(13) 3. Bhayavaggo

1. Attānuvādasuttavaṇṇanā

121. Tatiyassa paṭhame attānuvādabhayanti attānaṃ anuvadantassa uppajjanakabhayaṃ. Parānuvādabhayanti parassa anuvādato uppajjanakabhayaṃ. Daṇḍabhayanti dvattiṃsa kammakāraṇā paṭicca uppajjanakabhayaṃ. Duggatibhayanti cattāro apāye paṭicca uppajjanakabhayaṃ. Idaṃ vuccati, bhikkhave, attānuvādabhayantiādīsu attānuvādabhayaṃ tāva paccavekkhantassa ajjhattaṃ hirī samuṭṭhāti, sāssa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale patiṭṭhāti. Parānuvādabhayaṃ pana paccavekkhantassa bahiddhā ottappaṃ samuṭṭhāti, tadassa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale patiṭṭhāti. Duggatibhayaṃ paccavekkhantassa ajjhattaṃ hirī samuṭṭhāti, sāssa tīsu dvāresu saṃvaraṃ janeti, tīsu dvāresu saṃvaro catupārisuddhisīlaṃ hoti. So tasmiṃ sīle patiṭṭhāya vipassanaṃ vaḍḍhetvā aggaphale patiṭṭhāti.

2. Ūmibhayasuttavaṇṇanā

122. Dutiye udakorohantassāti udakaṃ otarantassa. Pāṭikaṅkhitabbānīti icchitabbāni. Susukābhayanti caṇḍamacchabhayaṃ. Mukhāvaraṇaṃ maññe karontīti mukhapidahanaṃ viya karonti. Odarikattassāti mahodaratāya mahagghasabhāvassa. Arakkhiteneva kāyenātiādīsu kāyadvāre tividhassa saṃvarassa abhāvato arakkhitena kāyena. Vacīdvāre catubbidhassa saṃvarassa abhāvato arakkhitāya vācāya.

3. Paṭhamanānākaraṇasuttavaṇṇanā

123. Tatiye tadassādetīti taṃ jhānaṃ sukhassādena assādeti. Nikāmetīti pattheti. Vittiṃāpajjatīti tuṭṭhiṃ āpajjati. Tadadhimuttoti tasmiṃ adhimutto, taṃ vā adhimutto. Tabbahulavihārīti tena jhānena bahulaṃ viharanto. Sahabyataṃ upapajjatīti sahabhāvaṃ gacchati, tattha nibbattatīti attho. Kappo āyuppamāṇanti ettha paṭhamajjhānaṃ atthi hīnaṃ, atthi majjhimaṃ, atthi paṇītaṃ. Tattha hīnena uppannānaṃ kappassa tatiyo koṭṭhāso āyuppamāṇaṃ, majjhimena upaḍḍhakappo, paṇītena kappo. Taṃ sandhāyetaṃ vuttaṃ. Nirayampi gacchatīti nirayagamanīyassa kammassa appahīnattā aparāparaṃ gacchati, na anantarameva. Tasmiṃyeva bhave parinibbāyatīti tasmiṃyeva rūpabhave ṭhatvā parinibbāyati, na heṭṭhā otarati. Yadidaṃ gatiyā upapattiyā satīti yaṃ idaṃ gatiyā ca upapattiyā ca sati sekhassa ariyasāvakassa paṭisandhivasena heṭṭhā anotaritvā tasmiṃyeva rūpabhave upari dutiyatatiyādīsu aññatarasmiṃ brahmaloke parinibbānaṃ, puthujjanassa pana nirayādigamanaṃ, idaṃ nānākaraṇanti attho.

Dve kappāti etthāpi dutiyajjhānaṃ vuttanayeneva tividhaṃ hoti. Tattha paṇītabhāvanena nibbattānaṃ aṭṭhakappā āyuppamāṇaṃ, majjhimena cattāro, hīnena dve. Taṃ sandhāyetaṃ vuttaṃ. Cattārokappāti ettha yaṃ heṭṭhā vuttaṃ ‘‘kappo, dve kappā’’ti, tampi āharitvā attho veditabbo. Kappoti ca guṇassapi nāmaṃ, tasmā kappo dve kappā cattāro kappāti ayamettha attho daṭṭhabbo. Idaṃ vuttaṃ hoti – yo paṭhamaṃ vutto kappo, so dve vāre gaṇetvā ekena guṇena dve kappā honti, dutiyena cattāro, puna te cattāro kappāti imehi catūhi guṇehi guṇitā ekena guṇena aṭṭha honti, dutiyena soḷasa, tatiyena dvattiṃsa, catutthena catusaṭṭhīti. Evamidha paṇītajjhānavasena catusaṭṭhi kappā gahitāti veditabbā. Pañca kappasatānīti idaṃ paṇītasseva upapattijjhānassa vasena vuttaṃ. Vehapphalesu vā paṭhamajjhānabhūmiādīsu viya tiṇṇaṃ brahmalokānaṃ abhāvato ettakameva āyuppamāṇaṃ. Tasmā evaṃ vuttaṃ.

4. Dutiyanānākaraṇasuttavaṇṇanā

124. Catutthe rūpameva rūpagataṃ. Sesapadesupi eseva nayo. Aniccatotiādīsu hutvā abhāvaṭṭhena aniccato, ābādhaṭṭhena rogato, anto padussanaṭṭhena gaṇḍato, anupaviṭṭhaṭṭhena sallato, sadukkhaṭṭhena aghato, sampīḷanaṭṭhena ābādhato, avidheyyaṭṭhena parato, palujjanaṭṭhena palokato, nissattaṭṭhena suññato, avasavattanaṭṭhena anattato. Ettha ca ‘‘aniccato palokato’’ti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, ‘‘suññato anattato’’ti dvīhi anattalakkhaṇaṃ, sesehi dukkhalakkhaṇaṃ kathitanti veditabbaṃ. Samanupassatīti ñāṇena passati. Evaṃ pañcakkhandhe tilakkhaṇaṃ āropetvā passanto tayo magge tīṇi phalāni sacchikaroti. Suddhāvāsānaṃdevānaṃ sahabyataṃ upapajjatīti tattha ṭhito catutthajjhānaṃ bhāvetvā upapajjati.

5-6. Mettāsuttadvayavaṇṇanā

125-126. Pañcame paṭhamajjhānavasena mettā, dutiyādivasena karuṇādayo dassitā. Chaṭṭhaṃ catutthe vuttanayeneva veditabbaṃ.

7. Paṭhamatathāgataacchariyasuttavaṇṇanā

127. Sattame pātubhāvāti pātubhāvena. Kucchiṃ okkamatīti ettha kucchiṃ okkanto hotīti attho. Okkante hi tasmiṃ evaṃ hoti, na okkamamāne. Appamāṇoti vuḍḍhippamāṇo, vipuloti attho. Uḷāroti tasseva vevacanaṃ. Devānaṃ devānubhāvanti ettha devānaṃ ayamānubhāvo – nivatthavatthassa pabhā dvādasa yojanāni pharati, tathā sarīrassa, tathā vimānassa, taṃ atikkamitvāti attho. Lokantarikāti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekeko lokantariko hoti, tiṇṇaṃ sakaṭacakkānaṃ pattānaṃ vā aññamaññaṃ āhacca ṭhapitānaṃ majjhe okāso viya. So pana lokantarikanirayo parimāṇato aṭṭhayojanasahassappamāṇo hoti. Aghāti niccavivaṭā. Asaṃvutāti heṭṭhāpi appatiṭṭhā. Andhakārāti tamabhūtā. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇato andhabhāvakaraṇatimisāya samannāgatā. Tattha kira cakkhuviññāṇaṃ na jāyati. Evaṃmahiddhikānanti candimasūriyā kira ekappahāreneva tīsu dīpesu paññāyanti, evaṃmahiddhikā. Ekekāya disāya nava nava yojanasatasahassāni andhakāraṃ vidhamitvā ālokaṃ dassenti, evaṃmahānubhāvā. Ābhā nānubhontīti pabhā nappahonti. Te kira cakkavāḷapabbatassa vemajjhena caranti cakkavāḷapabbatañca atikkamitvā lokantaranirayā. Tasmā tesaṃ tattha ābhā nappahonti.

Yepi tattha sattāti yepi tasmiṃ lokantaramahāniraye sattā upapannā. Kiṃ pana kammaṃ katvā tattha uppajjantīti? Bhāriyaṃ dāruṇaṃ mātāpitūnaṃ dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ, aññañca divase divase pāṇavadhādisāhasikakammaṃ katvā uppajjanti tambapaṇṇidīpe abhayacoranāgacorādayo viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti. Te rukkhe vagguliyo viya nakhehi cakkavāḷapabbatapāde lagganti. Yadā saṃsappantā aññamaññassa hatthapāsagatā honti, atha ‘‘bhakkho no laddho’’ti maññamānā tattha byāvaṭā viparivattitvā lokasandhārakaudake patanti, vāte paharantepi madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake piṭṭhapiṇḍi viya vilīyanti. Aññepi kira bho santi sattāti bho yathā mayaṃ mahādukkhaṃ anubhavāma, evaṃ aññepi kira sattā idaṃ dukkhaṃ anubhavanatthāya idhūpapannāti taṃdivasaṃ passanti. Ayaṃ pana obhāso ekayāgupānamattampi na tiṭṭhati. Yāvatā niddāyitvā pabuddho ārammaṇaṃ vibhāveti , tattakaṃ kālaṃ hoti. Dīghabhāṇakā pana ‘‘accharāsaṅghātamattameva vijjuobhāso viya niccharitvā kiṃ idanti bhaṇantānaṃyeva antaradhāyatī’’ti vadanti.

8. Dutiyatathāgataacchariyasuttavaṇṇanā

128. Aṭṭhame taṇhādiṭṭhīhi allīyitabbaṭṭhena ālayoti pañca kāmaguṇā, sakalameva vā vaṭṭaṃ. Āramanti etthāti ārāmo, ālayo ārāmo etissāti ālayārāmā. Ālaye ratāti ālayaratā. Ālaye sammuditāti ālayasammuditā. Anālaye dhammeti ālayapaṭipakkhe vivaṭṭūpanissite ariyadhamme. Sussūsatīti sotukāmo hoti. Sotaṃ odahatīti sotaṃ ṭhapeti. Aññā cittaṃ upaṭṭhapetīti ājānanatthāya cittaṃ paccupaṭṭhapeti. Mānoti maññanā, maññitabbaṭṭhena vā sakalaṃ vaṭṭameva. Mānavinaye dhammeti mānavinayadhamme. Upasamapaṭipakkho anupasamo, anupasantaṭṭhena vā vaṭṭameva anupasamo nāma. Opasamiketi upasamakare vivaṭṭūpanissite. Avijjāya gatā samannāgatāti avijjāgatā. Avijjaṇḍakosena pariyonaddhattā aṇḍaṃ viya bhūtāti aṇḍabhūtā. Samantato onaddhāti pariyonaddhā. Avijjāvinayeti avijjāvinayo vuccati arahattaṃ, taṃnissite dhamme desiyamāneti attho. Iti imasmiṃ sutte catūsu ṭhānesu vaṭṭaṃ, catūsu vivaṭṭaṃ kathitaṃ.

9. Ānandaacchariyasuttavaṇṇanā

129. Navame bhikkhuparisā ānandaṃ dassanāyāti ye bhagavantaṃ passitukāmā theraṃ upasaṅkamanti, ye vā ‘‘āyasmā kirānando samantapāsādiko abhirūpo dassanīyo bahussuto saṅghasobhano’’ti therassa guṇe sutvā āgacchanti, te sandhāya ‘‘bhikkhuparisā ānandaṃ dassanāya upasaṅkamatī’’ti vuttaṃ. Esa nayo sabbattha. Attamanāti ‘‘savanena no dassanaṃ sametī’’ti sakamanā tuṭṭhacittā. Dhammanti ‘‘kacci, āvuso, khamanīyaṃ, kacci yāpanīyaṃ, kacci yonisomanasikārakammaṃ karotha, ācariyupajjhāyavattaṃ pūrethā’’ti evarūpaṃ paṭisanthāradhammaṃ. Tattha bhikkhunīsu ‘‘kacci, bhaginiyo, aṭṭha garudhamme samādāya vattathā’’ti idampi nānākaraṇaṃ hoti. Upāsakesu ‘‘svāgataṃ, upāsaka, na te kiñci sīsaṃ vā aṅgaṃ vā rujjati, arogā te puttabhātaro’’ti na evaṃ paṭisanthāraṃ karoti, evaṃ pana karoti – ‘‘kathaṃ, upāsakā, tīṇi saraṇāni pañca sīlāni rakkhatha, māsassa aṭṭha uposathe karotha, mātāpitūnaṃ upaṭṭhānavattaṃ pūretha, dhammikasamaṇabrāhmaṇe paṭijaggathā’’ti. Upāsikāsupi eseva nayo.

10. Cakkavattiacchariyasuttavaṇṇanā

130. Dasame khattiyaparisāti abhisittā anabhisittā ca khattiyā . Te hi kira ‘‘rājā cakkavattī nāma abhirūpo pāsādiko hoti, ākāsena vicaranto rajjaṃ anusāsati, dhammiko dhammarājā’’ti tassa guṇakathaṃ sutvā savanena dassanamhi samente attamanā honti. Bhāsatīti ‘‘kathaṃ, tātā, rājadhammaṃ pūretha, paveṇiṃ rakkhathā’’ti paṭisanthāraṃ karoti. Brāhmaṇesu pana ‘‘kathañca, ācariyā, mante vācetha, antevāsikā mante gaṇhanti, dakkhiṇaṃ vā vatthāni vā sīlaṃ vā labhathā’’ti evaṃ paṭisanthāraṃ karoti. Gahapatīsu ‘‘kathaṃ, tātā, na vo rājakulato daṇḍena vā bandhanena vā pīḷā atthi, sammā devo dhāraṃ anuppavecchati, sassāni sampajjantī’’ti evaṃ paṭisanthāraṃ karoti. Samaṇesu ‘‘kathaṃ, bhante, kacci pabbajitaparikkhārā sulabhā, samaṇadhamme nappamajjathā’’ti evaṃ paṭisanthāraṃ karotīti.

Bhayavaggo tatiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app