(10) 5. Asuravaggo

1. Asurasuttavaṇṇanā

91. Pañcamassa paṭhame asuroti asurasadiso bībhaccho. Devoti devasadiso guṇavasena abhirūpo pāsādiko.

2. Paṭhamasamādhisuttavaṇṇanā

92. Dutiye ajjhattaṃ cetosamathassāti niyakajjhatte appanācittasamādhissa. Adhipaññādhammavipassanāyāti saṅkhārapariggāhakavipassanāñāṇassa. Tañhi adhipaññāsaṅkhātañca, pañcakkhandhasaṅkhātesu ca dhammesu vipassanābhūtaṃ, tasmā ‘‘adhipaññādhammavipassanā’’ti vuccatīti.

3. Dutiyasamādhisuttavaṇṇanā

93. Tatiye yogo karaṇīyoti yuttappayuttatā kattabbā. Chandoti kattukamyatāchando. Vāyāmoti payogo. Ussāhoti tato adhimattataraṃ vīriyaṃ. Ussoḷhīti paṅkalaggasakaṭauddharaṇasadisaṃ mahāvīriyaṃ. Appaṭivānīti anivattanatā.

4. Tatiyasamādhisuttavaṇṇanā

94. Catutthe evaṃ kho, āvuso, saṅkhārā daṭṭhabbātiādīsu, āvuso, saṅkhārā nāma aniccato daṭṭhabbā, aniccato sammasitabbā, aniccato passitabbā. Tathā dukkhato, anattatoti evaṃ attho daṭṭhabbo. Evaṃ kho, āvuso, cittaṃ saṇṭhapetabbantiādīsupi paṭhamajjhānavasena, āvuso, cittaṃ saṇṭhapetabbaṃ paṭhamajjhānavasena sannisādetabbaṃ, paṭhamajjhānavasena ekodi kātabbaṃ, paṭhamajjhānavasena samādahitabbaṃ. Tathā dutiyajjhānādivasenāti evaṃ attho daṭṭhabbo. Imesu tīsupi suttesu samathavipassanā lokiyalokuttarāva kathitā.

5. Chavālātasuttavaṇṇanā

95. Pañcame chavālātanti susāne alātaṃ. Majjhegūthagatanti majjhaṭṭhāne gūthamakkhitaṃ. Neva gāme kaṭṭhatthaṃ pharatīti kūṭagopānasithambhasopānādīnaṃ atthāya anupaneyyatāya gāme na kaṭṭhatthaṃ sādheti, khettakuṭipādaṃ vā mañcapādaṃ vā kātuṃ anupaneyyatāya na araññe kaṭṭhatthaṃ sādheti. Dvīsu koṭīsu gayhamānaṃ hatthaṃ ḍahati, majjhe gayhamānaṃ gūthena makkheti. Tathūpamanti taṃsarikkhakaṃ. Abhikkantataroti sundarataro. Paṇītataroti uttamataro. Gavā khīranti gāvito khīraṃ. Khīramhā dadhītiādīsu paraṃ paraṃ purimato purimato aggaṃ, sappimaṇḍo pana tesu sabbesupi aggameva . Aggotiādīsu guṇehi aggo ceva seṭṭho ca pamukho ca uttamo ca pavaro cāti veditabbo. Chavālātūpamāya na dussīlo puggalo kathito, appassuto pana vissaṭṭhakammanto goṇasadiso puggalo kathitoti veditabbo. Chaṭṭhe sabbaṃ uttānatthameva.

7. Khippanisantisuttavaṇṇanā

97. Sattame khippanisantīti khippanisāmano sīghaṃ jānituṃ samattho. Sutānañca dhammānanti sutappaguṇānaṃ tantidhammānaṃ. Atthūpaparikkhīti atthaṃ upaparikkhako. Atthamaññāya dhammamaññāyāti aṭṭhakathañca pāḷiñca jānitvā. Dhammānudhammappaṭipanno hotīti navalokuttaradhammānaṃ anurūpadhammabhūtaṃ sasīlakaṃ pubbabhāgappaṭipadaṃ paṭipanno hoti. No ca kalyāṇavācoti na sundaravacano. Na kalyāṇavākkaraṇoti na sundaravacanaghoso hoti. Poriyātiādīhi saddhiṃ no-kāro yojetabboyeva. Guṇaparipuṇṇāya apalibuddhāya adosāya agaḷitapadabyañjanāya atthaṃ viññāpetuṃ samatthāya vācāya samannāgato na hotīti attho. Iminā upāyena sabbattha attho veditabbo.

8. Attahitasuttavaṇṇanā

98-99. Aṭṭhamaṃ puggalajjhāsayavasenāpi dasabalassa desanāñāṇavilāsenāpi kathitaṃ, navamaṃ pañcaveravasena.

10. Potaliyasuttavaṇṇanā

100. Dasame kālenāti yuttappattakālena. Khamatīti ruccati. Yadidaṃ tattha tattha kālaññutāti yā esā tattha tattha kālaṃ jānanā. Taṃ taṃ kālaṃ ñatvā hi avaṇṇārahassa avaṇṇakathanaṃ vaṇṇārahassa ca vaṇṇakathanaṃ paṇḍitānaṃ pakatīti dasseti.

Asuravaggo pañcamo.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app