(9) 4. Macalavaggo

1-5. Pāṇātipātādisuttapañcakavaṇṇanā

81-85. Catutthassa paṭhamādīni uttānatthāneva. Pañcame ‘‘nīce kule paccājāto’’tiādikena tamena yuttoti tamo. Kāyaduccaritādīhi puna nirayatamūpagamanato tamaparāyaṇo. Iti ubhayenapi khandhatamova kathito hoti. ‘‘Aḍḍhe kule paccājāto’’tiādikena jotinā yuttato joti, ālokabhūtoti vuttaṃ hoti. Kāyasucaritādīhi puna sagguppattijotibhāvūpagamanato jotiparāyaṇo. Iminā nayena itarepi dve veditabbā.

Venakuleti vilīvakārakule. Nesādakuleti migaluddakādīnaṃ kule. Rathakārakuleti cammakārakule. Pukkusakuleti pupphachaḍḍakakule. Kasiravuttiketi dukkhavuttike. Dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasikoti vijātamātuyāpi amanāpadassano. Okoṭimakoti lakuṇḍako. Kāṇoti ekacchikāṇo vā ubhayacchikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappī . Padīpeyyassāti telakapallādino dīpaupakaraṇassa. Evaṃ kho, bhikkhaveti ettha eko puggalo bahiddhā ālokaṃ adisvā mātu kucchimhiyeva kālaṃ katvā apāyesu nibbattanto sakalampi kappaṃ saṃsarati. Sopi tamotamaparāyaṇova. So pana kuhakapuggalo bhaveyya. Kuhakassa hi evarūpā nipphatti hotīti vuttaṃ.

Ettha ca ‘‘nīce kule’’tiādīhi āgamanavipatti ceva paccuppannapaccayavipatti ca dassitā. ‘‘Dalidde’’tiādīhi pavattapaccayavipatti, ‘‘kasiravuttike’’tiādīhi ājīvupāyavipatti, ‘‘dubbaṇṇo’’tiādīhi attabhāvavipatti, ‘‘bahvābādho’’tiādīhi dukkhakāraṇasamāyogo, ‘‘na lābhī’’tiādīhi sukhakāraṇavipatti ceva upabhogavipatti ca, ‘‘kāyena duccarita’’ntiādīhi tamaparāyaṇabhāvassa kāraṇasamāyogo, ‘‘kāyassa bhedā’’tiādīhi samparāyikatamūpagamo. Sukkapakkho vuttapaṭipakkhanayena veditabbo.

6. Oṇatoṇatasuttavaṇṇanā

86. Chaṭṭhe oṇatoṇatoti idāni nīcako āyatimpi nīcako bhavissati. Oṇatuṇṇatoti idāni nīco āyatiṃ ucco bhavissati. Uṇṇatoṇatoti idāni ucco āyatiṃ nīco bhavissati. Uṇṇatuṇṇatoti idāni ucco āyatimpi ucco bhavissati. Vitthāro pana nesaṃ purimasuttanayeneva veditabbo.

7. Puttasuttavaṇṇanā

87. Sattame samaṇamacaloti samaṇaacalo, makāro padasandhikaro, niccalasamaṇoti attho. Iminā sattavidhampi sekhaṃ dasseti. So hi sāsane mūlajātāya saddhāya patiṭṭhitattā acalo nāma. Samaṇapuṇḍarīkoti puṇḍarīkasadiso samaṇo. Puṇḍarīkaṃ nāma ūnasatapattaṃ saroruhaṃ. Iminā sukkhavipassakakhīṇāsavaṃ dasseti. So hi jhānābhiññānaṃ abhāvena aparipuṇṇaguṇattā samaṇapuṇḍarīko nāma hoti. Samaṇapadumoti padumasadiso samaṇo. Padumaṃ nāma paripuṇṇasatapattaṃ saroruhaṃ. Iminā ubhatobhāgavimuttaṃ khīṇāsavaṃ dasseti. So hi jhānābhiññānaṃ bhāvena paripuṇṇaguṇattā samaṇapadumo nāma hoti . Samaṇesu samaṇasukhumāloti sabbesupi etesu samaṇesu sukhumālasamaṇo muducittasarīro kāyikacetasikadukkharahito ekantasukhī. Etena attānañceva attasadise ca dasseti.

Evaṃ mātikaṃ nikkhipitvā idāni paṭipāṭiyā vibhajanto kathañca, bhikkhavetiādimāha. Tattha sekhoti sattavidhopi sekho. Pāṭipadoti paṭipannako. Anuttaraṃ yogakkhemaṃ patthayamāno viharatīti arahattaṃ patthayanto viharati. Muddhāvasittassāti muddhani avasittassa, katābhisekassāti attho. Ābhisekoti abhisekaṃ kātuṃ yutto. Anabhisittoti na tāva abhisitto. Macalappattoti rañño khattiyassa muddhāvasittassa puttabhāvena ceva puttesu jeṭṭhakabhāvena ca na tāva abhisittabhāvena ca abhisekappattiatthāya acalappatto niccalapatto. Makāro nipātamattaṃ. Kāyena phusitvāti nāmakāyena phusitvā.

Yācitova bahulaṃ cīvaraṃ paribhuñjatīti ‘‘idaṃ, bhante, paribhuñjathā’’ti evaṃ dāyakehi yācamāneheva upanītaṃ cīvaraṃ bahuṃ paribhuñjati, kiñcideva ayācitaṃ, bākulatthero viya. Piṇḍapātaṃ khadiravanamagge sīvalitthero viya. Senāsanaṃ aṭṭhakanāgarasutte (ma. ni. 2.17 ādayo; a. ni. 11.16 ādayo) ānandatthero viya. Gilānapaccayaṃ pilindavacchathero viya. Tyassāti te assa. Manāpenevāti manaṃ allīyanakena. Samudācarantīti kattabbakiccāni karonti pavattanti vā. Upahāraṃ upaharantīti kāyikacetasikaupahāraṃ upaharanti upanīyanti. Sannipātikānīti tiṇṇampi sannipātena nibbattāni. Utupariṇāmajānīti utupariṇāmato atisītaatiuṇhaututo jātāni. Visamaparihārajānīti accāsanaatiṭṭhānādikā visamaparihārato jātāni. Opakkamikānīti vadhabandhanādiupakkamena nibbattāni. Kammavipākajānīti vināpi imehi kāraṇehi kevalaṃ pubbe katakammavipākavaseneva jātāni. Catunnaṃ jhānānanti ettha khīṇāsavānampi buddhānampi kiriyajjhānāneva adhippetāni. Sesaṃ uttānatthamevāti.

8. Saṃyojanasuttavaṇṇanā

88. Aṭṭhame sāsane laddhappatiṭṭhattā sotāpannova samaṇamacaloti vutto, nātibahuguṇattā na bahupattaṃ viya saroruhaṃ sakadāgāmī samaṇapuṇḍarīkoti, tato bahutaraguṇattā satapattaṃ viya saroruhaṃ anāgāmī samaṇapadumoti, thaddhabhāvakarānaṃ kilesānaṃ sabbaso samucchinnattā mudubhāvappatto khīṇāsavo samaṇasukhumāloti.

9. Sammādiṭṭhisuttavaṇṇanā

89. Navame sammādiṭṭhikotiādīhi aṭṭhaṅgikamaggavasena paṭhamasutte viya satta sekhā gahitā. Dutiyavāre dasaṅgikamaggavasena vā arahattaphalañāṇaarahattaphalavimuttīhi saddhiṃ, aṭṭhaṅgikamaggavasena vā sukkhavipassakakhīṇāsavo kathito, tatiyavāre ubhatobhāgavimutto, catutthavāre tathāgato ca tathāgatasadisakhīṇāsavo cāti. Iti idaṃ suttaṃ paṭhamasutte kathitapuggalānaṃ vaseneva kathitaṃ, desanāmattameva panettha nānanti.

10. Khandhasuttavaṇṇanā

90. Dasame paṭhamavāre arahattatthāya payogaṃ anārabhitvā ṭhito pamādavihārī sekhapuggalo kathito. Dutiyavāre anuppāditajjhāno āraddhavipassako appamādavihārī sekhapuggalo kathito. Tatiyavāre āraddhavipassako appamādavihārī aṭṭhavimokkhalābhī sekhapuggalo kathito, catutthavāre paramasukhumālakhīṇāsavoti.

Macalavaggo catuttho.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app