2. Rathakāravaggo

1. Ñātasuttavaṇṇanā

11. Dutiyassa paṭhame ñātoti paññāto pākaṭo. Ananulomiketi sāsanassa na anulometīti ananulomikaṃ, tasmiṃ ananulomike. Kāyakammeti pāṇātipātādimhi kāyaduccarite. Oḷārikaṃ vā etaṃ, na evarūpe samādapetuṃ sakkoti. Disā namassituṃ vaṭṭati, bhūtabaliṃ kātuṃ vaṭṭatīti evarūpe samādapeti gaṇhāpeti. Vacīkammepi musāvādādīni oḷārikāni, attano santakaṃ parassa adātukāmena ‘‘natthī’’ti ayaṃ vañcanamusāvādo nāma vattuṃ vaṭṭatīti evarūpe samādapeti. Manokammepi abhijjhādayo oḷārikā, kammaṭṭhānaṃ visaṃvādetvā kathento pana ananulomikesu dhammesu samādapeti nāma dakkhiṇavihāravāsitthero viya. Taṃ kira theraṃ eko upaṭṭhāko amaccaputto upasaṅkamitvā ‘‘mettāyantena paṭhamaṃ kīdise puggale mettāyitabba’’nti pucchi. Thero sabhāgavisabhāgaṃ anācikkhitvā ‘‘piyapuggale’’ti āha. Tassa ca bhariyā piyā hoti manāpā, so taṃ ārabbha mettāyanto ummādaṃ pāpuṇi. Kathaṃ panesa bahujanaahitāya paṭipanno hotīti? Evarūpassa hi saddhivihārikādayo ceva upaṭṭhākādayo ca tesaṃ ārakkhadevatā ādiṃ katvā tāsaṃ tāsaṃ mittabhūtā yāva brahmalokā sesadevatā ca ‘‘ayaṃ bhikkhu na ajānitvā karissatī’’ti tena katameva karonti, evamesa bahujanaahitāya paṭipanno hoti.

Sukkapakkhe pāṇātipātā veramaṇiādīnaṃyeva vasena kāyakammavacīkammāni veditabbāni. Kammaṭṭhānaṃ pana avisaṃvādetvā kathento anulomikesu dhammesu samādapeti nāma koḷitavihāravāsī catunikāyikatissatthero viya. Tassa kira jeṭṭhabhātā nandābhayatthero nāma potaliyavihāre vasanto ekasmiṃ roge samuṭṭhite kaniṭṭhaṃ pakkosāpetvā āha – ‘‘āvuso, mayhaṃ sallahukaṃ katvā ekaṃ kammaṭṭhānaṃ kathehī’’ti. Kiṃ, bhante, aññena kammaṭṭhānena, kabaḷīkārāhāraṃ pariggaṇhituṃ vaṭṭatīti? Kimatthiko esa, āvusoti? Bhante, kabaḷīkārāhāro upādārūpaṃ, ekasmiñca upādārūpe diṭṭhe tevīsati upādārūpāni pākaṭāni hontīti . So ‘‘vaṭṭissati, āvuso, ettaka’’nti taṃ uyyojetvā kabaḷīkārāhāraṃ pariggaṇhitvā upādārūpaṃ sallakkhetvā vivaṭṭetvā arahattaṃ pāpuṇi. Atha naṃ theraṃ bahivihārā anikkhantameva pakkositvā, ‘‘āvuso, mahāavassayosi mayhaṃ jāto’’ti kaniṭṭhattherassa attanā paṭiladdhaguṇaṃ ārocesi. Bahujanahitāyāti etassapi hi saddhivihārikādayo ‘‘ayaṃ na ajānitvā karissatī’’ti tena katameva karontīti bahujanahitāya paṭipanno nāma hotīti.

2. Sāraṇīyasuttavaṇṇanā

12. Dutiye khattiyassāti jātiyā khattiyassa. Muddhāvasittassāti rājābhisekena muddhani abhisittassa. Sāraṇīyāni bhavantīti saritabbāni asammussanīyāni honti. Jātoti nibbatto. Yāvajīvaṃ sāraṇīyanti daharakāle jānitumpi na sakkā, aparabhāge pana mātāpituādīhi ñātakehi vā dāsādīhi vā ‘‘tvaṃ asukajanapade asukanagare asukadivase asukanakkhatte jāto’’ti ācikkhite sutvā tato paṭṭhāya yāvajīvaṃ sarati na sammussati. Tena vuttaṃ – ‘‘yāvajīvaṃ sāraṇīyaṃ hotī’’ti.

Idaṃbhikkhave, dutiyanti abhisekaṭṭhānaṃ nāma rañño balavatuṭṭhikaraṃ hoti, tenassa taṃ yāvajīvaṃ sāraṇīyaṃ. Saṅgāmavijayaṭṭhānepi eseva nayo. Ettha pana saṅgāmanti yuddhaṃ. Abhivijinitvāti jinitvā sattumaddanaṃ katvā. Tameva saṅgāmasīsanti tameva saṅgāmaṭṭhānaṃ. Ajjhāvasatīti abhibhavitvā āvasati.

Idāni yasmā sammāsambuddhassa rañño jātiṭṭhānādīhi kattabbakiccaṃ natthi, imasmiṃ pana sāsane tappaṭibhāge tayo puggale dassetuṃ idaṃ kāraṇaṃ ābhataṃ, tasmā te dassento evameva kho, bhikkhavetiādimāha. Tattha anagāriyaṃ pabbajito hotīti ettha catupārisuddhisīlampi pabbajjānissitamevāti veditabbaṃ. Sāraṇīyaṃ hotīti ‘‘ahaṃ asukaraṭṭhe asukajanapade asukavihāre asukamāḷake asukadivāṭṭhāne asukacaṅkame asukarukkhamūle pabbajito’’ti evaṃ yāvajīvaṃ saritabbameva hoti na sammussitabbaṃ.

Idaṃdukkhanti ettakaṃ dukkhaṃ, na ito uddhaṃ dukkhaṃ atthi. Ayaṃ dukkhasamudayoti ettako dukkhasamudayo, na ito uddhaṃ dukkhasamudayo atthīti. Sesapadadvayepi eseva nayo. Evamettha catūhi saccehi sotāpattimaggo kathito. Kasiṇaparikammavipassanāñāṇāni pana maggasannissitāneva honti. Sāraṇīyaṃhotīti ‘‘ahaṃ asukaraṭṭhe…pe… asukarukkhamūle sotāpanno jāto’’ti yāvajīvaṃ sāraṇīyaṃ hoti asammussanīyaṃ.

Āsavānaṃ khayāti āsavānaṃ khayena. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalapaññaṃ. Sayaṃ abhiññā sacchikatvāti attanāva abhivisiṭṭhāya paññāya paccakkhaṃ katvā. Upasampajja viharatīti paṭilabhitvā viharati. Sāraṇīyanti ‘‘mayā asukaraṭṭhe…pe… asukarukkhamūle arahattaṃ patta’’nti attano arahattapattiṭṭhānaṃ nāma yāvajīvaṃ sāraṇīyaṃ hoti asammussanīyanti yathānusandhināva desanaṃ niṭṭhapesi.

3. Āsaṃsasuttavaṇṇanā

13. Tatiye santoti atthi upalabbhanti. Saṃvijjamānāti tasseva vevacanaṃ. Lokasminti sattaloke. Nirāsoti anāso apatthano. Āsaṃsoti āsaṃsamāno patthayamāno. Vigatāsoti apagatāso. Caṇḍālakuleti caṇḍālānaṃ kule. Venakuleti vilīvakārakule. Nesādakuleti migaluddakānaṃ kule. Rathakārakuleti cammakārakule. Pukkusakuleti pupphacchaḍḍakakule.

Ettāvatā kulavipattiṃ dassetvā idāni yasmā nīcakule jātopi ekacco aḍḍho hoti mahaddhano, ayaṃ pana na tādiso, tasmāssa bhogavipattiṃ dassetuṃ daliddetiādimāha. Tattha daliddeti dāliddiyena samannāgate. Appannapānabhojaneti parittakaannapānabhojane. Kasiravuttiketi dukkhajīvike, yattha vāyāmena payogena jīvitavuttiṃ sādhenti, tathārūpeti attho. Yattha kasirena ghāsacchādo labbhatīti yasmiṃ kule dukkhena yāgubhattaghāso ca kopīnamattaṃ acchādanañca labbhati.

Idāni yasmā ekacco nīcakule jātopi upadhisampanno hoti attabhāvasamiddhiyaṃ ṭhito , ayañca na tādiso, tasmāssa sarīravipattimpi dassetuṃ so ca hoti dubbaṇṇotiādimāha. Tattha dubbaṇṇoti paṃsupisācako viya jhāmakhāṇuvaṇṇo. Duddasikoti vijātamātuyāpi amanāpadassano. Okoṭimakoti lakuṇḍako. Kāṇoti ekakkhikāṇo vā ubhayakkhikāṇo vā. Kuṇīti ekahatthakuṇī vā ubhayahatthakuṇī vā. Khañjoti ekapādakhañjo vā ubhayapādakhañjo vā. Pakkhahatoti hatapakkho pīṭhasappī. Padīpeyyassāti vaṭṭitelakapallakādino padīpaupakaraṇassa. Tassa na evaṃ hotīti. Kasmā na hoti? Nīcakule jātattā.

Jeṭṭhoti aññasmiṃ jeṭṭhe sati kaniṭṭho āsaṃ na karoti, tasmā jeṭṭhoti āha. Ābhisekoti jeṭṭhopi na abhisekāraho āsaṃ na karoti, tasmā ābhisekoti āha. Anabhisittoti abhisekārahopi kāṇakuṇiādidosarahito sakiṃ abhisitto puna abhiseke āsaṃ na karoti, tasmā anabhisittoti āha . Acalappattoti jeṭṭhopi ābhiseko anabhisitto mando uttānaseyyako, sopi abhiseke āsaṃ na karoti. Soḷasavassuddesiko pana paññāyamānamassubhedo acalappatto nāma hoti, mahantampi rajjaṃ vicāretuṃ samattho, tasmā ‘‘acalappatto’’ti āha. Tassa evaṃ hotīti kasmā hoti? Mahājātitāya.

Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Asucīti asucīhi kāyakammādīhi samannāgato. Saṅkassarasamācāroti saṅkāhi saritabbasamācāro, kiñcideva asāruppaṃ disvā ‘‘idaṃ iminā kataṃ bhavissatī’’ti evaṃ paresaṃ āsaṅkanīyasamācāro, attanāyeva vā saṅkāhi saritabbasamācāro, sāsaṅkasamācāroti attho. Tassa hi divāṭṭhānādīsu sannipatitvā kiñcideva mantayante bhikkhū disvā ‘‘ime ekato hutvā mantenti, kacci nu kho mayā katakammaṃ jānitvā mantentī’’ti evaṃ sāsaṅkasamācāro hoti. Paṭicchannakammantoti paṭicchādetabbayuttakena pāpakammena samannāgato. Assamaṇo samaṇapaṭiññoti assamaṇo hutvāva samaṇapatirūpakatāya ‘‘samaṇo aha’’nti evaṃ paṭiñño. Abrahmacārī brahmacāripaṭiññoti aññe brahmacārino sunivatthe supārute sumbhakapattadhare gāmanigamarājadhānīsu piṇḍāya caritvā jīvikaṃ kappente disvā sayampi tādisena ākārena tathā paṭipajjanato ‘‘ahaṃ brahmacārī’’ti paṭiññaṃ dento viya hoti. ‘‘Ahaṃ bhikkhū’’ti vatvā uposathaggādīni pavisanto pana brahmacāripaṭiñño hotiyeva, tathā saṅghikaṃ lābhaṃ gaṇhanto. Antopūtīti pūtinā kammena anto anupaviṭṭho. Avassutoti rāgādīhi tinto. Kasambujātoti sañjātarāgādikacavaro. Tassa na evaṃ hotīti. Kasmā na hoti? Lokuttaradhammaupanissayassa natthitāya. Tassaevaṃ hotīti. Kasmā hoti? Mahāsīlasmiṃ paripūrakāritāya.

4. Cakkavattisuttavaṇṇanā

14. Catutthe catūhi saṅgahavatthūhi janaṃ rañjetīti rājā. Cakkaṃ vattetīti cakkavattī. Vattitaṃ vā anena cakkanti cakkavattī. Dhammo assa atthīti dhammiko. Dhammeneva dasavidhena cakkavattivattena rājā jātoti dhammarājā. Sopi na arājakanti sopi aññaṃ nissayarājānaṃ alabhitvā cakkaṃ nāma vattetuṃ na sakkotīti attho. Iti satthā desanaṃ paṭṭhapetvā yathānusandhiṃ apāpetvāva tuṇhī ahosi. Kasmā? Anusandhikusalā uṭṭhahitvā anusandhiṃ pucchissanti, bahū hi imasmiṃ ṭhāne tathārūpā bhikkhū, athāhaṃ tehi puṭṭho desanaṃ vaḍḍhessāmīti. Atheko anusandhikusalo bhikkhu bhagavantaṃ pucchanto ko pana, bhantetiādimāha. Bhagavāpissa byākaronto dhammo bhikkhūtiādimāha.

Tattha dhammoti dasakusalakammapathadhammo. Dhammanti tameva vuttappakāraṃ dhammaṃ. Nissāyāti tadadhiṭṭhānena cetasā tameva nissayaṃ katvā. Dhammaṃ sakkarontoti yathā kato so dhammo suṭṭhu kato hoti, evametaṃ karonto. Dhammaṃ garuṃ karontoti tasmiṃ gāravuppattiyā taṃ garukaronto. Dhammaṃ apacāyamānoti tasseva dhammassa añjalikaraṇādīhi nīcavuttitaṃ karonto. Dhammaddhajo dhammaketūti taṃ dhammaṃ dhajamiva purakkhatvā ketumiva ukkhipitvā pavattiyā dhammaddhajo dhammaketu ca hutvāti attho. Dhammādhipateyyoti dhammādhipatibhūtāgatabhāvena dhammavaseneva ca sabbakiriyānaṃ karaṇena dhammādhipateyyo hutvā. Dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahatīti dhammo assā atthīti dhammikā, rakkhā ca āvaraṇañca gutti ca rakkhāvaraṇagutti. Tattha ‘‘paraṃ rakkhanto attānaṃ rakkhatī’’ti vacanato khantiādayo rakkhā. Vuttañhetaṃ – ‘‘kathañca, bhikkhave, paraṃ rakkhanto attānaṃ rakkhati. Khantiyā avihiṃsāya mettacittatāya anuddayāyā’’ti (saṃ. ni. 5.385). Nivāsanapārupanagehādīni āvaraṇaṃ. Corādiupaddavanivāraṇatthaṃ gopāyanā gutti. Taṃ sabbampi suṭṭhu vidahati pavatteti ṭhapetīti attho.

Idāni yattha sā saṃvidahitabbā, taṃ dassento antojanasmintiādimāha. Tatrāyaṃ saṅkhepattho – antojanasaṅkhātaṃ puttadāraṃ sīlasaṃvare patiṭṭhāpento vatthagandhamālādīni cassa dadamāno sabbopaddave cassa nivārayamāno dhammikaṃ rakkhāvaraṇaguttiṃ saṃvidahati nāma. Khattiyādīsupi eseva nayo. Ayaṃ pana viseso – abhisittakhattiyā bhadraassājānīyādiratanasampadānenapi upagaṇhitabbā, anuyantā khattiyā tesaṃ anurūpayānavāhanasampadānenapi paritosetabbā, balakāyo kālaṃ anatikkametvā bhattavetanasampadānenapi anuggahetabbo, brāhmaṇā annapānavatthādinā deyyadhammena, gahapatikā bhattabījanaṅgalabalibaddādisampadānena, tathā nigamavāsino negamā janapadavāsino ca jānapadā. Samitapāpabāhitapāpā pana samaṇabrāhmaṇā samaṇaparikkhārasampadānena sakkātabbā, migapakkhino abhayadānena samassāsetabbā.

Dhammeneva cakkaṃ vattetīti dasakusalakammapathadhammeneva cakkaṃ pavatteti. Taṃ hoti cakkaṃ appaṭivattiyanti taṃ tena evaṃ pavattitaṃ āṇācakkaṃ appaṭivattiyaṃ hoti. Kenacimanussabhūtenāti devatā nāma attanā icchiticchitameva karonti, tasmā tā aggaṇhitvā ‘‘manussabhūtenā’’ti vuttaṃ. Paccatthikenāti paṭiatthikena, paṭisattunāti attho. Dhammikoti cakkavattī dasakusalakammapathavasena dhammiko, tathāgato pana navalokuttaradhammavasena. Dhammarājāti navahi lokuttaradhammehi mahājanaṃ rañjetīti dhammarājā. Dhammaṃyevāti navalokuttaradhammameva nissāya tameva sakkaronto taṃ garukaronto taṃ apacāyamāno. Sovassa dhammo abbhuggataṭṭhena dhajoti dhammaddhajo. Sovassa ketūti dhammaketu. Tameva adhipatiṃ jeṭṭhakaṃ katvā viharatīti dhammādhipateyyo. Dhammikaṃ rakkhāvaraṇaguttinti lokiyalokuttaradhammadāyikarakkhañca āvaraṇañca guttiñca. Saṃvidahatīti ṭhapeti paññapeti. Evarūpanti tividhaṃ kāyaduccaritaṃ na sevitabbaṃ, sucaritaṃ sevitabbanti evaṃ sabbattha attho veditabbo. Saṃvidahitvāti ṭhapetvā kathetvā. Dhammeneva anuttaraṃ dhammacakkaṃ pavattetīti navalokuttaradhammeneva asadisaṃ dhammacakkaṃ pavatteti. Taṃ hoti cakkaṃ appaṭivattiyanti taṃ evaṃ pavattitaṃ dhammacakkaṃ etesu samaṇādīsu ekenapi paṭivattetuṃ paṭibāhituṃ na sakkā. Sesaṃ sabbattha uttānamevāti.

5. Sacetanasuttavaṇṇanā

15. Pañcame isipataneti buddhapaccekabuddhasaṅkhātānaṃ isīnaṃ dhammacakkappavattanatthāya ceva uposathakaraṇatthāya ca āgantvā patane, sannipātaṭṭhāneti attho. Padanetipi pāṭho, ayameva attho. Migadāyeti migānaṃ abhayatthāya dinne. Chahi māsehi chārattūnehīti so kira raññā āṇattadivaseyeva sabbūpakaraṇāni sajjetvā antevāsikehi saddhiṃ araññaṃ pavisitvā gāmadvāragāmamajjhadevakulasusānādīsu ṭhitarukkhe ceva jhāmapatitasukkharukkhe ca vivajjetvā sampannapadese ṭhite sabbadosavivajjite nābhiaranemīnaṃ anurūpe rukkhe gahetvā taṃ cakkaṃ akāsi. Tassa rukkhe vicinitvā gaṇhantassa ceva karontassa ca ettako kālo vītivatto. Tena vuttaṃ – ‘‘chahi māsehi chārattūnehī’’ti. Nānākaraṇanti nānattaṃ. Nesanti na esaṃ. Atthesanti atthi esaṃ. Abhisaṅkhārassa gatīti payogassa gamanaṃ. Ciṅgulāyitvāti paribbhamitvā. Akkhāhataṃ maññeti akkhe pavesetvā ṭhapitamiva.

Sadosāti sagaṇḍā uṇṇatoṇataṭṭhānayuttā. Sakasāvāti pūtisārena ceva pheggunā ca yuttā. Kāyavaṅkātiādīni kāyaduccaritādīnaṃ nāmāni. Evaṃ papatitāti evaṃ guṇapatanena patitā. Evaṃ patiṭṭhitāti evaṃ guṇehi patiṭṭhitā. Tattha lokiyamahājanā papatitā nāma, sotāpannādayo patiṭṭhitā nāma. Tesupi purimā tayo kilesānaṃ samudācārakkhaṇe papatitā nāma, khīṇāsavā pana ekanteneva patiṭṭhitā nāma. Tasmāti yasmā appahīnakāyavaṅkādayo papatanti, pahīnakāyavaṅkādayo patiṭṭhahanti, tasmā. Kāyavaṅkādīnaṃ pana evaṃ pahānaṃ veditabbaṃ – pāṇātipāto adinnādānaṃ micchācāro musāvādo pisuṇāvācā micchādiṭṭhīti ime tāva cha sotāpattimaggena pahīyanti, pharusāvācā byāpādoti dve anāgāmimaggena, abhijjhā samphappalāpoti dve arahattamaggenāti.

6. Apaṇṇakasuttavaṇṇanā

16. Chaṭṭhe apaṇṇakapaṭipadanti aviraddhapaṭipadaṃ ekaṃsapaṭipadaṃ niyyānikapaṭipadaṃ kāraṇapaṭipadaṃ sārapaṭipadaṃ maṇḍapaṭipadaṃ apaccanīkapaṭipadaṃ anulomapaṭipadaṃ dhammānudhammapaṭipadaṃ paṭipanno hoti, na takkaggāhena vā nayaggāhena vā. Evaṃ gahetvā paṭipanno hi bhikkhu vā bhikkhunī vā upāsako vā upāsikā vā manussadevanibbānasampattīhi hāyati parihāyati, apaṇṇakapaṭipadaṃ paṭipanno pana tāhi sampattīhi na parihāyati. Atīte kantāraddhānamaggaṃ paṭipannesu dvīsu satthavāhesu yakkhassa vacanaṃ gahetvā bālasatthavāho saddhiṃ satthena anayabyasanaṃ patto, yakkhassa vacanaṃ aggahetvā ‘‘udakadiṭṭhaṭṭhāne udakaṃ chaḍḍessāmā’’ti satthake saññāpetvā maggaṃ paṭipanno paṇḍitasatthavāho viya. Yaṃ sandhāya vuttaṃ –

‘‘Apaṇṇakaṃ ṭhānameke, dutiyaṃ āhu takkikā;

Etadaññāya medhāvī, taṃ gaṇhe yadapaṇṇaka’’nti. (jā. 1.1.1);

Yoni cassa āraddhā hotīti ettha yonīti khandhakoṭṭhāsassapi kāraṇassapi passāvamaggassapi nāmaṃ. ‘‘Catasso kho imā, sāriputta, yoniyo’’tiādīsu (ma. ni. 1.152) hi khandhakoṭṭhāso yoni nāma. ‘‘Yoni hesā bhūmija phalassa adhigamāyā’’tiādīsu (ma. ni. 3.226) kāraṇaṃ. ‘‘Na cāhaṃ brāhmaṇaṃ brūmi, yonijaṃ mattisambhava’’nti (ma. ni. 2.457; dha. pa. 396) ca ‘‘tamenaṃ kammajavātā nivattitvā uddhaṃpādaṃ adhosiraṃ samparivattetvā mātu yonimukhe sampaṭipādentī’’ti ca ādīsu passāvamaggo. Idha pana kāraṇaṃ adhippetaṃ. Āraddhāti paggahitā paripuṇṇā.

Āsavānaṃ khayāyāti ettha āsavantīti āsavā, cakkhutopi…pe… manatopi sandanti pavattantīti vuttaṃ hoti. Dhammato yāva gotrabhu, okāsato yāva bhavaggā savantīti vā āsavā, ete dhamme etañca okāsaṃ antokaritvā pavattantīti attho. Antokaraṇattho hi ayaṃ ākāro. Cirapārivāsiyaṭṭhena madirādayo āsavā, āsavā viyātipi āsavā. Lokasmimpi hi cirapārivāsikā madirādayo āsavāti vuccanti, yadi ca cirapārivāsiyaṭṭhena āsavā, eteyeva bhavitumarahanti. Vuttañhetaṃ – ‘‘purimā, bhikkhave, koṭi na paññāyati avijjāya, ito pubbe avijjā nāhosī’’tiādi (a. ni. 10.61). Āyataṃ vā saṃsāradukkhaṃ savanti pasavantītipi āsavā. Purimāni cettha nibbacanāni yattha kilesā āsavāti āgacchanti, tattha yujjanti, pacchimaṃ kammepi. Na kevalañca kammakilesāyeva āsavā, apica kho nānappakārā upaddavāpi. Suttesu hi ‘‘nāhaṃ, cunda, diṭṭhadhammikānaṃyeva āsavānaṃ saṃvarāya dhammaṃ desemī’’ti (dī. ni. 3.182) ettha vivādamūlabhūtā kilesā āsavāti āgatā.

‘‘Yena devūpapatyassa, gandhabbo vā vihaṅgamo;

Yakkhattaṃ yena gaccheyyaṃ, manussattañca abbaje;

Te mayhaṃ āsavā khīṇā, viddhastā vinaḷīkatā’’ti. (a. ni. 4.36) –

Ettha tebhūmakaṃ ca kammaṃ avasesā ca akusalā dhammā. ‘‘Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti (pārā. 39; a. ni. 2.202-230) ettha parūpavādavippaṭisāravadhabandhādayo ceva apāyadukkhabhūtā ca nānappakārā upaddavā.

Te panete āsavā yattha yathā āgatā, tattha tathā veditabbā. Ete hi vinaye tāva ‘‘diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya, samparāyikānaṃ āsavānaṃ paṭighātāyā’’ti (pārā. 39; a. ni. 2.202-230) dvedhā āgatā. Saḷāyatane ‘‘tayo me, āvuso, āsavā kāmāsavo bhavāsavo avijjāsavo’’ti (saṃ. ni. 4.321) tidhā āgatā. Aññesu ca suttantesu (cūḷani. jatukaṇṇimāṇavapucchāniddeso 69; paṭi. ma. 1.107) abhidhamme (dha. sa. 1102-1106; vibha. 937) ca teyeva diṭṭhāsavena saha catudhā āgatā. Nibbedhikapariyāyena ‘‘atthi, bhikkhave, āsavā nirayagāminiyā , atthi āsavā tiracchānayonigāminiyā, atthi āsavā pettivisayagāminiyā, atthi āsavā manussalokagāminiyā, atthi āsavā devalokagāminiyā’’ti (a. ni. 6.63) pañcadhā āgatā. Kammameva cettha āsavāti vuttaṃ. Chakkanipāte ‘‘atthi, bhikkhave, āsavā saṃvarāpahātabbā’’tiādinā (a. ni. 6.58) nayena chadhā āgatā. Sabbāsavapariyāye (ma. ni. 1.14 ādayo) teyeva dassanena pahātabbehi saddhiṃ sattadhā āgatā. Idha pana abhidhammanayena cattāro āsavā adhippetāti veditabbā.

Khayāyāti ettha pana āsavānaṃ sarasabhedopi khīṇākāropi maggaphalanibbānānipi ‘‘āsavakkhayo’’ti vuccati. ‘‘Yo āsavānaṃ khayo vayo bhedo paribhedo aniccatā antaradhāna’’nti ettha hi āsavānaṃ sarasabhedo ‘‘āsavakkhayo’’ti vutto. ‘‘Jānato ahaṃ, bhikkhave, passato āsavānaṃ khayaṃ vadāmī’’ti (ma. ni. 1.15; saṃ. ni. 2.23; itivu. 102) ettha āsavappahānaṃ āsavānaṃ accantakkhayo asamuppādo khīṇākāro natthibhāvo ‘‘āsavakkhayo’’ti vutto.

‘‘Sekhassa sikkhamānassa, ujumaggānusārino;

Khayasmiṃ paṭhamaṃ ñāṇaṃ, tato aññā anantarā’’ti. (itivu. 62) –

Ettha maggo ‘‘āsavakkhayo’’ti vutto. ‘‘Āsavānaṃ khayā samaṇo hotī’’ti (ma. ni. 1.438) ettha phalaṃ.

‘‘Paravajjānupassissa, niccaṃ ujjhānasaññino;

Āsavā tassa vaḍḍhanti, ārā so āsavakkhayā’’ti. (dha. pa. 253) –

Ettha nibbānaṃ. Imasmiṃ pana sutte phalaṃ sandhāya ‘‘āsavānaṃ khayāyā’’ti āha, arahattaphalatthāyāti attho.

Indriyesu guttadvāroti manacchaṭṭhesu indriyesu pihitadvāro. Bhojane mattaññūti bhojanasmiṃ pamāṇaññū, paṭiggahaṇaparibhogapaccavekkhaṇamattaṃ jānāti pajānātīti attho. Jāgariyaṃanuyuttoti rattindivaṃ cha koṭṭhāse katvā pañcasu koṭṭhāsesu jāgaraṇabhāvaṃ anuyutto, jāgaraṇeyeva yuttappayuttoti attho.

Evaṃ mātikaṃ ṭhapetvā idāni tameva ṭhapitapaṭipāṭiyā vibhajanto kathañca, bhikkhave, bhikkhūtiādimāha. Tattha cakkhunā rūpaṃ disvātiādīnaṃ attho visuddhimagge (visuddhi. 1.15) vitthārito, tathā paṭisaṅkhā yoniso āhāraṃ āhāreti neva davāyātiādīnaṃ (visuddhi. 1.18). Āvaraṇīyehi dhammehīti pañcahi nīvaraṇehi dhammehi. Nīvaraṇāni hi cittaṃ āvaritvā tiṭṭhanti, tasmā āvaraṇīyā dhammāti vuccanti. Sīhaseyyaṃ kappetīti sīho viya seyyaṃ kappeti. Pāde pādaṃ accādhāyāti vāmapādaṃ dakkhiṇapāde atiādhāya. Samaṃ ṭhapite hi pāde jāṇukena jāṇukaṃ gopphakena ca gopphakaṃ ghaṭīyati, tato vedanā uṭṭhahanti. Tasmā tassa dosassa parivajjanatthaṃ thokaṃ atikkamitvā esa pādaṃ ṭhapeti. Tena vuttaṃ – ‘‘pāde pādaṃ accādhāyā’’ti.

Satosampajānoti satiyā ceva sampajaññena ca samannāgato. Kathaṃ panesa niddāyanto sato sampajāno nāma hotīti? Purimappavattivasena. Ayaṃ hi caṅkame caṅkamanto niddāya okkamanabhāvaṃ ñatvā pavattamānaṃ kammaṭṭhānaṃ ṭhapetvā mañce vā phalake vā nipanno niddaṃ upagantvā puna pabujjhamāno kammaṭṭhānaṃ ṭhitaṭṭhāne gaṇhantoyeva pabujjhati. Tasmā niddāyantopi sato sampajāno nāma hoti. Ayaṃ tāva mūlakammaṭṭhāne nayova. Pariggahakammaṭṭhānavasenāpi panesa sato sampajāno nāma hoti. Kathaṃ? Ayaṃ hi caṅkamanto niddāya okkamanabhāvaṃ ñatvā pāsāṇaphalake vā mañce vā dakkhiṇena passena nipajjitvā paccavekkhati – ‘‘acetano kāyo acetane mañce patiṭṭhito, acetano mañco acetanāya pathaviyā, acetanā pathavī acetane udake, acetanaṃ udakaṃ acetane vāte, acetano vāto acetane ākāse patiṭṭhito. Tattha ākāsampi ‘ahaṃ vātaṃ ukkhipitvā ṭhita’nti na jānāti, vātopi ‘ahaṃ ākāse patiṭṭhito’ti na jānāti. Tathā vāto na jānāti. ‘Ahaṃ udakaṃ ukkhipitvā ṭhito’ti…pe… mañco na jānāti, ‘ahaṃ kāyaṃ ukkhipitvā ṭhito’ti, kāyo na jānāti ‘ahaṃ mañce patiṭṭhito’ti. Na hi tesaṃ aññamaññaṃ ābhogo vā samannāhāro vā manasikāro vā cetanā vā patthanā vā atthī’’ti. Tassa evaṃ paccavekkhato taṃ paccavekkhaṇacittaṃ bhavaṅge otarati. Evaṃ niddāyantopi sato sampajāno nāma hotīti.

Uṭṭhānasaññaṃ manasikaritvāti ‘‘ettakaṃ ṭhānaṃ gate cande vā tārakāya vā uṭṭhahissāmī’’ti uṭṭhānakālaparicchedikaṃ saññaṃ manasikaritvā, citte ṭhapetvāti attho. Evaṃ karitvā sayito hi yathāparicchinneyeva kāle uṭṭhahati.

7. Attabyābādhasuttavaṇṇanā

17. Sattame attabyābādhāyāti attadukkhāya. Parabyābādhāyāti paradukkhāya. Kāyasucaritantiādīni pubbabhāge dasakusalakammapathavasena āgatāni, upari pana yāva arahattā avāritāneva.

8. Devalokasuttavaṇṇanā

18. Aṭṭhame aṭṭīyeyyāthāti aṭṭā pīḷitā bhaveyyātha. Harāyeyyāthāti lajjeyyātha. Jiguccheyyāthāti gūthe viya tasmiṃ vacane sañjātajigucchā bhaveyyātha. Iti kirāti ettha itīti padasandhibyañjanasiliṭṭhatā, kirāti anussavatthe nipāto. Dibbena kira āyunā aṭṭīyathāti evamassa sambandho veditabbo. Pageva kho panāti paṭhamataraṃyeva.

9. Paṭhamapāpaṇikasuttavaṇṇanā

19. Navame pāpaṇikoti āpaṇiko, āpaṇaṃ ugghāṭetvā bhaṇḍavikkāyakassa vāṇijassetaṃ adhivacanaṃ. Abhabboti abhājanabhūto. Nasakkaccaṃ kammantaṃ adhiṭṭhātīti yathā adhiṭṭhitaṃ suadhiṭṭhitaṃ hoti, evaṃ sayaṃ attapaccakkhaṃ karonto nādhiṭṭhāti. Tattha paccūsakāle padasaddena uṭṭhāya dīpaṃ jāletvā bhaṇḍaṃ pasāretvā anisīdanto pubbaṇhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti nāma. Ayaṃ hi yaṃ corā rattiṃ bhaṇḍaṃ haritvā ‘‘idaṃ amhākaṃ hatthato vissajjessāmā’’ti āpaṇaṃ gantvā appena agghena denti, yampi bahuverino manussā rattiṃ nagare vasitvā pātova āpaṇaṃ gantvā bhaṇḍaṃ gaṇhanti, yaṃ vā pana janapadaṃ gantukāmā manussā pātova āpaṇaṃ gantvā bhaṇḍaṃ kiṇanti, tappaccayassa lābhassa assāmiko hoti.

Aññesaṃ bhojanavelāya pana bhuñjituṃ āgantvā pātova bhaṇḍaṃ paṭisāmetvā gharaṃ gantvā bhuñjitvā niddāyitvā sāyaṃ puna āpaṇaṃ āgacchanto majjhanhikasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti nāma. So hi yaṃ corā pātova vissajjetuṃ na sampāpuṇiṃsu, divākāle pana paresaṃ asañcārakkhaṇe āpaṇaṃ gantvā appagghena denti, yañca bhojanavelāya puññavanto issarā ‘‘āpaṇato idañcidañca laddhuṃ vaṭṭatī’’ti pahiṇitvā āharāpenti, tappaccayassa lābhassa assāmiko hoti.

Yāva yāmabherinikkhamanā pana antoāpaṇe dīpaṃ jālāpetvā anisīdanto sāyanhasamayaṃ na sakkaccaṃ kammantaṃ adhiṭṭhāti nāma. So hi yaṃ corā pātopi divāpi vissajjetuṃ na sampāpuṇiṃsu , sāyaṃ pana āpaṇaṃ gantvā appagghena denti, tappaccayassa lābhassa assāmiko hoti.

Na sakkaccaṃ samādhinimittaṃ adhiṭṭhātīti sakkaccakiriyāya samādhiṃ na samāpajjati. Ettha ca pātova cetiyaṅgaṇabodhiyaṅgaṇesu vattaṃ katvā senāsanaṃ pavisitvā yāva bhikkhācāravelā, tāva samāpattiṃ appetvā anisīdanto pubbaṇhasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti nāma. Pacchābhattaṃ pana piṇḍapātapaṭikkanto rattiṭṭhānadivāṭṭhānaṃ pavisitvā yāva sāyanhasamayā samāpattiṃ appetvā anisīdanto majjhanhikasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti nāma. Sāyaṃ pana cetiyaṃ vanditvā therūpaṭṭhānaṃ katvā senāsanaṃ pavisitvā paṭhamayāmaṃ samāpattiṃ samāpajjitvā anisīdanto sāyanhasamayaṃ na sakkaccaṃ samādhinimittaṃ adhiṭṭhāti nāma. Sukkapakkho vuttapaṭipakkhanayeneva veditabbo. Apicettha ‘‘samāpattiṃ appetvā’’ti vuttaṭṭhāne samāpattiyā asati vipassanāpi vaṭṭati, samādhinimittanti ca samādhiārammaṇampi vaṭṭatiyeva. Vuttampi cetaṃ – ‘‘samādhipi samādhinimittaṃ, samādhārammaṇampi samādhinimitta’’nti.

10. Dutiyapāpaṇikasuttavaṇṇanā

20. Dasame cakkhumāti paññācakkhunā cakkhumā hoti. Vidhuroti visiṭṭhadhuro uttamadhuro ñāṇasampayuttena vīriyena samannāgato. Nissayasampannoti avassayasampanno patiṭṭhānasampanno. Paṇiyanti vikkāyikabhaṇḍaṃ. Ettakaṃ mūlaṃ bhavissati ettako udayoti tasmiṃ ‘‘evaṃ kītaṃ evaṃ vikkāyamāna’’nti vuttapaṇiye yena kayena taṃ kītaṃ, taṃ kayasaṅkhātaṃ mūlaṃ ettakaṃ bhavissati. Yo ca tasmiṃ vikkayamāne vikkayo, tasmiṃ vikkaye ettako udayo bhavissati, ettikā vaḍḍhīti attho.

Kusalo hoti paṇiyaṃ ketuñca vikketuñcāti sulabhaṭṭhānaṃ gantvā kiṇanto dullabhaṭṭhānaṃ gantvā vikkiṇanto ca ettha kusalo nāma hoti, dasaguṇampi vīsatiguṇampi lābhaṃ labhati.

Aḍḍhāti issarā bahunā nikkhittadhanena samannāgatā. Mahaddhanāti vaḷañjanakavasena mahaddhanā . Mahābhogāti upabhogaparibhogabhaṇḍena mahābhogā. Paṭibaloti kāyabalena ceva ñāṇabalena ca samannāgatattā samattho. Amhākañca kālena kālaṃ anuppadātunti amhākañca gahitadhanamūlikaṃ vaḍḍhiṃ kālena kālaṃ anuppadātuṃ. Nipatantīti nimantenti. Nipātentītipi pāṭho, ayameva attho.

Kusalānaṃ dhammānaṃ upasampadāyāti kusaladhammānaṃ sampādanatthāya paṭilābhatthāya. Thāmavāti ñāṇathāmena samannāgato. Daḷhaparakkamoti thirena ñāṇaparakkamena samannāgato. Anikkhittadhuroti ‘‘aggamaggaṃ apāpuṇitvā imaṃ vīriyadhuraṃ na ṭhapessāmī’’ti evaṃ aṭṭhapitadhuro.

Bahussutāti ekanikāyādivasena bahu buddhavacanaṃ sutaṃ etesanti bahussutā. Āgatāgamāti eko nikāyo eko āgamo nāma, dve nikāyā dve āgamā nāma, pañca nikāyā pañca āgamā nāma, etesu āgamesu yesaṃ ekopi āgamo āgato paguṇo pavattito, te āgatāgamā nāma. Dhammadharāti suttantapiṭakadharā. Vinayadharāti vinayapiṭakadharā. Mātikādharāti dvemātikādharā. Paripucchatīti atthānatthaṃ kāraṇākāraṇaṃ pucchati. Paripañhatīti ‘‘imaṃ nāma pucchissāmī’’ti aññāti tuleti pariggaṇhāti. Sesamettha uttānatthameva.

Imasmiṃ pana sutte paṭhamaṃ paññā āgatā, pacchā vīriyañca kalyāṇamittasevanā ca. Tattha paṭhamaṃ arahattaṃ patvā pacchā vīriyaṃ katvā kalyāṇamittā sevitabbāti na evaṃ attho daṭṭhabbo, desanāya nāma heṭṭhimena vā paricchedo hoti uparimena vā dvīhipi vā koṭīhi. Idha pana uparimena paricchedo veditabbo. Tasmā kathentena paṭhamaṃ kalyāṇamittaupanissayaṃ dassetvā majjhe vīriyaṃ dassetvā pacchā arahattaṃ kathetabbanti.

Rathakāravaggo dutiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app