(10) 5. Loṇakapallavaggo

1. Accāyikasuttavaṇṇanā

93. Pañcamassa paṭhame accāyikānīti atipātikāni. Karaṇīyānīti avassakiccāni. Yañhi na avassaṃ kātabbaṃ, taṃ kiccanti vuccati. Avassaṃ kātabbaṃ karaṇīyaṃ nāma. Sīghaṃ sīghanti vegena vegena. Tassa kho tanti ettha tanti nipātamattaṃ. Natthi sā iddhi vā ānubhāvo vāti sā vā iddhi so vā ānubhāvo natthi. Uttarasveti tatiyadivase. Utupariṇāminīti laddhautupariṇāmāni hutvā. Jāyantipīti tatiyadivase nikkhantasetaṅkurāni honti, sattāhe patte nīlaṅkurāni honti. Gabbhīnipi hontīti diyaḍḍhamāsaṃ patvā gahitagabbhāni honti. Paccantipīti tayo māse patvā paccanti. Idāni yasmā buddhānaṃ gahapatikena vā sassehi vā attho natthi, sāsane pana tappaṭirūpakaṃ puggalaṃ vā atthaṃ vā dassetuṃ taṃ taṃ opammaṃ āharanti. Tasmā yamatthaṃ dassetukāmena etaṃ ābhataṃ, taṃ dassento evameva khotiādimāha. Taṃ atthato uttānameva. Sikkhā pana idhāpi missikā eva kathitā.

2. Pavivekasuttavaṇṇanā

94. Dutiye cīvarapavivekanti cīvaraṃ nissāya uppajjanakakilesehi vivittabhāvaṃ. Sesadvayepi eseva nayo. Sāṇānīti sāṇavākacelāni. Masāṇānīti missakacelāni. Chavadussānīti matasarīrato chaḍḍitavatthāni, erakatiṇādīni vā ganthetvā katanivāsanāni. Paṃsukūlānīti pathaviyaṃ chaḍḍitanantakāni. Tirīṭānīti rukkhatacavatthāni. Ajinānīti ajinamigacammāni. Ajinakkhipanti tadeva majjhe phālitaṃ, sahakhurakantipi vadanti. Kusacīranti kusatiṇāni ganthetvā katacīraṃ. Vākacīraphalakacīresupi eseva nayo. Kesakambalanti manussakesehi katakambalaṃ. Vālakambalanti assavālādīhi katakambalaṃ. Ulūkapakkhikanti ulūkapattāni ganthetvā katanivāsanaṃ.

Sākabhakkhāti allasākabhakkhā. Sāmākabhakkhāti sāmākataṇḍulabhakkhā. Nīvārādīsu nīvārā nāma araññe sayaṃ jātavīhijāti. Daddulanti cammakārehi cammaṃ likhitvā chaḍḍitakasaṭaṃ. Haṭaṃ vuccati silesopi sevālopi kaṇikārādirukkhaniyyāsopi. Kaṇanti kuṇḍakaṃ. Ācāmoti bhattaukkhalikāya laggo jhāmaodano. Taṃ chaḍḍitaṭṭhāne gahetvā khādanti, odanakañjiyantipi vadanti. Piññākādayo pākaṭāva. Pavattaphalabhojīti patitaphalabhojī. Bhusāgāranti khalasālaṃ.

Sīlavāti catupārisuddhisīlena samannāgato. Dussīlyañcassa pahīnaṃ hotīti pañca dussīlyāni pahīnāni honti. Sammādiṭṭhikoti yāthāvadiṭṭhiko. Micchādiṭṭhīti ayāthāvadiṭṭhi. Āsavāti cattāro āsavā. Aggappattoti sīlaggappatto. Sārappattoti sīlasāraṃ patto. Suddhoti parisuddho. Sāre patiṭṭhitoti sīlasamādhipaññāsāre patiṭṭhito.

Seyyathāpīti yathā nāma. Sampannanti paripuṇṇaṃ paripakkasālibharitaṃ. Saṅgharāpeyyāti saṅkaḍḍhāpeyya. Ubbahāpeyyāti khalaṭṭhānaṃ āharāpeyya. Bhusikanti bhusaṃ. Koṭṭāpeyyāti udukkhale pakkhipāpetvā musalehi paharāpeyya. Aggappattānīti taṇḍulaggaṃ pattāni. Sārappattādīsupi eseva nayo. Sesaṃ uttānameva. Yaṃ panettha ‘‘dussīlyañcassa pahīnaṃ micchādiṭṭhi cassa pahīnā’’ti vuttaṃ, taṃ sotāpattimaggena pahīnabhāvaṃ sandhāya vuttanti veditabbaṃ.

3. Saradasuttavaṇṇanā

95. Tatiye viddheti valāhakavigamena dūrībhūte. Deveti ākāse. Abhivihaccāti abhivihanitvā. Yatoti yasmiṃ kāle. Virajanti rāgarajādirahitaṃ. Tesaṃyeva malānaṃ vigatattā vītamalaṃ. Dhammacakkhunti catusaccadhammapariggāhakaṃ sotāpattimaggacakkhuṃ. Natthi taṃ saṃyojananti duvidhamevassa saṃyojanaṃ natthi, itarampi pana puna imaṃ lokaṃ ānetuṃ asamatthatāya natthīti vuttaṃ. Imasmiṃ sutte jhānānāgāmī nāma kathitoti.

4. Parisāsuttavaṇṇanā

96. Catutthe na bāhulikā hontīti paccayabāhullikā na honti. Na sāthalikāti tisso sikkhā sithilaṃ katvā na gaṇhanti. Okkamane nikkhittadhurāti okkamanaṃ vuccati avagamanaṭṭhena pañca nīvaraṇāni, tesu nikkhittadhurā. Paviveke pubbaṅgamāti kāyacittaupadhivivekasaṅkhāte tividhepi viveke pubbaṅgamā. Vīriyaṃ ārabhantīti duvidhampi vīriyaṃ paggaṇhanti. Appattassāti jhānavipassanāmaggaphalasaṅkhātassa appattavisesassa. Sesapadadvayepi eseva nayo. Pacchimājanatāti saddhivihārikaantevāsikādayo. Diṭṭhānugatiṃ āpajjatīti ācariyupajjhāyehi kataṃ anukaroti. Yaṃ tāya janatāya ācariyupajjhāyesu diṭṭhaṃ, tassa anugatiṃ āpajjati nāma. Ayaṃ vuccati, bhikkhave, aggavatī parisāti, bhikkhave, ayaṃ parisā aggapuggalavatī nāma vuccati.

Bhaṇḍanajātāti jātabhaṇḍanā. Kalahajātāti jātakalahā. Bhaṇḍananti cettha kalahassa pubbabhāgo, hatthaparāmāsādivasena vītikkamo kalaho nāma. Vivādāpannāti viruddhavādaṃ āpannā. Mukhasattīhīti guṇavijjhanaṭṭhena pharusā vācā ‘‘mukhasattiyo’’ti vuccanti, tāhi mukhasattīhi. Vitudantā viharantīti vijjhantā vicaranti.

Samaggāti sahitā. Sammodamānāti samappavattamodā. Khīrodakībhūtāti khīrodakaṃ viya bhūtā. Piyacakkhūhīti upasantehi mettacakkhūhi. Pīti jāyatīti pañcavaṇṇā pīti uppajjati. Kāyo passambhatīti nāmakāyopi rūpakāyopi vigatadaratho hoti. Passaddhakāyoti asāraddhakāyo. Sukhaṃ vediyatīti kāyikacetasikasukhaṃ vediyati. Samādhiyatīti ārammaṇe sammā ṭhapīyati.

Thullaphusitaketi mahāphusitake. Pabbatakandarapadarasākhāti ettha kandaro nāma ‘‘ka’’nti laddhanāmena udakena dārito udakabhinno pabbatappadeso, yo ‘‘nitambho’’tipi ‘‘nadikuñjo’’tipi vuccati. Padaraṃ nāma aṭṭha māse deve avassante phalito bhūmippadeso. Sākhāti kusobbhagāminiyo khuddakamātikāyo. Kusobbhāti khuddakaāvāṭā. Mahāsobbhāti mahāāvāṭā. Kunnadiyoti khuddakanadiyo. Mahānadiyoti gaṅgāyamunādikā mahāsaritā.

5-7. Paṭhamaājānīyasuttādivaṇṇanā

97-99. Pañcame aṅgehīti guṇaṅgehi. Rājārahoti rañño araho anucchaviko. Rājabhoggoti rañño upabhogabhūto. Rañño aṅganti rañño hatthapādādiaṅgasamatāya aṅganteva saṅkhaṃ gacchati. Vaṇṇasampannoti sarīravaṇṇena sampanno. Balasampannoti kāyabalena sampanno. Āhuneyyoti āhutisaṅkhātaṃ piṇḍapātaṃ paṭiggahetuṃ yutto. Pāhuneyyoti pāhunakabhattassa anucchaviko. Dakkhiṇeyyoti dasavidhadānavatthupariccāgavasena saddhādānasaṅkhātāya dakkhiṇāya anucchaviko. Añjalikaraṇīyoti añjalipaggahaṇassa anucchaviko. Anuttaraṃ puññakkhettaṃ lokassāti sabbalokassa asadisaṃ puññaviruhanaṭṭhānaṃ.

Vaṇṇasampannoti guṇavaṇṇena sampanno. Balasampannoti vīriyabalena sampanno. Javasampannoti ñāṇajavena sampanno. Thāmavāti ñāṇathāmena samannāgato. Daḷhaparakkamoti thiraparakkamo. Anikkhittadhuroti aṭṭhapitadhuro paggahitadhuro, aggaphalaṃ arahattaṃ appatvā vīriyadhuraṃ na nikkhipissāmīti evaṃ paṭipanno. Imasmiṃ sutte catusaccavasena sotāpattimaggo, sotāpattimaggena ca ñāṇajavasampannatā kathitāti. Chaṭṭhe tīṇi ca maggāni tīṇi ca phalāni, tīhi maggaphalehi ca ñāṇajavasampannatā kathitā. Sattame arahattaphalaṃ, arahattaphaleneva ca maggakiccaṃ kathitaṃ. Phalaṃ pana javitajavena uppajjanato javoti ca vattuṃ vaṭṭati.

8. Potthakasuttavaṇṇanā

100. Aṭṭhame navoti karaṇaṃ upādāya vuccati. Potthakoti vākamayavatthaṃ. Majjhimoti paribhogamajjhimo. Jiṇṇoti paribhogajiṇṇo. Ukkhaliparimajjananti ukkhaliparipuñchanaṃ dussīloti nissīlo. Dubbaṇṇatāyāti guṇavaṇṇābhāvena dubbaṇṇatāya. Diṭṭhānugatiṃ āpajjantīti tena kataṃ anukaronti. Na mahapphalaṃ hotīti vipākaphalena mahapphalaṃ na hoti. Na mahānisaṃsanti vipākānisaṃseneva na mahānisaṃsaṃ. Appagghatāyāti vipākagghena appagghatāya. Kāsikaṃ vatthanti tīhi kappāsaaṃsūhi suttaṃ kantitvā katavatthaṃ, tañca kho kāsiraṭṭheyeva uṭṭhitaṃ. Sesaṃ uttānameva. Sīlaṃ panettha missakaṃ kathitanti.

9. Loṇakapallasuttavaṇṇanā

101. Navame yathā yathāyanti yathā yathā ayaṃ. Tathā tathā tanti tathā tathā taṃ kammaṃ. Idaṃ vuttaṃ hoti – yo evaṃ vadeyya – ‘‘yathā yathā kammaṃ karoti, tathā tathāssa vipākaṃ paṭisaṃvediyateva. Na hi sakkā katassa kammassa vipākaṃ paṭisedhetuṃ. Tasmā yattakaṃ kammaṃ karoti, tattakassa vipākaṃ paṭisaṃvediyatevā’’ti. Evaṃ santanti evaṃ sante. Brahmacariyavāso na hotīti yaṃ maggabhāvanato pubbe upapajjavedanīyaṃ kammaṃ kataṃ, tassa avassaṃ paṭisaṃvedanīyattā brahmacariyaṃ vutthampi avutthameva hoti. Okāso na paññāyati sammā dukkhassa antakiriyāyāti yasmā ca evaṃ sante tena kammāyūhanañceva vipākānubhavanā ca hoti, tasmā hetunā nayena vaṭṭadukkhassa antakiriyāya okāso na paññāyati nāma.

Yathā yathā vedanīyanti yena yenākārena veditabbaṃ. Tathātathāssa vipākaṃ paṭisaṃvediyatīti tena tenākārena assa vipākaṃ paccanubhoti. Idaṃ vuttaṃ hoti – yadetaṃ sattasu javanesu paṭhamajavanakammaṃ sati paccaye vipākavāraṃ labhantameva diṭṭhadhammavedanīyaṃ hoti, asati ahosikammaṃ nāma. Yañca sattamajavanakammaṃ sati paccaye upapajjavedanīyaṃ hoti, asati ahosikammaṃ nāma. Yañca majjhe pañcajavanakammaṃ yāva saṃsārappavatti, tāva aparapariyāyavedanīyaṃ nāma hoti. Etesu ākāresu yena yenākārena veditabbaṃ kammaṃ ayaṃ puriso karoti, tena tenevassa vipākaṃ paṭisaṃvediyati nāma. Aṭṭhakathāyañhi laddhavipākavārameva kammaṃ yathāvedanīyaṃ kammaṃ nāmāti vuttaṃ. Evaṃ santaṃ, bhikkhave, brahmacariyavāso hotīti kammakkhayakarassa brahmacariyassa khepetabbakammasambhavato vāso nāma hoti, vutthaṃ suvutthameva hotīti attho. Okāso paññāyati sammā dukkhassa antakiriyāyāti yasmā evaṃ sante tena tena maggena abhisaṅkhāraviññāṇassa nirodhena tesu tesu bhavesu āyatiṃ vaṭṭadukkhaṃ na uppajjati, tasmā okāso paññāyati sammā dukkhassa antakiriyāya.

Idāni taṃ yathāvedanīyakammasabhāvaṃ dassento idha, bhikkhave, ekaccassātiādimāha. Tattha appamattakanti parittaṃ thokaṃ mandaṃ lāmakaṃ. Tādisaṃyevāti taṃsarikkhakameva. Diṭṭhadhammavedanīyanti tasmiṃ kammeyeva diṭṭhadhamme vipaccitabbaṃ vipākavāraṃ labhantaṃ diṭṭhadhammavedanīyaṃ hoti. Nāṇupi khāyatīti dutiye attabhāve aṇupi na khāyati, aṇumattampi dutiye attabhāve vipākaṃ na detīti attho. Bahudevāti bahukaṃ pana vipākaṃ kimeva dassatīti adhippāyo. Abhāvitakāyotiādīhi kāyabhāvanārahito vaṭṭagāmī puthujjano dassito. Parittoti parittaguṇo. Appātumoti ātumā vuccati attabhāvo, tasmiṃ mahantepi guṇaparittatāya appātumoyeva. Appadukkhavihārīti appakenapi pāpena dukkhavihārī. Bhāvitakāyotiādīhi khīṇāsavo dassito. So hi kāyānupassanāsaṅkhātāya kāyabhāvanāya bhāvitakāyo nāma. Kāyassa vā vaḍḍhitattā bhāvitakāyo. Bhāvitasīloti vaḍḍhitasīlo. Sesapadadvayepi eseva nayo. Pañcadvārabhāvanāya vā bhāvitakāyo. Etena indriyasaṃvarasīlaṃ vuttaṃ, bhāvitasīloti iminā sesāni tīṇi sīlāni. Aparittoti na parittaguṇo. Mahattoti attabhāve parittepi guṇamahantatāya mahatto. Appamāṇavihārīti khīṇāsavassetaṃ nāmameva. So hi pamāṇakarānaṃ rāgādīnaṃ abhāvena appamāṇavihārī nāma.

Paritteti khuddake. Udakamallaketi udakasarāve. Orabbhikoti urabbhasāmiko. Urabbhaghātakoti sūnakāro. Jāpetuṃ vāti dhanajāniyā jāpetuṃ. Jhāpetuntipi pāṭho, ayamevattho. Yathāpaccayaṃ vā kātunti yathā icchati, tathā kātuṃ. Urabbhadhananti eḷakaagghanakamūlaṃ. So panassa sace icchati, deti. No ce icchati, gīvāyaṃ gahetvā nikkaḍḍhāpeti. Sesaṃ vuttanayeneva veditabbaṃ. Imasmiṃ pana sutte vaṭṭavivaṭṭaṃ kathitanti.

10. Paṃsudhovakasuttavaṇṇanā

102. Dasame dhovatīti vikkhāleti. Sandhovatīti suṭṭhu dhovati, punappunaṃ dhovati. Niddhovatīti niggaṇhitvā dhovati. Aniddhantakasāvanti anīhatadosaṃ anapanītakasāvaṃ. Pabhaṅgūti pabhijjanasabhāvaṃ, adhikaraṇīyaṃ ṭhapetvā muṭṭhikāya pahaṭamattaṃ bhijjati. Paṭṭikāyāti suvaṇṇapaṭṭakāya. Gīveyyaketi gīvālaṅkāre.

Adhicittanti samathavipassanācittaṃ. Anuyuttassāti bhāventassa. Sacetasoti cittasampanno. Dabbajātikoti paṇḍitajātiko. Kāmavitakkādīsu kāme ārabbha uppanno vitakko kāmavitakko. Byāpādavihiṃsasampayuttā vitakkā byāpādavihiṃsavitakkā nāma. Ñātivitakkādīsu ‘‘amhākaṃ ñātakā bahū puññavantā’’tiādinā nayena ñātake ārabbha uppanno vitakko ñātivitakko. ‘‘Asuko janapado khemo subhikkho’’tiādinā nayena janapadamārabbha uppanno vitakko janapadavitakko. ‘‘Aho vata maṃ pare na avajāneyyu’’nti evaṃ uppanno vitakko anavaññattipaṭisaṃyutto vitakko nāma. Dhammavitakkāvasissantīti dhammavitakkā nāma dasavipassanupakkilesavitakkā. So hoti samādhi na ceva santoti so avasiṭṭhadhammavitakko vipassanāsamādhi avūpasantakilesattā santo na hoti. Na paṇītoti na atappako. Nappaṭippassaddhiladdhoti na kilesapaṭippassaddhiyā laddho. Na ekodibhāvādhigatoti na ekaggabhāvappatto. Sasaṅkhāraniggayhavāritagatoti sasaṅkhārena sappayogena kilese niggaṇhitvā vāretvā vārito, na kilesānaṃ chinnante uppanno, kilese pana vāretvā uppanno.

Hotiso, bhikkhave, samayoti ettha samayo nāma utusappāyaṃ āhārasappāyaṃ senāsanasappāyaṃ puggalasappāyaṃ dhammassavanasappāyanti imesaṃ pañcannaṃ sappāyānaṃ paṭilābhakālo. Yaṃ taṃ cittanti yasmiṃ samaye taṃ vipassanācittaṃ. Ajjhattaṃyeva santiṭṭhatīti attaniyeva tiṭṭhati. Niyakajjhattañhi idha ajjhattaṃ nāma. Gocarajjhattampi vaṭṭati. Puthuttārammaṇaṃ pahāya ekasmiṃ nibbānagocareyeva tiṭṭhatīti vuttaṃ hoti. Sannisīdatīti suṭṭhu nisīdati. Ekodi hotīti ekaggaṃ hoti. Samādhiyatīti sammā ādhiyati. Santotiādīsu paccanīkakilesavūpasamena santo. Atappakaṭṭhena paṇīto. Kilesapaṭippassaddhiyā laddhattā paṭippassaddhaladdho. Ekaggabhāvaṃ gatattā ekodibhāvādhigato. Kilesānaṃ chinnante uppannattā na sappayogena kilese niggaṇhitvā vāretvā vāritoti na sasaṅkhāraniggayhavāritagato. Ettāvatā ayaṃ bhikkhu vivaṭṭetvā arahattaṃ patto nāma hoti.

Idāni khīṇāsavassa sato abhiññāpaṭipadaṃ dassento yassa yassa cātiādimāha. Tattha abhiññā sacchikaraṇīyassāti abhijānitvā paccakkhaṃ kātabbassa. Sati satiāyataneti pubbahetusaṅkhāte ceva idāni ca paṭiladdhabbe abhiññāpādakajjhānādibhede ca sati satikāraṇe. Vitthārato pana ayaṃ abhiññākathā visuddhimagge (visuddhi. 2.365 ādayo) vuttanayeneva veditabbā. Āsavānaṃ khayātiādi cettha phalasamāpattivasena vuttanti veditabbaṃ.

11. Nimittasuttavaṇṇanā

103. Ekādasamepi adhicittaṃ samathavipassanācittameva. Tīṇi nimittānīti tīṇi kāraṇāni. Kālena kālanti kāle kāle, yuttakāleti attho. Kālena kālaṃ samādhinimittaṃ manasikātabbantiādīsu taṃ taṃ kālaṃ sallakkhetvā ekaggatāya yuttakāle ekaggatā manasikātabbā. Ekaggatā hi idha samādhinimittanti vuttā. Tatra vacanattho – samādhiyeva nimittaṃ samādhinimittaṃ. Sesapadadvayepi eseva nayo. Paggahoti pana vīriyassa nāmaṃ, upekkhāti majjhattabhāvassa. Tasmā vīriyassa yuttakāle vīriyaṃ manasikātabbaṃ, majjhattabhāvassa yuttakāle majjhattabhāve ṭhātabbanti. Ṭhānaṃ taṃ cittaṃ kosajjāya saṃvatteyyāti kāraṇaṃ vijjati yena taṃ cittaṃ kosajjabhāve tiṭṭheyya. Itaresupi eseva nayo. Upekkhānimittaṃyeva manasi kareyyāti ettha ca ñāṇajavaṃ upekkheyyāti ayamattho. Āsavānaṃ khayāyāti arahattaphalatthāya.

Ukkaṃ bandheyyāti aṅgārakapallaṃ sajjeyya. Ālimpeyyāti tattha aṅgāre pakkhipitvā aggiṃ datvā nāḷikāya dhamanto aggiṃ gāhāpeyya. Ukkāmukhe pakkhipeyyāti aṅgāre viyūhitvā aṅgāramatthake vā ṭhapeyya, mūsāya vā pakkhipeyya. Ajjhupekkhatīti pakkāpakkabhāvaṃ upadhāreti.

Sammā samādhiyati āsavānaṃ khayāyāti arahattaphalatthāya sammā ṭhapīyati. Ettāvatā hi vipassanaṃ vaḍḍhetvā arahattappatto bhikkhu dassito. Idāni tassa khīṇāsavassa abhiññāya paṭipadaṃ dassento yassa yassa cātiādimāha. Taṃ heṭṭhā vuttanayeneva veditabbaṃ.

Loṇakapallavaggo pañcamo.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app