(12) 2. Āpāyikavaggo

1. Āpāyikasuttavaṇṇanā

114. Dutiyassa paṭhame apāyaṃ gacchissantīti āpāyikā. Nirayaṃ gacchissantīti nerayikā. Idamappahāyāti idaṃ brahmacāripaṭiññatādiṃ pāpadhammattayaṃ avijahitvā. Brahmacāripaṭiññoti brahmacāripaṭirūpako, tesaṃ vā ākappaṃ avijahanena ‘‘ahampi brahmacārī’’ti evaṃpaṭiñño. Anuddhaṃsetīti akkosati paribhāsati codeti. Natthi kāmesu dosoti kilesakāmena vatthukāme sevantassa natthi doso. Pātabyatanti pivitabbataṃ paribhuñjitabbataṃ nirāsaṅkena cittena pipāsitassa pānīyapivanasadisaṃ paribhuñjitabbataṃ. Imasmiṃ sutte vaṭṭameva kathitaṃ.

2. Dullabhasuttavaṇṇanā

115. Dutiye kataññū katavedīti ‘‘iminā mayhaṃ kata’’nti tena katakammaṃ ñatvā viditaṃ pākaṭaṃ katvā paṭikaraṇakapuggalo.

3. Appameyyasuttavaṇṇanā

116. Tatiye sukhena metabboti suppameyyo. Dukkhena metabboti duppameyyo. Pametuṃ na sakkotīti appameyyo. Unnaḷoti uggatanaḷo, tucchamānaṃ ukkhipitvā ṭhitoti attho. Capaloti pattamaṇḍanādinā cāpallena samannāgato. Mukharoti mukhakharo. Vikiṇṇavācoti asaññatavacano. Asamāhitoti cittekaggatārahito. Vibbhantacittoti bhantacitto bhantagāvibhantamigasappaṭibhāgo. Pākatindriyoti vivaṭindriyo. Sesamettha uttānamevāti.

4. Āneñjasuttavaṇṇanā

117. Catutthe tadassādetīti taṃ jhānaṃ assādeti. Taṃ nikāmetīti tadeva pattheti. Tena ca vittiṃ āpajjatīti tena jhānena tuṭṭhiṃ āpajjati. Tatra ṭhitoti tasmiṃ jhāne ṭhito. Tadadhimuttoti tattheva adhimutto. Tabbahulavihārīti tena bahulaṃ viharanto. Sahabyataṃ upapajjatīti sahabhāvaṃ upapajjati, tasmiṃ devaloke nibbattatīti attho . Nirayampi gacchatītiādi nirayādīhi avippamuttattā aparapariyāyavasena tattha gamanaṃ sandhāya vuttaṃ. Na hi tassa upacārajjhānato balavataraṃ akusalaṃ atthi, yena anantaraṃ apāye nibbatteyya. Bhagavato pana sāvakoti sotāpannasakadāgāmianāgāmīnaṃ aññataro. Tasmiṃyeva bhaveti tattheva arūpabhave. Parinibbāyatīti appaccayaparinibbānena parinibbāyati. Adhippayāsoti adhikappayogo. Sesamettha vuttanayeneva veditabbaṃ. Imasmiṃ pana sutte puthujjanassa upapattijjhānaṃ kathitaṃ, ariyasāvakassa tadeva upapattijjhānañca vipassanāpādakajjhānañca kathitaṃ.

5. Vipattisampadāsuttavaṇṇanā

118. Pañcame sīlavipattīti sīlassa vipannākāro. Sesadvayepi eseva nayo. Natthi dinnanti dinnassa phalābhāvaṃ sandhāya vadati. Yiṭṭhaṃ vuccati mahāyogo. Hutanti paheṇakasakkāro adhippeto. Tampi ubhayaṃ phalābhāvameva sandhāya paṭikkhipati. Sukatadukkaṭānanti sukatadukkatānaṃ, kusalākusalānanti attho. Phalaṃ vipākoti yaṃ phalanti vā vipākoti vā vuccati, taṃ natthīti vadati. Natthi ayaṃ lokoti paraloke ṭhitassa ayaṃ loko natthi, natthi paro lokoti idha loke ṭhitassāpi paraloko natthi, sabbe tattha tattheva ucchijjantīti dasseti. Natthi mātā natthi pitāti tesu sammāpaṭipattimicchāpaṭipattīnaṃ phalābhāvavasena vadati. Natthi sattā opapātikāti cavitvā uppajjanakasattā nāma natthīti vadati. Sampadāti pāripūriyo. Sīlasampadāti sīlassa paripuṇṇaavekallabhāvo. Sesadvayepi eseva nayo. Atthi dinnantiādi vuttapaṭipakkhanayena gahetabbaṃ.

6. Apaṇṇakasuttavaṇṇanā

119. Chaṭṭhe apaṇṇako maṇīti chahi talehi samannāgato pāsako. Sugatiṃ sagganti cātumahārājikādīsu aññataraṃ saggaṃ lokaṃ. Imasmiṃ sutte sīlañca sammādiṭṭhi cāti ubhayampi missakaṃ kathitaṃ. Sattamaṃ uttānameva.

8. Paṭhamasoceyyasuttavaṇṇanā

121. Aṭṭhame soceyyānīti sucibhāvā. Kāyasoceyyanti kāyadvāre sucibhāvo. Sesadvayepi eseva nayo. Imesu pana paṭipāṭiyā catūsu suttesu agārikapaṭipadā kathitā. Sotāpannasakadāgāmīnampi vaṭṭati.

9. Dutiyasoceyyasuttavaṇṇanā

122. Navame ajjhattanti niyakajjhattaṃ. Kāmacchandanti kāmacchandanīvaraṇaṃ. Byāpādādīsupi eseva nayo. Sesamettha heṭṭhā vuttanayameva. Gāthāya pana kāyasucinti kāyadvāre suciṃ, kāyena vā suciṃ. Sesadvayepi eseva nayo. Ninhātapāpakanti sabbe pāpe ninhāpetvā dhovitvā ṭhitaṃ. Iminā suttenapi gāthāyapi khīṇāsavova kathitoti.

10. Moneyyasuttavaṇṇanā

123. Dasame moneyyānīti munibhāvā. Kāyamoneyyanti kāyadvāre munibhāvo sādhubhāvo paṇḍitabhāvo. Sesadvayepi eseva nayo. Idaṃ vuccati, bhikkhave, kāyamoneyyanti idaṃ tividhakāyaduccaritappahānaṃ kāyamoneyyaṃ nāma. Apica tividhaṃ kāyasucaritampi kāyamoneyyaṃ, tathā kāyārammaṇaṃ ñāṇaṃ kāyamoneyyaṃ, kāyapariññā kāyamoneyyaṃ, pariññāsahagato maggo kāyamoneyyaṃ, kāye chandarāgassa pahānaṃ kāyamoneyyaṃ, kāyasaṅkhāranirodho catutthajjhānasamāpatti kāyamoneyyaṃ. Vacīmoneyyepi eseva nayo.

Ayaṃ panettha viseso – yathā idha catutthajjhānasamāpatti, evaṃ tattha vacīsaṅkhāranirodho dutiyajjhānasamāpatti vacīmoneyyanti veditabbā. Manomoneyyampi imināva nayena atthaṃ ñatvā cittasaṅkhāranirodho saññāvedayitanirodhasamāpatti manomoneyyanti veditabbā. Kāyamuninti kāyadvāre muniṃ uttamaṃ parisuddhaṃ, kāyena vā muniṃ. Sesadvayepi eseva nayo. Sabbappahāyinanti khīṇāsavaṃ. Khīṇāsavo hi sabbappahāyī nāmāti.

Āpāyikavaggo dutiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app