1. Paṇḍitakaṇḍo
Namo tassa bhagavato arahato sammāsambuddhassa Lokanīti 1. Paṇḍitakaṇḍo 1. Lokanītiṃ pavakkhāmi, Nānāsatthasamuddhaṭaṃ; Māgadheneva saṅkhepaṃ, Vanditvā ratanatthayaṃ. 2. Nītiloke purisassa sāro,
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Lokanīti 1. Paṇḍitakaṇḍo 1. Lokanītiṃ pavakkhāmi, Nānāsatthasamuddhaṭaṃ; Māgadheneva saṅkhepaṃ, Vanditvā ratanatthayaṃ. 2. Nītiloke purisassa sāro,
ĐỌC BÀI VIẾTSujanakaṇḍo 41. Sabbhireva samāsetha, Sabbhi kubbetha santhavaṃ; Sataṃ saddhammamaññāya, Seyyo hoti na pāpiyo. 42. Caja dujjana saṃsaggaṃ, Bhaja sādhu samāgamaṃ;
ĐỌC BÀI VIẾT4. Bāladujjanakaṇḍo 68. Atippiyo na kātabbo, Khalo kotūhalaṃ karo; Sirasā vahyamānopi, Aḍḍhapūro ghaṭo yathā. 69. Sappo duṭṭho khalo duṭṭho, Sappo
ĐỌC BÀI VIẾT5. Itthikaṇḍo 94. Kokilānaṃ saddaṃ rūpaṃ, Nārīrūpaṃ patibbatā; Vijjā rūpaṃ a-rūpānaṃ, Khamā rūpaṃ tapassinaṃ. 95. Itthīnañca dhanaṃ rūpaṃ, Purisānaṃ vijjā
ĐỌC BÀI VIẾT6. Rājakaṇḍo 112. Ekayāmaṃ saye rājā, Dviyāmaññeva paṇḍito; Gharāvāso tiyāmaṃva, Catuyāmaṃ tu yācako. 113. Dhanavā sutavā rājā, Nadī vejjo cimepañca;
ĐỌC BÀI VIẾT7. Pakiṇṇakakaṇḍo 138. Itthimisse kutosīlaṃ, Maṃsa bhakkhe kutodayā; Surā pāne kutosaccaṃ, Mahālobhe kutohirī; Mahātande kutosippaṃ, Mahā kodhe kutodhanaṃ. 139. Surā
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Suttantanīti 1. Parā bhavantaṃ purisaṃ, Mayaṃ pucchāma gotamaṃ; Bhavantaṃ puṭṭhu māgamma, Kiṃ parābhavato mukhaṃ. 2.
ĐỌC BÀI VIẾTVasalasutta 1. Kodhano upanāhīca, Pāpamakkhī ca yo naro; Vipannadiṭṭhī māyāvī, Taṃ jaññā vasalo iti. 2. Ekajaṃ vā dvijaṃ vāpi, Yodha
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Sūrassatīnīti Paṭhamo bhāgo Paṇāmagāthā 1. Mukhamhā bhagavantassa, Sugandhakamalā subhā; Sañjātaṃ uttamaṃ vāṇiṃ, Vandāmi vittamānasā. 2.
ĐỌC BÀI VIẾTSūrassatīnīti Sūrassatīnīti 1. Kataññutā ca saccañca, Lokasārā hi te duve; Lokāpi tehi tiṭṭhanti, Raṭṭhaṃ akaṃsu issaraṃ. 2. Kākāca dujjanā loke,
ĐỌC BÀI VIẾTCāṇakyanītilā gāthā Lālane bahavo dosā, Tāḷane bahavo guṇā; Tasmā puttañca sissañca, Tāḷaye na ca lālaye. 28. Atītassa hi mittassa, Yo
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Mahārahanīti Paṇḍitakathā 1. Mahāraharahaṃ sakya, Muniṃ nīvaraṇā taṇhā; Muttaṃ muttaṃ sudassanaṃ, Vande bodhivaraṃ varaṃ. 2.
ĐỌC BÀI VIẾTSambhedakathā 81. Sattha kappavicārena, Kālo gacchati dhīmataṃ; Byasanena asādhūnaṃ, Niddāya kalahenavā. 82. Sokaṭhānasahassāni, Bhayaṭhānasatānica; Divasedivase muḷhaṃ, Āvīsanti napaṇḍitaṃ. 83. Atidīgho
ĐỌC BÀI VIẾTMittakathā 113. Katvāna kusalaṃkammaṃ, Katvācā kusalaṃ pure; Sukhitadukkhitā honti, So bālo yo napassati. 114. Sayaṃkatena pāpena, Aniṭṭhaṃ labhate phalaṃ; Te
ĐỌC BÀI VIẾTNāyakakathā 164. Kassako vāṇijomacco, Samaṇo sutasīlavā; Tesu vipulajātesu, Raṭṭhaṃpi vipulaṃ siyā. 165. Tesu dubbalajātesu, Raṭṭhaṃpi dubbalaṃ siyā; Tasmā raṭṭhaṃpi vipulaṃ,
ĐỌC BÀI VIẾTItthikathā 198. Namātarā dhītuyā vāpi, Bhagīniyā vicakkhaṇo; Navivittāsane mante, Nārī māyāvinīnanu. 199. Vijjutānañca lolattaṃ, Satthānañcatitikkhaṇaṃ; Sīghataṃ vāyutejānaṃ, Anukubbanti nāriyo. 200.
ĐỌC BÀI VIẾT