(6) 1. Brāhmaṇavaggo

1. Paṭhamadvebrāhmaṇasuttavaṇṇanā

52. Brāhmaṇavaggassa paṭhame jiṇṇāti jarājiṇṇā. Vuddhāti vayovuddhā. Mahallakāti jātimahallakā. Addhagatāti tayo addhe atikkantā. Vayoanuppattāti tatiyaṃ vayaṃ anuppattā. Yena bhagavā tenupasaṅkamiṃsūti puttadāre attano vacanaṃ akaronte disvā ‘‘samaṇassa gotamassa santikaṃ gantvā niyyānikamaggaṃ gavesissāmā’’ti cintetvā upasaṅkamiṃsu. Mayamassu, bho gotama, brāhmaṇāti; bho gotama, mayaṃ brāhmaṇā na khattiyā nāmaccā na gahapatikāti brāhmaṇabhāvaṃ jānāpetvā jiṇṇātiādimāhaṃsu. Akatabhīruttāṇāti akatabhayaparittāṇā. Avassayabhūtaṃ patiṭṭhākammaṃ amhehi na katanti dassenti. Tagghāti ekaṃsatthe nipāto, sampaṭicchanatthe vā. Ekantena tumhe evarūpā, ahampi kho etaṃ sampaṭicchāmīti ca dasseti. Upanīyatīti upasaṃharīyati. Ayaṃ hi jātiyā jaraṃ upanīyati, jarāya byādhiṃ, byādhinā maraṇaṃ, maraṇena puna jātiṃ. Tena vuttaṃ – ‘‘upanīyatī’’ti.

Idāni yasmā te brāhmaṇā mahallakattā pabbajitvāpi vattaṃ pūretuṃ na sakkhissanti, tasmā ne pañcasu sīlesu patiṭṭhāpento bhagavā yodha kāyena saṃyamotiādimāha. Tattha kāyena saṃyamoti kāyadvārena saṃvaro. Sesesupi eseva nayo. Taṃ tassa petassāti taṃ puññaṃ tassa paralokaṃ gatassa tāyanaṭṭhena tāṇaṃ, nilīyanaṭṭhena leṇaṃ, patiṭṭhānaṭṭhena dīpo, avassayanaṭṭhena saraṇaṃ, uttamagativasena parāyaṇañca hotīti dasseti. Gāthā uttānatthāyeva. Evaṃ te brāhmaṇā tathāgatena pañcasu sīlesu samādapitā yāvajīvaṃ pañca sīlāni rakkhitvā sagge nibbattiṃsu.

2. Dutiyadvebrāhmaṇasuttavaṇṇanā

53. Dutiye bhājananti yaṃkiñci bhaṇḍakaṃ. Sesaṃ paṭhame vuttanayeneva veditabbaṃ.

3. Aññatarabrāhmaṇasuttavaṇṇanā

54. Tatiye sammodanīyanti sammodajananiṃ. Sāraṇīyanti saritabbayuttakaṃ. Vītisāretvāti pariyosāpetvā. Kittāvatāti kittakena. Sandiṭṭhiko dhammo hotīti sāmaṃ passitabbo hoti. Akālikoti na kālantare phaladāyako. Ehipassikoti ‘‘ehi passā’’ti evaṃ dassetuṃ sakkāti āgamanīyapaṭipadaṃ pucchati. Opaneyyikoti attano cittaṃ upanetabbo. Paccattaṃ veditabboti sāmaṃyeva jānitabbo. Viññūhīti paṇḍitehi. Pariyādinnacittoti ādinnagahitaparāmaṭṭhacitto hutvā. Cetetīti cinteti. Sesamettha uttānameva. Imasmiṃ pana sutte brāhmaṇena lokuttaramaggo pucchito, satthārāpi soyeva kathito. So hi sāmaṃ passitabbattā sandiṭṭhiko nāmāti.

4. Paribbājakasuttavaṇṇanā

55. Catutthe brāhmaṇaparibbājakoti brāhmaṇajātiko paribbājako, na khattiyādijātiko. Attatthampīti diṭṭhadhammikasamparāyikaṃ lokiyalokuttaramissakaṃ attano atthaṃ.

5. Nibbutasuttavaṇṇanā

56. Pañcame akālikanti na kālantare pattabbaṃ. Opaneyyikanti paṭipattiyā upagantabbaṃ.

6. Palokasuttavaṇṇanā

57. Chaṭṭhe ācariyapācariyānanti ācariyānañceva ācariyācariyānañca. Avīci maññe phuṭo ahosīti yathā avīci mahānirayo nirantaraphuṭo nerayikasattehi paripuṇṇo, manussehi evaṃ paripuṇṇo hoti. Kukkuṭasaṃpātikāti ekagāmassa chadanapiṭṭhito uppatitvā itaragāmassa chadanapiṭṭhe patanasaṅkhāto kukkuṭasaṃpāto etāsu atthīti kukkuṭasaṃpātikā. Kukkuṭasaṃpādikātipi pāṭho, gāmantarato gāmantaraṃ kukkuṭānaṃ padasā gamanasaṅkhāto kukkuṭasaṃpādo etāsu atthīti attho. Ubhayampetaṃ ghananivāsataṃyeva dīpeti. Adhammarāgarattāti rāgo nāma ekanteneva adhammo, attano parikkhāresu pana uppajjamāno na adhammarāgoti adhippeto, paraparikkhāresu uppajjamānova adhammarāgoti. Visamalobhābhibhūtāti lobhassa samakālo nāma natthi, ekantaṃ visamova esa. Attanā pariggahitavatthumhi pana uppajjamāno samalobho nāma, parapariggahitavatthumhi uppajjamānova visamoti adhippeto. Micchādhammaparetāti avatthupaṭisevanasaṅkhātena micchādhammena samannāgatā. Devo na sammā dhāraṃ anuppavecchatīti vassitabbayutte kāle vassaṃ na vassati. Dubbhikkhanti dullabhabhikkhaṃ. Dussassanti vividhasassānaṃ asampajjanena dussassaṃ. Setaṭṭhikanti sasse sampajjamāne pāṇakā patanti, tehi daṭṭhattā nikkhantanikkhantāni sālisīsāni setavaṇṇāni honti nissārāni. Taṃ sandhāya vuttaṃ ‘‘setaṭṭhika’’nti. Salākāvuttanti vapitaṃ vapitaṃ sassaṃ salākāmattameva sampajjati, phalaṃ na detīti attho. Yakkhāti yakkhādhipatino. Vāḷe amanusse ossajjantīti caṇḍayakkhe manussapathe vissajjenti, te laddhokāsā mahājanaṃ jīvitakkhayaṃ pāpenti.

7. Vacchagottasuttavaṇṇanā

58. Sattame mahapphalanti mahāvipākaṃ. Dhammassa cānudhammaṃ byākarontīti ettha dhammo nāma kathitakathā, anudhammo nāma kathitassa paṭikathanaṃ. Sahadhammikoti sakāraṇo sahetuko. Vādānupātoti vādassa anupāto, anupatanaṃ pavattīti attho. Gārayhaṃṭhānanti garahitabbayuttaṃ kāraṇaṃ. Idaṃ vuttaṃ hoti – bhotā gotamena vuttā sakāraṇā vādappavatti kiñcipi gārayhaṃ kāraṇaṃ na āgacchatīti. Atha vā tehi parehi vuttā sakāraṇā vādappavatti kiñci gārayhaṃ kāraṇaṃ na āgacchatīti pucchati.

Antarāyakarohotīti antarāyaṃ vināsaṃ kicchalābhakaṃ vilomakaṃ karoti. Pāripanthikoti panthadūhanacoro. Khato ca hotīti guṇakhananena khato hoti. Upahatoti guṇupaghāteneva upahato.

Candanikāyāti asucikalalakūpe. Oligalleti niddhamanakalale. So cāti so sīlavāti vuttakhīṇāsavo. Sīlakkhandhenāti sīlarāsinā. Sesapadesupi eseva nayo. Ettha ca vimuttiñāṇadassanaṃ vuccati paccavekkhaṇañāṇaṃ, taṃ asekkhassa pavattattā asekkhanti vuttaṃ. Itarāni sikkhāpariyosānappattatāya sayampi asekkhāneva. Tāni ca pana lokuttarāni, paccavekkhaṇañāṇaṃ lokiyaṃ.

Rohiṇīsūti rattavaṇṇāsu. Sarūpāsūti attano vacchakehi samānarūpāsu. Pārevatāsūti kapotavaṇṇāsu. Dantoti nibbisevano. Puṅgavoti usabho. Dhorayhoti dhuravāho. Kalyāṇajavanikkamoti kalyāṇena ujunā javena gantā. Nāssa vaṇṇaṃ parikkhareti assa goṇassa sarīravaṇṇaṃ na upaparikkhanti, dhuravahanakammameva pana upaparikkhanti. Yasmiṃ kasmiñci jātiyeti yattha katthaci kulajāte. Yāsu kāsuci etāsūti etāsu khattiyādippabhedāsu yāsu kāsuci jātīsu.

Brahmacariyassa kevalīti brahmacariyassa kevalena samannāgato, paripuṇṇabhāvena yuttoti attho. Khīṇāsavo hi sakalabrahmacārī nāma hoti. Tenetaṃ vuttaṃ. Pannabhāroti oropitabhāro, khandhabhāraṃ kilesabhāraṃ kāmaguṇabhārañca oropetvā ṭhitoti attho. Katakiccoti catūhi maggehi kiccaṃ katvā ṭhito. Pāragū sabbadhammānanti sabbadhammā vuccanti pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, tesaṃ sabbadhammānaṃ abhiññāpāraṃ, pariññāpāraṃ, pahānapāraṃ, bhāvanāpāraṃ, sacchikiriyāpāraṃ, samāpattipārañcāti chabbidhaṃ pāraṃ gatattā pāragū. Anupādāyāti aggahetvā. Nibbutoti kilesasantāparahito. Virajeti rāgadosamoharajarahite.

Avijānantāti khettaṃ ajānantā. Dummedhāti nippaññā. Assutāvinoti khettavinicchayasavanena rahitā. Bahiddhāti imamhā sāsanā bahiddhā. Na hi sante upāsareti buddhapaccekabuddhakhīṇāsave uttamapurise na upasaṅkamanti. Dhīrasammateti paṇḍitehi sammate sambhāvite. Mūlajātā patiṭṭhitāti iminā sotāpannassa saddhaṃ dasseti. Kule vā idha jāyareti idha vā manussaloke khattiyabrāhmaṇavessakule jāyanti. Ayameva hi tividhā kulasampatti nāma. Anupubbena nibbānaṃ, adhigacchantīti sīlasamādhipaññāti ime guṇe pūretvā anukkamena nibbānaṃ adhigacchantīti.

8. Tikaṇṇasuttavaṇṇanā

59. Aṭṭhame tikaṇṇoti tassa nāmaṃ. Upasaṅkamīti ‘‘samaṇo kira gotamo paṇḍito, gacchissāmi tassa santika’’nti cintetvā bhuttapātarāso mahājanaparivuto upasaṅkami. Bhagavato sammukhāti dasabalassa purato nisīditvā. Vaṇṇaṃ bhāsatīti kasmā bhāsati? So kira ito pubbe tathāgatassa santikaṃ agatapubbo. Athassa etadahosi – ‘‘buddhā nāma durāsadā, mayi paṭhamataraṃ akathente katheyya vā na vā. Sace na kathessati, atha maṃ samāgamaṭṭhāne kathentaṃ evaṃ vakkhanti ‘tvaṃ idha kasmā kathesi, yena te samaṇassa gotamassa santikaṃ gantvā vacanamattampi na laddha’nti. Tasmā ‘evaṃ me ayaṃ garahā muccissatī’’’ti maññamāno bhāsati. Kiñcāpi brāhmaṇānaṃ vaṇṇaṃ bhāsati, tathāgatassa pana ñāṇaṃ ghaṭṭessāmīti adhippāyeneva bhāsati. Evampi tevijjā brāhmaṇāti tevijjakabrāhmaṇā evaṃpaṇḍitā evaṃdhīrā evaṃbyattā evaṃbahussutā evaṃvādino, evaṃsammatāti attho. Itipīti iminā tesaṃ paṇḍitādiākāraparicchedaṃ dasseti. Ettakena kāraṇena paṇḍitā…pe… ettakena kāraṇena sammatāti ayañhi ettha attho.

Yathā kathaṃ pana brāhmaṇāti ettha yathāti kāraṇavacanaṃ, kathaṃ panāti pucchāvacanaṃ. Idaṃ vuttaṃ hoti – kathaṃ pana, brāhmaṇa, brāhmaṇā tevijjaṃ paññāpenti. Yathā evaṃ sakkā hoti jānituṃ, taṃ kāraṇaṃ vadehīti. Taṃ sutvā brāhmaṇo ‘‘jānanaṭṭhāneyeva maṃ sammāsambuddho pucchi, no ajānanaṭṭhāne’’ti attamano hutvā idha, bho gotamātiādimāha. Tattha ubhatoti dvīhipi pakkhehi. Mātito ca pitito cāti yassa mātā brāhmaṇī, mātu mātā brāhmaṇī, tassāpi mātā brāhmaṇī. Pitā brāhmaṇo, pitu pitā brāhmaṇo, tassāpi pitā brāhmaṇo, so ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇikoti yassa saṃsuddhā mātu gahaṇī, kucchīti attho. ‘‘Samavepākiniyā gahaṇiyā’’ti pana ettha kammajatejodhātu gahaṇīti vuccati.

Yāva sattamā pitāmahayugāti ettha pitu pitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko, atha vā akkhitto anupakkuṭṭho jātivādenāti dasseti. Akkhittoti ‘‘apanetha etaṃ, kiṃ iminā’’ti evaṃ akkhitto anavakkhitto. Anupakkuṭṭhoti na upakkuṭṭho, na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti? Jātivādena. ‘‘Itipi hīnajātiko eso’’ti evarūpena vacanenāti attho.

Ajjhāyakoti idaṃ ‘‘na dānime jhāyanti, na dānime jhāyantīti kho, vāseṭṭha, ajjhāyakā ajjhāyakāteva tatiyaṃ akkharaṃ upanibbatta’’nti (dī. ni. 3.132) evaṃ paṭhamakappikakāle jhānavirahitānaṃ brāhmaṇānaṃ garahavacanaṃ uppannaṃ. Idāni pana taṃ ajjhāyatīti ajjhāyako, mante parivattetīti iminā atthena pasaṃsāvacanaṃ katvā voharanti. Mante dhāretīti mantadharo.

Tiṇṇaṃ vedānanti irubbedayajubbedasāmabbedānaṃ. Oṭṭhapahatakaraṇavasena pāraṃ gatoti pāragū. Saha nighaṇḍunā ca keṭubhena ca sanighaṇḍukeṭubhānaṃ. Nighaṇḍūti nāmanighaṇḍurukkhādīnaṃ vevacanapakāsakasatthaṃ. Keṭubhanti kiriyākappavikappo kavīnaṃ upakārāya satthaṃ. Saha akkharappabhedena sākkharappabhedānaṃ. Akkharappabhedoti sikkhā ca nirutti ca. Itihāsapañcamānanti āthabbaṇavedaṃ catutthaṃ katvā itiha āsa, itiha āsāti īdisavacanapaṭisaṃyutto purāṇakathāsaṅkhāto khattavijjāsaṅkhāto vā itihāso pañcamo etesanti itihāsapañcamā. Tesaṃ itihāsapañcamānaṃ vedānaṃ.

Padaṃ tadavasesañca byākaraṇaṃ adhīyati vedeti cāti padako veyyākaraṇo. Lokāyataṃ vuccati vitaṇḍavādasatthaṃ. Mahāpurisalakkhaṇanti mahāpurisānaṃ buddhādīnaṃ lakkhaṇadīpakaṃ dvādasasahassaganthapamāṇaṃ satthaṃ, yattha soḷasasahassagāthāpadaparimāṇā buddhamantā nāma ahesuṃ, yesaṃ vasena ‘‘iminā lakkhaṇena samannāgatā buddhā nāma honti , iminā paccekabuddhā, dve aggasāvakā, asīti mahāsāvakā, buddhamātā, buddhapitā, aggupaṭṭhākā, aggupaṭṭhāyikā, rājā cakkavattī’’ti ayaṃ viseso ñāyati. Anavayoti imesu lokāyatamahāpurisalakkhaṇesu anūno paripūrakārī, avayo na hotīti vuttaṃ hoti. Avayo nāma yo tāni atthato ca ganthato ca sandhāretuṃ na sakkoti. Atha vā anavayoti anu avayo, sandhivasena ukāralopo. Anu avayo paripuṇṇasippoti attho.

Tenahīti idaṃ bhagavā naṃ āyācantaṃ disvā ‘‘idānissa pañhaṃ kathetuṃ kālo’’ti ñatvā āha. Tassattho – yasmā maṃ āyācasi, tasmā suṇāhīti. Vivicceva kāmehītiādi visuddhimagge (visuddhi. 1.70) vitthāritameva. Idha panetaṃ tissannaṃ vijjānaṃ pubbabhāgapaṭipattidassanatthaṃ vuttanti veditabbaṃ. Tattha dvinnaṃ vijjānaṃ anupadavaṇṇanā ceva bhāvanānayo ca visuddhimagge (visuddhi. 2.402 ādayo) vitthāritova.

Paṭhamā vijjāti paṭhamaṃ uppannāti paṭhamā, viditakaraṇaṭṭhena vijjā. Kiṃ viditaṃ karoti? Pubbenivāsaṃ. Avijjāti tasseva pubbenivāsassa aviditakaraṇaṭṭhena tappaṭicchādako moho vuccati. Tamoti sveva moho paṭicchādakaṭṭhena tamoti vuccati. Ālokoti sāyeva vijjā obhāsakaraṇaṭṭhena ālokoti vuccati. Ettha ca vijjā adhigatāti ayaṃ attho . Sesaṃ pasaṃsāvacanaṃ. Yojanā panettha ayamassa vijjā adhigatā, athassa adhigatavijjassa avijjā vihatā vinaṭṭhāti attho. Kasmā? Yasmā vijjā uppannā. Itarasmimpi padadvaye eseva nayo. Yathā tanti ettha yathāti opammaṃ, tanti nipātamattaṃ. Satiyā avippavāsena appamattassa. Vīriyātāpena ātāpino. Kāye ca jīvite ca anapekkhatāya pahitattassa. Pesitattassāti attho. Idaṃ vuttaṃ hoti – yathā appamattassa ātāpino pahitattassa viharato avijjā vihaññeyya, vijjā uppajjeyya. Tamo vihaññeyya, āloko uppajjeyya, evameva tassa avijjā vihatā , vijjā uppannā. Tamo vihato, āloko uppanno. Etassa tena padhānānuyogassa anurūpameva phalaṃ laddhanti.

Cutūpapātakathāyaṃ vijjāti dibbacakkhuñāṇavijjā. Avijjāti sattānaṃ cutipaṭisandhippaṭicchādikā avijjā. Sesaṃ vuttanayameva.

Tatiyavijjāya so evaṃ samāhite citteti vipassanāpādakaṃ catutthajjhānacittaṃ veditabbaṃ. Āsavānaṃ khayañāṇāyāti arahattamaggañāṇatthāya. Arahattamaggo hi āsavavināsanato āsavānaṃ khayoti vuccati, tatra cetaṃ ñāṇaṃ tattha pariyāpannattāti. Cittaṃ abhininnāmetīti vipassanācittaṃ abhinīharati. So idaṃ dukkhanti evamādīsu ettakaṃ dukkhaṃ, na ito bhiyyoti sabbampi dukkhasaccaṃ sarasalakkhaṇappaṭivedhena yathābhūtaṃ pajānāti paṭivijjhati, tassa ca dukkhassa nibbattikaṃ taṇhaṃ ‘‘ayaṃ dukkhasamudayo’’ti, tadubhayampi yaṃ ṭhānaṃ patvā nirujjhati , taṃ tesaṃ apavattiṃ nibbānaṃ ‘‘ayaṃ dukkhanirodho’’ti. Tassa ca sampāpakaṃ ariyamaggaṃ ‘‘ayaṃ dukkhanirodhagāminī paṭipadā’’ti sarasalakkhaṇappaṭivedhena yathābhūtaṃ pajānāti paṭivijjhatīti evamattho veditabbo.

Evaṃ sarūpato saccāni dassetvā idāni kilesavasena pariyāyato dassento ime āsavātiādimāha. Tassa evaṃ jānato evaṃ passatoti tassa bhikkhuno evaṃ jānantassa evaṃ passantassa. Saha vipassanāya koṭippattaṃ maggaṃ kathesi. Kāmāsavāti kāmāsavato. Vimuccatīti iminā maggakkhaṇaṃ dasseti. Maggakkhaṇe hi cittaṃ vimuccati, phalakkhaṇe vimuttaṃ hoti. Vimuttasmiṃ vimuttamiti ñāṇanti iminā paccavekkhaṇañāṇaṃ dasseti. Khīṇā jātītiādīhi tassa bhūmiṃ. Tena hi ñāṇena so paccavekkhanto khīṇā jātītiādīni pajānāti. Katamā panassa jāti khīṇā, kathañca naṃ pajānātīti? Na tāvassa atītā jāti khīṇā pubbeva khīṇattā, na anāgatā, anāgate vāyāmābhāvato, na paccuppannā, vijjamānattā. Yā pana maggassa abhāvitattā uppajjeyya ekacatupañcavokārabhavesu ekacatupañcakkhandhappabhedā jāti, sā maggassa bhāvitattā anuppādadhammataṃ āpajjanena khīṇā. Taṃ so maggabhāvanāya pahīnakilese paccavekkhitvā kilesābhāve vijjamānampi kammaṃ āyatiappaṭisandhikaṃ hotīti jānanto pajānāti.

Vusitanti vutthaṃ parivutthaṃ, kataṃ caritaṃ niṭṭhitanti attho. Brahmacariyanti maggabrahmacariyaṃ. Puthujjanakalyāṇakena hi saddhiṃ satta sekkhā brahmacariyavāsaṃ vasanti nāma, khīṇāsavo vutthavāso. Tasmā so attano brahmacariyavāsaṃ paccavekkhanto ‘‘vusitaṃ brahmacariya’’nti pajānāti. Kataṃ karaṇīyanti catūsu saccesu catūhi maggehi pariññāpahānasacchikiriyābhāvanābhisamayavasena soḷasavidhampi kiccaṃ niṭṭhāpitanti attho. Puthujjanakalyāṇakādayo hi taṃ kiccaṃ karonti, khīṇāsavo katakaraṇīyo. Tasmā so attano karaṇīyaṃ paccavekkhanto ‘‘kataṃ karaṇīya’’nti pajānāti. Nāparaṃ itthattāyāti puna itthabhāvāya, evaṃ soḷasavidhakiccabhāvāya kilesakkhayāya vā maggabhāvanākiccaṃ me natthīti pajānāti. Atha vā itthattāyāti itthabhāvato, imasmā evaṃ pakārā idāni vattamānakkhandhasantānā aparaṃ khandhasantānaṃ mayhaṃ natthi, ime pana pañcakkhandhā pariññātā tiṭṭhanti chinnamūlakā rukkhā viya. Te carimakaviññāṇanirodhena anupādāno viya jātavedo nibbāyissantīti pajānāti. Idha vijjāti arahattamaggañāṇavijjā. Avijjāti catusaccappaṭicchādikā avijjā. Sesaṃ vuttanayameva.

Anuccāvacasīlassāti yassa sīlaṃ kālena hāyati, kālena vaḍḍhati, so uccāvacasīlo nāma hoti. Khīṇāsavassa pana sīlaṃ ekantavaḍḍhitameva. Tasmā so anuccāvacasīlo nāma hoti. Vasībhūtanti vasippattaṃ. Susamāhitanti suṭṭhu samāhitaṃ, ārammaṇamhi suṭṭhapitaṃ. Dhīranti dhitisampannaṃ. Maccuhāyinanti maccuṃ jahitvā ṭhitaṃ. Sabbappahāyinanti sabbe pāpadhamme pajahitvā ṭhitaṃ. Buddhanti catusaccabuddhaṃ. Antimadehinanti sabbapacchimasarīradhārinaṃ. Taṃ namassanti gotamanti taṃ gotamagottaṃ buddhasāvakā namassanti. Atha vā gotamabuddhassa sāvakopi gotamo, taṃ gotamaṃ devamanussā namassantīti attho.

Pubbenivāsanti pubbenivutthakkhandhaparamparaṃ. Yovetīti yo aveti avagacchati. Yovedītipi pāṭho. Yo avedi, viditaṃ pākaṭaṃ katvā ṭhitoti attho. Saggāpāyañca passatīti cha kāmāvacare nava brahmaloke cattāro ca apāye passati. Jātikkhayaṃ pattoti arahattaṃ patto. Abhiññāvositoti jānitvā kiccavosānena vosito. Munīti moneyyena samannāgato khīṇāsavamuni. Etāhīti heṭṭhā niddiṭṭhāhi pubbenivāsañāṇādīhi. Nāññaṃ lapitalāpananti yo panañño tevijjoti aññehi lapitavacanamattameva lapati, tamahaṃ tevijjoti na vadāmi, attapaccakkhato ñatvā parassapi tisso vijjā kathentamevāhaṃ tevijjoti vadāmīti attho. Kalanti koṭṭhāsaṃ. Nāgghatīti na pāpuṇāti. Idāni brāhmaṇo bhagavato kathāya pasanno pasannākāraṃ karonto abhikkantantiādimāha.

9. Jāṇussoṇisuttavaṇṇanā

60. Navame yassassūti yassa bhaveyyuṃ. Yaññotiādīsu yajitabboti yañño, deyyadhammassetaṃ nāmaṃ. Saddhanti matakabhattaṃ. Thālipākoti varapurisānaṃ dātabbayuttaṃ bhattaṃ. Deyyadhammanti vuttāvasesaṃ yaṃkiñci deyyadhammaṃ nāma. Tevijjesu brāhmaṇesu dānaṃ dadeyyāti sabbametaṃ dānaṃ tevijjesu dadeyya, tevijjā brāhmaṇāva paṭiggahetuṃ yuttāti dasseti. Sesamettha heṭṭhā vuttanayamevāti.

10. Saṅgāravasuttavaṇṇanā

61. Dasame saṅgāravoti evaṃnāmako rājagahanagare jiṇṇapaṭisaṅkharaṇakārako āyuttakabrāhmaṇo. Upasaṅkamīti bhuttapātarāso hutvā mahājanaparivuto upasaṅkami. Mayamassūti ettha assūti nipātamattaṃ, mayaṃ, bho gotama, brāhmaṇā nāmāti idameva atthapadaṃ. Yaññaṃ yajāmāti bāhirasamaye sabbacatukkena sabbaṭṭhakena sabbasoḷasakena sabbadvattiṃsāya sabbacatusaṭṭhiyā sabbasatena sabbapañcasatenāti ca evaṃ pāṇaghātapaṭisaṃyutto yañño nāma hoti. Taṃ sandhāyevamāha. Anekasārīrikanti anekasarīrasambhavaṃ. Yadidanti yā esā. Yaññādhikaraṇanti yajanakāraṇā ceva yājanakāraṇā cāti attho. Ekasmiñhi bahūnaṃ dadantepi dāpentepi bahūsupi bahūnaṃ dentesupi dāpentesupi puññapaṭipadā anekasārīrikā nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Tuyhañca tuyhañca yajāmīti vadantassāpi tvañca tvañca yajāhīti āṇāpentassāpi ca anekasārīrikāva hoti. Tampi sandhāyetaṃ vuttaṃ. Yassa vā tassa vāti yasmā vā tasmā vā. Ekamattānaṃ dametīti attano indriyadamanavasena ekaṃ attānameva dameti. Ekamattānaṃ sametīti attano rāgādisamanavasena ekaṃ attānameva sameti. Parinibbāpetīti rāgādiparinibbāneneva parinibbāpeti. Evamassāyanti evaṃ santepi ayaṃ.

Evamidaṃ brāhmaṇassa kathaṃ sutvā satthā cintesi – ‘‘ayaṃ brāhmaṇo pasughātakasaṃyuttaṃ mahāyaññaṃ anekasārīrikaṃ puññapaṭipadaṃ vadeti, pabbajjāmūlakaṃ pana puññuppattipaṭipadaṃ ekasārīrikanti vadeti. Nevāyaṃ ekasārīrikaṃ jānāti, na anekasārīrikaṃ, handassa ekasārīrikañca anekasārīrikañca paṭipadaṃ desessāmī’’ti upari desanaṃ vaḍḍhento tena hi brāhmaṇātiādimāha. Tattha yathā te khameyyāti yathā tuyhaṃ rucceyya. Idha tathāgato loke uppajjatītiādi visuddhimagge vitthāritameva. Ethāyaṃ maggoti etha tumhe, ahamanusāsāmi, ayaṃ maggo. Ayaṃ paṭipadāti tasseva vevacanaṃ. Yathā paṭipannoti yena maggena paṭipanno. Anuttaraṃ brahmacariyogadhanti arahattamaggasaṅkhātassa brahmacariyassa anuttaraṃ ogadhaṃ uttamapatiṭṭhābhūtaṃ nibbānaṃ. Iccāyanti iti ayaṃ.

Appaṭṭhatarāti yattha bahūhi veyyāvaccakarehi vā upakaraṇehi vā attho natthi. Appasamārambhatarāti yattha bahūnaṃ kammacchedavasena pīḷāsaṅkhāto samārambho natthi. Seyyathāpi bhavaṃ gotamo , bhavaṃ cānando, ete me pujjāti yathā bhavaṃ gotamo, bhavañcānando, evarūpā mama pūjitā, tumheyeva dve janā mayhaṃ pujjā ca pāsaṃsā cāti imamatthaṃ sandhāyetaṃ vadati. Tassa kira evaṃ ahosi – ‘‘ānandatthero maṃyeva imaṃ pañhaṃ kathāpetukāmo, attano kho pana vaṇṇe vutte padussanako nāma natthī’’ti. Tasmā pañhaṃ akathetukāmo vaṇṇabhaṇanena vikkhepaṃ karonto evamāha.

Nakho tyāhanti na kho te ahaṃ. Theropi kira cintesi – ‘‘ayaṃ brāhmaṇo pañhaṃ akathetukāmo parivattati, imaṃ pañhaṃ etaṃyeva kathāpessāmī’’ti. Tasmā naṃ evamāha.

Sahadhammikanti sakāraṇaṃ. Saṃsādetīti saṃsīdāpeti. No vissajjetīti na katheti. Yaṃnūnāhaṃ parimoceyyanti yaṃnūnāhaṃ ubhopete vihesato parimoceyyaṃ. Brāhmaṇo hi ānandena pucchitaṃ pañhaṃ akathento viheseti, ānandopi brāhmaṇaṃ akathentaṃ kathāpento. Iti ubhopete vihesato mocessāmīti cintetvā evamāha. Kā nvajjāti kā nu ajja. Antarākathā udapādīti aññissā kathāya antarantare katarā kathā uppajjīti pucchati. Tadā kira rājantepure tīṇi pāṭihāriyāni ārabbha kathā udapādi, taṃ pucchāmīti satthā evamāha. Atha brāhmaṇo ‘‘idāni vattuṃ sakkhissāmī’’ti rājantepure uppannaṃ kathaṃ ārocento ayaṃ khvajja, bho gotamātiādimāha. Tattha ayaṃ khvajjāti ayaṃ kho ajja. Pubbe sudanti ettha sudanti nipātamattaṃ. Uttari manussadhammāti dasakusalakammapathasaṅkhātā manussadhammā uttariṃ. Iddhipāṭihāriyaṃ dassesunti bhikkhācāraṃ gacchantā ākāseneva gamiṃsu ceva āgamiṃsu cāti evaṃ pubbe pavattaṃ ākāsagamanaṃ sandhāyevamāha. Etarahi pana bahutarā ca bhikkhūti idaṃ so brāhmaṇo ‘‘pubbe bhikkhū ‘cattāro paccaye uppādessāmā’ti maññe evamakaṃsu, idāni paccayānaṃ uppannabhāvaṃ ñatvā soppena ceva pamādena ca vītināmentī’’ti laddhiyā evamāha.

Pāṭihāriyānīti paccanīkapaṭiharaṇavasena pāṭihāriyāni. Iddhipāṭihāriyanti ijjhanavasena iddhi, paṭiharaṇavasena pāṭihāriyaṃ, iddhiyeva pāṭihāriyaṃ iddhipāṭihāriyaṃ. Itaresupi eseva nayo. Anekavihitaṃ iddhividhantiādīnaṃ attho ceva bhāvanānayo ca visuddhimagge (visuddhi. 2.365) vitthāritova.

Nimittenaādisatīti āgatanimittena vā gatanimittena vā ṭhitanimittena vā ‘‘idaṃ nāma bhavissatī’’ti katheti. Tatridaṃ vatthu – eko kira rājā tisso muttā gahetvā purohitaṃ pucchi ‘‘kiṃ me, ācariya, hatthe’’ti. So ito cito ca olokesi, tena ca samayena ekā sarabū ‘‘makkhikaṃ gahessāmī’’ti pakkhantā, gahaṇakāle makkhikā palātā. So makkhikāya muttattā ‘‘muttā mahārājā’’ti āha. Muttā tāva hontu, kati muttāti. So puna nimittaṃ olokesi. Athāvidūre kukkuṭo tikkhattuṃ saddaṃ nicchāresi. Brāhmaṇo ‘‘tisso mahārājā’’ti āha. Evaṃ ekacco āgatanimittena katheti. Etenupāyena gataṭhitanimittehipi kathanaṃ veditabbaṃ. Evampi te manoti evaṃ tava mano somanassito vā domanassito vā kāmavitakkādisaṃyutto vāti. Dutiyaṃ tasseva vevacanaṃ. Itipi te cittanti itipi tava cittaṃ, imañca imañca atthaṃ cintayamānaṃ pavattatīti attho. Bahuṃ cepi ādisatīti bahuṃ cepi katheti. Tatheva taṃ hotīti yathā kathitaṃ, tatheva hoti.

Amanussānanti yakkhapisācādīnaṃ. Devatānanti cātumahārājikādīnaṃ. Saddaṃ sutvāti aññassa cittaṃ ñatvā kathentānaṃ sutvā. Vitakkavipphārasaddanti vitakkavipphāravasena uppannaṃ vippalapantānaṃ suttappamattādīnaṃ saddaṃ. Sutvāti taṃ sutvā. Yaṃ vitakkayato tassa so saddo uppanno, tassa vasena ‘‘evampi te mano’’tiādisati.

Tatrimāni vatthūni – eko kira manusso ‘‘aṭṭaṃ karissāmī’’ti gāmā nagaraṃ gacchanto nikkhantaṭṭhānato paṭṭhāya ‘‘vinicchayasabhāyaṃ rañño ca rājamahāmattānañca idaṃ kathessāmi idaṃ kathessāmī’’ti vitakkento rājakulaṃ gato viya rañño purato ṭhito viya aṭṭakārakena saddhiṃ kathento viya ca ahosi, tassa taṃ vitakkavipphāravasena niccharantaṃ saddaṃ sutvā eko puriso ‘‘kenaṭṭhena gacchasī’’ti āha. Aṭṭakammenāti. Gaccha, jayo te bhavissatīti. So gantvā aṭṭaṃ katvā jayameva pāpuṇi.

Aparopi thero moḷiyagāme piṇḍāya cari. Atha naṃ nikkhamantaṃ ekā dārikā aññavihitā na addasa. So gāmadvāre ṭhatvā nivattitvā oloketvā taṃ disvā vitakkento agamāsi. Gacchantoyeva ca ‘‘kiṃ nu kho kurumānā dārikā na addasā’’ti vacībhedaṃ akāsi. Passe ṭhito eko puriso sutvā ‘‘tumhe, bhante, moḷiyagāme caritthā’’ti āha.

Manosaṅkhārāpaṇihitāti cittasaṅkhārā suṭṭhapitā. Vitakkessatīti vitakkayissati pavattayissatīti pajānāti. Pajānanto ca āgamanena jānāti, pubbabhāgena jānāti, antosamāpattiyaṃ cittaṃ apaloketvā jānāti. Āgamanena jānāti nāma kasiṇaparikammakāleyeva ‘‘yenākārenesa kasiṇabhāvanaṃ āraddho paṭhamajjhānaṃ vā…pe… catutthajjhānaṃ vā aṭṭha vā samāpattiyo nibbattessatī’’ti jānāti. Pubbabhāgena jānāti nāma paṭhamavipassanāya āraddhāyayeva jānāti, ‘‘yenākārena esa vipassanaṃ āraddho sotāpattimaggaṃ vā nibbattessati…pe… arahattamaggaṃ vā nibbattessatī’’ti jānāti. Antosamāpattiyaṃ cittaṃ oloketvā jānāti nāma – ‘‘yenākārena imassa manosaṅkhārā suṭṭhapitā, imassa nāma cittassa anantarā imaṃ nāma vitakkaṃ vitakkessati, ito vuṭṭhitassa etassa hānabhāgiyo vā samādhi bhavissati ṭhitibhāgiyo vā visesabhāgiyo vā nibbedhabhāgiyo vā, abhiññāyo vā nibbattessatī’’ti jānāti. Tattha puthujjano cetopariyañāṇalābhī puthujjanānaṃyeva cittaṃ jānāti, na ariyānaṃ. Ariyesupi heṭṭhimo uparimassa cittaṃ na jānāti, uparimo pana heṭṭhimassa jānāti. Etesu ca sotāpanno sotāpattiphalasamāpattiṃ samāpajjati…pe… arahā arahattaphalasamāpattiṃ samāpajjati. Uparimo heṭṭhimaṃ na samāpajjati. Tesañhi heṭṭhimā heṭṭhimā samāpatti tatravattiyeva hoti. Tatheva taṃhotīti etaṃ ekaṃsena tatheva hoti. Cetopariyañāṇavasena ñātañhi aññathābhāvi nāma natthi.

Evaṃ vitakkethāti evaṃ nekkhammavitakkādayo pavattentā vitakketha. Mā evaṃ vitakkayitthāti evaṃ kāmavitakkādayo pavattentā mā vitakkayittha. Evaṃ manasi karothāti evaṃ aniccasaññameva, dukkhasaññādīsu vā aññataraṃ manasi karotha. Mā evanti niccantiādinā nayena mā manasā karittha. Idanti idaṃ pañcakāmaguṇarāgaṃ pajahatha. Idañca upasampajjāti idaṃ catumaggaphalappabhedaṃ lokuttaradhammameva upasampajja pāpuṇitvā nipphādetvā viharatha.

Māyāsahadhammarūpaṃ viya khāyatīti māyāya samānakāraṇajātikaṃ viya hutvā upaṭṭhāti. Māyākāropi hi udakaṃ gahetvā telaṃ karoti, telaṃ gahetvā udakanti evaṃ anekarūpaṃ māyaṃ dasseti. Idampi pāṭihāriyaṃ tathārūpamevāti. Idampi me, bho gotama, pāṭihāriyaṃ māyāsahadhammarūpaṃ viya khāyatīti cintāmaṇikavijjāsarikkhakataṃ sandhāya evaṃ āha. Cintāmaṇikavijjaṃ jānantāpi hi āgacchantameva disvā ‘‘ayaṃ idaṃ nāma vitakkento āgacchatī’’ti jānanti. Tathā ‘‘idaṃ nāma vitakkento ṭhito, idaṃ nāma vitakkento nisinno, idaṃ nāma vitakkento nipanno’’ti jānanti.

Abhikkantataranti sundarataraṃ. Paṇītataranti uttamataraṃ. Bhavañhi gotamo avitakkaṃ avicāranti idha brāhmaṇo avasesaṃ ādesanāpāṭihāriyaṃ bāhirakanti na gaṇhi. Idañca pana sabbaṃ so brāhmaṇo tathāgatassa vaṇṇaṃ kathentoyeva āha. Addhā kho tyāyanti ekaṃseneva tayā ayaṃ. Āsajja upanīya vācā bhāsitāti mama guṇe ghaṭṭetvā mameva guṇānaṃ santikaṃ upanītā vācā bhāsitā. Apica tyāhaṃ byākarissāmīti apica te ahameva kathessāmīti. Sesaṃ uttānatthamevāti.

Brāhmaṇavaggo paṭhamo.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app