(19) 4. Brāhmaṇavaggo

1. Yodhājīvasuttavaṇṇanā

181. Catutthassa paṭhame ṭhānakusaloti yena ṭhānena ṭhito avirādhetvā vijjhituṃ sakkoti, tasmiṃ ṭhāne kusalo. Sesaṃ heṭṭhā vuttanayeneva veditabbaṃ.

2. Pāṭibhogasuttavaṇṇanā

182. Dutiye natthi koci pāṭibhogoti ahaṃ te pāṭibhogoti evaṃ pāṭibhogo bhavituṃ samattho nāma natthi. Jarādhammanti jarāsabhāvaṃ. Esa nayo sabbattha.

3. Sutasuttavaṇṇanā

183. Tatiye natthi tato dosoti tasmiṃ doso nāma natthīti attho.

4. Abhayasuttavaṇṇanā

184. Catutthe kicchājīvitakāraṇaṭṭhena rogova rogātaṅko nāma. Phuṭṭhassāti tena rogātaṅkena samannāgatassa. Urattāḷiṃ kandatīti uraṃ tāḷetvā rodati. Akatakalyāṇotiādīsu kalyāṇaṃ vuccati puññakammaṃ , taṃ akataṃ etenāti akatakalyāṇo. Sesapadesupi eseva nayo. Puññakammameva hi kosallasambhūtattā kusalaṃ, bhītassa parittāyakattā bhīruttāṇanti vuccati. Katapāpotiādīsu pāpaṃ vuccati lāmakaṃ akusalakammaṃ. Luddanti kakkhaḷakammaṃ. Kibbisanti samalaṃ aparisuddhakammaṃ. Kaṅkhī hotīti buddhadhammasaṅghaguṇesu ceva sikkhāya ca pubbante ca aparante ca pubbantāparante ca paṭiccasamuppāde cāti aṭṭhasu ṭhānesu kaṅkhāya samannāgato hoti. Vicikicchīti vicikicchāya samannāgato sāsanasaddhamme na niṭṭhaṃ gato, uggahaparipucchāvasena niṭṭhaṃ gantuṃ na sakkoti. Iminā nayena sabbattha attho veditabbo.

5. Brāhmaṇasaccasuttavaṇṇanā

185. Pañcame brāhmaṇasaccānīti brāhmaṇānaṃ saccāni tathāni. So tena na samaṇoti maññatīti so khīṇāsavo tena saccena ‘‘ahaṃ samaṇo’’ti taṇhāmānadiṭṭhīhi na maññati. Sesapadesupi eseva nayo. Yadeva tattha saccaṃ, tadabhiññāyāti yaṃ tattha ‘‘sabbe pāṇā avajjhā’’ti paṭipattiyā saccaṃ tathaṃ aviparītaṃ. Iminā vacīsaccaṃ abbhantaraṃ katvā paramatthasaccaṃ nibbānaṃ dasseti. Tadabhiññāyāti taṃ ubhayampi abhivisiṭṭhāya paññāya jānitvā. Anuddayāya anukampāya paṭipanno hotīti anuddayatthāya ca anukampatthāya ca yā paṭipadā, taṃ paṭipanno hoti, pūretvā ṭhitoti attho. Sesapaṭipadāsupi eseva nayo.

Sabbe kāmāti sabbe vatthukāmakilesakāmā. Iti vadaṃ brāhmaṇo saccamāhāti evampi vadanto khīṇāsavabrāhmaṇo saccameva āha. Sabbe bhavāti kāmabhavādayo tayopi. Nāhaṃ kvacanīti ettha pana catukkoṭikasuññatā kathitā. Ayañhi ‘‘nāhaṃ kvacanī’’ti kvaci attānaṃ na passati, kassaci kiñcanatasminti attano attānaṃ kassaci parassa kiñcanabhāve upanetabbaṃ na passati, bhātiṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne vā parikkhāraṃ maññitvā upanetabbaṃ na passatīti attho. Na ca mama kvacanīti ettha mamasaddaṃ tāva ṭhapetvā ‘‘na ca kvacani parassa ca attānaṃ kvaci na passatī’’ti ayamattho. Idāni ‘‘mamasaddaṃ āharitvā mama kismiñci kiñcanaṃ natthī’’ti so parassa attā mama kismiñci kiñcanabhāve atthīti na passati, attano bhātiṭṭhāne bhātaraṃ, sahāyaṭṭhāne sahāyaṃ, parikkhāraṭṭhāne vā parikkhāranti kismiñci ṭhāne parassa attānaṃ iminā kiñcanabhāvena upanetabbaṃ na passatīti attho. Evamayaṃ yasmā neva katthaci attānaṃ passati, na taṃ parassa kiñcanabhāve upanetabbaṃ passati, na parassa attānaṃ passati, na parassa attānaṃ attano kiñcanabhāve upanetabbaṃ passatīti. Iti vadaṃ brāhmaṇoti evaṃ catukkoṭikaṃ suññataṃ vadantopi khīṇāsavabrāhmaṇo tassā paṭipadāya sammā paṭividdhattā saccameva āha, na musāti sabbesupi vāresu maññanānaṃ pahīnattāyeva na maññatīti ca attho veditabbo. Ākiñcaññaṃyevapaṭipadanti kiñcanabhāvavirahitaṃ nippalibodhaṃ niggahaṇameva paṭipadaṃ paṭipanno hoti pūretvā ṭhito.

Imāni kho paribbājakā cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānīti yāni tumhe bhovādibrāhmaṇānaṃ saccāni vadetha, tehi aññāni mayā imāni bāhitapāpabrāhmaṇassa cattāri saccāni catūhi maggehi soḷasavidhena kiccena jānitvā paccakkhaṃ katvā paveditāni desitāni jotitānīti attho. Iti imasmiṃ sutte catūsupi ṭhānesu khīṇāsavassa vacīsaccameva kathitanti.

6. Ummaggasuttavaṇṇanā

186. Chaṭṭhe parikassatīti ākaḍḍhiyati. Ummaggoti ummujjanaṃ, paññāgamananti attho. Paññā eva vā ummujjanaṭṭhena ummaggoti vuccati. Sāva paṭibhānaṭṭhena paṭibhānaṃ. Cittassauppannassa vasaṃ gacchatīti ye cittassa vasaṃ gacchanti, tesaṃyevettha gahaṇaṃ veditabbaṃ. Atthamaññāya dhammamaññāyāti atthañca pāḷiñca jānitvā. Dhammānudhammappaṭipanno hotīti lokuttaradhammassa anucchavikadhammaṃ saha sīlena pubbabhāgappaṭipadaṃ paṭipanno hoti. Nibbedhikapaññoti nibbijjhanakapañño. Idaṃ dukkhanti ṭhapetvā taṇhaṃ sesaṃ tebhūmakakkhandhapañcakaṃ dukkhanti sutaṃ hoti. Paññāyāti maggapaññāya. Ayaṃ dukkhasamudayoti vaṭṭamūlakataṇhā tassa dukkhassa samudayoti sutaṃ hoti. Iminā upāyena sesadvayepi attho veditabbo. Catutthapañhavissajjanena arahattaphalaṃ kathitanti veditabbaṃ.

7. Vassakārasuttavaṇṇanā

187. Sattame todeyyassāti tudigāmavāsikassa. Parisatīti sannipatitāya parisāya. Parūpārambhaṃ vattentīti paragarahaṃ pavattenti kathenti. Bālo ayaṃ rājātiādi yaṃ te upārambhaṃ vattenti, tassa dassanatthaṃ vuttaṃ. Samaṇe rāmaputteti udake rāmaputte. Abhippasannoti atikkamma pasanno. Paramanipaccakāranti uttamanipātakiriyaṃ nīcavuttiṃ. Parihārakāti paricārakā. Yamakotiādīni tesaṃ nāmāni. Tesu hi eko yamako nāma, eko moggallo nāma, eko uggo nāma, eko nāvindakī nāma, eko gandhabbo nāma, eko aggivesso nāma. Tyāssudanti ettha assudanti nipātamattaṃ, te attano parisati nisinneti attho. Iminā nayena netīti iminā kāraṇena anuneti jānāpeti. Karaṇīyādhikaraṇīyesūti paṇḍitehi kattabbakiccesu ca atirekakattabbakiccesu ca. Vacanīyādhivacanīyesūti vattabbesu ca atirekavattabbesu ca. Alamatthadasatarehīti ettha atthe passituṃ samatthā alamatthadasā, te atisitvā ṭhitā alamatthadasatarā, tehi alamatthadasatarehi. Alamatthadasataroti alamatthadasatāya uttaritaro, chekehi chekataro paṇḍitehi paṇḍitataroti pucchanto evamāha. Athassa te paṭipucchantā evaṃ bhotiādimāhaṃsu. Iti brāhmaṇo attano sappurisatāya taṃ eḷeyyarājānampi tassa parivārikepi udakampi rāmaputtaṃ pasaṃsi. Andho viya hi asappuriso, cakkhumā viya sappuriso. Yathā andho neva anandhaṃ na andhaṃ passati, evaṃ asappuriso neva sappurisaṃ na asappurisaṃ jānāti. Yathā cakkhumā andhampi anandhampi passati, evaṃ sappuriso sappurisampi asappurisampi jānāti. Todeyyopi sappurisatāya asappurise aññāsīti imamatthavasaṃ paṭicca tuṭṭhamānaso brāhmaṇo acchariyaṃ bho, gotamātiādīni vatvā tathāgatassa bhāsitaṃ anumoditvā pakkāmi.

8. Upakasuttavaṇṇanā

188. Aṭṭhame upakoti tassa nāmaṃ. Maṇḍikāputtoti maṇḍikāya putto. Upasaṅkamīti so kira devadattassa upaṭṭhāko, ‘‘kiṃ nu kho satthā mayi attano santikaṃ upagate vaṇṇaṃ kathessati, udāhu avaṇṇa’’nti pariggaṇhanatthaṃ upasaṅkami. ‘‘Nerayiko devadatto kappaṭṭho atekiccho’’ti (cūḷava. 348) vacanaṃ sutvā satthāraṃ ghaṭṭetukāmo upasaṅkamītipi vadanti. Parūpārambhaṃ vattetīti paragarahaṃ katheti. Sabbo so na upapādetīti sabbopi so kusaladhammaṃ na uppādeti, attano vā vacanaṃ upapādetuṃ anucchavikaṃ kātuṃ na sakkoti. Anupapādento gārayho hotīti kusalaṃ dhammaṃ uppādetuṃ asakkonto attano ca vacanaṃ upapannaṃ anucchavikaṃ kātuṃ asakkonto gārayho hoti. Upavajjoti upavaditabbo ca hoti, vajjena vā upeto hoti, sadoso hotīti attho.

Atha bhagavā tassa vādaṃ gahetvā tasseva gīvāya paṭimuñcanto parūpārambhantiādimāha. Ummujjamānakaṃyevāti udakato sīsaṃ ukkhipantaṃyeva. Tattha aparimāṇā padātiādīsu tasmiṃ akusalanti paññāpane padānipi akkharānipi dhammadesanāpi aparimāṇāyeva. Itipidaṃakusalanti idampi akusalaṃ idampi akusalaṃ imināpi kāraṇena imināpi kāraṇena akusalanti evaṃ akusalapaññattiyaṃ āgatānipi aparimāṇāni. Athāpi aññenākārena tathāgato taṃ dhammaṃ deseyya, evampissa desanā aparimāṇā bhaveyya. Yathāha – ‘‘apariyādinnāvassa tathāgatassa dhammadesanā, apariyādinnaṃ dhammapadabyañjana’’nti (ma. ni. 1.161). Iminā upāyena sabbavāresu attho veditabbo. Yāva dhaṃsī vatāyanti yāva guṇadhaṃsī vata ayaṃ. Loṇakāradārakoti loṇakāragāmadārako. Yatra hi nāmāti yo hi nāma. Āsādetabbaṃ maññissatīti ghaṭṭetabbaṃ maññissati. Apehīti apagaccha, mā me purato aṭṭhāsi. Evañca pana vatvā gīvāya gaṇhāpetvā nikkaḍḍhāpesiyevāti.

9. Sacchikaraṇīyasuttavaṇṇanā

189. Navame kāyenāti nāmakāyena. Sacchikaraṇīyāti paccakkhaṃ kātabbā. Satiyāti pubbenivāsānussatiyā. Cakkhunāti dibbacakkhunā. Paññāyāti jhānapaññāya vipassanāpaññā sacchikātabbā, vipassanāpaññāya maggapaññā, maggapaññāya phalapaññā, phalapaññāya paccavekkhaṇapaññā sacchikātabbā, pattabbāti attho. Āsavānaṃ khayasaṅkhātaṃ pana arahattaṃ paccavekkhaṇavasena paccavekkhaṇapaññāya sacchikaraṇīyaṃ nāmāti.

10. Uposathasuttavaṇṇanā

190. Dasame tuṇhībhūtaṃ tuṇhībhūtanti yato yato anuviloketi, tato tato tuṇhībhūtameva. Bhikkhū āmantesīti paṭipattisampanne bhikkhū pasannehi cakkhūhi anuviloketvā uppannadhammapāmojjo thometukāmatāya āmantesi. Apalāpāti palāparahitā. Itaraṃ tasseva vevacanaṃ. Suddhāti nimmalā. Sāre patiṭṭhitāti sīlādisāre patiṭṭhitā. Alanti yuttaṃ. Yojanagaṇanānīti ekaṃ yojanaṃ yojanameva, dasapi yojanāni yojanāneva. Tato uddhaṃ ‘‘yojanagaṇanānī’’ti vuccati. Idha pana yojanasatampi yojanasahassampi adhippetaṃ. Puṭosenāpīti puṭosaṃ vuccati pātheyyaṃ, pātheyyaṃ gahetvāpi upasaṅkamituṃ yuttamevāti attho. Puṭaṃsenātipi pāṭho. Tassattho – puṭo aṃse assāti puṭaṃso, tena puṭaṃsena, aṃsena pātheyyapuṭaṃ vahantenāpīti vuttaṃ hoti.

Idāni evarūpehi evarūpehi ca guṇehi samannāgatā ettha bhikkhū atthīti dassetuṃ santi bhikkhavetiādimāha. Tattha devappattāti upapattidevanibbattakaṃ dibbavihāraṃ dibbavihārena ca arahattaṃ pattā. Brahmappattāti niddosaṭṭhena brahmabhāvasādhakaṃ brahmavihāraṃ brahmavihārena ca arahattaṃ pattā. Āneñjappattāti aniñjanabhāvasādhakaṃ āneñjaṃ āneñjena ca arahattaṃ pattā. Ariyappattāti puthujjanabhāvaṃ atikkamma ariyabhāvaṃ pattā. Evaṃ kho, bhikkhave, bhikkhu devappatto hotītiādīsu evaṃ rūpāvacaracatutthajjhāne ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto devappatto nāma hoti , catūsu brahmavihāresu ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto brahmappatto nāma, catūsu arūpajjhānesu ṭhatvā cittaṃ vivaṭṭetvā arahattaṃ patto āneñjappatto nāma. Idaṃ dukkhantiādīhi catūhi saccehi cattāro maggā tīṇi ca phalāni kathitāni. Tasmā imaṃ ariyadhammaṃ patto bhikkhu ariyappatto nāma hotīti.

Brāhmaṇavaggo catuttho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app