(8) 3. Ānandavaggo

1. Channasuttavaṇṇanā

72. Tatiyassa paṭhame channoti evaṃnāmako channaparibbājako. Tumhepiāvusoti, āvuso, yathā mayaṃ rāgādīnaṃ pahānaṃ paññāpema, kiṃ evaṃ tumhepi paññāpethāti pucchati. Tato thero ‘‘ayaṃ paribbājako amhe rāgādīnaṃ pahānaṃ paññāpemāti vadati, natthi panetaṃ bāhirasamaye’’ti taṃ paṭikkhipanto mayaṃ kho, āvusotiādimāha. Tattha khoti avadhāraṇatthe nipāto, mayameva paññāpemāti attho. Tato paribbājako cintesi ‘‘ayaṃ thero bāhirasamayaṃ luñcitvā haranto ‘mayamevā’ti āha. Kiṃ nu kho ādīnavaṃ disvā ete etesaṃ pahānaṃ paññāpentī’’ti. Atha theraṃ pucchanto kiṃ pana tumhetiādimāha. Thero tassa byākaronto ratto khotiādimāha. Tattha attatthanti diṭṭhadhammikasamparāyikaṃ lokiyalokuttaraṃ attano atthaṃ. Paratthaubhayatthesupi eseva nayo.

Andhakaraṇotiādīsu yassa rāgo uppajjati, taṃ yathābhūtadassananivāraṇena andhaṃ karotīti andhakaraṇo. Paññācakkhuṃ na karotīti acakkhukaraṇo. Ñāṇaṃ na karotīti aññāṇakaraṇo. Kammassakatapaññā jhānapaññā vipassanāpaññāti imā tisso paññā appavattikaraṇena nirodhetīti paññānirodhiko. Aniṭṭhaphaladāyakattā dukkhasaṅkhātassa vighātasseva pakkhe vattatīti vighātapakkhiko. Kilesanibbānaṃ na saṃvattetīti anibbānasaṃvattaniko. Alañca panāvuso ānanda, appamādāyāti, āvuso ānanda, sace evarūpā paṭipadā atthi, alaṃ tumhākaṃ appamādāya yuttaṃ anucchavikaṃ, appamādaṃ karotha, āvusoti therassa vacanaṃ anumoditvā pakkāmi. Imasmiṃ sutte ariyamaggo lokuttaramissako kathito. Sesamettha uttānatthamevāti.

2. Ājīvakasuttavaṇṇanā

73. Dutiye tena hi gahapatīti thero kira cintesi – ‘‘ayaṃ idha āgacchanto na aññātukāmo hutvā āgami, pariggaṇhanatthaṃ pana āgato. Iminā pucchitapañhaṃ imināva kathāpessāmī’’ti. Iti taṃyeva kathaṃ kathāpetukāmo tena hītiādimāha. Tattha tena hīti kāraṇāpadeso. Yasmā tvaṃ evaṃ pucchasi, tasmā taññevettha paṭipucchāmīti. Kesaṃ noti katamesaṃ nu. Sadhammukkaṃsanāti attano laddhiyā ukkhipitvā ṭhapanā. Paradhammāpasādanāti paresaṃ laddhiyā ghaṭṭanā vambhanā avakkhipanā. Āyataneva dhammadesanāti kāraṇasmiṃyeva dhammadesanā. Attho ca vuttoti mayā pucchitapañhāya attho ca pakāsito . Attā ca anupanītoti amhe evarūpāti evaṃ attā ca na upanīto. Nupanītotipi pāṭho.

3. Mahānāmasakkasuttavaṇṇanā

74. Tatiye gilānā vuṭṭhitoti gilāno hutvā vuṭṭhito. Gelaññāti gilānabhāvato. Upasaṅkamīti bhuttapātarāso mālāgandhādīni ādāya mahāparivāraparivuto upasaṅkami. Bāhāyaṃ gahetvāti na bāhāyaṃ gahetvā ākaḍḍhi, nisinnāsanato vuṭṭhāya tassa santikaṃ gantvā dakkhiṇabāhāyaṃ aṅguṭṭhakena saññaṃ datvā ekamantaṃ apanesīti veditabbo. Athassa ‘‘sekhampi kho, mahānāma, sīla’’ntiādinā nayena sattannaṃ sekhānaṃ sīlañca samādhiñca paññañca kathetvā upari arahattaphalavasena asekhā sīlasamādhipaññāyo kathento – ‘‘sekhasamādhito sekhaṃ vipassanāñāṇaṃ asekhañca phalañāṇaṃ pacchā, sekhavipassanāñāṇato ca asekhaphalasamādhi pacchā uppajjatī’’ti dīpesi. Yāni pana sampayuttāni samādhiñāṇāni, tesaṃ apacchā apure uppatti veditabbāti.

4. Nigaṇṭhasuttavaṇṇanā

75. Catutthe kūṭāgārasālāyanti dve kaṇṇikā gahetvā haṃsavaṭṭakacchannena katāya gandhakuṭiyā. Aparisesaṃ ñāṇadassanaṃ paṭijānātīti appamattakampi asesetvā sabbaṃ ñāṇadassanaṃ paṭijānāti. Satataṃ samitanti sabbakālaṃ nirantaraṃ. Ñāṇadassanaṃ paccupaṭṭhitanti sabbaññutaññāṇaṃ mayhaṃ upaṭṭhitamevāti dasseti. Purāṇānaṃ kammānanti āyūhitakammānaṃ. Tapasā byantībhāvanti dukkaratapena vigatantakaraṇaṃ. Navānaṃ kammānanti idāni āyūhitabbakammānaṃ. Akaraṇāti anāyūhanena. Setughātanti padaghātaṃ paccayaghātaṃ katheti. Kammakkhayā dukkhakkhayoti kammavaṭṭakkhayena dukkhakkhayo. Dukkhakkhayā vedanākkhayoti dukkhavaṭṭakkhayena vedanākkhayo. Dukkhavaṭṭasmiñhi khīṇe vedanāvaṭṭampi khīṇameva hoti. Vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti vedanākkhayena pana sakalavaṭṭadukkhaṃ nijjiṇṇameva bhavissati. Sandiṭṭhikāyāti sāmaṃ passitabbāya paccakkhāya. Nijjarāya visuddhiyāti kilesajīraṇakapaṭipadāya kilese vā nijjīraṇato nijjarāya sattānaṃ visuddhiyā. Samatikkamo hotīti sakalassa vaṭṭadukkhassa atikkamo hoti. Idha, bhante, bhagavā kimāhāti, bhante, bhagavā imāya paṭipattiyā kimāha, kiṃ etaṃyeva kilesanijjīraṇakapaṭipadaṃ paññapeti, udāhu aññanti pucchati.

Jānatāti anāvaraṇañāṇena jānantena. Passatāti samantacakkhunā passantena. Visuddhiyāti visuddhisampāpanatthāya. Samatikkamāyāti samatikkamanatthāya. Atthaṅgamāyāti atthaṃ gamanatthāya. Ñāyassa adhigamāyāti saha vipassanāya maggassa adhigamanatthāya. Nibbānassa sacchikiriyāyāti apaccayanibbānassa sacchikaraṇatthāya. Navañca kammaṃ na karotīti navaṃ kammaṃ nāyūhati. Purāṇañca kammanti pubbe āyūhitakammaṃ. Phussa phussa byantī karotīti phusitvā phusitvā vigatantaṃ karoti, vipākaphassaṃ phusitvā phusitvā taṃ kammaṃ khepetīti attho. Sandiṭṭhikāti sāmaṃ passitabbā. Akālikāti na kālantare kiccakārikā. Ehipassikāti ‘‘ehi passā’’ti evaṃ dassetuṃ yuttā. Opaneyyikāti upanaye yuttā allīyitabbayuttā. Paccattaṃ veditabbā viññūhīti paṇḍitehi attano attano santāneyeva jānitabbā, bālehi pana dujjānā. Iti sīlavasena dve maggā, dve ca phalāni kathitāni. Sotāpannasakadāgāmino hi sīlesu paripūrakārinoti. Vivicceva kāmehītiādikāya pana samādhisampadāya tayo maggā, tīṇi ca phalāni kathitāni. Anāgāmī ariyasāvako hi samādhimhi paripūrakārīti vutto. Āsavānaṃ khayātiādīhi arahattaphalaṃ kathitaṃ. Keci pana sīlasamādhayopi arahattaphalasampayuttāva idha adhippetā. Ekekassa pana vasena paṭipattidassanatthaṃ visuṃ visuṃ tanti āropitāti.

5. Nivesakasuttavaṇṇanā

76. Pañcame amaccāti suhajjā. Ñātīti sassusasurapakkhikā. Sālohitāti samānalohitā bhātibhaginiādayo. Aveccappasādeti guṇe avecca jānitvā uppanne acalappasāde. Aññathattanti bhāvaññathattaṃ . Pathavīdhātuyātiādīsu vīsatiyā koṭṭhāsesu thaddhākārabhūtāya pathavīdhātuyā, dvādasasu koṭṭhāsesu yūsagatāya ābandhanabhūtāya āpodhātuyā, catūsu koṭṭhāsesu paripācanabhūtāya tejodhātuyā, chasu koṭṭhāsesu vitthambhanabhūtāya vāyodhātuyā siyā aññathattaṃ. Na tvevāti imesaṃ hi catunnaṃ mahābhūtānaṃ aññamaññabhāvūpagamanena siyā aññathattaṃ, ariyasāvakassa pana na tveva siyāti dasseti. Ettha ca aññathattanti pasādaññathattañca gatiaññathattañca. Tañhi tassa na hoti, bhāvaññathattaṃ pana hoti. Ariyasāvako hi manusso hutvā devopi hoti brahmāpi. Pasādo panassa bhavantarepi na vigacchati, na ca apāyagatisaṅkhātaṃ gatiaññathattaṃ pāpuṇāti. Satthāpi tadeva dassento tatridaṃ aññathattantiādimāha. Sesamettha uttānatthamevāti.

6. Paṭhamabhavasuttavaṇṇanā

77. Chaṭṭhe kāmadhātuvepakkanti kāmadhātuyā vipaccanakaṃ. Kāmabhavoti kāmadhātuyaṃ upapattibhavo. Kammaṃ khettanti kusalākusalakammaṃ viruhanaṭṭhānaṭṭhena khettaṃ. Viññāṇaṃ bījanti sahajātaṃ abhisaṅkhāraviññāṇaṃ viruhanaṭṭhena bījaṃ. Taṇhā snehoti paggaṇhanānubrūhanavasena taṇhā udakaṃ nāma. Avijjānīvaraṇānanti avijjāya āvaritānaṃ. Taṇhāsaṃyojanānanti taṇhābandhanena baddhānaṃ. Hīnāya dhātuyāti kāmadhātuyā. Viññāṇaṃ patiṭṭhitanti abhisaṅkhāraviññāṇaṃ patiṭṭhitaṃ. Majjhimāya dhātuyāti rūpadhātuyā. Paṇītāya dhātuyāti arūpadhātuyā. Sesamettha uttānatthamevāti.

7. Dutiyabhavasuttavaṇṇanā

78. Sattame cetanāti kammacetanā. Patthanāpi kammapatthanāva. Sesaṃ purimasadisamevāti.

8. Sīlabbatasuttavaṇṇanā

79. Aṭṭhame sīlabbatanti sīlañceva vatañca. Jīvitanti dukkarakārikānuyogo. Brahmacariyanti brahmacariyavāso. Upaṭṭhānasāranti upaṭṭhānena sāraṃ , ‘‘idaṃ varaṃ idaṃ niṭṭhā’’ti evaṃ upaṭṭhitanti attho. Saphalanti saudrayaṃ savaḍḍhikaṃ hotīti pucchati. Na khvettha, bhante, ekaṃsenāti, bhante, na kho ettha ekaṃsena byākātabbanti attho. Upaṭṭhānasāraṃ sevatoti idaṃ sāraṃ varaṃ niṭṭhāti evaṃ upaṭṭhitaṃ sevamānassa. Aphalanti iṭṭhaphalena aphalaṃ. Ettāvatā kammavādikiriyavādīnaṃ pabbajjaṃ ṭhapetvā seso sabbopi bāhirakasamayo gahito hoti. Saphalanti iṭṭhaphalena saphalaṃ saudrayaṃ. Ettāvatā imaṃ sāsanaṃ ādiṃ katvā sabbāpi kammavādikiriyavādīnaṃ pabbajjā gahitā. Na ca panassa sulabharūpo samasamo paññāyāti evaṃ sekkhabhūmiyaṃ ṭhatvā pañhaṃ kathento assa ānandassa paññāya samasamo na sulabhoti dasseti. Imasmiṃ sutte sekkhabhūmi nāma kathitāti.

9. Gandhajātasuttavaṇṇanā

80. Navame etadavocāti pacchābhattaṃ piṇḍapātapaṭikkanto dasabalassa vattaṃ dassetvā attano divāvihāraṭṭhānaṃ gantvā ‘‘imasmiṃ loke mūlagandho nāma atthi, sāragandho nāma atthi, pupphagandho nāma atthi. Ime pana tayopi gandhā anuvātaṃyeva gacchanti, na paṭivātaṃ. Atthi nu kho kiñci, yassa paṭivātampi gandho gacchatī’’ti cintetvā aṭṭhannaṃ varānaṃ gahaṇakāleyeva kaṅkhuppattisamaye upasaṅkamanavarassa gahitattā takkhaṇaṃyeva divāṭṭhānato vuṭṭhāya satthu santikaṃ gantvā vanditvā ekamantaṃ nisinno uppannāya kaṅkhāya vinodanatthaṃ etaṃ ‘‘tīṇimāni, bhante’’tiādivacanaṃ avoca. Tattha gandhajātānīti gandhajātiyo. Mūlagandhoti mūlavatthuko gandho, gandhasampannaṃ vā mūlameva mūlagandho. Tassa hi gandho anuvātaṃ gacchati. Gandhassa pana gandho nāma natthi. Sāragandhapupphagandhesupi eseva nayo. Atthānanda, kiñci gandhajātanti ettha saraṇagamanādayo guṇavaṇṇabhāsanavasena disāgāmitāya gandhasadisattā gandhā, tesaṃ vatthubhūto puggalo gandhajātaṃ nāma. Gandho gacchatīti vaṇṇabhāsanavasena gacchati. Sīlavāti pañcasīlena vā dasasīlena vā sīlavā. Kalyāṇadhammoti teneva sīladhammena kalyāṇadhammo sundaradhammo. Vigatamalamaccherenātiādīnaṃ attho visuddhimagge (visuddhi. 1.160) vitthāritova. Disāsūti catūsu disāsu catūsu anudisāsu . Samaṇabrāhmaṇāti samitapāpabāhitapāpā samaṇabrāhmaṇā.

Na pupphagandho paṭivātametīti vassikapupphādīnaṃ gandho paṭivātaṃ na gacchati. Na candanaṃ tagaramallikā vāti candanatagaramallikānampi gandho paṭivātaṃ na gacchatīti attho. Devalokepi phuṭasumanā nāma hoti, tassā pupphitadivase gandho yojanasataṃ ajjhottharati. Sopi paṭivātaṃ vidatthimattampi ratanamattampi gantuṃ na sakkotīti vadanti. Satañca gandho paṭivātametīti satañca paṇḍitānaṃ buddhapaccekabuddhabuddhaputtānaṃ sīlādiguṇagandho paṭivātaṃ gacchati. Sabbā disā sappuriso pavāyatīti sappuriso paṇḍito sīlādiguṇagandhena sabbā disā pavāyati, sabbā disā gandhena avattharatīti attho.

10. Cūḷanikāsuttavaṇṇanā

81. Dasamassa duvidho nikkhepo atthuppattikopi pucchāvasikopi. Kataraatthuppattiyaṃ kassa pucchāya kathitanti ce? Aruṇavatisuttantaatthuppattiyaṃ (saṃ. ni. 1.185 ādayo) ānandattherassa pucchāya kathitaṃ. Aruṇavatisuttanto kena kathitoti? Dvīhi buddhehi kathito sikhinā ca bhagavatā amhākañca satthārā. Imasmā hi kappā ekatiṃsakappamatthake aruṇavatinagare aruṇavato rañño pabhāvatiyā nāma mahesiyā kucchismiṃ nibbattitvā paripakke ñāṇe mahābhinikkhamanaṃ nikkhamitvā sikhī bhagavā bodhimaṇḍe sabbaññutaññāṇaṃ paṭivijjhitvā pavattitavaradhammacakko aruṇavatiṃ nissāya viharanto ekadivasaṃ pātova sarīrappaṭijagganaṃ katvā mahābhikkhusaṅghaparivāro ‘‘aruṇavatiṃ piṇḍāya pavisissāmī’’ti nikkhamitvā vihāradvārakoṭṭhakasamīpe ṭhito abhibhuṃ nāma aggasāvakaṃ āmantesi – ‘‘atippago kho, bhikkhu, aruṇavatiṃ piṇḍāya pavisituṃ, yena aññataro brahmaloko tenupasaṅkamissāmā’’ti. Yathāha –

‘‘Atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhuṃ bhikkhuṃ āmantesi – ‘āyāma, brāhmaṇa, yena aññataro brahmaloko tenupasaṅkamissāma, na tāva bhattakālo bhavissatī’ti. ‘Evaṃ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paccassosi. Atha kho, bhikkhave, sikhī bhagavā arahaṃ sammāsambuddho abhibhū ca bhikkhu yena aññataro brahmaloko tenupasaṅkamiṃsū’’ti (saṃ. ni. 1.185).

Tattha mahābrahmā sammāsambuddhaṃ disvā attamano paccuggamanaṃ katvā brahmāsanaṃ paññāpetvā adāsi, therassāpi anucchavikaṃ āsanaṃ paññāpayiṃsu. Nisīdi bhagavā paññatte āsane, theropi attano paññattāsane nisīdi. Mahābrahmāpi dasabalaṃ vanditvā ekamantaṃ nisīdi.

Atha kho, bhikkhave, sikhī bhagavā abhibhuṃ bhikkhuṃ āmantesi – ‘‘paṭibhātu taṃ, brāhmaṇa, brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammīkathāti. ‘Evaṃ, bhante’ti kho, bhikkhave, abhibhū bhikkhu sikhissa bhagavato arahato sammāsambuddhassa paṭissuṇitvā brahmuno ca brahmaparisāya ca brahmapārisajjānañca dhammiṃ kathaṃ kathesi. There dhammaṃ kathente brahmagaṇā ujjhāyiṃsu – ‘‘cirassañca mayaṃ satthu brahmalokāgamanaṃ labhimha, ayañca bhikkhu ṭhapetvā satthāraṃ sayaṃ dhammakathaṃ ārabhī’’ti.

Satthā tesaṃ anattamanabhāvaṃ ñatvā abhibhuṃ bhikkhuṃ etadavoca – ‘‘ujjhāyanti kho te, brāhmaṇa, brahmā ca brahmaparisā ca brahmapārisajjā ca. Tena hi tvaṃ – brāhmaṇa, bhiyyosomattāya saṃvejehī’’ti. Thero satthu vacanaṃ sampaṭicchitvā anekavihitaṃ iddhivikubbanaṃ katvā sahassilokadhātuṃ sarena viññāpento ‘‘ārambhatha nikkamathā’’ti (saṃ. ni. 1.185) gāthādvayaṃ abhāsi. Kiṃ pana katvā thero sahassilokadhātuṃ viññāpesīti? Nīlakasiṇaṃ tāva samāpajjitvā sabbattha andhakāraṃ phari, tato ‘‘kimidaṃ andhakāra’’nti sattānaṃ ābhoge uppanne ālokaṃ dassesi. ‘‘Kiṃ āloko aya’’nti vicinantānaṃ attānaṃ dassesi, sahassacakkavāḷe devamanussā añjaliṃ paggaṇhitvā paggaṇhitvā theraṃyeva namassamānā aṭṭhaṃsu. Thero ‘‘mahājano mayhaṃ dhammaṃ desentassa saraṃ suṇātū’’ti imā gāthā abhāsi. Sabbe osaṭāya parisāya majjhe nisīditvā dhammaṃ desentassa viya saddaṃ assosuṃ. Atthopi nesaṃ pākaṭo ahosi.

Atha kho bhagavā saddhiṃ therena aruṇavatiṃ paccāgantvā piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto bhikkhusaṅghaṃ pucchi – ‘‘assuttha no tumhe, bhikkhave, abhibhussa bhikkhuno brahmaloke ṭhitassa gāthāyo bhāsamānassā’’ti. Te ‘‘āma, bhante’’ti paṭijānitvā sutabhāvaṃ āvikarontā tadeva gāthādvayaṃ udāhariṃsu. Satthā ‘‘sādhu sādhū’’ti sādhukāraṃ datvā desanaṃ niṭṭhapesi. Evaṃ tāva idaṃ suttaṃ ito ekatiṃsakappamatthake sikhinā bhagavatā kathitaṃ.

Amhākaṃ pana bhagavā sabbaññutaṃ patto pavattitavaradhammacakko sāvatthiṃ upanissāya jetavane viharanto jeṭṭhamūlamāsapuṇṇamadivase bhikkhū āmantetvā imaṃ aruṇavatisuttaṃ paṭṭhapesi. Ānandatthero bījaniṃ gahetvā bījayamāno ṭhitakova ādito paṭṭhāya yāva pariyosānā ekabyañjanampi ahāpetvā sakalasuttaṃ uggaṇhi. So punadivase piṇḍapātapaṭikkanto dasabalassa vattaṃ dassetvā attano divāvihāraṭṭhānaṃ gantvā saddhivihārikantevāsikesu vattaṃ dassetvā pakkantesu hiyyo kathitaṃ aruṇavatisuttaṃ āvajjento nisīdi. Athassa sabbaṃ suttaṃ vibhūtaṃ upaṭṭhāsi. So cintesi – ‘‘sikhissa bhagavato aggasāvako brahmaloke ṭhatvā cakkavāḷasahasse andhakāraṃ vidhametvā sarīrobhāsaṃ dassetvā attano saddaṃ sāvento dhammakathaṃ kathesīti hiyyo satthārā kathitaṃ, sāvakassa tāva visayo evarūpo, dasa pāramiyo pūretvā sabbaññutaṃ patto pana sammāsambuddho kittakaṃ ṭhānaṃ sarena viññāpeyyā’’ti. So evaṃ uppannāya vimatiyā vinodanatthaṃ taṅkhaṇeyeva bhagavantaṃ upasaṅkamitvā tamatthaṃ pucchi. Etamatthaṃ dassetuṃ atha kho āyasmā ānandoti vuttaṃ.

Tattha sammukhāti sammukhībhūtena mayā etaṃ sutaṃ, na anussavena, na dūtaparamparāyāti iminā adhippāyena evamāha. Kīvatakaṃ pahoti sarena viññāpetunti kittakaṃ ṭhānaṃ sarīrobhāsena vihatandhakāraṃ katvā sarena viññāpetuṃ sakkoti. Sāvako so, ānanda, appameyyā tathāgatāti idaṃ bhagavā iminā adhippāyenāha – ānanda, tvaṃ kiṃ vadesi, so padesañāṇe ṭhito sāvako. Tathāgatā pana dasa pāramiyo pūretvā sabbaññutaññāṇaṃ pattā appameyyā. So tvaṃ nakhasikhāya paṃsuṃ gahetvā mahāpathavipaṃsunā saddhiṃ upamento viya kiṃ nāmetaṃ vadesi. Añño hi sāvakānaṃ visayo, añño buddhānaṃ. Añño sāvakānaṃ gocaro, añño buddhānaṃ. Aññaṃ sāvakānaṃ balaṃ, aññaṃ buddhānanti. Iti bhagavā iminā adhippāyena appameyyabhāvaṃ vatvā tuṇhī ahosi.

Thero dutiyampi pucchi. Satthā, ‘‘ānanda, tvaṃ tāḷacchiddaṃ gahetvā anantākāsena upamento viya, cātakasakuṇaṃ gahetvā diyaḍḍhayojanasatikena supaṇṇarājena upamento viya, hatthisoṇḍāya udakaṃ gahetvā mahāgaṅgāya upamento viya, caturatanike āvāṭe udakaṃ gahetvā sattahi sarehi upamento viya, nāḷikodanamattalābhiṃ manussaṃ gahetvā cakkavattiraññā upamento viya, paṃsupisācakaṃ gahetvā sakkena devaraññā upamento viya, khajjopanakappabhaṃ gahetvā sūriyappabhāya upamento viya kiṃ nāmetaṃ vadesīti dīpento dutiyampi appameyyabhāvameva vatvā tuṇhī ahosi. Tato thero cintesi – ‘‘satthā mayā pucchito na tāva kathesi, handa naṃ yāvatatiyaṃ yācitvā buddhasīhanādaṃ nadāpessāmī’’ti. So tatiyampi yāci. Taṃ dassetuṃ tatiyampi khotiādi vuttaṃ. Athassa bhagavā byākaronto sutā te ānandātiādimāha. Thero cintesi – ‘‘satthā me ‘sutā te, ānanda, sahassī cūḷanikā lokadhātū’ti ettakameva vatvā tuṇhī jāto, idāni buddhasīhanādaṃ nadissatī’’ti so satthāraṃ yācanto etassa bhagavā kālotiādimāha.

Bhagavāpissa vitthārakathaṃ kathetuṃ tena hānandātiādimāha. Tattha yāvatāti yattakaṃ ṭhānaṃ. Candimasūriyāti candimā ca sūriyo ca. Pariharantīti vicaranti. Disā bhantīti sabbadisā obhāsanti. Virocanāti virocamānā. Ettāvatā ekacakkavāḷaṃ paricchinditvā dassitaṃ hoti. Idāni taṃ sahassaguṇaṃ katvā dassento tāva sahassadhā lokoti āha. Tasmiṃ sahassadhā loketi tasmiṃ sahassacakkavāḷe. Sahassaṃ cātumahārājikānanti sahassaṃ cātumahārājikānaṃ devalokānaṃ. Yasmā pana ekekasmiṃ cakkavāḷe cattāro cattāro mahārājāno , tasmā cattāri mahārājasahassānīti vuttaṃ. Iminā upāyena sabbattha attho veditabbo. Cūḷanikāti khuddikā. Ayaṃ sāvakānaṃ visayo. Kasmā panesā ānītāti? Majjhimikāya lokadhātuyā paricchedadassanatthaṃ.

Yāvatāti yattakā. Tāva sahassadhāti tāva sahassabhāgena. Dvisahassī majjhimikā lokadhātūti ayaṃ sahassacakkavāḷāni sahassabhāgena gaṇetvā dasasatasahassacakkavāḷaparimāṇā dvisahassī majjhimikā nāma lokadhātu. Ayaṃ sāvakānaṃ avisayo, buddhānameva visayo. Ettakepi hi ṭhāne tathāgatā andhakāraṃ vidhametvā sarīrobhāsaṃ dassetvā sarena viññāpetuṃ sakkontīti dīpeti. Ettakena buddhānaṃ jātikkhettaṃ nāma dassitaṃ. Bodhisattānañhi pacchimabhave devalokato cavitvā mātukucchiyaṃ paṭisandhiggahaṇadivase ca kucchito nikkhamanadivase ca mahābhinikkhamanadivase ca sambodhidhammacakkappavattanaāyusaṅkhāravossajjanaparinibbānadivasesu ca ettakaṃ ṭhānaṃ kampati.

Tisahassī mahāsahassīti sahassito paṭṭhāya tatiyāti tisahassī, sahassaṃ sahassadhā katvā gaṇitaṃ majjhimikaṃ sahassadhā katvā gaṇitattā mahantehi sahassehi gaṇitāti mahāsahassī. Ettāvatā koṭisatasahassacakkavāḷaparimāṇo loko dassito hoti. Bhagavā ākaṅkhamāno ettake ṭhāne andhakāraṃ vidhametvā sarīrobhāsaṃ dassetvā sarena viññāpeyyāti. Gaṇakaputtatissatthero pana evamāha – ‘‘na tisahassimahāsahassilokadhātuyā evaṃ parimāṇaṃ. Idañhi ācariyānaṃ sajjhāyamuḷhakaṃ vācāya parihīnaṭṭhānaṃ, dasakoṭisatasahassacakkavāḷaparimāṇaṃ pana ṭhānaṃ tisahassimahāsahassilokadhātu nāmā’’ti. Ettāvatā hi bhagavatā āṇākkhettaṃ nāma dassitaṃ. Etasmiñhi antare āṭānāṭiyaparittaisigiliparittadhajaggaparittabojjhaṅgaparittakhandhaparitta- moraparittamettaparittaratanaparittānaṃ āṇā pharati. Yāvatā pana ākaṅkheyyāti yattakaṃ ṭhānaṃ iccheyya, iminā visayakkhettaṃ dasseti. Buddhānañhi visayakkhettassa pamāṇaparicchedo nāma natthi, natthikabhāve cassa imaṃ opammaṃ āharanti – koṭisatasahassacakkavāḷamhi yāva brahmalokā sāsapehi pūretvā sace koci puratthimāya disāya ekacakkavāḷe ekaṃ sāsapaṃ pakkhipanto āgaccheyya, sabbepi te sāsapā parikkhayaṃ gaccheyyuṃ, na tveva puratthimāya disāya cakkavāḷāni. Dakkhiṇādīsupi eseva nayo. Tattha buddhānaṃ avisayo nāma natthi.

Evaṃ vutte thero cintesi – ‘‘satthā evamāha – ‘ākaṅkhamāno, ānanda, tathāgato tisahassimahāsahassilokadhātuṃ sarena viññāpeyya, yāvatā pana ākaṅkheyyā’ti. Visamo kho panāyaṃ loko, anantāni cakkavāḷāni, ekasmiṃ ṭhāne sūriyo uggato hoti, ekasmiṃ ṭhāne majjhe ṭhito, ekasmiṃ ṭhāne atthaṅgato. Ekasmiṃ ṭhāne paṭhamayāmo hoti, ekasmiṃ ṭhāne majjhimayāmo, ekasmiṃ ṭhāne pacchimayāmo. Sattāpi kammappasutā, khiḍḍāpasutā, āhārappasutāti evaṃ tehi tehi kāraṇehi vikkhittā ca pamattā ca honti. Kathaṃ nu kho te satthā sarena viññāpeyyā’’ti. So evaṃ cintetvā vimaticchedanatthaṃ tathāgataṃ pucchanto yathā kathaṃ panātiādimāha.

Athassa satthā byākaronto idhānanda, tathāgatotiādimāha. Tattha obhāsena phareyyāti sarīrobhāsena phareyya. Pharamāno panesa kiṃ kareyyāti? Yasmiṃ ṭhāne sūriyo paññāyati, tattha naṃ attano ānubhāvena atthaṃ gameyya. Yattha pana na paññāyati, tattha naṃ uṭṭhāpetvā majjhe ṭhapeyya . Tato yattha sūriyo paññāyati, tattha manussā ‘‘adhunāva sūriyo paññāyittha, so idāneva atthaṅgamito, nāgāvaṭṭo nu kho ayaṃ, bhūtāvaṭṭayakkhāvaṭṭadevatāvaṭṭānaṃ aññataro’’ti vittakkaṃ uppādeyyuṃ. Yattha pana na paññāyati, tattha manussā ‘‘adhunāva sūriyo atthaṅgamito, svāyaṃ idāneva uṭṭhito, kiṃ nu kho ayaṃ nāgāvaṭṭabhūtāvaṭṭayakkhāvaṭṭadevatāvaṭṭānaṃ aññataro’’ti vitakkaṃ uppādeyyuṃ. Tato tesu manussesu ālokañca andhakārañca āvajjitvā ‘‘kiṃ paccayā nu kho ida’’nti pariyesamānesu satthā nīlakasiṇaṃ samāpajjitvā bahalandhakāraṃ patthareyya. Kasmā? Tesaṃ kammādippasutānaṃ sattānaṃ santāsajananatthaṃ. Atha nesaṃ santāsaṃ āpannabhāvaṃ ñatvā odātakasiṇasamāpattiṃ samāpajjitvā paṇḍaraṃ ghanabuddharasmiṃ vissajjento candasahassasūriyasahassauṭṭhānakālo viya ekappahāreneva sabbaṃ ekālokaṃ kareyya. Tañca kho tilabījamattena kāyappadesena obhāsaṃ muñcanto. Yo hi cakkavāḷapathaviṃ dīpakapallakaṃ katvā mahāsamudde udakaṃ telaṃ katvā sineruṃ vaṭṭiṃ katvā aññasmiṃ sinerumuddhani ṭhapetvā jāleyya, so ekacakkavāḷeyeva ālokaṃ kareyya. Tato paraṃ vidatthimpi obhāsetuṃ na sakkuṇeyya. Tathāgato pana tilaphalappamāṇena sarīrappadesena obhāsaṃ muñcitvā tisahassimahāsahassilokadhātuṃ ekobhāsaṃ kareyya tato vā pana bhiyyo. Evaṃ mahantā hi buddhaguṇāti.

Taṃ ālokaṃ sañjāneyyunti taṃ ālokaṃ disvā ‘‘yena sūriyo atthañceva gamito uṭṭhāpito ca, bahalandhakārañca vissaṭṭhaṃ, esa so puriso idāni ālokaṃ katvā ṭhito, aho acchariyapuriso’’ti añjaliṃ paggayha namassamānā nisīdeyyuṃ. Saddamanussāveyyāti dhammakathāsaddamanussāveyya. Yo hi ekaṃ cakkavāḷapabbataṃ bheriṃ katvā mahāpathaviṃ bhericammaṃ katvā sineruṃ daṇḍaṃ katvā aññasmiṃ sinerumatthake ṭhapetvā ākoṭeyya, so ekacakkavāḷeyeva taṃ saddaṃ sāveyya, parato vidatthimpi atikkāmetuṃ na sakkuṇeyya. Tathāgato pana pallaṅke vā pīṭhe vā nisīditvā tisahassimahāsahassilokadhātuṃ sarena viññāpeti, tato vā pana bhiyyo, evaṃ mahānubhāvā tathāgatāti. Iti bhagavā iminā ettakena visayakkhettameva dasseti.

Imañca pana buddhasīhanādaṃ sutvā therassa abbhantare balavapīti uppannā, so pītivasena udānaṃ udānento lābhā vata metiādimāha. Tattha yassa me satthā evaṃmahiddhikoti yassa mayhaṃ satthā evaṃmahiddhiko, tassa mayhaṃ evaṃmahiddhikassa satthu paṭilābho lābhā ceva suladdhañcāti attho. Atha vā yvāhaṃ evarūpassa satthuno pattacīvaraṃ gahetvā vicarituṃ, pādaparikammaṃ piṭṭhiparikammaṃ kātuṃ, mukhadhovanaudakanhānodakāni dātuṃ, gandhakuṭipariveṇaṃ sammajjituṃ, uppannāya kaṅkhāya pañhaṃ pucchituṃ, madhuradhammakathañca sotuṃ labhāmi, ete sabbepi mayhaṃ lābhā ceva suladdhañcātipi sandhāya evamāha. Ettha ca bhagavato andhakārālokasaddasavanasaṅkhātānaṃ iddhīnaṃ mahantatāya mahiddhikatā, tāsaṃyeva anupharaṇena mahānubhāvatā veditabbā. Udāyīti lāḷudāyitthero. So kira pubbe upaṭṭhākatthere āghātaṃ bandhitvā carati. Tasmā idāni okāsaṃ labhitvā imasmiṃ buddhasīhanādapariyosāne jalamānaṃ dīpasikhaṃ nibbāpento viya carantassa goṇassa tuṇḍe pahāraṃ dento viya bhattabharitaṃ pātiṃ avakujjanto viya therassa pasādabhaṅgaṃ karonto evamāha.

Evaṃ vutte bhagavāti evaṃ udāyittherena vutte bhagavā yathā nāma papātataṭe ṭhatvā pavedhamānaṃ purisaṃ ekamante ṭhito hitesī puriso ‘‘ito ehi ito ehī’’ti punappunaṃ vadeyya, evamevaṃ udāyittheraṃ tasmā vacanā nivārento mā hevaṃ udāyi, mā hevaṃ udāyīti āha. Tattha ti nipātamattaṃ, mā evaṃ avacāti attho. Mahārajjanti cakkavattirajjaṃ. Nanu ca satthā ekassa sāvakassa dhammadesanāya uppannapasādassa mahānisaṃsaṃ aparicchinnaṃ akāsi, so kasmā imassa buddhasīhanādaṃ ārabbha uppannassa pasādassa ānisaṃsaṃ paricchindatīti? Ariyasāvakassa ettakaattabhāvaparimāṇattā. Dandhapaññopi hi sotāpanno sattakkhattuṃ devesu ca manussesu ca attabhāvaṃ paṭilabhati, tenassa gatiṃ paricchindanto evamāha. Diṭṭheva dhammeti imasmiṃyeva attabhāve ṭhatvā. Parinibbāyissatīti appaccayaparinibbānena parinibbāyissati. Iti nibbānena kūṭaṃ gaṇhanto imaṃ sīhanādasuttaṃ niṭṭhāpesīti.

Ānandavaggo tatiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app