(16) 1. Indriyavaggo

1. Indriyasuttādivaṇṇanā

151. Catutthassa paṭhame saddhādhurena indaṭṭhaṃ karotīti saddhindriyaṃ. Sesesupi eseva nayo. Dutiye assaddhiye akampanaṭṭhena saddhābalaṃ. Sesesupi eseva nayo. Tatiye anavajjabalanti niddosabalaṃ. Saṅgahabalanti saṅgaṇhitabbayuttakānaṃ saṅgaṇhanabalaṃ. Catutthapañcamāni uttānāneva.

6. Kappasuttavaṇṇanā

156. Chaṭṭhe saṃvaṭṭatīti ettha tayo saṃvaṭṭā āposaṃvaṭṭo, tejosaṃvaṭṭo, vāyosaṃvaṭṭoti. Tisso saṃvaṭṭasīmā ābhassarā, subhakiṇhā, vehapphalāti. Yadā kappo tejena saṃvaṭṭati, ābhassarato heṭṭhā agginā ḍayhati. Yadā āpena saṃvaṭṭati, subhakiṇhato heṭṭhā udakena vilīyati. Yadā vātena saṃvaṭṭati, vehapphalato heṭṭhā vātena viddhaṃsati. Vitthārato pana sadāpi ekaṃ buddhakkhettaṃ vinassati. Ayamettha saṅkhepo, vitthārakathā pana visuddhimagge (visuddhi. 2.403-404 ādayo) vuttanayeneva veditabbā.

7. Rogasuttavaṇṇanā

157. Sattame vighātavāti mahicchāpaccayena vighātena dukkhena samannāgato. Asantuṭṭhoti catūsu paccayesu tīhi santosehi asantuṭṭho. Anavaññappaṭilābhāyāti parehi anavajānanassa paṭilābhatthāya. Lābhasakkārasilokappaṭilābhāyāti susaṅkhatacatupaccayasaṅkhātassa lābhasakkārassa ceva vaṇṇabhaṇanasaṅkhātassa silokassa ca paṭilābhatthāya. Saṅkhāya kulāni upasaṅkamatīti ‘‘iti maṃ ete jānissantī’’ti jānanatthāya kulāni upasaṅkamati. Sesapadesupi eseva nayo.

8. Parihānisuttavaṇṇanā

158. Aṭṭhame gambhīresūti atthagambhīresu. Ṭhānāṭhānesūti kāraṇākāraṇesu. Na kamatīti nāvagāhati nappavattati. Paññācakkhūti ettha uggahaparipucchāpaññāpi vaṭṭati, sammasanappaṭivedhapaññāpi vaṭṭatiyeva.

9. Bhikkhunīsuttavaṇṇanā

159. Navame ehi tvanti there paṭibaddhacittā taṃ pahiṇituṃ evamāha. Sasīsaṃ pārupitvāti saha sīsena kāyaṃ pārupitvā. Mañcake nipajjīti vegena mañcakaṃ paññāpetvā tattha nipajji. Etadavocāti tassākāraṃ sallakkhetvā lobhappahānatthāya saṇheneva asubhakathaṃ kathetuṃ etaṃ avoca. Āhārasambhūtoti āhārena sambhūto āhāraṃ nissāya vaḍḍhito. Āhāraṃ nissāya āhāraṃ pajahatīti paccuppannaṃ kabaḷīkārāhāraṃ nissāya taṃ evaṃ yoniso sevamāno pubbakammasaṅkhātaṃ āhāraṃ pajahati. Paccuppannepi pana kabaḷīkārāhāre nikantitaṇhā pajahitabbā.

Taṇhaṃ pajahatīti idāni evaṃ pavattaṃ paccuppannataṇhaṃ nissāya vaṭṭamūlikaṃ pubbataṇhaṃ pajahati. Ayaṃ pana paccuppannataṇhā kusalā akusalāti? Akusalā. Sevitabbā na sevitabbāti? Sevitabbā. Paṭisandhiṃ ākaḍḍhati nākaḍḍhatīti? Nākaḍḍhati. Etissāpi pana paccuppannāya sevitabbataṇhāya nikanti pajahitabbāyeva. So hi nāma āyasmā āsavānaṃ khayā upasampajja viharissati, kimaṅgaṃ panāhanti ettha kimaṅgaṃ panāti kāraṇaparivitakkanametaṃ. Idaṃ vuttaṃ hoti – so āyasmā arahattaphalaṃ sacchikatvā viharissati, ahaṃ kena kāraṇena na sacchikatvā viharissāmi. Sopi hi āyasmā sammāsambuddhasseva putto, ahampi sammāsambuddhasseva putto, mayhampetaṃ uppajjissatīti. Mānaṃ nissāyāti idaṃ evaṃ uppannasevitabbamānaṃ nissāya. Mānaṃpajahatīti vaṭṭamūlakaṃ pubbamānaṃ pajahati. Yaṃ nissāya panesa taṃ pajahati, sopi taṇhā viya akusalo ceva sevitabbo ca, no ca paṭisandhiṃ ākaḍḍhati. Nikanti pana tasmimpi pajahitabbāva.

Setughātovutto bhagavatāti padaghāto paccayaghāto buddhena bhagavatā kathito. Iti imehi catūhi aṅgehi there desanaṃ vinivaṭṭente tassā bhikkhuniyā theraṃ ārabbha uppanno chandarāgo apagañchi. Sāpi theraṃ khamāpetuṃ accayaṃ desesi, theropissā paṭiggaṇhi. Taṃ dassetuṃ atha kho sā bhikkhunītiādi vuttaṃ.

10. Sugatavinayasuttavaṇṇanā

160. Dasame duggahitanti uppaṭipāṭiyā gahitaṃ. Pariyāpuṇantīti vaḷañjenti kathenti. Padabyañjanehīti ettha padameva atthassa byañjanato byañjananti vuttaṃ. Dunnikkhittassāti duṭṭhu nikkhittassa uppaṭipāṭiyā ṭhapitassa. Atthopi dunnayo hotīti aṭṭhakathā nīharitvā kathetuṃ na sakkā hoti. Chinnamūlakoti mūlabhūtānaṃ bhikkhūnaṃ upacchinnattā chinnamūlako. Appaṭisaraṇoti appatiṭṭho. Bāhulikāti paccayabāhullāya paṭipannā. Sāthalikāti tisso sikkhā sithilaggahaṇena gaṇhanakā. Okkamanepubbaṅgamāti pañca nīvaraṇāni avagamanato okkamananti vuccanti, tattha pubbaṅgamāti attho. Paviveketi tividhe viveke. Nikkhittadhurāti nibbīriyā. Iminā nayena pana sabbattha attho veditabbo.

Indriyavaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app