(8) 3. Apaṇṇakavaggo

1. Padhānasuttavaṇṇanā

71. Tatiyavaggassa paṭhame apaṇṇakappaṭipadanti aviraddhappaṭipadaṃ. Yoni cassa āraddhā hotīti kāraṇañcassa paripuṇṇaṃ hoti. Āsavānaṃ khayāyāti arahattatthāya. Dutiyaṃ uttānameva.

3. Sappurisasuttavaṇṇanā

73. Tatiye avaṇṇoti aguṇo. Pātukarotīti katheti, pākaṭaṃ karoti. Pañhābhinītoti pañhatthāya abhinīto. Ahāpetvā alambitvāti aparihīnaṃ alambitaṃ katvā. Ettha ca asappuriso pāpicchatāya attano avaṇṇaṃ chādeti, sappuriso lajjitāya attano vaṇṇaṃ. Idāni yasmā asappuriso hirottapparahito saṃvāsena avajānāti, sappuriso pana hirottappasamannāgato saṃvāsenāpi nāvajānāti. Tasmā asappurisabhāvasādhakaṃ adhunāgatavadhukopammaṃ dassetuṃ seyyathāpi, bhikkhave, vadhukātiādimāha. Tattha vadhukāti suṇisā. Tibbanti bahalaṃ. Sesamettha uttānatthamevāti.

4-5. Aggasuttadvayavaṇṇanā

74-75. Catutthe sīlagganti aggappattaṃ uttamasīlaṃ. Eseva nayo sabbattha. Pañcame rūpagganti yaṃ rūpaṃ sammasitvā arahattaṃ pāpuṇāti, idaṃ rūpaggaṃ nāma. Sesesupi eseva nayo. Bhavagganti ettha pana yasmiṃ attabhāve ṭhito arahattaṃ pāpuṇāti, etaṃ bhavaggaṃ nāmāti.

6. Kusinārasuttavaṇṇanā

76. Chaṭṭhe upavattaneti pācīnagatāya sālapantiyā uttarena nivattitvā ṭhitāya vemajjhaṭṭhāne. Antarena yamakasālānanti dvinnaṃ sālarukkhānaṃ antare. Kaṅkhāti dveḷhakaṃ. Vimatīti vinicchituṃ asamatthatā. ‘‘Buddho nu kho na buddho nu kho, dhammo nu kho na dhammo nu kho, saṅgho nu kho na saṅgho nu kho, maggo nu kho na maggo nu kho, paṭipadā nu kho na paṭipadā nu kho’’ti yassa saṃsayo uppajjeyya, taṃ vo vadāmi pucchatha, bhikkhaveti ayamettha saṅkhepattho. Satthugāravenapi na puccheyyāthāti ‘‘mayaṃ satthu santike pabbajimha, cattāro paccayāpi no satthu santakāva. Te mayaṃ ettakaṃ kālaṃ kaṅkhaṃ akatvā na arahāma ajja pacchime kāle kaṅkhaṃ kātu’’nti sace evaṃ satthari gāravena na pucchatha. Sahāyakopi, bhikkhave, sahāyakassa ārocetūti tumhākaṃ yo yassa bhikkhussa sandiṭṭho sambhatto, so tassa ārocetu, ahaṃ ekassa bhikkhussa kathessāmi, tassa kathaṃ sutvā sabbe nikkaṅkhā bhavathāti dasseti. Evaṃ pasannoti evaṃ saddahāmi ahanti attho. Ñāṇamevāti nikkaṅkhabhāvapaccakkhakaraṇañāṇaṃyeva ettha tathāgatassa, na saddhāmattanti attho. Imesañhi, ānandāti imesaṃ antosāṇiyaṃ nisinnānaṃ pañcannaṃ bhikkhusatānaṃ. Yo pacchimakoti yo guṇavasena pacchimako, ānandattheraṃyeva sandhāyāha.

7. Acinteyyasuttavaṇṇanā

77. Sattame acinteyyānīti cintetuṃ ayuttāni. Na cintetabbānīti acinteyyattāyeva na cintetabbāni. Yāni cintentoti yāni kāraṇāni cintento. Ummādassāti ummattakabhāvassa. Vighātassāti dukkhassa. Buddhavisayoti buddhānaṃ visayo, sabbaññutaññāṇādīnaṃ buddhaguṇānaṃ pavatti ca ānubhāvo ca. Jhānavisayoti abhiññājhānavisayo. Kammavipākoti diṭṭhadhammavedanīyādīnaṃ kammānaṃ vipāko. Lokacintāti ‘‘kena nu kho candimasūriyā katā, kena mahāpathavī, kena mahāsamuddo, kena sattā uppāditā, kena pabbatā, kena ambatālanāḷikerādayo’’ti evarūpā lokacintā.

8. Dakkhiṇasuttavaṇṇanā

78. Aṭṭhame dakkhiṇāvisuddhiyoti dānasaṅkhātāya dakkhiṇāya visujjhanakāraṇāni. Dāyakato visujjhatīti mahapphalabhāvena visujjhati, mahapphalā hotīti attho. Kalyāṇadhammoti sucidhammo. Pāpadhammoti lāmakadhammo. Dāyakato visujjhatīti ettha vessantaramahārājā kathetabbo. So hi jūjakabrāhmaṇassa dārake datvā mahāpathaviṃ kampesi. Paṭiggāhakato visujjhatīti ettha kalyāṇīnadīmukhadvāravāsī kevaṭṭo kathetabbo. So kira dīghasumattherassa tikkhattuṃ piṇḍapātaṃ datvā maraṇamañce nipanno ‘‘ayyassa maṃ dīghasumattherassa dinnapiṇḍapāto uddharatī’’ti āha. Neva dāyakatoti ettha vaḍḍhamānavāsī luddako kathetabbo. So kira petadakkhiṇaṃ dento ekassa dussīlasseva tayo vāre adāsi. Tatiyavāre ‘‘amanusso dussīlo maṃ vilumpatī’’ti viravi. Ekassa sīlavato bhikkhuno datvā pāpitakāleyevassa pāpuṇi. Dāyakato ceva visujjhati paṭiggāhakato cāti ettha asadisadānaṃ kathetabbanti.

9. Vaṇijjasuttavaṇṇanā

79. Navame tādisā vāti taṃsadisāva taṃsarikkhakāva. Chedagāminī hotīti chedaṃ gacchati. Yaṃ patthitaṃ, taṃ sabbaṃ nassatīti attho. Na yathādhippāyā hotīti yathājjhāsayā na hoti. Parādhippāyā hotīti parajjhāsayā ajjhāsayato adhikataraphalā hoti. Samaṇaṃ vā brāhmaṇaṃ vāti ettha samitapāpabāhitapāpatāhi samaṇabrāhmaṇatā veditabbā. Vadatu, bhante, paccayenāti, bhante, catubbidhena cīvarādinā paccayena vadeyyāsīti evaṃ pavāreti nimanteti. Yena pavāretīti paricchinditvā yattakena pavāreti. Taṃ na detīti taṃ sabbasova na deti. Na yathādhippāyaṃ detīti yathā tassa ajjhāsayo, evaṃ dātuṃ na sakkoti, hāpetvā appakaṃ deti. Yathādhippāyaṃ detīti yattakaṃ so icchati, tattakameva deti. Parādhippāyaṃ detīti appakaṃ pavāretvā avattharitvā bahuṃ deti.

10. Kambojasuttavaṇṇanā

80. Dasame neva sabhāyaṃ nisīdatīti vinicchayakaraṇatthaṃ vinicchayasabhāyaṃ neva nisīdati . Na kammantaṃ payojetīti kasivaṇijjādimahākammantaṃ nappayojeti. Na kambojaṃ gacchatīti bhoge sambharaṇatthāya kambojaraṭṭhaṃ na gacchati. Desanāmattameva cetaṃ, yaṃ kiñci tiroraṭṭhaṃ na gacchatīti attho. Kodhanotiādīsu kodhanatāya kodhapariyuṭṭhito atthānatthaṃ na jānāti, issukitāya parasampattiṃ na sahati, maccharitāya dhanaṃ datvā kiccaṃ kātuṃ na sakkoti, nippaññatāya kiccaṃ saṃvidhātuṃ na sakkoti. Tasmā etāni sabhānisīdanādīni na karotīti.

Apaṇṇakavaggo tatiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app