(26) 6. Abhiññāvaggo

1-3. Abhiññāsuttādivaṇṇanā

254-256. Chaṭṭhassa paṭhame abhiññāyāti jānitvā. Samatho ca vipassanā cāti cittekaggatā ca saṅkhārapariggahavipassanāñāṇañca. Vijjā ca vimutti cāti maggañāṇavijjā ca sesā sampayuttakadhammā ca. Dutiye anariyapariyesanāti anariyānaṃ esanā gavesanā. Jarādhammanti jarāsabhāvaṃ. Sesesupi eseva nayo. Tatiyaṃ uttānameva.

4. Mālukyaputtasuttavaṇṇanā

257. Catutthe mālukyaputtoti mālukyabrāhmaṇiyā putto. Etthāti etasmiṃ tava ovādayācane. Iminā theraṃ apasādetipi ussādetipi. Kathaṃ? Ayaṃ kira daharakāle paccayesu laggo hutvā pacchā mahallakakāle araññavāsaṃ patthento kammaṭṭhānaṃ yācati. Atha bhagavā ‘‘ettha dahare kiṃ vakkhāma, mālukyaputto viya tumhepi taruṇakāle paccayesu laggitvā mahallakakāle araññaṃ pavisitvā samaṇadhammaṃ kareyyāthā’’ti iminā adhippāyena bhaṇanto theraṃ apasādeti nāma. Yasmā pana thero mahallakakāleva araññaṃ pavisitvā samaṇadhammaṃ kātukāmo, tasmā bhagavā ‘‘ettha dahare kiṃ vakkhāma, ayaṃ amhākaṃ mālukyaputto mahallakakālepi araññaṃ pavisitvā samaṇadhammaṃ kātukāmo kammaṭṭhānaṃ yācati. Tumhe tāva taruṇakālepi vīriyaṃ na karothā’’ti iminā adhippāyena bhaṇanto theraṃ ussādeti nāmāti yojanā.

5-10. Kulasuttādivaṇṇanā

258-263. Pañcame ādhipacce ṭhapentīti bhaṇḍāgārikaṭṭhāne ṭhapenti. Chaṭṭhe vaṇṇasampannoti sarīravaṇṇena samannāgato. Balasampannoti kāyabalena samannāgato. Bhikkhuvāre vaṇṇasampannoti guṇavaṇṇena samannāgato. Balasampannoti vīriyabalena samannāgato. Javasampannoti ñāṇajavena samannāgato. Sattamepi eseva nayo. Sesamettha uttānamevāti.

Abhiññāvaggo chaṭṭho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app