(16) 6. Acelakavaggavaṇṇanā

157-163. Ito paresu āgāḷhā paṭipadāti gāḷhā kakkhaḷā lobhavasena thiraggahaṇā. Nijjhāmāti attakilamathānuyogavasena suṭṭhu jhāmā santattā paritattā. Majjhimāti neva kakkhaḷā na jhāmā majjhe bhavā. Acelakoti niccelo naggo. Muttācāroti vissaṭṭhācāro, uccārakammādīsu lokiyakulaputtācārena virahito ṭhitakova uccāraṃ karoti, passāvaṃ karoti, khādati bhuñjati. Hatthāpalekhanoti hatthe piṇḍamhi niṭṭhite jivhāya hatthaṃ apalekhati, uccārampi katvā hatthasmiṃyeva daṇḍakasaññī hutvā hatthena apalekhati. Bhikkhāya gahaṇatthaṃ ‘‘ehi, bhadante’’ti vutto na etīti na ehibhadantiko. ‘‘Tena hi tiṭṭha, bhante’’ti vuttopi na tiṭṭhatīti na tiṭṭhabhadantiko. Tadubhayampi kira so ‘‘etassa vacanaṃ kataṃ bhavissatī’’ti na karoti. Abhihaṭanti puretaraṃ gahetvā āhaṭabhikkhaṃ. Uddissakatanti idaṃ tumhe uddissa katanti evamārocitabhikkhaṃ. Nimantananti ‘‘asukaṃ nāma kulaṃ vā vīthiṃ vā gāmaṃ vā paviseyyāthā’’ti evaṃ nimantitabhikkhampi na sādiyati na gaṇhāti. Na kumbhimukhāti kumbhito uddharitvā dīyamānaṃ bhikkhampi na gaṇhāti. Na kaḷopimukhāti kaḷopīti ukkhali vā pacchi vā, tatopi na gaṇhāti. Kasmā? ‘‘Kumbhikaḷopiyo maṃ nissāya kaṭacchunā pahāraṃ labhantī’’ti. Na eḷakamantaranti ummāraṃ antaraṃ katvā dīyamānaṃ na gaṇhāti. Kasmā? ‘‘Ayaṃ maṃ nissāya antarakaraṇaṃ labhatī’’ti. Daṇḍamusalesupi eseva nayo. Dvinnanti dvīsu bhuñjamānesu ekasmiṃ uṭṭhāya dente na gaṇhāti. Kasmā? Kabaḷantarāyo hotīti.

Na gabbhiniyātiādīsu pana gabbhiniyā kucchiyaṃ dārako kilamati, pāyantiyā dārakassa khīrantarāyo hoti, purisantaragatāya ratiantarāyo hotīti na gaṇhāti. Na saṅkittīsūti saṅkittetvā katabhattesu. Dubbhikkhasamaye kira acelakasāvakā acelakānaṃ atthāya tato tato taṇḍulādīni samādapetvā bhattaṃ pacanti, ukkaṭṭhācelako tato na paṭiggaṇhāti. Na yattha sāti yattha sunakho ‘‘piṇḍaṃ labhissāmī’’ti upaṭṭhito hoti, tattha tassa adatvā āhaṭaṃ na gaṇhāti. Kasmā? Etassa piṇḍantarāyo hotīti. Saṇḍasaṇḍacārinīti samūhasamūhacārinī . Sace hi acelakaṃ disvā ‘‘imassa bhikkhaṃ dassāmā’’ti manussā bhattagehaṃ pavisanti, tesu ca pavisantesu kaḷopimukhādīsu nilīnā makkhikā uppatitvā saṇḍasaṇḍā caranti, tato āhaṭaṃ bhikkhaṃ na gaṇhāti. Kasmā? ‘‘Maṃ nissāya makkhikānaṃ gocarantarāyo jāto’’ti.

Thusodakanti sabbasassasambhārehi katasovīrakaṃ. Ettha ca surāpānameva sāvajjaṃ, ayaṃ pana sabbesu sāvajjasaññī. Ekāgārikoti yo ekasmiṃyeva gehe bhikkhaṃ labhitvā nivattati. Ekālopikoti ekeneva ālopena yāpeti. Dvāgārikādīsupi eseva nayo. Ekissāpi dattiyāti ekāya dattiyā. Datti nāma ekā khuddakapāti hoti, yattha aggabhikkhaṃ pakkhipitvā ṭhapenti. Ekāhikanti ekadivasantarikaṃ. Addhamāsikanti addhamāsantarikaṃ. Pariyāyabhattabhojananti vārabhattabhojanaṃ, ekāhavārena dvīhavārena sattāhavārena addhamāsavārenāti evaṃ divasavārena ābhatabhattabhojanaṃ. Sākabhakkhotiādīni vuttatthāneva.

Ubbhaṭṭhakoti uddhaṃ ṭhitako. Ukkuṭikappadhānamanuyuttoti ukkuṭikavīriyamanuyutto, gacchantopi ukkuṭikova hutvā uppatitvā uppatitvā gacchati. Kaṇṭakāpassayikoti ayakaṇṭake vā pakatikaṇṭake vā bhūmiyaṃ koṭṭetvā tattha cammaṃ attharitvā ṭhānacaṅkamādīni karoti. Seyyanti sayantopi tattheva seyyaṃ kappeti. Sāyaṃ tatiyamassāti sāyatatiyakaṃ. Pāto majjhanhike sāyanti divasassa tikkhattuṃ ‘‘pāpaṃ pavāhessāmī’’ti udakorohanānuyogaṃ anuyutto viharati.

Kāye kāyānupassītiādīni heṭṭhā ekakanipātavaṇṇanāyaṃ vuttanayeneva veditabbāni. Ayaṃ vuccati, bhikkhave, majjhimā paṭipadāti, bhikkhave, ayaṃ kāmasukhallikānuyogañca attakilamathānuyogañcāti dve ante anupagatā, sassatucchedantehi vā vimuttā majjhimā paṭipadāti veditabbā.

Acelakavaggo chaṭṭho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app