso hanatīti byaggho, diṭṭhi, sīlasāmaññena saṃhatoti saṅgho-samūho, devasaṅgho, brahmasaṅgho, migasaṅgho, ohanati adhobhāgaṃ katvā māretīti ogho, kilesogho, saṃsārogho, udakogho.

Suttavibhattiyā aññatopi gho hoti, mātaraṃ hanatīti mātugho. Evaṃ pitugho iccādi.

810.Ṇvādayo[ka. 650; rū. 651; nī. 1288].

Kriyatthā bhāvakārakesu ṇuādayo honti, upari vuccamāno sabbo ṇvādikaṇḍo imassa suttassa niddeso hoti, tasmā idha kiñcimattaṃ vuccate.

Karotīti kāru-sippī, ayati vaḍḍhatīti āyu, ayanti vaḍḍhanti sattā etenāti vā āyu-jīvitaṃ, sobhāvisesaṃ rahanti jahanti canda, sūriyā etenāti rāhu-asurindo, hitasukhaṃ sādhetīti sādhu-sappuriso, vāyatīti vāyuvāto iccādi.

Iti rīrikkhādipaccayarāsi.

Pakatirūparāsi niṭṭhito.

Iti niruttidīpaniyā nāma moggallānadīpaniyā

Tabbādikaṇḍo nāma kitakaṇḍo niṭṭhito.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app