17. Jhānapaccayo

Satta jhānaṅgāni jhānapaccayo, vitakko vicāro pīti somanassaṃ domanassaṃ upekkhā ekaggatā. Tehi sahajātā pañcaviññāṇavajjitā cittacetasikadhammā ca rūpadhammā ca tassa paccayuppannā.

Kenaṭṭhena jhānanti. Upanijjhāyanaṭṭhena jhānaṃ. Upanijjhāya naṭṭhenāti ca manasā ārammaṇaṃ upagantvā nijjhāyanaṭṭhena pekkhanaṭṭhena. Yathā hi issāso dūre ṭhatvā khuddake lakkhamaṇḍale saraṃ pavesento hatthehi saraṃ ujukañca niccalañca katvā maṇḍalañca vibhūtaṃ katvā cakkhunā nijjhāyanto paveseti. Evameva imehi aṅgehi cittaṃ ujukañca niccalañca katvā ārammaṇañca vibhūtaṃ katvā nijjhāyanto puggalo upanijjhāyatīti vuccati. Evaṃ upanijjhāyitvā yaṃkiñci kāyakammaṃ vā vacīkammaṃ vā manokammaṃ vā karonto avirajjhamāno karoti.

Tattha kāyakammaṃ nāma abhikkamappaṭikkamādikaṃ vuccati. Vacīkammaṃ nāma akkharavaṇṇaparipuṇṇaṃ vacībhedakaraṇaṃ vuccati. Manokammaṃ nāma yaṃkiñci manasā ārammaṇavibhāvanaṃ vuccati. Dānakammaṃ vā pāṇātipāta kammaṃ vā anurūpehi jhānaṅgehi vinā dubbalena cittena kātuṃ na sakkā hoti. Esa nayo sesesu kusalākusala kammesūti.

Ayañca attho vitakkādīnaṃ jhānaṅgadhammānaṃ visuṃ visuṃ sabhāva lakkhaṇehi dīpetabbo. Sampayuttadhamme ārammaṇābhiniropana lakkhaṇo vitakko, so cittaṃ ārammaṇe daḷhaṃ niyojeti. Ārammaṇānumajjanalakkhaṇo vicāro, so cittaṃ ārammaṇe daḷhaṃ saṃyojeti. Ārammaṇasampiyāyanalakkhaṇāpīti, sā cittaṃ ārammaṇe parituṭṭhaṃ karoti. Tissopi vedanā ārammaṇarasānu bhavanalakkhaṇā, tāpi cittaṃ ārammaṇe iṭṭhāniṭṭhamajjhattarasānubhavana kiccena daḷhappaṭibaddhaṃ karonti. Samādhānalakkhaṇā ekaggatā, sāpi cittaṃ ārammaṇe niccalaṃ katvā ṭhapetīti. Jhānapaccayadīpanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app