5. Rohitassavaggo

1. Samādhibhāvanāsuttavaṇṇanā

41. Pañcamassa paṭhame ñāṇadassanappaṭilābhāyāti dibbacakkhuñāṇadassanassa paṭilābhāya. Divāsaññaṃ adhiṭṭhātīti divāti evaṃ saññaṃ adhiṭṭhāti. Yathā divā tathā rattinti yathā divā ālokasaññā manasi katā, tatheva taṃ rattimpi manasi karoti. Dutiyapadepi eseva nayo. Sappabhāsanti dibbacakkhuñāṇobhāsena sahobhāsaṃ. Kiñcāpi ālokasadisaṃ kataṃ, attho panettha na evaṃ sallakkhetabbo. Dibbacakkhuñāṇāloko hi idhādhippeto.

Viditāti pākaṭā hutvā. Kathaṃ pana vedanā viditā uppajjanti, viditā abbhatthaṃ gacchantīti? Idha bhikkhu vatthuṃ pariggaṇhāti, ārammaṇaṃ pariggaṇhāti. Tassa pariggahitavatthārammaṇatāya tā vedanā ‘‘evaṃ uppajjitvā evaṃ ṭhatvā evaṃ nirujjhantī’’ti viditā uppajjanti, viditā tiṭṭhanti, viditā abbhatthaṃ gacchanti nāma. Saññāvitakkesupi eseva nayo.

Udayabbayānupassīti udayañca vayañca passanto. Iti rūpanti evaṃ rūpaṃ ettakaṃ rūpaṃ na ito paraṃ rūpaṃ atthīti. Iti rūpassa samudayoti evaṃ rūpassa uppādo. Atthaṅgamoti pana bhedo adhippeto. Vedanādīsupi eseva nayo. Idañca pana metaṃ, bhikkhave, sandhāya bhāsitanti, bhikkhave, yaṃ mayā etaṃ puṇṇakapañhe ‘‘saṅkhāya lokasmi’’ntiādi bhāsitaṃ, taṃ idaṃ phalasamāpattiṃ sandhāya bhāsitanti attho.

Tattha saṅkhāyāti ñāṇena jānitvā. Lokasminti sattaloke. Paroparānīti uccāvacāni uttamādhamāni. Iñjitanti calitaṃ. Natthi kuhiñci loketi lokasmiṃ katthaci ekakkhandhepi ekāyatanepi ekadhātuyāpi ekārammaṇepi natthi. Santoti paccanīkakilesavūpasamena santo. Vidhūmoti kodhadhūmena vigatadhūmo. Evamettha suttante maggekaggatampi kathetvā gāthāya phalasamāpattiyeva kathitāti.

2. Pañhabyākaraṇasuttavaṇṇanā

42. Dutiye yo ca tesaṃ tattha tattha, jānāti anudhammatanti yo etesaṃ pañhānaṃ tasmiṃ tasmiṃ ṭhāne byākaraṇaṃ jānāti. Catupañhassa kusalo, āhu bhikkhuṃ tathāvidhanti tathāvidhaṃ bhikkhuṃ tesu catūsu pañhesu kusaloti evaṃ vadanti. Durāsado duppasahoti parehi ghaṭṭetuṃ vā abhibhavituṃ vā na sakkā. Gambhīroti sattasīdantaramahāsamuddo viya gambhīro. Duppadhaṃsiyoti dummocāpayo, gahitaggahaṇaṃ vissajjāpetuṃ na sakkāti attho. Atthe anatthe cāti vaḍḍhiyañca avaḍḍhiyañca. Atthābhisamayāti atthasamāgamena. Dhīro paṇḍitoti pavuccatīti dhitisampanno puggalo ‘‘paṇḍito aya’’nti evaṃ pavuccati.

3-4. Kodhagarusuttadvayavaṇṇanā

43-44. Tatiye kodhagaru na saddhammagarūti kodhaṃ gāravena garuṃ katvā gaṇhāti, na saddhammaṃ, saddhammaṃ pana agāravena lāmakaṃ katvā gaṇhāti. Sesapadesupi eseva nayo.

Virūhantīti vaḍḍhanti, sañjātamūlāya vā saddhāya patiṭṭhahanti acalā bhavanti. Catutthe kodhagarutāti kodhamhi sagāravatā. Esa nayo sabbattha.

5. Rohitassasuttavaṇṇanā

45. Pañcame yatthāti cakkavāḷalokassa ekokāse bhummaṃ. Na cavati na upapajjatīti idaṃ aparāparaṃ cutipaṭisandhivasena gahitaṃ. Gamanenāti padagamanena. Lokassa antanti satthā saṅkhāralokassa antaṃ sandhāya vadati. Ñāteyyantiādīsu ñātabbaṃ daṭṭhabbaṃ pattabbanti attho. Iti devaputtena cakkavāḷalokassa anto pucchito, satthārā saṅkhāralokassa kathito . So pana ‘‘attano pañhena saddhiṃ satthu byākaraṇaṃ sametī’’ti saññāya sampahaṃsanto acchariyantiādimāha.

Daḷhadhammāti daḷhadhanu uttamappamāṇena dhanunā samannāgato. Dhanuggahoti dhanuācariyo. Sikkhitoti dvādasa vassāni dhanusippaṃ sikkhito. Katahatthoti usabhappamāṇepi vālaggaṃ vijjhituṃ samatthabhāvena katahattho. Katūpāsanoti katasarakkhepo dassitasippo. Asanenāti kaṇḍena. Atipāteyyāti atikkameyya. Yāvatā so tālacchādiṃ atikkameyya, tāvatā kālena ekaṃ cakkavāḷaṃ atikkamāmīti attano javasampattiṃ dasseti.

Puratthimā samuddā pacchimoti yathā puratthimā samuddā pacchimasamuddo dūre, evaṃ me dūre padavītihāro ahosīti vadati. So kira pācīnacakkavāḷamukhavaṭṭiyaṃ ṭhito pādaṃ pasāretvā pacchimacakkavāḷamukhavaṭṭiṃ atikkamati, puna dutiyapādaṃ pasāretvā paracakkavāḷamukhavaṭṭiṃ atikkamati. Icchāgatanti icchā eva. Aññatrevāti nippapañcataṃ dasseti. Bhikkhācārakāle kiresa nāgalatādantakaṭṭhaṃ khāditvā anotatte mukhaṃ dhovitvā kāle sampatte uttarakurumhi piṇḍāya caritvā cakkavāḷamukhavaṭṭiyaṃ nisinno bhattakiccaṃ karoti, tattha muhuttaṃ vissamitvā puna javati. Vassasatāyukoti tadā dīghāyukakālo hoti, ayaṃ pana vassasatāvasiṭṭhe āyumhi gamanaṃ ārabhi. Vassasatajīvīti taṃ vassasataṃ anantarāyena jīvanto. Antarāyeva kālaṅkatoti cakkavāḷalokassa antaṃ appatvā antarāva mato. So pana tattha kālaṃ katvāpi āgantvā imasmiṃyeva cakkavāḷe nibbatti.

Appatvāti saṅkhāralokassa antaṃ appatvā. Dukkhassāti vaṭṭadukkhassa. Antakiriyanti pariyantakaraṇaṃ. Kaḷevareti attabhāve. Sasaññimhi samanaketi sasaññe sacittake. Lokanti dukkhasaccaṃ. Lokasamudayanti samudayasaccaṃ. Lokanirodhanti nirodhasaccaṃ. Paṭipadanti maggasaccaṃ. Iti ‘‘nāhaṃ, āvuso, imāni cattāri saccāni tiṇakaṭṭhādīsu paññapemi, imasmiṃ pana catumahābhūtike kāyasmiṃyeva paññapemī’’ti dasseti. Samitāvīti samitapāpo. Nāsīsatīti na pattheti. Chaṭṭhaṃ uttānatthamevāti.

7. Suvidūrasuttavaṇṇanā

47. Sattame suvidūravidūrānīti kenaci pariyāyena anāsannāni hutvā suvidūrāneva vidūrāni. Nabhañca, bhikkhave, pathavī cāti ākāsañca mahāpathavī ca. Tattha kiñcāpi pathavito ākāsaṃ nāma na dūre, dvaṅgulamattepi hoti. Aññamaññaṃ alagganaṭṭhena pana ‘‘suvidūravidūre’’ti vuttaṃ. Verocanoti sūriyo. Satañca, bhikkhave, dhammoti catusatipaṭṭhānādibhedo sattatiṃsabodhipakkhiyadhammo. Asatañca dhammoti dvāsaṭṭhidiṭṭhigatabhedo assaddhammo.

Pabhaṅkaroti ālokakaro. Abyāyiko hotīti avigacchanasabhāvo hoti. Sataṃ samāgamoti paṇḍitānaṃ mittasanthavavasena samāgamo. Yāvāpitiṭṭheyyāti yattakaṃ addhānaṃ tiṭṭheyya. Tatheva hotīti tādisova hoti, pakatiṃ na jahati. Khippaṃ hi vetīti sīghaṃ vigacchati.

8. Visākhasuttavaṇṇanā

48. Aṭṭhame pañcālaputtoti pañcālabrāhmaṇiyā putto. Poriyā vācāyāti paripuṇṇavācāya. Vissaṭṭhāyāti apalibuddhāya. Anelagalāyāti niddosāya ceva agaḷitāya ca apatitapadabyañjanāya. Pariyāpannāyāti vivaṭṭapariyāpannāya. Anissitāyāti vaṭṭaṃ anissitāya. Vivaṭṭanissitameva katvā katheti, vaṭṭanissitaṃ katvā na kathetīti ayamettha adhippāyo.

Nābhāsamānanti na akathentaṃ. Amataṃ padanti nibbānapadaṃ. Bhāsayeti obhāseyya. Jotayeti tasseva vevacanaṃ. Paggaṇhe isinaṃ dhajanti abbhuggataṭṭhena navalokuttaradhammo isīnaṃ dhajo nāma vuccati, tameva paggaṇheyya ukkhipeyya, uccaṃ katvā katheyyāti attho. Navalokuttaradhammadīpakaṃ subhāsitaṃ dhajo etesanti subhāsitadhajā. Isayoti buddhādayo ariyā. Dhammo hi isinaṃ dhajoti heṭṭhā vuttanayeneva lokuttaradhammo isīnaṃ dhajo nāmāti.

9. Vipallāsasuttavaṇṇanā

49. Navame saññāvipallāsāti saññāya vipallatthabhāvā, catasso viparītasaññāyoti attho. Sesapadadvayepi eseva nayo. Anicce, bhikkhave, niccanti saññāvipallāsoti anicce vatthusmiṃ ‘‘niccaṃ ida’’nti evaṃ gahetvā uppajjanakasaññā, saññāvipallāsoti attho. Iminā nayena sabbapadesu attho veditabbo.

Anattani ca attāti anattani ‘‘attā’’ti evaṃsaññinoti attho. Micchādiṭṭhihatāti na kevalaṃ saññinova, saññāya viya uppajjamānāya micchādiṭṭhiyāpi hatā. Khittacittāti te saññādiṭṭhiyo viya uppajjamānena khittena cittena samannāgatā. Visaññinoti desanāmattametaṃ, viparītasaññācittadiṭṭhinoti attho. Te yogayuttā mārassāti te mārassa yoge yuttā nāma honti. Ayogakkheminoti catūhi yogehi khemaṃ nibbānaṃ appattā. Sattāti puggalā. Buddhāti catusaccabuddhā. Imaṃ dhammanti catusaccadhammaṃ. Sacittaṃ paccaladdhāti sakaṃ cittaṃ paṭilabhitvā. Aniccato dakkhunti aniccabhāvena addasaṃsu. Asubhataddasunti asubhaṃ asubhatoyeva addasaṃsu. Sammādiṭṭhisamādānāti gahitasammādassanā. Sabbaṃ dukkhaṃ upaccagunti sakalaṃ vaṭṭadukkhaṃ samatikkantā.

10. Upakkilesasuttavaṇṇanā

50. Dasame upakkilesāti virocituṃ adatvā upakkiliṭṭhabhāvakaraṇena upakkilesā. Mahikāti himaṃ. Dhūmo rajoti dhūmo ca rajo ca. Rāhūti purimā tayo asampattaupakkilesā, rāhu pana sampattaupakkilesavasena kathitoti veditabbo. Samaṇabrāhmaṇā na tapanti na bhāsanti na virocantīti guṇappatāpena na tapanti, guṇobhāsena na bhāsanti, guṇavirocanena na virocanti. Surāmerayapānā appaṭiviratāti pañcavidhāya surāya catubbidhassa merayassa ca pānato aviratā.

Avijjānivutāti avijjāya nivāritā pihitā. Piyarūpābhinandinoti piyarūpaṃ sātarūpaṃ abhinandamānā tussamānā. Sādiyantīti gaṇhanti. Aviddasūti andhabālā. Sanettikāti taṇhāyotteneva sayottā. Kaṭasinti attabhāvaṃ. Ghoranti kakkhaḷaṃ. Imasmiṃ suttepi gāthāsupi vaṭṭameva kathitanti.

Rohitassavaggo pañcamo.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app