(6) 1. Puññābhisandavaggo

1. Paṭhamapuññābhisandasuttavaṇṇanā

51. Dutiyassa paṭhame puññābhisandāti puññassa abhisandā, puññappattiyoti attho. Kusalābhisandāti tasseva vevacanaṃ. Te panete sukhaṃ āharantīti sukhassāhārā. Suṭṭhu aggānaṃ rūpādīnaṃ dāyakāti sovaggikā. Sukho nesaṃ vipākoti sukhavipākā. Sagge upapatti saggo, saggāya saṃvattantīti saggasaṃvattanikā. Cīvaraṃ paribhuñjamānoti cīvaratthāya vatthaṃ labhitvā sūcisuttādīnaṃ abhāvena taṃ nikkhipantopi karontopi pārupantopi jiṇṇakāle paccattharaṇaṃ karontopi paccattharitumpi asakkuṇeyyaṃ bhūmattharaṇaṃ karontopi bhūmattharaṇassa ananucchavikaṃ phāletvā pādapuñchanaṃ karontopi ‘‘paribhuñjamāno’’tveva vuccati. Yadā pana ‘‘pādapuñchanampi na sakkā ida’’nti sammajjitvā chaḍḍitaṃ hoti, tadā paribhuñjamāno nāma na hoti. Appamāṇaṃ cetosamādhinti arahattaphalasamādhiṃ. Appamāṇo tassa puññābhisandoti iminā dāyakassa puññacetanāya appamāṇataṃ katheti. Tassa hi ‘‘khīṇāsavo me cīvaraṃ paribhuñjatī’’ti punappunaṃ anussaraṇavasena pavattā puññacetanā appamāṇā hoti. Taṃ sandhāyetaṃ vuttaṃ. Piṇḍapātādīsu pana yo piṇḍapātaṃ paribhuñjitvā sattāhampi teneva yāpeti, aññaṃ na paribhuñjati, so sattāhampi taṃyeva piṇḍapātaṃ paribhuñjamāno nāma hoti. Ekasmiṃ pana senāsane rattiṭṭhānadivāṭṭhānādīsu caṅkamantopi yāva taṃ senāsanaṃ pahāya aññaṃ na gaṇhāti, tāva paribhuñjamāno nāma hoti. Ekena pana bhesajjena byādhimhi vūpasante yāva aññaṃ bhesajjaṃ na paribhuñjati, tāvadeva paribhuñjamāno nāma hoti.

Bahubheravanti bahūhi bheravārammaṇehi samannāgataṃ. Ratanavarānanti sattannampi vararatanānaṃ. Ālayanti nivāsaṭṭhānaṃ. Puthū savantīti bahukā hutvā sandamānā. Sesamettha uttānameva.

2. Dutiyapuññābhisandasuttavaṇṇanā

52. Dutiye ariyakantehīti maggaphalasampayuttehi. Tāni hi ariyānaṃ kantāni honti piyāni manāpāni. Sesaṃ suttante tāva yaṃ vattabbaṃ siyā, taṃ visuddhimagge (visuddhi. 1.124 ādayo) vuttameva.

Gāthāsu pana saddhāti sotāpannassa saddhā adhippetā. Sīlampi sotāpannassa sīlameva. Ujubhūtañca dassananti kāyavaṅkādīnaṃ abhāvena khīṇāsavassa dassanaṃ ujubhūtadassanaṃ nāma. Āhūti kathayanti. Pasādanti buddhadhammasaṅghesu pasādaṃ. Dhammadassananti catusaccadhammadassanaṃ.

3. Paṭhamasaṃvāsasuttavaṇṇanā

53. Tatiye sambahulāpi kho gahapatī ca gahapatāniyo cāti bahukā gahapatayo ca gahapatāniyo ca āvāhavivāhakaraṇatthāya gacchantā tameva maggaṃ paṭipannā honti. Saṃvāsāti sahavāsā ekatovāsā. Chavo chavāyāti guṇamaraṇena matattā chavo guṇamaraṇeneva matāya chavāya saddhiṃ. Deviyā saddhinti guṇehi devibhūtāya saddhiṃ. Dussīloti nissīlo. Pāpadhammoti lāmakadhammo. Akkosakaparibhāsakoti dasahi akkosavatthūhi akkosako, bhayaṃ dassetvā santajjanena paribhāsako. Evaṃ sabbattha attho veditabbo.

Kadariyāti thaddhamaccharino. Jānipatayoti jayampatikā. Vadaññūti yācakānaṃ vacanassa atthaṃ jānanti. Saññatāti sīlasaṃyamena samannāgatā. Dhammajīvinoti dhamme ṭhatvā jīvikaṃ kappentīti dhammajīvino. Atthāsaṃ pacurā hontīti vaḍḍhisaṅkhātā atthā etesaṃ bahū honti. Phāsukaṃ upajāyatīti aññamaññaṃ phāsuvihāro jāyati. Kāmakāminoti kāme kāmayamānā.

4. Dutiyasaṃvāsasuttavaṇṇanā

54. Catutthe kammapathavasena desanā pavattitā. Sesaṃ tādisameva. Imesu pana dvīsupi suttesu agārikapaṭipadā kathitā. Sotāpannasakadāgāmīnampi vaṭṭati.

5-6. Samajīvīsuttadvayavaṇṇanā

55-56. Pañcame tenupasaṅkamīti kimatthaṃ upasaṅkami? Anuggaṇhanatthaṃ. Tathāgato hi taṃ raṭṭhaṃ pāpuṇanto imesaṃyeva dvinnaṃ saṅgaṇhanatthāya pāpuṇāti. Nakulapitā kira pañca jātisatāni tathāgatassa pitā ahosi, pañca jātisatāni mahāpitā, pañca jātisatāni cūḷapitā. Nakulamātāpi pañca jātisatāni tathāgatassa mātā ahosi, pañca jātisatāni mahāmātā, pañca jātisatāni cūḷamātā. Te satthu diṭṭhakālato paṭṭhāya puttasinehaṃ paṭilabhitvā ‘‘hantāta, hantātā’’ti vacchakaṃ disvā vacchagiddhinī gāvī viya viravamānā upasaṅkamitvā paṭhamadassaneneva sotāpannā jātā. Nivesane pañcasatānaṃ bhikkhūnaṃ āsanāni sadā paññattāneva honti. Iti bhagavā tesaṃ anuggaṇhanatthāya upasaṅkami. Aticaritāti atikkamitā. Abhisamparāyañcāti paraloke ca. Samasaddhāti saddhāya samā ekasadisā. Sīlādīsupi eseva nayo. Chaṭṭhaṃ kevalaṃ bhikkhūnaṃ desitaṃ. Sesamettha tādisameva.

7. Suppavāsāsuttavaṇṇanā

57. Sattame pajjanikanti tassa nigamassa nāmaṃ. Koliyānanti kolarājakulānaṃ. Āyuṃ kho pana datvāti āyudānaṃ datvā. Āyussa bhāginī hotīti āyubhāgapaṭilābhinī hoti, āyuṃ vā bhajanikā hoti, āyuppaṭilābhinīti attho. Sesapadesupi eseva nayo.

Rasasā upetanti rasena upetaṃ rasasampannaṃ. Ujjugatesūti kāyavaṅkādirahitattā ujukameva gatesu khīṇāsavesu. Caraṇūpapannesūti pañcadasahi caraṇadhammehi samannāgatesu. Mahaggatesūti mahattaṃ gatesu. Khīṇāsavānaññevetaṃ nāmaṃ. Puññena puññaṃ saṃsandamānāti puññena saddhiṃ puññaṃ ghaṭayamānā. Mahapphalā lokavidūna vaṇṇitāti evarūpā dānasaṅkhātā dakkhiṇā tividhalokaṃ viditaṃ katvā ṭhitattā lokavidūnaṃ buddhānaṃ vaṇṇitā, buddhehi pasatthāti attho. Yaññamanussarantāti yaññaṃ dānaṃ anussarantā. Vedajātāti tuṭṭhijātā.

8. Sudattasuttavaṇṇanā

58. Aṭṭhame saññatānanti kāyavācāhi saṃyatānaṃ. Paradattabhojinanti parehi dinnameva bhuñjitvā yāpentānaṃ. Kālenāti yuttappattakālena. Sakkacca dadātīti sahatthā sakkāraṃ katvā dadāti. Cattāri ṭhānāni anuppavecchatīti cattāri kāraṇāni anuppaveseti dadāti. Yasavā hotīti mahāparivāro hoti. Navamaṃ kevalaṃ bhikkhūnaṃ kathitaṃ. Sesamettha tādisameva.

10. Gihisāmīcisuttavaṇṇanā

60. Dasame gihisāmīcipaṭipadanti gihīnaṃ anucchavikaṃ paṭipattiṃ. Paccupaṭṭhito hotīti atiharitvā dātukāmatāya patiupaṭṭhito hoti upagato, bhikkhusaṅghassa cīvaraṃ detīti attho.

Upaṭṭhitāti upaṭṭhāyako. Tesaṃ divā ca ratto cāti ye evaṃ catūhi paccayehi upaṭṭhahanti, tesaṃ divā ca rattiñca pariccāgavasena ca anussaraṇavasena ca sadā puññaṃ pavaḍḍhati. Saggañca kamatiṭṭhānanti tādiso ca bhaddakaṃ kammaṃ katvā saggaṭṭhānaṃ upagacchati. Imesu catūsupi suttesu āgāriyapaṭipadā kathitā. Sotāpannasakadāgāmīnampi vaṭṭati.

Puññābhisandavaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app