(11) 1. Valāhakavaggo

1-2. Valāhakasuttadvayavaṇṇanā

101-2. Tatiyapaṇṇāsakassa paṭhame valāhakāti meghā. Bhāsitā hoti no kattāti ‘‘idañcidañca karissāmī’’ti kevalaṃ bhāsatiyeva, na karoti. Kattā hoti no bhāsitāti akathetvāva ‘‘idañcidañca mayā kātuṃ vaṭṭatī’’ti kattā hoti. Evaṃ sabbattha attho veditabbo. Dutiyaṃ uttānatthameva.

3. Kumbhasuttavaṇṇanā

103. Tatiye kumbhāti ghaṭā. Tuccho pihitoti rittako pihitamukho. Pūro vivaṭoti udakapuṇṇo apārutamukho. Sesadvayepi eseva nayo.

4. Udakarahadasuttavaṇṇanā

104. Catutthe uttāno gambhīrobhāsotiādīsu purāṇapaṇṇarasasambhinnavaṇṇo kāḷaudako gambhīrobhāso nāma, acchavippasannamaṇivaṇṇaudako uttānobhāso nāma.

5-6. Ambasuttavaṇṇanā

105-6. Pañcame āmaṃ pakkavaṇṇīti āmakaṃ hutvā olokentānaṃ pakkasadisaṃ khāyati. Evaṃ sabbapadāni daṭṭhabbāni. Chaṭṭhaṃ uttānatthameva.

7. Mūsikasuttavaṇṇanā

107. Sattame yo āvāṭaṃ khaṇati, na ca tattha vasati, so gādhaṃ kattā no vasitāti vuccati. Khantātipi pāṭho. Iminā nayena sabbapadāni veditabbāni.

8. Balībaddasuttavaṇṇanā

108. Aṭṭhame yo attano gogaṇaṃ maddati, na paragogaṇaṃ, ayaṃ sagavacaṇḍo no paragavacaṇḍoti evaṃ sabbapadāni veditabbāni. Ubbejetā hotīti ghaṭṭetvā vijjhitvā ubbegapattaṃ karoti.

9. Rukkhasuttavaṇṇanā

109. Navame pheggu phegguparivāroti nissāro pheggurukkho pheggurukkheheva parivuto. Sāraparivāroti khadirādīhi sārarukkheheva parivuto. Esa nayo sabbattha.

10. Āsīvisasuttavaṇṇanā

110. Dasame āgataviso na ghoravisoti yassa visaṃ āgacchati, ghoraṃ pana na hoti, cirakālaṃ na pīḷeti. Sesapadesupi eseva nayoti.

Valāhakavaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app