Rājakaṇḍa

251.

Mahājanaṃ yo rañjeti, catūhipi vatthūhi vā;

Rājāti vuccate loke, iti sallakkhaye vidvā.

252.

Dānañca atthacariyā, piyavācā attasamaṃ;

Saṅgahā caturo ime, munindena pakāsitā.

Dānampi atthacariyatañca, piyavāditañca samānattatañca;

Kariyacariyasusaṅgahaṃ bahūnaṃ, anavamatena guṇena yāti saggaṃ;

Dānañca peyyavajjañca, atthacariyā ca yā idha;

Samānattatā ca dhammesu, tattha tattha yathārahaṃ;

Ete kho saṅgahā loke, rathassāṇīva yāyato.

253.

Dānaṃ sīlaṃ pariccāgaṃ, ajjavaṃ maddavaṃ tapaṃ;

Akkodhaṃ avihiṃsañca, khantī ca avirodhanaṃ;

Dasete dhamme rājāno, appamattena dhārayyuṃ.

254.

Ekayāmaṃ saye rājā, dviyā maññeva paṇḍito;

Gharāvāso tiyāmova, catuyāmo tu yācako.

255.

Aputtakaṃ gharaṃ suññaṃ, raṭṭhaṃ suññaṃ arājakaṃ;

Asippassa mukhaṃ suññaṃ, sabbasuññaṃ daliddattaṃ.

256.

Dhanamicche vāṇijeyya, vijjamicche bhaje sutaṃ;

Puttamicche taruṇitthiṃ, rājāmaccaṃ icchāgate.

257.

Pakkhīnaṃ balamākāso, macchānamudakaṃ balaṃ;

Dubbalassa balaṃ rājā, kumārānaṃ rudaṃ balaṃ.

258.

Khamā jāgariyuṭṭhānaṃ, saṃvibhāgo dayikkhaṇā;

Nāyakassa guṇā ete, icchitabbā sataṃ sadā.

259.

Sakiṃ vadanti rājāno, sakiṃ samaṇabrāhmaṇā;

Sakiṃ sappurisā loke, esa dhammo sanantano.

260.

Alaso gīhi kāmabhogī na sādhu,

Asaññato pabbajito na sādhu;

Rājā na sādhu anisammakārī,

Yo paṇḍito kodhano taṃ na sādhu.

261.

Āyaṃ khayaṃ sayaṃ jaññā, katākataṃ sayaṃ jaññā;

Niggahe niggahārahaṃ, paggahe paggahārahaṃ.

262.

Mātā puttakataṃ pāpaṃ, sissakataṃ guru tathā;

Rājā raṭṭhakataṃ pāpaṃ, rājakataṃ purohito.

263.

Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine;

Jine kadariyaṃ dānena, saccenālikavādinaṃ.

264.

Adantadamanaṃ dānaṃ, dānaṃ sabbatthasādhakaṃ;

Dānena piyavācāya, unnamanti namanti ca.

Adantadamanaṃ dānaṃ, adānaṃ dantadūsakaṃ;

Dānena piyavācāya, unnamanti namanti ca.

265.

Dānaṃ sinehabhesajjaṃ, maccheraṃ dosanosadhaṃ;

Dānaṃ yasassībhesajjaṃ, maccheraṃ kapaṇosadhaṃ.

266.

Na raññā samakaṃ bhuñje, kāmabhogaṃ kudācanaṃ;

Ākappaṃ rasabhuttaṃ vā, mālāgandhavilepanaṃ;

Vatthasabbamalaṅkāraṃ, na raññā sadisaṃ kare.

267.

Na me rājā sakhā hoti, na rājā hoti samako;

Eso sāmiko mayhanti, citte niṭṭhaṃ saṇṭhāpaye.

268.

Nātidūre bhaje rañño, naccāsanne pavātake;

Ujuke nātininne ca, na bhaje uccamāsane;

Cha dose vajje sevako, aggīva saṃyato tiṭṭhe.

Na pacchato na purato, nāpi āsannadūrato;

Na kacche nopi paṭivāte, na cāpi oṇatuṇṇate;

Ime dose vivajjetvā, ekamantaṃ ṭhitā ahu –

269.

Jappena mantena subhāsitena,

Anuppadānena paveṇiyā vā;

Yathā yathā yattha labhetha atthaṃ,

Tathā tathā tattha parakkameyya.

270.

Kassako vāṇijo macco, samaṇo sutasīla vā;

Tesu vipulajātesu, raṭṭhampi vipulaṃ siyā.

271.

Tesu dubbalajātesu, raṭṭhampi dubbalaṃ siyā;

Tasmā saraṭṭhaṃ vipulaṃ, dhāraye raṭṭhabhāravā.

272.

Mahārukkhassa phalino, āmaṃ chindati yo phalaṃ;

Rasañcassa na jānāti, bījañcassa vinassati.

273.

Mahārukkhūpamaṃ raṭṭhaṃ, adhammena pasāsati;

Rasañcassa na jānāti, raṭṭhañcassa vinassati.

274.

Mahārukkhassa phalino, pakkaṃ chindati yo phalaṃ;

Rasañcassa vijānāti, bījañjassa na nassati.

275.

Mahārukkhūpamaṃ raṭṭhaṃ, dhammena yo pasāsati;

Rasañcassa vijānāti, raṭṭhañcassa na nassati.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app