(11) 1. Sambodhavaggo

1. Pubbevasambodhasuttavaṇṇanā

104. Tatiyassa paṭhame pubbeva sambodhāti sambodhito pubbeva, ariyamaggappattito aparabhāgeyevāti vuttaṃ hoti. Anabhisambuddhassāti appaṭividdhacatusaccassa. Bodhisattasseva satoti bujjhanakasattasseva sato, sammāsambodhiṃ adhigantuṃ ārabhantasseva sato, sambodhiyā vā sattasseva laggasseva sato. Dīpaṅkarassa hi bhagavato pādamūle aṭṭhadhammasamodhānena abhinīhārasamiddhito pabhuti tathāgato sammāsambodhiṃ satto laggo ‘‘pattabbā mayā esā’’ti tadadhigamāya parakkamaṃ amuñcantoyeva āgato, tasmā bodhisattoti vuccati. Ko nu khoti katamo nu kho. Lokoti saṅkhāraloko. Assādoti madhurākāro. Ādīnavoti anabhinanditabbākāro. Tassa mayhanti tassa evaṃ bodhisattasseva sato mayhaṃ. Chandarāgavinayo chandarāgappahānanti nibbānaṃ āgamma ārabbha paṭicca chandarāgo vinayaṃ gacchati pahīyati, tasmā nibbānaṃ ‘‘chandarāgavinayo chandarāgappahāna’’nti vuccati. Idaṃ lokanissaraṇanti idaṃ nibbānaṃ lokato nissaṭattā lokanissaraṇanti vuccati. Yāvakīvanti yattakaṃ pamāṇaṃ kālaṃ. Abbhaññāsinti abhivisiṭṭhena ariyamaggañāṇena aññāsiṃ. Ñāṇañca pana me dassananti dvīhipi padehi paccavekkhaṇañāṇaṃ vuttaṃ. Sesamettha uttānamevāti.

2. Paṭhamaassādasuttavaṇṇanā

105. Dutiye assādapariyesanaṃ acarinti assādapariyesanatthāya acariṃ. Kuto paṭṭhāyāti? Sumedhakālato paṭṭhāya. Paññāyāti sahavipassanāya maggapaññāya. Sudiṭṭhoti suppaṭividdho. Iminā upāyena sabbattha attho veditabbo. Tatiyaṃ sabbattha uttānameva.

4. Samaṇabrāhmaṇasuttavaṇṇanā

107. Catutthe sāmaññatthanti catubbidhaṃ ariyaphalaṃ. Itaraṃ tasseva vevacanaṃ. Sāmaññatthena vā cattāro maggā, brahmaññatthena cattāri phalāni. Imesu pana catūsupi suttesu khandhalokova kathito.

5. Ruṇṇasuttavaṇṇanā

108. Pañcamaṃ atthuppattiyā nikkhittaṃ. Katarāya atthuppattiyā? Chabbaggiyānaṃ anācāre. Te kira gāyantā naccantā hasantā vicariṃsu. Bhikkhū dasabalassa ārocayiṃsu. Satthā te pakkosāpetvā tesaṃ ovādatthāya idaṃ suttaṃ ārabhi. Tattha ruṇṇanti roditaṃ. Ummattakanti ummattakakiriyā. Komārakanti kumārakehi kattabbakiccaṃ. Dantavidaṃsakahasitanti dante dassetvā pāṇiṃ paharantānaṃ mahāsaddena hasitaṃ. Setughāto gīteti gīte vo paccayaghāto hotu, sahetukaṃ gītaṃ pajahathāti dīpeti. Naccepi eseva nayo. Alanti yuttaṃ. Dhammappamoditānaṃ satanti ettha dhammo vuccati kāraṇaṃ, kenacideva kāraṇena pamuditānaṃ santānaṃ. Sitaṃ sitamattāyāti tasmiṃ sitakāraṇe sati yaṃ sitaṃ karotha, taṃ vo sitamattāya aggadante dassetvā pahaṭṭhākāramattadassanāyayeva yuttanti vuttaṃ hoti.

6. Atittisuttavaṇṇanā

109. Chaṭṭhe soppassāti niddāya. Paṭisevanāya natthi tittīti yathā yathā paṭisevati, tathā tathā ruccatiyevāti titti nāma natthi. Sesapadadvayepi eseva nayo. Sace hi mahāsamudde udakaṃ surā bhaveyya, surāsoṇḍo ca maccho hutvā nibbatteyya, tassa tattha carantassapi sayantassapi titti nāma na bhaveyya. Imasmiṃ sutte vaṭṭameva kathitaṃ.

7. Arakkhitasuttavaṇṇanā

110. Sattame avassutaṃ hotīti tintaṃ hoti. Na bhaddakaṃ maraṇaṃ hotīti apāye paṭisandhipaccayatāya na laddhakaṃ hoti. Kālakiriyāti tasseva vevacanaṃ. Sukkapakkhe sagge paṭisandhipaccayatāya bhaddakaṃ hoti laddhakaṃ. Taṃ pana ekantena sotāpannādīnaṃ tiṇṇaṃ ariyasāvakānaṃyeva vaṭṭati. Sesamettha uttānamevāti.

8. Byāpannasuttavaṇṇanā

111. Aṭṭhame byāpannanti pakatibhāvaṃ jahitvā ṭhitaṃ. Sesaṃ purimasutte vuttanayameva.

9. Paṭhamanidānasuttavaṇṇanā

112. Navame nidānānīti kāraṇāni. Kammānaṃ samudayāyāti vaṭṭagāmikammānaṃ piṇḍakaraṇatthāya. Lobhapakatanti lobhena pakataṃ. Sāvajjanti sadosaṃ. Taṃ kammaṃ kammasamudayāya saṃvattatīti taṃ kammaṃ aññesampi vaṭṭagāmikammānaṃ samudayāya piṇḍakaraṇatthāya saṃvattati. Na taṃ kammaṃ kammanirodhāyāti taṃ pana kammaṃ vaṭṭagāmikammānaṃ nirodhatthāya na saṃvattati. Sukkapakkhe kammānaṃ samudayāyāti vivaṭṭagāmikammānaṃ samudayatthāya. Iminā nayena sabbaṃ atthato veditabbaṃ.

10. Dutiyanidānasuttavaṇṇanā

113. Dasame kammānanti vaṭṭagāmikammānameva. Chandarāgaṭṭhāniyeti chandarāgassa kāraṇabhūte. Ārabbhāti āgamma sandhāya paṭicca. Chandoti taṇhāchando. Yo cetaso sārāgoti yo cittassa rāgo rajjanā rajjitattaṃ, etamahaṃ saṃyojanaṃ vadāmi, bandhanaṃ vadāmīti attho. Sukkapakkhe kammānanti vivaṭṭagāmikammānaṃ. Tadabhinivattetīti taṃ abhinivatteti. Yadā vā tena vipāko ñāto hoti vidito, tadā te ceva dhamme tañca vipākaṃ abhinivatteti. Iminā ca padena vipassanā kathitā, tadabhinivattetvāti iminā maggo. Cetasā abhinivijjhitvāti iminā ca maggova. Paññāya ativijjha passatīti saha vipassanāya maggapaññāya nibbijjhitvā passati. Evaṃ sabbattha attho veditabbo. Imasmiṃ pana sutte vaṭṭavivaṭṭaṃ kathitanti.

Sambodhavaggo paṭhamo.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app