(7) 2. Mahāvaggo

1. Titthāyatanasuttavaṇṇanā

62. Dutiyassa paṭhame titthāyatanānīti titthabhūtāni āyatanāni, titthiyānaṃ vā āyatanāni. Tattha titthaṃ jānitabbaṃ, titthakarā jānitabbā, titthiyā jānitabbā, titthiyasāvakā jānitabbā. Titthaṃ nāma dvāsaṭṭhi diṭṭhiyo. Titthikarā nāma tāsaṃ diṭṭhīnaṃ uppādakā. Titthiyā nāma yesaṃ tā diṭṭhiyo ruccanti khamanti. Titthiyasāvakā nāma tesaṃ paccayadāyakā. Āyatananti ‘‘kambojo assānaṃ āyatanaṃ, gunnaṃ dakkhiṇāpatho āyatana’’nti ettha sañjātiṭṭhānaṃ āyatanaṃ nāma.

‘‘Manorame āyatane, sevanti naṃ vihaṅgamā;

Chāyaṃ chāyatthino yanti, phalatthaṃ phalabhojino’’ti. (a. ni. 5.38) –

Ettha samosaraṇaṭṭhānaṃ. ‘‘Pañcimāni, bhikkhave, vimuttāyatanānī’’ti (a. ni. 5.26) ettha kāraṇaṃ. Taṃ idha sabbampi labbhati. Sabbepi hi diṭṭhigatikā sañjāyamānā imesuyeva tīsu ṭhānesu sañjāyanti, samosaraṇamānāpi etesuyeva tīsu ṭhānesu samosaranti sannipatanti, diṭṭhigatikabhāve ca nesaṃ etāneva tīṇi kāraṇānīti titthabhūtāni sañjātiādinā atthena āyatanānītipi titthāyatanāni. Tenevatthena titthiyānaṃ āyatanānītipi titthāyatanāni. Samanuyuñjiyamānānīti kā nāmetā diṭṭhiyoti evaṃ pucchiyamānāni. Samanugāhiyamānānīti kiṃkāraṇā etā diṭṭhiyo uppannāti evaṃ sammā anuggāhiyamānāni. Samanubhāsiyamānānīti paṭinissajjetha etāni pāpakāni diṭṭhigatānīti evaṃ sammā anusāsiyamānāni. Apica tīṇipi etāni anuyogapucchāvevacanāneva. Tena vuttaṃ aṭṭhakathāyaṃ – ‘‘samanuyuñjatīti vā samanuggāhatīti vā samanubhāsatīti vā esese ekaṭṭhe same samabhāge tajjāte taññevā’’ti.

Parampigantvāti ācariyaparamparā laddhiparamparā attabhāvaparamparāti etesu yaṃkiñci paramparaṃ gantvāpi. Akiriyāya saṇṭhahantīti akiriyamatte saṃtiṭṭhanti. ‘‘Amhākaṃ ācariyo pubbekatavādī, amhākaṃ pācariyo pubbekatavādī, amhākaṃ ācariyapācariyo pubbekatavādī. Amhākaṃ ācariyo issaranimmānavādī , amhākaṃ pācariyo issaranimmānavādī, amhākaṃ ācariyapācariyo issaranimmānavādī. Amhākaṃ ācariyo ahetuapaccayavādī, amhākaṃ pācariyo ahetuapaccayavādī, amhākaṃ ācariyapācariyo ahetuapaccayavādī’’ti evaṃ gacchantāni hi etāni ācariyaparamparaṃ gacchanti nāma. ‘‘Amhākaṃ ācariyo pubbekataladdhiko, amhākaṃ pācariyo…pe… amhākaṃ ācariyapācariyo ahetuapaccayaladdhiko’’ti evaṃ gacchantāni laddhiparamparaṃ gacchanti nāma. ‘‘Amhākaṃ ācariyassa attabhāvo pubbekatahetu, amhākaṃ pācariyassa…pe… amhākaṃ ācariyapācariyassa attabhāvo ahetu apaccayo’’ti evaṃ gacchantāni attabhāvaparamparaṃ gacchanti nāma. Evaṃ pana suvidūrampi gacchantāni akiriyamatteyeva saṇṭhahanti, ekopi etesaṃ diṭṭhigatikānaṃ kattā vā kāretā vā na paññāyati.

Purisapuggaloti satto. Kāmañca purisotipi vutte puggalotipi vutte sattoyeva vutto hoti, ayaṃ pana sammutikathā nāma yo yathā jānāti, tassa tathā vuccati. Paṭisaṃvedetīti attano santāne uppannaṃ jānāti paṭisaṃviditaṃ karoti, anubhavati vā. Pubbekatahetūti pubbekatakāraṇā, pubbekatakammapaccayeneva paṭisaṃvedetīti attho. Iminā kammavedanañca kiriyavedanañca paṭikkhipitvā ekaṃ vipākavedanameva sampaṭicchanti. Ye vā ime pittasamuṭṭhānā ābādhā semhasamuṭṭhānā vātasamuṭṭhānā sannipātikā utupariṇāmajā visamaparihārajā opakkamikā ābādhā kammavipākajā ābādhāti aṭṭha rogā vuttā, tesu satta paṭikkhipitvā ekaṃ vipākavedanaṃyeva sampaṭicchanti. Yepime diṭṭhadhammavedanīyaṃ upapajjavedanīyaṃ aparapariyāyavedanīyanti tayo kammarāsayo vuttā, tesupi dve paṭibāhitvā ekaṃ aparapariyāyakammaṃyeva sampaṭicchanti. Yepime diṭṭhadhammavedanīyo vipāko upapajjavedanīyo aparapariyāyavedanīyoti tayo vipākarāsayo vuttā, tesupi dve paṭibāhitvā ekaṃ aparapariyāyavipākameva sampaṭicchanti. Yepime kusalacetanā akusalacetanā vipākacetanā kiriyacetanāti cattāro cetanārāsayo vuttā, tesupi tayo paṭibāhitvā ekaṃ vipākacetanaṃyeva sampaṭicchanti.

Issaranimmānahetūti issaranimmānakāraṇā, issarena nimmitattā paṭisaṃvedetīti attho. Ayaṃ hi tesaṃ adhippāyo – imā tisso vedanā paccuppanne attanā katamūlakena vā āṇattimūlakena vā pubbekatena vā ahetuapaccayā vā paṭisaṃvedituṃ nāma na sakkā, issaranimmānakāraṇāyeva pana imā paṭisaṃvedetīti. Evaṃvādino panete heṭṭhā vuttesu aṭṭhasu rogesu ekampi asampaṭicchitvā sabbe paṭibāhanti, heṭṭhā vuttesu ca tīsu kammarāsīsu tīsu vipākarāsīsu catūsu cetanārāsīsu ekampi asampaṭicchitvā sabbepi paṭibāhanti.

Ahetuapaccayāti hetuñca paccayañca vinā, akāraṇeneva paṭisaṃvedetīti attho. Ayañhi nesaṃ adhippāyo – imā tisso vedanā paccuppanne attanā katamūlakena vā āṇattimūlakena vā pubbekatena vā issaranimmānahetunā vā paṭisaṃvedituṃ nāma na sakkā, ahetuapaccayāyeva pana imā paṭisaṃvedetīti. Evaṃvādino panete heṭṭhā vuttesu rogādīsu ekampi asampaṭicchitvā sabbaṃ paṭibāhanti.

Evaṃ satthā mātikaṃ nikkhipitvā idāni taṃ vibhajitvā dassetuṃ tatra, bhikkhavetiādimāha. Tattha evaṃ vadāmīti laddhipatiṭṭhāpanatthaṃ evaṃ vadāmīti dasseti. Laddhiñhi appatiṭṭhāpetvā niggayhamānā laddhito laddhiṃ saṅkamanti, bho gotama, na mayaṃ pubbekatavādaṃ vadāmātiādīni vadanti. Laddhiyā pana patiṭṭhāpitāya saṅkamituṃ alabhantā suniggahitā honti, iti nesaṃ laddhipatiṭṭhāpanatthaṃ evaṃ vadāmīti āha. Tenahāyasmantoti tena hi āyasmanto. Kiṃ vuttaṃ hoti – yadi etaṃ saccaṃ, evaṃ sante tena tumhākaṃ vādena. Pāṇātipātino bhavissanti pubbekatahetūti ye keci loke pāṇaṃ atipātenti, sabbe te pubbekatahetu pāṇātipātino bhavissanti. Kiṃkāraṇā? Na hi pāṇātipātakammaṃ attanā katamūlakena na āṇattimūlakena na issaranimmānahetunā na ahetuapaccayā sakkā paṭisaṃvedetuṃ, pubbekatahetuyeva paṭisaṃvedetīti ayaṃ vo laddhi. Yathā ca pāṇātipātino, evaṃ pāṇātipātā viramantāpi pubbekatahetuyeva viramissantīti. Iti bhagavā tesaṃyeva laddhiṃ gahetvā tesaṃ niggahaṃ āropeti. Iminā nayena adinnādāyinotiādīsupi yojanā veditabbā.

Sāratopaccāgacchatanti sārabhāvena gaṇhantānaṃ. Chandoti kattukamyatāchando. Idaṃ vā karaṇīyaṃidaṃ vā akaraṇīyanti ettha ayaṃ adhippāyo – idaṃ vā karaṇīyanti kattabbassa karaṇatthāya, idaṃ vā akaraṇīyanti akattabbassa akaraṇatthāya kattukamyatā vā paccattapurisakāro vā na hoti. Chandavāyāmesu vā asantesu ‘‘idaṃ kattabba’’ntipi ‘‘idaṃ na kattabba’’ntipi na hoti. Iti karaṇīyākaraṇīye kho pana saccato thetato anupalabbhiyamāneti evaṃ kattabbe ca akattabbe ca bhūtato thirato apaññāyamāne alabbhamāne. Yadi hi kattabbaṃ kātuṃ akattabbato ca viramituṃ labheyya, karaṇīyākaraṇīyaṃ saccato thetato upalabbheyya. Yasmā pana ubhayampi taṃ esa nupalabbhati, tasmā taṃ saccato thetato na upalabbhati, evaṃ tasmiṃ ca anupalabbhiyamāneti attho. Muṭṭhassatīnanti naṭṭhassatīnaṃ vissaṭṭhassatīnaṃ. Anārakkhānaṃ viharatanti chasu dvāresu nirārakkhānaṃ viharantānaṃ. Na hoti paccattaṃ sahadhammiko samaṇavādoti evaṃ bhūtānaṃ tumhākaṃ vā aññesaṃ vā mayaṃ samaṇāti paccattaṃ sakāraṇo samaṇavādo na hoti na ijjhati. Samaṇāpi hi pubbekatakāraṇāyeva honti, assamaṇāpi pubbekatakāraṇāyevāti. Sahadhammikoti sakāraṇo. Niggahohotīti mama niggaho hoti, te pana niggahitā hontīti.

Evaṃ pubbekatavādino niggahetvā idāni issaranimmānavādino niggahetuṃ tatra, bhikkhavetiādimāha. Tassattho pubbekatavāde vuttanayeneva veditabbo, tathā ahetukavādepi.

Evaṃ imesaṃ titthāyatanānaṃ parampi gantvā akiriyāya saṇṭhahanabhāvena tucchabhāvaṃ aniyyānikabhāvaṃ, asārabhāvena thusakoṭṭanasadisataṃ āpajjanabhāvena aggisaññāya dhamamānakhajjupanakasarikkhataṃ taṃdiṭṭhikānaṃ purimassapi majjhimassapi pacchimassapi atthadassanatāya abhāvena andhaveṇūpamataṃ saddamatteneva tāni gahetvā sāradiṭṭhikānaṃ pathaviyaṃ patitassa beluvapakkassa daddabhāyitasaddaṃ sutvā ‘‘pathavī saṃvaṭṭamānā āgacchatī’’ti saññāya palāyantena sasakena sarikkhabhāvañca dassetvā idāni attanā desitassa dhammassa sārabhāvañceva niyyānikabhāvañca dassetuṃ ayaṃkho pana, bhikkhavetiādimāha. Tattha aniggahitoti aññehi aniggahito niggahetuṃ asakkuṇeyyo. Asaṃkiliṭṭhoti nikkileso parisuddho, ‘‘saṃkiliṭṭhaṃ naṃ karissāmā’’ti pavattehipi tathā kātuṃ asakkuṇeyyo. Anupavajjoti upavādavinimutto. Appaṭikuṭṭhoti ‘‘kiṃ iminā haratha na’’nti evaṃ appaṭibāhito , anupakkuṭṭho vā. Viññūhīti paṇḍitehi. Apaṇḍitānañhi ajānitvā kathentānaṃ vacanaṃ appamāṇaṃ. Tasmā viññūhīti āha.

Idāni tassa dhammassa dassanatthaṃ ‘‘katamo ca, bhikkhave’’ti pañhaṃ pucchitvā ‘‘imā cha dhātuyo’’tiādinā nayena mātikaṃ nikkhipitvā yathāpaṭipāṭiyā vibhajitvā dassento puna imā cha dhātuyotiādimāha. Tattha dhātuyoti sabhāvā. Nijjīvanissattabhāvappakāsako hi sabhāvaṭṭho dhātvaṭṭho nāma. Phassāyatanānīti vipākaphassānaṃ ākaraṭṭhena āyatanāni. Manopavicārāti vitakkavicārapādehi aṭṭhārasasu ṭhānesu manassa upavicārā.

Pathavīdhātūti patiṭṭhādhātu. Āpodhātūti ābandhanadhātu. Tejodhātūti paripācanadhātu. Vāyodhātūti vitthambhanadhātu. Ākāsadhātūti asamphuṭṭhadhātu. Viññāṇadhātūti vijānanadhātu. Evamidaṃ dhātukammaṭṭhānaṃ āgataṃ. Taṃ kho panetaṃ saṅkhepato āgataṭṭhāne saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati. Vitthārato āgataṭṭhāne saṅkhepato kathetuṃ na vaṭṭati, vitthāratova vaṭṭati. Imasmiṃ pana titthāyatanasutte idaṃ saṅkhepato chadhātuvasena kammaṭṭhānaṃ āgataṃ. Taṃ ubhayathāpi kathetuṃ vaṭṭati.

Saṅkhepato chadhātuvasena kammaṭṭhānaṃ pariggaṇhantopi evaṃ pariggaṇhāti – pathavīdhātu āpodhātu tejodhātu vāyodhātūti imāni cattāri mahābhūtāni, ākāsadhātu upādārūpaṃ. Ekasmiṃ ca upādārūpe diṭṭhe sesāni tevīsati diṭṭhānevāti sallakkhetabbāni. Viññāṇadhātūti cittaṃ viññāṇakkhandho hoti, tena sahajātā vedanā vedanākkhandho, saññā saññākkhandho, phasso ca cetanā ca saṅkhārakkhandhoti ime cattāro arūpakkhandhā nāma. Cattāri pana mahābhūtāni catunnañca mahābhūtānaṃ upādārūpaṃ rūpakkhandho nāma. Tattha cattāro arūpakkhandhā nāmaṃ, rūpakkhandho rūpanti nāmañca rūpañcāti dveyeva dhammā honti, tato uddhaṃ satto vā jīvo vā natthīti evaṃ ekassa bhikkhuno saṅkhepato chadhātuvasena arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.

Vitthārato pariggaṇhanto pana cattāri mahābhūtāni pariggaṇhitvā ākāsadhātupariggahānusārena tevīsati upādārūpāni pariggaṇhāti. Atha nesaṃ paccayaṃ upaparikkhanto puna cattāreva mahābhūtāni disvā tesu pathavīdhātu vīsatikoṭṭhāsā, āpodhātu dvādasa, tejodhātu cattāro, vāyodhātu chakoṭṭhāsāti koṭṭhāsavasena samodhānetvā dvācattālīsa mahābhūtāni ca vavatthapetvā tesu tevīsati upādārūpāni pakkhipitvā pañcasaṭṭhi rūpāni vavatthapeti. Tāni ca vatthurūpena saddhiṃ chasaṭṭhi hontīti chasaṭṭhi rūpāni passati. Viññāṇadhātu pana lokiyacittavasena ekāsīti cittāni. Tāni sabbānipi viññāṇakkhandho nāma hoti. Tehi sahajātā vedanādayopi tattakāyevāti ekāsīti vedanā vedanākkhandho, ekāsīti saññā saññākkhandho, ekāsīti cetanā saṅkhārakkhandhoti ime cattāro arūpakkhandhā tebhūmakavasena gayhamānā catuvīsādhikāni tīṇi dhammasatāni hontīti iti ime ca arūpadhammā chasaṭṭhi ca rūpadhammāti sabbepi samodhānetvā nāmañca rūpañcāti dveva dhammā honti, tato uddhaṃ satto vā jīvo vā natthīti nāmarūpavasena pañcakkhandhe vavatthapetvā tesaṃ paccayaṃ pariyesanto avijjāpaccayā taṇhāpaccayā kammapaccayā āhārapaccayāti evaṃ paccayaṃ disvā ‘‘atītepi imehi paccayehi idaṃ vaṭṭaṃ pavattittha, anāgatepi etehi paccayehi pavattissati, etarahipi etehiyeva pavattatī’’ti tīsu kālesu kaṅkhaṃ vitaritvā anukkamena paṭipajjamāno arahattaṃ pāpuṇāti. Evaṃ vitthāratopi chadhātuvasena arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.

Cakkhu phassāyatananti suvaṇṇādīnaṃ suvaṇṇādiākaro viya dve cakkhuviññāṇāni dve sampaṭicchanāni tīṇi santīraṇānīti imehi sattahi viññāṇehi sahajātānaṃ sattannaṃ phassānaṃ samuṭṭhānaṭṭhena ākaroti āyatanaṃ. Sotaṃ phassāyatanantiādīsupi eseva nayo. Mano phassāyatananti ettha pana dvāvīsati vipākaphassā yojetabbā. Iti hidaṃ chaphassāyatanānaṃ vasena kammaṭṭhānaṃ āgataṃ. Taṃ saṅkhepatopi vitthāratopi kathetabbaṃ. Saṅkhepato tāva – ettha hi purimāni pañca āyatanāni upādārūpaṃ, tesu diṭṭhesu avasesaṃ upādārūpaṃ diṭṭhameva hoti. Chaṭṭhaṃ āyatanaṃ cittaṃ, taṃ viññāṇakkhandho hoti, tena sahajātā vedanādayo sesā tayo arūpakkhandhāti heṭṭhā vuttanayeneva saṅkhepato ca vitthārato ca arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.

Cakkhunā rūpaṃ disvāti cakkhuviññāṇena rūpaṃ passitvā. Somanassaṭṭhāniyanti somanassassa kāraṇabhūtaṃ. Upavicaratīti tattha manaṃ cārento upavicarati. Sesapadesupi eseva nayo . Ettha ca iṭṭhaṃ vā hotu aniṭṭhaṃ vā, yaṃ rūpaṃ disvā somanassaṃ uppajjati, taṃ somanassaṭṭhāniyaṃ nāma. Yaṃ disvā domanassaṃ uppajjati, taṃ domanassaṭṭhāniyaṃ nāma. Yaṃ disvā upekkhā uppajjati, taṃ upekkhāṭṭhāniyaṃ nāmāti veditabbaṃ. Saddādīsupi eseva nayo. Iti idaṃ saṅkhepato kammaṭṭhānaṃ āgataṃ. Taṃ kho panetaṃ saṅkhepato āgataṭṭhāne saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati. Vitthārato āgataṭṭhāne saṅkhepato kathetuṃ na vaṭṭati. Imasmiṃ pana titthāyatanasutte idaṃ saṅkhepato aṭṭhārasamanopavicāravasena kammaṭṭhānaṃ āgataṃ. Taṃ saṅkhepatopi vitthāratopi kathetuṃ vaṭṭati.

Tattha saṅkhepato tāva – cakkhu sotaṃ ghānaṃ jivhā kāyo, rūpaṃ saddo gandho rasoti imāni nava upādārūpāni, tesu diṭṭhesu sesaṃ upādārūpaṃ diṭṭhameva hoti. Phoṭṭhabbaṃ tīṇi mahābhūtāni, tehi diṭṭhehi catutthaṃ diṭṭhameva hoti. Mano viññāṇakkhandho, tena sahajātā vedanādayo tayo arūpakkhandhāti heṭṭhā vuttanayeneva saṅkhepato ca vitthārato ca arahattasampāpakaṃ kammaṭṭhānaṃ veditabbaṃ.

Ariyasaccānīti ariyabhāvakarāni, ariyapaṭividdhāni vā saccāni. Ayamettha saṅkhepo, vitthārato panetaṃ padaṃ visuddhimagge (visuddhi. 2.529) pakāsitaṃ. Channaṃ, bhikkhave, dhātūnanti idaṃ kimatthaṃ āraddhaṃ? Sukhāvabodhanatthaṃ. Yassa hi tathāgato dvādasapadaṃ paccayāvaṭṭaṃ kathetukāmo hoti, tassa gabbhāvakkanti vaṭṭaṃ dasseti. Gabbhāvakkanti vaṭṭasmiṃ hi dassite kathetumpi sukhaṃ hoti paraṃ avabodhe utumpīti sukhāvabodhanatthaṃ idamāraddhanti veditabbaṃ. Tattha channaṃ dhātūnanti heṭṭhā vuttānaṃyeva pathavīdhātuādīnaṃ. Upādāyāti paṭicca. Etena paccayamattaṃ dasseti. Idaṃ vuttaṃ hoti ‘‘chadhātupaccayā gabbhassāvakkanti hotī’’ti. Kassa channaṃ dhātūnaṃ paccayena, kiṃ mātu, udāhu pitūti? Na mātu na pitu, paṭisandhiggaṇhanakasattasseva pana channaṃ dhātūnaṃ paccayena gabbhassāvakkanti nāma hoti. Gabbho ca nāmesa nirayagabbho tiracchānayonigabbho pettivisayagabbho manussagabbho devagabbhoti nānappakāro hoti. Imasmiṃ pana ṭhāne manussagabbho adhippeto. Avakkanti hotīti okkanti nibbatti pātubhāvo hoti, kathaṃ hotīti? Tiṇṇaṃ sannipātena. Vuttañhetaṃ –

‘‘Tiṇṇaṃ kho pana, bhikkhave, sannipātā gabbhassāvakkanti hoti. Katamesaṃ tiṇṇaṃ ? Idha mātāpitaro ca sannipatitā honti, mātā ca na utunī hoti, gandhabbo ca na paccupaṭṭhito hoti. Neva tāva gabbhassāvakkanti hoti. Idha mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca na paccupaṭṭhito hoti, neva tāva gabbhassāvakkanti hoti. Yato ca kho, bhikkhave, mātāpitaro ca sannipatitā honti, mātā ca utunī hoti, gandhabbo ca paccupaṭṭhito hoti. Evaṃ tiṇṇaṃ sannipātā gabbhassāvakkanti hotī’’ti (ma. ni. 1.408).

Okkantiyāsati nāmarūpanti ‘‘viññāṇapaccayā nāmarūpa’’nti vuttaṭṭhāne vatthudasakaṃ kāyadasakaṃ bhāvadasakaṃ tayo arūpino khandhāti tettiṃsa dhammā gahitā, imasmiṃ pana ‘‘okkantiyā sati nāmarūpa’’nti vuttaṭṭhāne viññāṇakkhandhampi pakkhipitvā gabbhaseyyakānaṃ paṭisandhikkhaṇe catuttiṃsa dhammā gahitāti veditabbā. Nāmarūpapaccayā saḷāyatanantiādīhi yatheva okkantiyā sati nāmarūpapātubhāvo dassito, evaṃ nāmarūpe sati saḷāyatanapātubhāvo, saḷāyatane sati phassapātubhāvo, phasse sati vedanāpātubhāvo dassito.

Vediyamānassāti ettha vedanaṃ anubhavantopi vediyamānoti vuccati jānantopi. ‘‘Vediyāmahaṃ, bhante, vediyatīti maṃ saṅgho dhāretū’’ti (cūḷava. aṭṭha. 102) ettha hi anubhavanto vediyamāno nāma, ‘‘sukhaṃ vedanaṃ vediyamāno sukhaṃ vedanaṃ vediyāmīti pajānātī’’ti (ma. ni. 1.113; dī. ni. 2.380; vibha. 363) ettha jānanto. Idhāpi jānantova adhippeto. Idaṃ dukkhanti paññapemīti evaṃ jānantassa sattassa ‘‘idaṃ dukkhaṃ ettakaṃ dukkhaṃ, natthi ito uddhaṃ dukkha’’nti paññapemi bodhemi jānāpemi. Ayaṃ dukkhasamudayotiādīsupi eseva nayo.

Tattha dukkhādīsu ayaṃ sanniṭṭhānakathā – ṭhapetvā hi taṇhaṃ tebhūmakā pañcakkhandhā dukkhaṃ nāma, tasseva pabhāvikā pubbataṇhā dukkhasamudayo nāma, tesaṃ dvinnampi saccānaṃ anuppattinirodho dukkhanirodho nāma, ariyo aṭṭhaṅgiko maggo dukkhanirodhagāminī paṭipadā nāma. Iti bhagavā okkantiyā sati nāmarūpanti kathentopi vediyamānassa jānamānasseva kathesi, nāmarūpapaccayā saḷāyatananti kathentopi, saḷāyatanapaccayā phassoti kathentopi, phassapaccayā vedanāti kathentopi, vediyamānassa kho panāhaṃ, bhikkhave, idaṃ dukkhanti paññapemīti kathentopi , ayaṃ dukkhasamudayoti, ayaṃ dukkhanirodhoti, ayaṃ dukkhanirodhagāminī paṭipadāti paññapemīti kathentopi vediyamānassa jānamānasseva kathesi.

Idāni tāni paṭipāṭiyā ṭhapitāni saccāni vitthārento katamañca, bhikkhavetiādimāha. Taṃ sabbaṃ sabbākārena visuddhimagge (visuddhi. 2.537) vitthāritameva. Tattha vuttanayeneva veditabbaṃ. Ayaṃ pana viseso – tattha ‘‘dukkhasamudayaṃ ariyasaccaṃ yāyaṃ taṇhā ponobbhavikā’’ti (ma. ni. 1.133; dī. ni. 2.400; vibha. 203) imāya tantiyā āgataṃ, idha ‘‘avijjāpaccayā saṅkhārā’’ti paccayākāravasena. Tattha ca dukkhanirodhaṃ ariyasaccaṃ ‘‘yo tassāyeva taṇhāya asesavirāganirodho’’ti (ma. ni. 1.134; dī. ni. 2.401; vibha. 204) imāya tantiyā āgataṃ, idha ‘‘avijjāyatveva asesavirāganirodhā’’ti paccayākāranirodhavasena.

Tattha asesavirāganirodhāti asesavirāgena ca asesanirodhena ca. Ubhayampetaṃ aññamaññavevacanameva. Saṅkhāranirodhoti saṅkhārānaṃ anuppattinirodho hoti. Sesapadesupi eseva nayo. Imehi pana padehi yaṃ āgamma avijjādayo nirujjhanti, atthato taṃ nibbānaṃ dīpitaṃ hoti. Nibbānañhi avijjānirodhotipi saṅkhāranirodhotipi evaṃ tesaṃ tesaṃ dhammānaṃ nirodhanāmena kathīyati. Kevalassāti sakalassa. Dukkhakkhandhassāti vaṭṭadukkharāsissa. Nirodho hotīti appavatti hoti. Tattha yasmā avijjādīnaṃ nirodho nāma khīṇākāropi vuccati arahattampi nibbānampi, tasmā idha khīṇākāradassanavasena dvādasasu ṭhānesu arahattaṃ, dvādasasuyeva nibbānaṃ kathitanti veditabbaṃ. Idaṃ vuccatīti ettha nibbānameva sandhāya idanti vuttaṃ. Aṭṭhaṅgikoti na aṭṭhahi aṅgehi vinimutto añño maggo nāma atthi. Yathā pana pañcaṅgikaṃ tūriyanti vutte pañcaṅgamattameva tūriyanti vuttaṃ hoti, evamidhāpi aṭṭhaṅgikamattameva maggo hotīti veditabbo. Aniggahitoti na niggahito. Niggaṇhanto hi hāpetvā vā dasseti vaḍḍhetvā vā taṃ parivattetvā vā. Tattha yasmā cattāri ariyasaccāni ‘‘na imāni cattāri, dve vā tīṇi vā’’ti evaṃ hāpetvāpi ‘‘pañca vā cha vā’’ti evaṃ vaḍḍhetvāpi ‘‘na imāni cattāri ariyasaccāni, aññāneva cattāri ariyasaccānī’’ti dassetuṃ na sakkā. Tasmā ayaṃ dhammo aniggahito nāma. Sesaṃ sabbattha uttānamevāti.

2. Bhayasuttavaṇṇanā

63. Dutiye amātāputtikānīti mātā ca putto ca mātāputtaṃ, parittātuṃ samatthabhāvena natthi ettha mātāputtanti amātāputtikāni. Yanti yasmiṃ samaye. Tattha mātāpi puttaṃ nappaṭilabhatīti tasmiṃ aggibhaye uppanne mātāpi puttaṃ passituṃ na labhati, puttopi mātaraṃ passituṃ na labhatīti attho. Bhayaṃ hotīti cittutrāsabhayaṃ hoti. Aṭavisaṅkopoti aṭaviyā saṅkopo. Aṭavīti cettha aṭavivāsino corā veditabbā. Yadā hi te aṭavito janapadaṃ otaritvā gāmanigamarājadhāniyo paharitvā vilumpanti, tadā aṭavisaṅkopo nāma hoti, taṃ sandhāyetaṃ vuttaṃ. Cakkasamārūḷhāti ettha iriyāpathacakkampi vaṭṭati yānacakkampi. Bhayasmiṃ hi sampatte yesaṃ yānakāni atthi, te attano parikkhārabhaṇḍaṃ tesu āropetvā palāyanti. Yesaṃ natthi , te kājena vā ādāya sīsena vā ukkhipitvā palāyantiyeva. Te cakkasamārūḷhā nāma honti. Pariyāyantīti ito cito ca gacchanti. Kadācīti kismiñcideva kāle. Karahacīti tasseva vevacanaṃ. Mātāpi puttaṃ paṭilabhatīti āgacchantaṃ vā gacchantaṃ vā ekasmiṃ ṭhāne nilīnaṃ vā passituṃ labhati. Udakavāhakoti nadīpūro. Mātāpi puttaṃ paṭilabhatīti kulle vā uḷumpe vā mattikābhājane vā dārukkhaṇḍe vā laggaṃ vuyhamānaṃ passituṃ paṭilabhati, sotthinā vā puna uttaritvā gāme vā araññe vā ṭhitaṃ passituṃ labhatīti.

Evaṃ pariyāyato amātāputtikāni bhayāni dassetvā idāni nippariyāyena dassento tīṇimānītiādimāha. Tattha jarābhayanti jaraṃ paṭicca uppajjanakabhayaṃ. Itaresupi eseva nayo. Vuttampi cetaṃ – ‘‘jaraṃ paṭicca uppajjati bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso. Byādhiṃ paṭicca, maraṇaṃ paṭicca uppajjati bhayaṃ bhayānakaṃ chambhitattaṃ lomahaṃso cetaso utrāso’’ti (vibha. 921). Sesaṃ sabbattha uttānamevāti.

3. Venāgapurasuttavaṇṇanā

64. Tatiye kosalesūti evaṃnāmake janapade. Cārikaṃ caramānoti addhānagamanaṃ gacchanto. Cārikā ca nāmesā bhagavato duvidhā hoti turitacārikā ca aturitacārikā cāti. Tattha dūrepi bodhaneyyapuggalaṃ disvā tassa bodhanatthāya sahasā gamanaṃ turitacārikā nāma . Sā mahākassapapaccuggamanādīsu daṭṭhabbā. Yaṃ pana gāmanigamapaṭipāṭiyā devasikaṃ yojanaaddhayojanavasena piṇḍapātacariyādīhi lokaṃ anuggaṇhantassa gamanaṃ, ayaṃ aturitacārikā nāma. Imaṃ sandhāyetaṃ vuttaṃ – ‘‘cārikaṃ caramāno’’ti. Vitthārena pana cārikākathā sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya ambaṭṭhasuttavaṇṇanāyaṃ (dī. ni. aṭṭha. 1.254) vuttā. Brāhmaṇagāmoti brāhmaṇānaṃ samosaraṇagāmopi brāhmaṇagāmoti vuccati, brāhmaṇānaṃ bhogagāmopi. Idha samosaraṇagāmo brāhmaṇavasanagāmoti adhippeto. Tadavasarīti tattha avasari, sampattoti attho. Vihāro panettha aniyāmito. Tasmā tassa avidūre buddhānaṃ anucchaviko eko vanasaṇḍo atthi, satthā taṃ vanasaṇḍaṃ gatoti veditabbo.

Assosunti suṇiṃsu upalabhiṃsu, sotadvārasampattavacananigghosānusārena jāniṃsu. Khoti avadhāraṇatthe, padapūraṇamatte vā nipāto. Tattha avadhāraṇatthena ‘‘assosuṃ eva, na tesaṃ koci savanantarāyo ahosī’’ti ayamattho veditabbo. Padapūraṇena byañjanasiliṭṭhatāmattameva.

Idāni yamatthaṃ assosuṃ, taṃ pakāsetuṃ samaṇo khalu, bho, gotamotiādi vuttaṃ. Tattha samitapāpattā samaṇoti veditabbo. Khalūti anussavatthe nipāto. Bhoti tesaṃ aññamaññaṃ ālapanamattaṃ. Gotamoti bhagavato gottavasena paridīpanaṃ, tasmā ‘‘samaṇo khalu, bho, gotamo’’ti ettha samaṇo kira, bho, gotamagottoti evamattho daṭṭhabbo. Sakyaputtoti idaṃ pana bhagavato uccākulaparidīpanaṃ. Sakyakulā pabbajitoti saddhāpabbajitabhāvaparidīpanaṃ, kenaci pārijuññena anabhibhūto aparikkhīṇaṃyeva taṃ kulaṃ pahāya saddhāya pabbajitoti vuttaṃ hoti. Taṃ kho panāti itthambhūtākhyānatthe upayogavacanaṃ, tassa kho pana bhoto gotamassāti attho. Kalyāṇoti kalyāṇaguṇasamannāgato, seṭṭhoti vuttaṃ hoti. Kittisaddoti kittiyeva, thutighoso vā. Abbhuggatoti sadevakaṃ lokaṃ ajjhottharitvā uggato. Kinti? Itipi so bhagavā…pe… buddho bhagavāti. Tatrāyaṃ padasambandho – so bhagavā itipi arahaṃ, itipi sammāsambuddho…pe… itipi bhagavāti. Iminā ca iminā ca kāraṇenāti vuttaṃ hoti.

Tattha ‘‘ārakattā, arīnaṃ arānañca hatattā, paccayādīnaṃ arahattā, pāpakaraṇe rahābhāvāti imehi kāraṇehi so bhagavā arahanti veditabbo’’tiādinā nayena mātikaṃ nikkhipitvā sabbāneva etāni padāni visuddhimagge (visuddhi. 1.125-127) buddhānussatiniddese vitthāritānīti tato nesaṃ vitthāro gahetabbo.

Soimaṃ lokanti so bhavaṃ gotamo imaṃ lokaṃ, idāni vattabbaṃ nidasseti. Sadevakanti saha devehi sadevakaṃ. Evaṃ saha mārena samārakaṃ. Saha brahmunā sabrahmakaṃ. Saha samaṇabrāhmaṇehi sassamaṇabrāhmaṇiṃ. Pajātattā pajā, taṃ pajaṃ. Saha devamanussehi sadevamanussaṃ. Tattha sadevakavacanena pañcakāmāvacaradevaggahaṇaṃ veditabbaṃ, samārakavacanena chaṭṭhakāmāvacaradevaggahaṇaṃ, sabrahmakavacanena brahmakāyikādibrahmaggahaṇaṃ, sassamaṇabrāhmaṇivacanena sāsanassa paccatthikapaccāmittasamaṇabrāhmaṇaggahaṇaṃ, samitapāpabāhitapāpasamaṇabrāhmaṇaggahaṇañca, pajāvacanena sattalokaggahaṇaṃ, sadevamanussavacanena sammutidevaavasesamanussaggahaṇaṃ. Evamettha tīhi padehi okāsalokena saddhiṃ sattaloko, dvīhi pajāvasena sattalokova gahitoti veditabbo.

Aparo nayo – sadevakaggahaṇena arūpāvacaraloko gahito, samārakaggahaṇena chakāmāvacaradevaloko, sabrahmakaggahaṇena rūpībrahmaloko, sassamaṇabrāhmaṇādiggahaṇena catuparisavasena, sammutidevehi vā saha manussaloko, avasesasabbasattaloko vā. Porāṇā panāhu – sadevakanti devatāhi saddhiṃ avasesalokaṃ. Samārakanti mārena saddhiṃ avasesalokaṃ. Sabrahmakanti brahmehi saddhiṃ avasesalokaṃ. Evaṃ sabbepi tibhavūpage satte tīhākārehi tīsu padesu pakkhipitvā puna dvīhi padehi pariyādātuṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussanti vuttaṃ. Evaṃ pañcahi padehi tena tenākārena tedhātukameva pariyādinnanti.

Sayaṃ abhiññā sacchikatvā pavedetīti sayanti sāmaṃ, aparaneyyo hutvā. Abhiññāti abhiññāya, adhikena ñāṇena ñatvāti attho. Sacchikatvāti paccakkhaṃ katvā , etena anumānādipaṭikkhepo kato. Pavedetīti bodheti ñāpeti pakāseti.

So dhammaṃ deseti ādikalyāṇaṃ…pe… pariyosānakalyāṇanti so bhagavā sattesu kāruññataṃ paṭicca hitvāpi anuttaraṃ vivekasukhaṃ dhammaṃ deseti. Tañca kho appaṃ vā bahuṃ vā desento ādikalyāṇādippakārameva deseti, ādimhipi kalyāṇaṃ bhaddakaṃ anavajjameva katvā deseti, majjhepi, pariyosānepi kalyāṇaṃ bhaddakaṃ anavajjameva katvā desetīti vuttaṃ hoti.

Tattha atthi desanāya ādimajjhapariyosānaṃ, atthi sāsanassa. Desanāya tāva catuppadikāyapi gāthāya paṭhamapādo ādi nāma, tato dve majjhaṃ nāma, ante eko pariyosānaṃ nāma. Ekānusandhikassa suttassa nidānaṃ ādi, idamavocāti pariyosānaṃ, ubhinnaṃ antarā majjhaṃ. Anekānusandhikassa suttassa paṭhamānusandhi ādi, ante anusandhi pariyosānaṃ, majjhe eko vā dve vā bahū vā majjhameva.

Sāsanassa sīlasamādhivipassanā ādi nāma. Vuttampi cetaṃ – ‘‘ko cādi kusalānaṃ dhammānaṃ, sīlañca suvisuddhaṃ diṭṭhi ca ujukā’’ti (saṃ. ni. 5.369). ‘‘Atthi, bhikkhave, majjhimā paṭipadā tathāgatena abhisambuddhā’’ti evaṃ vutto pana ariyamaggo majjhaṃ nāma. Phalañceva nibbānañca pariyosānaṃ nāma. ‘‘Tasmātiha tvaṃ, brāhmaṇa, brahmacariyaṃ etaṃpāraṃ etaṃpariyosāna’’nti ettha phalaṃ pariyosananti vuttaṃ. ‘‘Nibbānogadhañhi, āvuso visākha, brahmacariyaṃ vussati nibbānaparāyaṇaṃ nibbānapariyosāna’’nti (ma. ni. 1.466) ettha nibbānaṃ pariyosānanti vuttaṃ. Idha pana desanāya ādimajjhapariyosānaṃ adhippetaṃ. Bhagavā hi dhammaṃ desento ādimhi sīlaṃ dassetvā majjhe maggaṃ pariyosāne nibbānaṃ dasseti. Tena vuttaṃ – ‘‘so dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇa’’nti. Tasmā aññopi dhammakathiko dhammaṃ kathento –

‘‘Ādimhi sīlaṃ dasseyya, majjhe maggaṃ vibhāvaye;

Pariyosānamhi nibbānaṃ, esā kathikasaṇṭhitī’’ti.

Sātthaṃ sabyañjananti yassa hi yāgubhattaitthipurisādivaṇṇanānissitā desanā hoti, na so sātthaṃ deseti. Bhagavā pana tathārūpaṃ desanaṃ pahāya catusatipaṭṭhānādinissitaṃ desanaṃ deseti. Tasmā ‘‘sātthaṃ desetī’’ti vuccati. Yassa pana desanā ekabyañjanādiyuttā vā sabbaniroṭṭhabyañjanā vā sabbavissaṭṭhabyañjanā vā sabbaniggahitabyañjanā vā, tassa damiḷakirātayavanādimilakkhānaṃ bhāsā viya byañjanapāripūriyā abhāvato abyañjanā nāma desanā hoti. Bhagavā pana –

‘‘Sithilaṃ dhanitañca dīgharassaṃ, lahukaṃ garukañca niggahītaṃ;

Sambandhaṃ vavatthitaṃ vimuttaṃ, dasadhā byañjanabuddhiyā pabhedo’’ti. –

Evaṃ vuttaṃ dasavidhaṃ byañjanaṃ amakkhetvā paripuṇṇabyañjanameva katvā dhammaṃ deseti. Tasmā ‘‘sabyañjanaṃ katvā desetī’’ti vuccati. Kevalaparipuṇṇanti ettha kevalanti sakalādhivacanaṃ. Paripuṇṇanti anūnādhikavacanaṃ. Idaṃ vuttaṃ hoti – sakalaparipuṇṇameva deseti, ekadesanāpi aparipuṇṇā natthīti. Parisuddhanti nirupakkilesaṃ. Yo hi ‘‘imaṃ dhammadesanaṃ nissāya lābhaṃ vā sakkāraṃ vā labhissāmī’’ti deseti, tassa aparisuddhā desanā nāma hoti. Bhagavā pana lokāmisanirapekkho hitapharaṇeneva mettābhāvanāya muduhadayo ullumpanasabhāvasaṇṭhitena cittena deseti. Tasmā parisuddhaṃ desetīti vuccati. Brahmacariyaṃ pakāsetīti ettha brahmacariyanti sikkhattayasaṅgahitaṃ sakalaṃ sāsanaṃ. Tasmā brahmacariyaṃ pakāsetīti so dhammaṃ deseti ādikalyāṇaṃ…pe… parisuddhaṃ, evaṃ desento ca sikkhattayasaṅgahitaṃ sakalasāsanabrahmacariyaṃ pakāsetīti evamettha attho daṭṭhabbo. Brahmacariyanti seṭṭhaṭṭhena brahmabhūtaṃ cariyaṃ, brahmabhūtānaṃ vā buddhādīnaṃ cariyanti vuttaṃ hoti.

Sādhu kho panāti sundaraṃ kho pana, atthāvahaṃ sukhāvahanti vuttaṃ hoti. Tathārūpānaṃ arahatanti yathārūpo so bhavaṃ gotamo, evarūpānaṃ anekehipi kappakoṭisatasahassehi dullabhadassanānaṃ byāmappabhāparikkhittehi asītianubyañjanapaṭimaṇḍitehi dvattiṃsamahāpurisalakkhaṇavarehi samākiṇṇamanoramasarīrānaṃ anappakadassanānaṃ atimadhuradhammanigghosānaṃ yathābhūtaguṇādhigamena loke arahantoti laddhasaddānaṃ arahataṃ. Dassanaṃ hotīti pasādasommāni akkhīni ummīletvā dassanamattampi sādhu hoti. Sace pana aṭṭhaṅgasamannāgatena brahmassarena dhammaṃ desentassa ekapadampi sotuṃ labhissāma, sādhutaraṃyeva bhavissatīti evaṃ ajjhāsayaṃ katvā. Yena bhagavā tenupasaṅkamiṃsūti sabbakiccāni pahāya tuṭṭhamānasā agamaṃsu. Añjaliṃ paṇāmetvāti ete ubhatopakkhikā, te evaṃ cintesuṃ – ‘‘sace no micchādiṭṭhikā codessanti ‘kasmā tumhe samaṇaṃ gotamaṃ vanditthā’ti, tesaṃ ‘kiṃ añjalikaraṇamattenāpi vanditaṃ hotī’ti vakkhāma . Sace no sammādiṭṭhikā codessanti ‘kasmā bhagavantaṃ na vanditthā’ti, ‘kiṃ sīsena bhūmiṃ paharanteneva vanditaṃ hoti. Nanu añjalikammampi vandanā evā’ti vakkhāmā’’ti.

Nāmagottanti , ‘‘bho gotama, ahaṃ asukassa putto datto nāma mitto nāma idhāgato’’ti vadantā nāmaṃ sāventi nāma. ‘‘Bho gotama, ahaṃ vāseṭṭho nāma kaccāno nāma idhāgato’’ti vadantā gottaṃ sāventi nāma. Ete kira daliddā jiṇṇakulaputtā ‘‘parisamajjhe nāmagottavasena pākaṭā bhavissāmā’’ti evaṃ akaṃsu. Ye pana tuṇhībhūtā nisīdiṃsu, te kerāṭikā ceva andhabālā ca. Tattha kerāṭikā ‘‘ekaṃ dve kathāsallāpe karonte vissāsiko hoti, atha vissāse sati ekaṃ dve bhikkhā adātuṃ na yutta’’nti tato attānaṃ mocentā tuṇhībhūtā nisīdanti. Andhabālā aññāṇatāyeva avakkhittamattikāpiṇḍā viya yattha katthaci tuṇhībhūtā nisīdanti.

Venāgapurikoti venāgapuravāsī. Etadavocāti pādantato paṭṭhāya yāva kesaggā tathāgatassa sarīraṃ olokento asītianubyañjanasamujjalehi dvattiṃsamahāpurisalakkhaṇehi paṭimaṇḍitaṃ sarīrā nikkhamitvā samantato asītihatthappadesaṃ ajjhottharitvā ṭhitāhi chabbaṇṇāhi ghanabuddharaṃsīhi samparivāritaṃ tathāgatassa sarīraṃ disvā sañjātavimhayo vaṇṇaṃ bhaṇanto etaṃ ‘‘acchariyaṃ, bho gotamā’’tiādivacanaṃ avoca.

Tattha yāvañcidanti adhimattappamāṇaparicchedavacanametaṃ. Tassa vippasannapadena saddhiṃ sambandho. Yāvañca vippasannāni adhimattavippasannānīti attho. Indriyānīti cakkhādīni cha indriyāni. Tassa hi pañcannaṃ indriyānaṃ patiṭṭhitokāsassa vippasannataṃ disvā tesaṃ vippasannatā pākaṭā ahosi. Yasmā pana sā mane vippasanneyeva hoti, avippasannacittānañhi indriyappasādo nāma natthi, tasmāssa manindriyappasādopi pākaṭo ahosi. Taṃ esa vippasannataṃ gahetvā ‘‘vippasannāni indriyānī’’ti āha. Parisuddhoti nimmalo. Pariyodātoti pabhassaro. Sāradaṃbadarapaṇḍunti saradakāle jātaṃ nātisuparipakkaṃ badaraṃ. Tañhi parisuddhañceva hoti pariyodātañca. Tālapakkanti suparipakkatālaphalaṃ. Sampati bandhanā pamuttanti taṃkhaṇaññeva bandhanā pamuttaṃ. Tassa hi bandhanamūlaṃ apanetvā paramukhaṃ katvā phalake ṭhapitassa caturaṅgulamattaṃ ṭhānaṃ olokentānaṃ parisuddhaṃ pariyodātaṃ hutvā khāyati. Taṃ sandhāyevamāha . Nekkhaṃ jambonadanti surattavaṇṇassa jambonadasuvaṇṇassa ghaṭikā. Dakkhakammāraputtasuparikammakatanti dakkhena suvaṇṇakāraputtena suṭṭhu kataparikammaṃ. Ukkāmukhe sukusalasampahaṭṭhanti suvaṇṇakārauddhane pacitvā sukusalena suvaṇṇakārena ghaṭṭanaparimajjanahaṃsanena suṭṭhu pahaṭṭhaṃ suparimadditanti attho. Paṇḍukambale nikkhittanti agginā pacitvā dīpidāṭhāya ghaṃsitvā gerukaparikammaṃ katvā rattakambale ṭhapitaṃ. Bhāsateti sañjātaobhāsatāya bhāsate. Tapateti andhakāraviddhaṃsanatāya tapate. Virocatīti vijjotamānaṃ hutvā virocati, sobhatīti attho.

Uccāsayanamahāsayanānīti ettha atikkantappamāṇaṃ uccāsayanaṃ nāma, āyatavitthataṃ akappiyabhaṇḍaṃ mahāsayanaṃ nāma. Idāni tāni dassento seyyathidaṃ, āsandītiādimāha. Tattha āsandīti atikkantappamāṇaṃ āsanaṃ. Pallaṅkoti pādesu vāḷarūpāni ṭhapetvā kato. Gonakoti dīghalomako mahākojavo. Caturaṅgulādhikāni kira tassa lomāni. Cittakoti vānacittaṃ uṇṇāmayattharaṇaṃ. Paṭikāti uṇṇāmayo setattharako. Paṭalikāti ghanapuppho uṇṇāmayattharako, yo āmalakapaṭṭotipi vuccati. Tūlikāti tiṇṇaṃ tūlānaṃ aññatarapuṇṇā tūlikā. Vikatikāti sīhabyagghādirūpavicitro uṇṇāmayattharako. Uddalomīti ubhatodasaṃ uṇṇāmayattharaṇaṃ. Keci ekato uggatapupphanti vadanti. Ekantalomīti ekatodasaṃ uṇṇāmayattharaṇaṃ. Keci ubhato uggatapupphanti vadanti. Kaṭṭissanti ratanaparisibbitaṃ koseyyakaṭṭissamayaṃ paccattharaṇaṃ. Koseyyanti ratanaparisibbitameva kosiyasuttamayaṃ paccattharaṇaṃ. Kuttakanti soḷasannaṃ nāṭakitthīnaṃ ṭhatvā naccanayoggaṃ uṇṇāmayattharaṇaṃ. Hatthattharādayo hatthipiṭṭhādīsu attharaṇakaattharakā ceva hatthirūpādīni dassetvā kataattharakā ca. Ajinappaveṇīti ajinacammehi mañcappamāṇena sibbitvā katappaveṇī. Sesaṃ heṭṭhā vuttatthameva.

Nikāmalābhīti atikāmalābhī icchiticchitalābhī. Akicchalābhīti adukkhalābhī. Akasiralābhīti vipulalābhī mahantalābhī, uḷāruḷārāneva labhati maññeti sandhāya vadati. Ayaṃ kira brāhmaṇo sayanagaruko, so bhagavato vippasannindriyāditaṃ disvā ‘‘addhā esa evarūpesu uccāsayanamahāsayanesu nisīdati ceva nipajjati ca. Tenassa vippasannāni indriyāni, parisuddho chavivaṇṇo pariyodāto’’ti maññamāno imaṃ senāsanavaṇṇaṃ kathesi.

Laddhāca pana na kappantīti ettha kiñci kiñci kappati. Suddhakoseyyañhi mañcepi attharituṃ vaṭṭati, gonakādayo ca bhūmattharaṇaparibhogena, āsandiyā pāde chinditvā, pallaṅkassa vāḷe bhinditvā, tūlikaṃ vijaṭetvā ‘‘bimbohanañca kātu’’nti (cūḷava. 297) vacanato imānipi ekena vidhānena kappanti. Akappiyaṃ pana upādāya sabbāneva na kappantīti vuttāni.

Vanantaññeva pavisāmīti araññaṃyeva pavisāmi. Yadevāti yāniyeva. Pallaṅkaṃ ābhujitvāti samantato ūrubaddhāsanaṃ bandhitvā. Ujuṃ kāyaṃ paṇidhāyāti aṭṭhārasa piṭṭhikaṇṭake koṭiyā koṭiṃ paṭipādento ujuṃ kāyaṃ ṭhapetvā. Parimukhaṃ satiṃ upaṭṭhapetvāti kammaṭṭhānābhimukhaṃ satiṃ ṭhapetvā, pariggahitaniyyānaṃ vā katvāti attho. Vuttañhetaṃ – ‘‘parīti pariggahaṭṭho. Mukhanti niyyānaṭṭho. Satīti upaṭṭhānaṭṭho. Tena vuccati parimukhaṃ satiṃ upaṭṭhapetvā’’ti (paṭi. ma. 1.164). Upasampajja viharāmīti paṭilabhitvā paccakkhaṃ katvā viharāmi. Evaṃbhūtoti evaṃ paṭhamajjhānādīsu aññatarasamaṅgī hutvā. Dibbo me eso tasmiṃ samaye caṅkamo hotīti cattāri hi rūpajjhānāni samāpajjitvā caṅkamantassa caṅkamo dibbacaṅkamo nāma hoti, samāpattito vuṭṭhāya caṅkamantassāpi caṅkamo dibbacaṅkamoyeva. Ṭhānādīsupi eseva nayo. Tathā itaresu dvīsu vihāresu.

Soevaṃ pajānāmi ‘‘rāgo me pahīno’’ti mahābodhipallaṅke arahattamaggena pahīnarāgameva dassento ‘‘so evaṃ pajānāmi rāgo me pahīno’’ti āha. Sesapadesupi eseva nayo. Iminā pana kiṃ kathitaṃ hotīti? Paccavekkhaṇā kathitā, paccavekkhaṇāya phalasamāpatti kathitā. Phalasamāpattiñhi samāpannassapi samāpattito vuṭṭhitassāpi caṅkamādayo ariyacaṅkamādayo honti. Sesamettha uttānatthamevāti.

4. Sarabhasuttavaṇṇanā

65. Catutthe rājagaheti evaṃnāmake nagare. Gijjhakūṭe pabbateti gijjhasadisānissa kūṭāni, gijjhā vā tassa kūṭesu vasantīti gijjhakūṭo, tasmiṃ gijjhakūṭe pabbate. Etenassa rājagahaṃ gocaragāmaṃ katvā viharantassa vasanaṭṭhānaṃ dassitaṃ. Gijjhakūṭasmiñhi tathāgataṃ uddissa vihāro kārito, gijjhakūṭavihārotvevassa nāmaṃ. Tatthāyaṃ tasmiṃ samaye viharatīti. Sarabho nāma paribbājako acirapakkanto hotīti sarabhoti evaṃnāmako paribbājako imasmiṃ sāsane pabbajitvā nacirasseva pakkanto hoti, adhunā vibbhantoti attho. Sammāsambuddhe hi loke uppanne titthiyā naṭṭhalābhasakkārā ahesuṃ, tiṇṇaṃ ratanānaṃ mahālābhasakkāro uppajji. Yathāha –

‘‘Tena kho pana samayena bhagavā sakkato hoti garukato mānito pūjito apacito lābhī cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ. Aññatitthiyā pana paribbājakā asakkatā honti agarukatā amānitā apūjitā na lābhino cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārāna’’nti (udā.14; saṃ.ni.1.2.70).

Te evaṃ parihīnalābhasakkārā pañcasatamattā ekasmiṃ paribbājakārāme sannipatitvā sammantayiṃsu – ‘‘bho, mayaṃ samaṇassa gotamassa uppannakālato paṭṭhāya hatalābhasakkārā jātā, samaṇassa gotamassa sāvakānañcassa ekaṃ avaṇṇaṃ upadhāretha, avaṇṇaṃ pattharitvā etassa sāsanaṃ garahitvā amhākaṃ lābhasakkāraṃ uppādessāmā’’ti. Te vajjaṃ olokentā – ‘‘tīsu dvāresu ājīve cāti catūsupi ṭhānesu samaṇassa gotamassa vajjaṃ passituṃ na sakkā, imāni cattāri ṭhānāni muñcitvā aññattha olokethā’’ti āhaṃsu. Atha nesaṃ antare eko evamāha – ‘‘ahaṃ aññaṃ na passāmi, ime anvaḍḍhamāsaṃ sannipatitvā dvāravātapānāni pidhāya sāmaṇerānampi pavesanaṃ na denti. Jīvitasadisāpi upaṭṭhākā daṭṭhuṃ na labhanti, āvaṭṭanimāyaṃ osāretvā osāretvā janaṃ āvaṭṭetvā āvaṭṭetvā khādanti. Sace taṃ mayaṃ āharituṃ sakkhissāma, evaṃ no lābhasakkārauḷāro bhavissatī’’ti. Aparopi evameva vadanto uṭṭhāsi. Sabbe ekavādā ahesuṃ. Tato āhaṃsu – ‘‘yo taṃ āharituṃ sakkhissati, taṃ mayaṃ amhākaṃ samaye jeṭṭhakaṃ karissāmā’’ti.

Tato koṭito paṭṭhāya ‘‘tvaṃ sakkhissasi, tvaṃ sakkhissasī’’ti pucchitvā ‘‘ahaṃ na sakkhissāmi, ahaṃ na sakkhissāmī’’ti bahūhi vutte sarabhaṃ pucchiṃsu – ‘‘tvaṃ sakkhissasi ācariyā’’ti. So āha – ‘‘agaru etaṃ āharituṃ, sace tumhe attano kathāya ṭhatvā maṃ jeṭṭhakaṃ karissathā’’ti. Agaru etamācariya āhara, tvaṃ katoyevāsi amhehi jeṭṭhakoti. So āha – ‘‘taṃ āharantena thenetvā vā vilumpitvā vā āharituṃ na sakkā, samaṇassa pana gotamassa sāvakasadisena hutvā tassa sāvake vanditvā vattapaṭivattaṃ katvā tesaṃ patte bhattaṃ bhuñjitvā āharituṃ sakkā. Ruccati vo etassa ettakassa kiriyā’’ti. Yaṃkiñci katvā āharitvā ca no dehīti. Tena hi maṃ disvā apassantā viya bhaveyyāthāti paribbājakānaṃ saññaṃ datvā dutiyadivase pātova uṭṭhāya gijjhakūṭamahāvihāraṃ gantvā diṭṭhadiṭṭhānaṃ bhikkhūnaṃ pañcapatiṭṭhitena pāde vandi. Bhikkhū āhaṃsu – ‘‘aññe paribbājakā caṇḍā pharusā, ayaṃ pana saddho bhavissati pasanno’’ti. Bhante, tumhe ñatvā yuttaṭṭhānasmiṃyeva pabbajitā, mayaṃ pana anupadhāretvā atittheneva pakkhantā aniyyānikamagge vicarāmāti. So evaṃ vatvā diṭṭhe diṭṭhe bhikkhū punappunaṃ vandati, nhānodakādīni paṭiyādeti, dantakaṭṭhaṃ kappiyaṃ karoti, pāde dhovati makkheti, atirekabhattaṃ labhitvā bhuñjati.

Taṃ iminā nīhārena vasantaṃ eko mahāthero disvā, ‘‘paribbājaka, tvaṃ saddho pasanno, kiṃ na pabbajasī’’ti. Ko maṃ, bhante, pabbājessati. Mayañhi cirakālaṃ bhadantānaṃ paccatthikā hutvā vicarimhāti. Thero ‘‘sace tvaṃ pabbajitukāmo, ahaṃ taṃ pabbājessāmī’’ti vatvā pabbājesi. So pabbajitakālato paṭṭhāya nirantaraṃ vattapaṭivattamakāsi. Atha naṃ thero vatte pasīditvā nacirasseva upasampādesi. So uposathadivase bhikkhūhi saddhiṃ uposathaggaṃ pavisitvā bhikkhū mahantena ussāhena pātimokkhaṃ paggaṇhante disvā ‘‘iminā nīhārena osāretvā osāretvā lokaṃ khādanti, katipāhena harissāmī’’ti cintesi. So pariveṇaṃ gantvā upajjhāyaṃ vanditvā, ‘‘bhante, ko nāmo ayaṃ dhammo’’ti pucchi. Pātimokkho nāma, āvusoti. Uttamadhammo esa, bhante, bhavissatīti. Āma, āvuso, sakalasāsanadhāraṇī ayaṃ sikkhāti. Bhante, sace esa sikkhādhammo uttamo, imameva paṭhamaṃ gaṇhāmīti. Gaṇhāvusoti thero sampaṭicchi. So gaṇhanto paribbājake passitvā ‘‘kīdisaṃ ācariyā’’ti pucchito, ‘‘āvuso, mā cintayittha, katipāhena āharissāmī’’ti vatvā nacirasseva uggaṇhitvā upajjhāyaṃ āha – ‘‘ettakameva, bhante, udāhu aññampi atthī’’ti. Ettakameva, āvusoti.

So punadivase yathānivatthapārutova gahitanīhāreneva pattaṃ gahetvā gijjhakūṭā nikkhamma paribbājakārāmaṃ agamāsi. Paribbājakā disvā ‘‘kīdisaṃ, ācariya, nāsakkhittha maññe āvaṭṭanimāyaṃ āharitu’’nti taṃ parivārayiṃsu. Mā cintayittha, āvuso, āhaṭā me āvaṭṭanimāyā, ito paṭṭhāya amhākaṃ lābhasakkāro mahā bhavissati. Tumhe aññamaññaṃ samaggā hotha, mā vivādaṃ akatthāti. Sace te, ācariya, suggahitā, amhepi naṃ vācehīti. So ādito paṭṭhāya pātimokkhaṃ osāresi. Atha te sabbepi – ‘‘etha, bho, nagare vicarantā samaṇassa gotamassa avaṇṇaṃ kathessāmā’’ti anugghāṭitesuyeva nagaradvāresu dvārasamīpaṃ gantvā vivaṭena dvārena sabbapaṭhamaṃ pavisiṃsu. Evaṃ saliṅgeneva apakkantaṃ taṃ paribbājakaṃ sandhāya – ‘‘sarabho nāma paribbājako acirapakkanto hotī’’ti vuttaṃ.

Taṃ divasaṃ pana bhagavā paccūsasamaye lokaṃ olokento idaṃ addasa – ‘‘ajja sarabho paribbājako nagare vicaritvā pakāsanīyakammaṃ karissati, tiṇṇaṃ ratanānaṃ avaṇṇaṃ kathento visaṃ siñcitvā paribbājakārāmaṃ gamissati, ahampi tattheva gamissāmi, catassopi parisā tattheva osarissanti. Tasmiṃ samāgame caturāsīti pāṇasahassāni amatapānaṃ pivissantī’’ti. Tato ‘‘tassa okāso hotu, yathāruciyā avaṇṇaṃ pattharatū’’ti cintetvā ānandattheraṃ āmantesi – ‘‘ānanda, aṭṭhārasasu mahāvihāresu bhikkhusaṅghassa mayā saddhiṃyeva piṇḍāya carituṃ ārocehī’’ti. Thero tathā akāsi. Bhikkhū pattacīvaramādāya satthārameva parivārayiṃsu. Satthā bhikkhusaṅghaṃ ādāya dvāragāmasamīpeyeva piṇḍāya cari. Sarabhopi paribbājakehi saddhiṃ nagaraṃ paviṭṭho tattha tattha parisamajjhe rājadvāravīthicatukkādīsu ca gantvā ‘‘aññāto mayā samaṇānaṃ sakyaputtiyānaṃ dhammo’’tiādīni abhāsi. Taṃ sandhāya so rājagahe parisati evaṃ vācaṃ bhāsatītiādi vuttaṃ. Tattha aññātoti ñāto avabuddho, pākaṭaṃ katvā uggahitoti dīpeti. Aññāyāti jānitvā. Apakkantoti saliṅgeneva apakkanto. Sace hi samaṇassa gotamassa sāsane koci sāro abhavissa, nāhaṃ apakkamissaṃ. Tassa pana sāsanaṃ asāraṃ nissāraṃ, āvaṭṭanimāyaṃ osāretvā samaṇā lokaṃ khādantīti evamatthaṃ dīpento evamāha.

Atha kho sambahulā bhikkhūti atha evaṃ tasmiṃ paribbājake bhāsamāne araññavāsino pañcasatā bhikkhū ‘‘asukaṭṭhānaṃ nāma satthā piṇḍāya carituṃ gato’’ti ajānantā bhikkhācāravelāyaṃ rājagahaṃ piṇḍāya pavisiṃsu. Te sandhāyetaṃ vuttaṃ. Assosunti suṇiṃsu. Yenabhagavā tenupasaṅkamiṃsūti ‘‘imaṃ kāraṇaṃ dasabalassa ārocessāmā’’ti upasaṅkamiṃsu.

Sippinikātīranti sippinikāti evaṃnāmikāya nadiyā tīraṃ. Adhivāsesi bhagavā tuṇhībhāvenāti kāyaṅgavācaṅgāni acopetvā abbhantare khantiṃ dhāretvā citteneva adhivāsesīti attho. Evaṃ adhivāsetvā puna cintesi – ‘‘kiṃ nu kho ajja mayā sarabhassa vādaṃ maddituṃ gacchantena ekakena gantabbaṃ , udāhu bhikkhusaṅghaparivutenā’’ti. Athassa etadahosi – sacāhaṃ bhikkhusaṅghaparivuto gamissāmi, mahājano evaṃ cintessati – ‘‘samaṇo gotamo vāduppattiṭṭhānaṃ gacchanto pakkhaṃ ukkhipitvā gantvā parisabalena uppannaṃ vādaṃ maddati, paravādīnaṃ sīsaṃ ukkhipituṃ na detī’’ti. Na kho pana mayhaṃ uppanne vāde paraṃ gahetvā maddanakiccaṃ atthi, ahameva gantvā maddissāmi. Anacchariyaṃ cetaṃ yvāhaṃ idāni buddhabhūto attano uppannaṃ vādaṃ maddeyyaṃ, cariyaṃ caraṇakāle ahetukapaṭisandhiyaṃ nibbattenāpi hi mayā vahitabbaṃ dhuraṃ añño vahituṃ samattho nāma nāhosi. Imassa panatthassa sādhanatthaṃ –

‘‘Yato yato garu dhuraṃ, yato gambhīravattanī;

Tadāssu kaṇhaṃ yuñjenti, svāssu taṃ vahate dhura’’nti. (jā. 1.1.29) –

Idaṃ kaṇhajātakaṃ āharitabbaṃ. Atīte kira eko satthavāho ekissā mahallikāya gehe nivāsaṃ gaṇhi. Athassa ekissā dhenuyā rattibhāgasamanantare gabbhavuṭṭhānaṃ ahosi. Sā ekaṃ vacchakaṃ vijāyi. Mahallikāya vacchakaṃ diṭṭhakālato paṭṭhāya puttasineho udapādi. Punadivase satthavāhaputto – ‘‘tava gehavetanaṃ gaṇhāhī’’ti āha. Mahallikā ‘‘mayhaṃ aññena kiccaṃ na atthi, imameva vacchakaṃ dehī’’ti āha. Gaṇha, ammāti. Sā taṃ gaṇhitvā khīraṃ pāyetvā yāgubhattatiṇādīni dadamānā posesi. So vuddhimanvāya paripuṇṇarūpo balavīriyasampanno ahosi sampannācāro, kāḷako nāma nāmena. Athekassa satthavāhassa pañcahi sakaṭasatehi āgacchantassa udakabhinnaṭṭhāne sakaṭacakkaṃ laggi. So dasapi vīsampi tiṃsampi yojetvā nīharāpetuṃ asakkonto kāḷakaṃ upasaṅkamitvā āha – ‘‘tāta, tava vetanaṃ dassāmi, sakaṭaṃ me ukkhipitvā dehī’’ti. Evañca pana vatvā taṃ ādāya – ‘‘añño iminā saddhiṃ dhuraṃ vahituṃ samattho natthī’’ti dhurasakaṭe yottaṃ bandhitvā taṃ ekakaṃyeva yojesi. So taṃ sakaṭaṃ ukkhipitvā thale patiṭṭhāpetvā eteneva nihārena pañca sakaṭasatāni nīhari. So sabbapacchimasakaṭaṃ nīharitvā mociyamāno ‘‘su’’nti katvā sīsaṃ ukkhipi.

Satthavāho ‘‘ayaṃ ettakāni sakaṭāni ukkhipanto evaṃ na akāsi, vetanatthaṃ maññe karotī’’ti sakaṭagaṇanāya kahāpaṇe gahetvā pañcasatabhaṇḍikaṃ tassa gīvāya bandhāpesi. So aññesaṃ attano santikaṃ allīyituṃ adento ujukaṃ gehameva agamāsi. Mahallikā disvā mocetvā kahāpaṇabhāvaṃ ñatvā ‘‘kasmā, putta, evamakāsi, mā tvaṃ ‘mayā kammaṃ katvā ābhatena ayaṃ jīvissatī’ti saññamakāsī’’ti vatvā goṇaṃ uṇhodakena nhāpetvā telena abbhañjitvā ‘‘ito paṭṭhāya puna mā evamakāsī’’ti ovadi. Evaṃ satthā ‘‘cariyaṃ caraṇakāle ahetukapaṭisandhiyaṃ nibbattenāpi hi mayā vahitabbadhuraṃ añño vahituṃ samattho nāma nāhosī’’ti cintetvā ekakova agamāsi. Taṃ dassetuṃ atha kho bhagavā sāyanhasamayaṃ paṭisallānā vuṭṭhitotiādi vuttaṃ.

Tattha paṭisallānāti puthuttārammaṇehi cittaṃ paṭisaṃharitvā sallānato, phalasamāpattitoti attho. Tenupasaṅkamīti paribbājakesu sakalanagare pakāsanīyakammaṃ katvā nagarā nikkhamma paribbājakārāme sannipatitvā ‘‘sace, āvuso sarabha, samaṇo gotamo āgamissati, kiṃ karissasī’’ti. Samaṇe gotame ekaṃ karonte ahaṃ dve karissāmi, dve karonte cattāri, cattāri karonte pañca, pañca karonte dasa, dasa karonte vīsati, vīsati karonte tiṃsaṃ, tiṃsaṃ karonte cattālīsaṃ, cattālīsaṃ karonte paññāsaṃ, paññāsaṃ karonte sataṃ, sataṃ karonte sahassaṃ karissāmīti evaṃ aññamaññaṃ sīhanādakathaṃ samuṭṭhāpetvā nisinnesu upasaṅkami.

Upasaṅkamanto pana yasmā paribbājakārāmassa nagaramajjheneva maggo, tasmā surattadupaṭṭaṃ nivāsetvā sugatamahācīvaraṃ pārupitvā vissaṭṭhabalo rājā viya ekakova nagaramajjhena agamāsi. Micchādiṭṭhikā disvā ‘‘paribbājakā samaṇassa gotamassa pakāsanīyakammaṃ karontā avaṇṇaṃ patthariṃsu, so ete anuvattitvā saññāpetuṃ gacchati maññe’’ti anubandhiṃsu. Sammādiṭṭhikāpi ‘‘sammāsambuddho pattacīvaraṃ ādāya ekakova nikkhanto, ajja sarabhena saddhiṃ mahādhammasaṅgāmo bhavissati. Mayampi tasmiṃ samāgame kāyasakkhino bhavissāmā’’ti anubandhiṃsu. Satthā passantasseva mahājanassa paribbājakārāmaṃ upasaṅkami.

Paribbājakā rukkhānaṃ khandhaviṭapasākhantarehi samuggacchantā chabbaṇṇaghanabuddharasmiyo disvā ‘‘aññadā evarūpo obhāso nāma natthi, kiṃ nu kho eta’’nti ulloketvā ‘‘samaṇo gotamo āgacchatī’’ti āhaṃsu. Taṃ sutvāva sarabho jāṇukantare sīsaṃ ṭhapetvā adhomukho nisīdi. Evaṃ tasmiṃ samaye bhagavā taṃ ārāmaṃ upasaṅkamitvā paññatte āsane nisīdi. Tathāgato hi jambudīpatale aggakule jātattā aggāsanārahotissa sabbattha āsanaṃ paññattameva hoti. Evaṃ paññatte mahārahe buddhāsane nisīdi.

Te paribbājakā sarabhaṃ paribbājakaṃ etadavocunti sammāsambuddhe kira sarabhena saddhiṃ ettakaṃ kathenteyeva bhikkhusaṅgho satthu padānupadiko hutvā paribbājakārāmaṃ sampāpuṇi, catassopi parisā paribbājakārāmeyeva osariṃsu. Tato te paribbājakā ‘‘acchariyaṃ samaṇassa gotamassa kammaṃ, sakalanagaraṃ vicaritvā avaṇṇaṃ pattharitvā pakāsanīyakammaṃ katvā āgatānaṃ verīnaṃ paṭisattūnaṃ paccāmittānaṃ santikaṃ āgantvā thokampi viggāhikakathaṃ na kathesi, āgatakālato paṭṭhāya satapākatelena makkhento viya amatapānaṃ pāyento viya madhurakathaṃ kathetī’’ti sabbepi sammāsambuddhaṃ anuvattantā etadavocuṃ.

Yāceyyāsīti āyāceyyāsi pattheyyāsi piheyyāsi. Tuṇhībhūtoti tuṇhībhāvaṃ upagato. Maṅkubhūtoti nittejataṃ āpanno. Pattakkhandhoti onatagīvo. Adhomukhoti heṭṭhāmukho. Sammāsambuddhassa te paṭijānatoti ‘‘ahaṃ sammāsambuddho, sabbe dhammā mayā abhisambuddhā’’ti evaṃ paṭijānato tava. Anabhisambuddhāti ime nāma dhammā tayā anabhisambuddhā. Tatthāti tesu anabhisambuddhāti evaṃ dassitadhammesu. Aññena vā aññaṃ paṭicarissatīti aññena vā vacanena aññaṃ vacanaṃ paṭicchādessati, aññaṃ pucchito aññaṃ kathessatīti adhippāyo. Bahiddhā kathaṃ apanāmessatīti bahiddhā aññaṃ āgantukakathaṃ āharanto purimakathaṃ apanāmessati. Appaccayanti anabhiraddhiṃ atuṭṭhākāraṃ pātukarissatīti pākaṭaṃ karissati. Ettha ca appaccayena domanassaṃ vuttaṃ, purimehi dvīhi mandabalavabhedo kodhoyeva.

Evaṃ bhagavā paṭhamavesārajjena sīhanādaṃ naditvā puna dutiyādīhi nadanto yo kho maṃ paribbājakātiādimāha. Tattha yassa kho pana te atthāya dhammo desitoti yassa maggassa vā phalassa vā atthāya tayā catusaccadhammo desito. So na niyyātīti so dhammo na niyyāti na niggacchati, na taṃ atthaṃ sādhetīti vuttaṃ hoti. Takkarassāti yo naṃ karoti, tassa paṭipattipūrakassa puggalassāti attho. Sammā dukkhakkhayāyāti hetunā nayena kāraṇena sakalassa vaṭṭadukkhassa khayāya. Atha vā yassa kho pana te atthāya dhammo desitoti yassa te atthāya dhammo desito. Seyyathidaṃ – rāgapaṭighātatthāya asubhakammaṭṭhānaṃ, dosapaṭighātatthāya mettābhāvanā, mohapaṭighātatthāya pañca dhammā, vitakkupacchedāya ānāpānassati. So na niyyāti takkarassa sammā dukkhakkhayāyāti so dhammo yo naṃ yathādesitaṃ karoti, tassa takkarassa sammā hetunā nayena kāraṇena vaṭṭadukkhakkhayāya na niyyāti na niggacchati, taṃ atthaṃ na sādhetīti ayamettha attho. Seyyathāpi sarabho paribbājakoti yathā ayaṃ sarabho paribbājako pajjhāyanto appaṭibhāno nisinno, evaṃ nisīdissatīti.

Evaṃ tīhi padehi sīhanādaṃ naditvā desanaṃ nivattentasseva tathāgatassa tasmiṃ ṭhāne sannipatitā caturāsītipāṇasahassaparimāṇā parisā amatapānaṃ pivi, satthā parisāya amatapānassa pītabhāvaṃ ñatvā vehāsaṃ abbhuggantvā pakkāmi. Tamatthaṃ dassetuṃ atha kho bhagavātiādi vuttaṃ. Tattha sīhanādanti seṭṭhanādaṃ abhītanādaṃ appaṭinādaṃ. Vehāsaṃ pakkāmīti abhiññāpādakaṃ catutthajjhānaṃ samāpajjitvā vuṭṭhāya adhiṭṭhāya saddhiṃ bhikkhusaṅghena ākāsaṃ pakkhandi. Evaṃ pakkhando ca pana taṃkhaṇaññeva gijjhakūṭamahāvihāre patiṭṭhāsi.

Vācāya sannitodakenāti vacanapatodena. Sañjambharimakaṃsūti sambharitaṃ nirantaraphuṭaṃ akaṃsu, upari vijjhiṃsūti vuttaṃ hoti. Brahāraññeti mahāraññe. Sīhanādaṃ nadissāmīti sīhassa nadato ākāraṃ disvā ‘‘ayampi tiracchānagato, ahampi, imassa cattāro pādā, mayhampi, ahampi evameva sīhanādaṃ nadissāmī’’ti cintesi. So sīhassa sammukhā nadituṃ asakkonto tasmiṃ gocarāya pakkante ekako nadituṃ ārabhi. Athassa siṅgālasaddoyeva nicchari. Tena vuttaṃ – siṅgālakaṃyeva nadatīti. Bheraṇḍakanti tasseva vevacanaṃ. Apica bhinnassaraṃ amanāpasaddaṃ nadatīti vuttaṃ hoti. Evameva kho tvanti iminā opammena paribbājakā tathāgataṃ sīhasadisaṃ katvā sarabhaṃ siṅgālasadisaṃ akaṃsu. Ambukasañcarīti khuddakakukkuṭikā. Purisakaravitaṃ ravissāmīti mahākukkuṭaṃ ravantaṃ disvā ‘‘imassapi dve pādā dve pakkhā, mayhampi tatheva, ahampi evarūpaṃ ravitaṃ ravissāmī’’ti sā tassa sammukhā ravituṃ asakkontī tasmiṃ pakkante ravamānā kukkuṭikāravaṃyeva ravi. Tena vuttaṃ – ambukasañcariravitaṃyeva ravatīti. Usabhoti goṇo. Suññāyāti tucchāya jeṭṭhakavasabhehi virahitāya . Gambhīraṃ naditabbaṃ maññatīti jeṭṭhakavasabhassa nādasadisaṃ gambhīranādaṃ naditabbaṃ maññati. Sesaṃ sabbattha uttānatthamevāti.

5. Kesamuttisuttavaṇṇanā

66. Pañcame kālāmānaṃ nigamoti kālāmā nāma khattiyā, tesaṃ nigamo. Kesamuttiyāti kesamuttanigamavāsino. Upasaṅkamiṃsūti sappinavanītādibhesajjāni ceva aṭṭhavidhapānakāni ca gāhāpetvā upasaṅkamiṃsu. Sakaṃyeva vādaṃ dīpentīti attanoyeva laddhiṃ kathenti. Jotentīti pakāsenti. Khuṃsentīti ghaṭṭenti. Vambhentīti avajānanti. Paribhavantīti lāmakaṃ karonti. Omakkhiṃ karontīti ukkhittakaṃ karonti, ukkhipitvā chaḍḍenti. Aparepi, bhanteti so kira aṭavimukhe gāmo, tasmā tattha aṭaviṃ atikkantā ca atikkamitukāmā ca vāsaṃ kappenti. Tesupi paṭhamaṃ āgatā attano laddhiṃ dīpetvā pakkamiṃsu, pacchā āgatā ‘‘kiṃ te jānanti, amhākaṃ antevāsikā te, amhākaṃ santike kiñci kiñci sippaṃ uggaṇhiṃsū’’ti attano laddhiṃ dīpetvā pakkamiṃsu. Kālāmā ekaladdhiyampi saṇṭhahituṃ na sakkhiṃsu. Te etamatthaṃ dīpetvā bhagavato evamārocetvā tesaṃ no, bhantetiādimāhaṃsu. Tattha hoteva kaṅkhāti hotiyeva kaṅkhā. Vicikicchāti tasseva vevacanaṃ. Alanti yuttaṃ.

Māanussavenāti anussavakathāyapi mā gaṇhittha. Mā paramparāyāti paramparakathāyapi mā gaṇhittha. Mā itikirāyāti evaṃ kira etanti mā gaṇhittha. Mā piṭakasampadānenāti amhākaṃ piṭakatantiyā saddhiṃ sametīti mā gaṇhittha. Mā takkahetūti takkaggāhenapi mā gaṇhittha. Mā nayahetūti nayaggāhenapi mā gaṇhittha. Mā ākāraparivitakkenāti sundaramidaṃ kāraṇanti evaṃ kāraṇaparivitakkenapi mā gaṇhittha. Mā diṭṭhinijjhānakkhantiyāti amhākaṃ nijjhāyitvā khamitvā gahitadiṭṭhiyā saddhiṃ sametītipi mā gaṇhittha. Mā bhabbarūpatāyāti ayaṃ bhikkhu bhabbarūpo, imassa kathaṃ gahetuṃ yuttantipi mā gaṇhittha. Mā samaṇo no garūti ayaṃ samaṇo amhākaṃ garu, imassa kathaṃ gahetuṃ yuttantipi mā gaṇhittha. Samattāti paripuṇṇā. Samādinnāti gahitā parāmaṭṭhā. Yaṃsa hotīti yaṃ kāraṇaṃ tassa puggalassa hoti. Alobhādayo lobhādipaṭipakkhavasena veditabbā. Vigatābhijjhotiādīhi mettāya pubbabhāgo kathito.

Idāni mettādikaṃ kammaṭṭhānaṃ kathento mettāsahagatenātiādimāha. Tattha kammaṭṭhānakathāya vā bhāvanānaye vā pāḷivaṇṇanāya vā yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge (visuddhi. 1.240) vuttameva. Evaṃ averacittoti evaṃ akusalaverassa ca puggalaverino ca natthitāya averacitto. Abyābajjhacittoti kodhacittassa abhāvena niddukkhacitto. Asaṃkiliṭṭhacittoti kilesassa natthitāya asaṃkiliṭṭhacitto. Visuddhacittoti kilesamalābhāvena visuddhacitto hotīti attho. Tassāti tassa evarūpassa ariyasāvakassa. Assāsāti avassayā patiṭṭhā. Sace kho pana atthi paro lokoti yadi imamhā lokā paraloko nāma atthi. Athāhaṃ kāyassa bhedā parammaraṇā…pe… upapajjissāmīti atthetaṃ kāraṇaṃ, yenāhaṃ kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapajjissāmīti evaṃ sabbattha nayo veditabbo. Anīghanti niddukkhaṃ. Sukhinti sukhitaṃ. Ubhayeneva visuddhaṃ attānaṃ samanupassāmīti yañca pāpaṃ na karomi, yañca karotopi na karīyati, iminā ubhayenāpi visuddhaṃ attānaṃ samanupassāmi. Sesaṃ sabbattha uttānatthamevāti.

6. Sāḷhasuttavaṇṇanā

67. Chaṭṭhe migāranattāti migāraseṭṭhino nattā. Sekhuniyanattāti sekhuniyaseṭṭhino nattā. Upasaṅkamiṃsūti bhuttapātarāsā dāsakammakaraparivutā upasaṅkamiṃsu. Tesaṃ kira purebhatte pubbaṇhasamayeyeva gehe eko pañho samuṭṭhito, taṃ pana kathetuṃ okāso nāhosi. Te ‘‘taṃ pañhaṃ sossāmā’’ti therassa santikaṃ gantvā vanditvā tuṇhī nisīdiṃsu. Thero ‘‘gāme taṃ samuṭṭhitaṃ pañhaṃ sotuṃ āgatā bhavissantī’’ti tesaṃ manaṃ ñatvā tameva pañhaṃ ārabhanto etha tumhe sāḷhātiādimāha. Tattha atthi lobhoti lubbhanasabhāvo lobho nāma atthīti pucchati. Abhijjhāti kho ahaṃ sāḷhā etamatthaṃ vadāmīti etaṃ lobhasaṅkhātaṃ atthaṃ ahaṃ ‘‘abhijjhā’’ti vadāmi, ‘‘taṇhā’’ti vadāmīti samuṭṭhitapañhassa atthaṃ dīpento āha. Evaṃ sabbavāresu nayo netabbo.

Soevaṃ pajānātīti so cattāro brahmavihāre bhāvetvā ṭhito ariyasāvako samāpattito vuṭṭhāya vipassanaṃ ārabhanto evaṃ pajānāti. Atthi idanti atthi dukkhasaccasaṅkhātaṃ khandhapañcakaṃ nāmarūpavasena paricchinditvā pajānanto esa ‘‘evaṃ pajānāti atthi ida’’nti vutto. Hīnanti samudayasaccaṃ. Paṇītanti maggasaccaṃ. Imassa saññāgatassa uttari nissaraṇanti imassa vipassanāsaññāsaṅkhātassa saññāgatassa uttari nissaraṇaṃ nāma nibbānaṃ, tamatthīti iminā nirodhasaccaṃ dasseti. Vimuttasmiṃ vimuttamiti ñāṇanti ekūnavīsatividhaṃ paccavekkhaṇañāṇaṃ kathitaṃ. Ahu pubbe lobhoti pubbe me lobho ahosi. Tadahu akusalanti taṃ akusalaṃ nāma ahosi, tadā vā akusalaṃ nāma ahosi. Iccetaṃ kusalanti iti etaṃ kusalaṃ, tasseva akusalassa natthibhāvaṃ kusalaṃ khemanti sandhāya vadati. Nicchātoti nittaṇho. Nibbutoti abbhantare santāpakarānaṃ kilesānaṃ abhāvena nibbuto. Sītibhūtoti sītalībhūto. Sukhappaṭisaṃvedīti kāyikacetasikassa sukhassa paṭisaṃveditā. Brahmabhūtenāti seṭṭhabhūtena. Sesaṃ sabbattha uttānatthamevāti.

7. Kathāvatthusuttavaṇṇanā

68. Sattame kathāvatthūnīti kathākāraṇāni, kathāya bhūmiyo patiṭṭhāyoti attho. Atītaṃ vā, bhikkhave, addhānanti atītamaddhānaṃ nāma kālopi vaṭṭati khandhāpi. Anāgatapaccuppannesupi eseva nayo. Tattha atīte kassapo nāma sammāsambuddho ahosi, tassa kikī nāma kāsikarājā aggupaṭṭhāko ahosi, vīsati vassasahassāni āyu ahosīti iminā nayena kathento atītaṃ ārabbha kathaṃ katheti nāma. Anāgate metteyyo nāma buddho bhavissati, tassa saṅkho nāma rājā aggupaṭṭhāko bhavissati, asīti vassasahassāni āyu bhavissatīti iminā nayena kathento anāgataṃ ārabbha kathaṃ katheti nāma. Etarahi asuko nāma rājā dhammikoti iminā nayena kathento paccuppannaṃ ārabbha kathaṃ katheti nāma.

Kathāsampayogenāti kathāsamāgamena. Kacchoti kathetuṃ yutto. Akacchoti kathetuṃ na yutto. Ekaṃsabyākaraṇīyaṃ pañhantiādīsu, ‘‘cakkhu, anicca’’nti puṭṭhena, ‘‘āma, anicca’’nti ekaṃseneva byākātabbaṃ. Eseva nayo sotādīsu. Ayaṃ ekaṃsabyākaraṇīyo pañho. ‘‘Aniccaṃ nāma cakkhū’’ti puṭṭhena pana ‘‘na cakkhumeva, sotampi aniccaṃ, ghānampi anicca’’nti evaṃ vibhajitvā byākātabbaṃ. Ayaṃ vibhajjabyākaraṇīyo pañho. ‘‘Yathā cakkhu, tathā sotaṃ. Yathā sotaṃ, tathā cakkhū’’ti puṭṭhena ‘‘kenaṭṭhena pucchasī’’ti paṭipucchitvā ‘‘dassanaṭṭhena pucchāmī’’ti vutte ‘‘na hī’’ti byākātabbaṃ. ‘‘Aniccaṭṭhena pucchāmī’’ti vutte, ‘‘āmā’’ti byākātabbaṃ. Ayaṃ paṭipucchābyākaraṇīyo pañho. ‘‘Taṃ jīvaṃ taṃ sarīra’’ntiādīni puṭṭhena pana ‘‘abyākatametaṃ bhagavatā’’ti ṭhapetabbo, esa pañho na byākātabbo. Ayaṃ ṭhapanīyo pañho.

Ṭhānāṭhāne na saṇṭhātīti kāraṇākāraṇe na saṇṭhāti. Tatrāyaṃ nayo – sassatavādī yuttena kāraṇena pahoti ucchedavādiṃ niggahetuṃ, ucchedavādī tena niggayhamāno ‘‘kiṃ panāhaṃ ucchedaṃ vadāmī’’ti sassatavādibhāvameva dīpeti, attano vāde patiṭṭhātuṃ na sakkoti. Evaṃ ucchedavādimhi pahonte sassatavādī, puggalavādimhi pahonte suññatavādī, suññatavādimhi pahonte puggalavādīti evaṃ ṭhānāṭhāne na saṇṭhāti nāma.

Parikappena saṇṭhātīti idaṃ pañhapucchanepi pañhakathanepi labbhati. Kathaṃ? Ekacco hi ‘‘pañhaṃ pucchissāmī’’ti kaṇṭhaṃ sodheti, so itarena ‘‘idaṃ nāma tvaṃ pucchissasī’’ti vutto ñātabhāvaṃ ñatvā ‘‘na etaṃ, aññaṃ pucchissāmī’’ti vadati. Pañhaṃ puṭṭhopi ‘‘pañhaṃ kathessāmī’’ti hanuṃ saṃsodheti, so itarena ‘‘idaṃ nāma kathessasī’’ti vutto ñātabhāvaṃ ñatvā ‘‘na etaṃ, aññaṃ kathessāmī’’ti vadati. Evaṃ parikappe na saṇṭhāti nāma.

Aññātavāde na saṇṭhātīti aññātavāde jānitavāde na saṇṭhāti. Kathaṃ? Ekacco pañhaṃ pucchati, taṃ itaro ‘‘manāpo tayā pañho pucchito, kahaṃ te esa uggahito’’ti vadati. Itaro pucchitabbaniyāmeneva pañhaṃ pucchitvāpi tassa kathāya ‘‘apañhaṃ nu kho pucchita’’nti vimatiṃ karoti. Aparo pañhaṃ puṭṭho katheti, tamañño ‘‘suṭṭhu te pañho kathito, kattha te uggahito, pañhaṃ kathentena nāma evaṃ kathetabbo’’ti vadati. Itaro kathetabbaniyāmeneva pañhaṃ kathetvāpi tassa kathāya ‘‘apañho nu kho mayā kathito’’ti vimatiṃ karoti.

Paṭipadāya na saṇṭhātīti paṭipattiyaṃ na tiṭṭhati, vattaṃ ajānitvā apucchitabbaṭṭhāne pucchatīti attho. Ayaṃ pañho nāma cetiyaṅgaṇe pucchitena na kathetabbo, tathā bhikkhācāramagge gāmaṃ piṇḍāya caraṇakāle. Āsanasālāya nisinnakāle yāguṃ vā bhattaṃ vā gahetvā nisinnakāle paribhuñjitvā nisinnakāle divāvihāraṭṭhānagamanakālepi. Divāṭṭhāne nisinnakāle pana okāsaṃ kāretvāva pucchantassa kathetabbo, akāretvā pucchantassa na kathetabbo. Idaṃ vattaṃ ajānitvā pucchanto paṭipadāya na saṇṭhāti nāma. Evaṃ santāyaṃ, bhikkhave, puggalo akaccho hotīti, bhikkhave, etaṃ imasmiṃ ca kāraṇe sati ayaṃ puggalo na kathetuṃ yutto nāma hoti.

Ṭhānāṭhāne saṇṭhātīti sassatavādī yuttena kāraṇena pahoti ucchedavādiṃ niggahetuṃ, ucchedavādī tena niggayhamānopi ‘‘ahaṃ tayā satakkhattuṃ niggayhamānopi ucchedavādīyevā’’ti vadati. Iminā nayena sassatapuggalasuññatavādādīsupi nayo netabbo. Evaṃ ṭhānāṭhāne saṇṭhāti nāma. Parikappe saṇṭhātīti ‘‘pañhaṃ pucchissāmī’’ti kaṇṭhaṃ sodhento ‘‘tvaṃ imaṃ nāma pucchissasī’’ti vutte, ‘‘āma, etaṃyeva pucchissāmī’’ti vadati. Pañhaṃ kathessāmīti hanuṃ saṃsodhentopi ‘‘tvaṃ imaṃ nāma kathessasī’’ti vutte, ‘‘āma, etaṃyeva kathessāmī’’ti vadati. Evaṃ parikappe saṇṭhāti nāma.

Aññātavāde saṇṭhātīti imaṃ pañhaṃ pucchitvā ‘‘suṭṭhu te pañho pucchito, pucchantena nāma evaṃ pucchitabba’’nti vutte sampaṭicchati, vimatiṃ na uppādeti. Pañhaṃ kathetvāpi ‘‘suṭṭhu te pañho kathito, kathentena nāma evaṃ kathetabba’’nti vutte sampaṭicchati, vimatiṃ na uppādeti. Paṭipadāya saṇṭhātīti gehe nisīdāpetvā yāgukhajjakādīni datvā yāva bhattaṃ niṭṭhāti, tasmiṃ antare nisinno pañhaṃ pucchati . Sappiādīni bhesajjāni aṭṭhavidhāni pānakāni vatthacchādanamālāgandhādīni vā ādāya vihāraṃ gantvā tāni datvā divāṭṭhānaṃ pavisitvā okāsaṃ kāretvā pañhaṃ pucchati. Evañhi vattaṃ ñatvā pucchanto paṭipadāya saṇṭhāti nāma. Tassa pañhaṃ kathetuṃ vaṭṭati.

Aññenaññaṃ paṭicaratīti aññena vacanena aññaṃ paṭicchādeti, aññaṃ vā pucchito aññaṃ katheti. Bahiddhā kathaṃ apanāmetīti āgantukakathaṃ otārento purimakathaṃ bahiddhā apanāmeti. Tatridaṃ vatthu – bhikkhū kira sannipatitvā ekaṃ daharaṃ, ‘‘āvuso, tvaṃ imañcimañca āpattiṃ āpanno’’ti āhaṃsu. So āha – ‘‘bhante, nāgadīpaṃ gatomhī’’ti. Āvuso , na mayaṃ tava nāgadīpagamanena atthikā, āpattiṃ pana āpannoti pucchāmāti. Bhante, nāgadīpaṃ gantvā macche khādinti. Āvuso, tava macchakhādanena kammaṃ natthi, āpattiṃ kirasi āpannoti. So ‘‘nātisupakko maccho mayhaṃ aphāsukamakāsi, bhante’’ti. Āvuso, tuyhaṃ phāsukena vā aphāsukena vā kammaṃ natthi, āpattiṃ āpannosīti. Bhante, yāva tattha vasiṃ, tāva me aphāsukameva jātanti. Evaṃ āgantukakathāvasena bahiddhā kathaṃ apanāmetīti veditabbaṃ.

Abhiharatīti ito cito ca suttaṃ āharitvā avattharati. Tepiṭakatissatthero viya. Pubbe kira bhikkhū mahācetiyaṅgaṇe sannipatitvā saṅghakiccaṃ katvā bhikkhūnaṃ ovādaṃ datvā aññamaññaṃ pañhasākacchaṃ karonti. Tatthāyaṃ thero tīhi piṭakehi tato tato suttaṃ āharitvā divasabhāge ekampi pañhaṃ niṭṭhāpetuṃ na deti. Abhimaddatīti kāraṇaṃ āharitvā maddati. Anupajagghatīti parena pañhe pucchitepi kathitepi pāṇiṃ paharitvā mahāhasitaṃ hasati, yena parassa ‘‘apucchitabbaṃ nu kho pucchiṃ, akathetabbaṃ nu kho kathesi’’nti vimati uppajjati. Khalitaṃ gaṇhātīti appamattakaṃ mukhadosamattaṃ gaṇhāti , akkhare vā pade vā byañjane vā durutte ‘‘evaṃ nāmetaṃ vattabba’’nti ujjhāyamāno vicarati. Saupanisoti saupanissayo sapaccayo.

Ohitasototi ṭhapitasoto. Abhijānāti ekaṃ dhammanti ekaṃ kusaladhammaṃ abhijānāti ariyamaggaṃ. Parijānāti ekaṃ dhammanti ekaṃ dukkhasaccadhammaṃ tīraṇapariññāya parijānāti. Pajahati ekaṃ dhammanti ekaṃ sabbākusaladhammaṃ pajahati vinodeti byantīkaroti. Sacchikaroti ekaṃ dhammanti ekaṃ arahattaphaladhammaṃ nirodhameva vā paccakkhaṃ karoti. Sammāvimuttiṃ phusatīti sammā hetunā nayena kāraṇena arahattaphalavimokkhaṃ ñāṇaphassena phusati.

Etadatthā, bhikkhave, kathāti, bhikkhave, yā esā kathāsampayogenāti kathā dassitā, sā etadatthā, ayaṃ tassā kathāya bhūmi patiṭṭhā. Idaṃ vatthu yadidaṃ anupādā cittassa vimokkhoti evaṃ sabbapadesu yojanā veditabbā. Etadatthā mantanāti yā ayaṃ kacchākacchesu puggalesu kacchena saddhiṃ mantanā, sāpi etadatthāyeva. Etadatthā upanisāti ohitasoto saupanisoti evaṃ vuttā upanisāpi etadatthāyeva. Etadatthaṃ sotāvadhānanti tassā upanisāya sotāvadhānaṃ , tampi etadatthameva. Anupādāti catūhi upādānehi aggahetvā. Cittassa vimokkhoti arahattaphalavimokkho. Arahattaphalatthāya hi sabbametanti suttantaṃ vinivattetvā upari gāthāhi kūṭaṃ gaṇhanto ye viruddhātiādimāha.

Tattha viruddhāti virodhasaṅkhātena kopena viruddhā. Sallapantīti sallāpaṃ karonti. Viniviṭṭhāti abhiniviṭṭhā hutvā. Samussitāti mānussayena suṭṭhu ussitā. Anariyaguṇamāsajjāti anariyaguṇakathaṃ guṇamāsajja kathenti. Guṇaṃ ghaṭṭetvā kathā hi anariyakathā nāma, na ariyakathā, taṃ kathentīti attho. Aññoññavivaresinoti aññamaññassa chiddaṃ aparādhaṃ gavesamānā. Dubbhāsitanti dukkathitaṃ. Vikkhalitanti appamattakaṃ mukhadosakhalitaṃ. Sampamohaṃ parājayanti aññamaññassa appamattena mukhadosena sampamohañca parājayañca. Abhinandantīti tussanti. Nācareti na carati na katheti. Dhammaṭṭhapaṭisaṃyuttāti yā ca dhamme ṭhitena kathitakathā, sā dhammaṭṭhā ceva hoti tena ca dhammena paṭisaṃyuttāti dhammaṭṭhapaṭisaṃyuttā. Anunnatena manasāti anuddhatena cetasā. Apaḷāsoti yugaggāhapaḷāsavasena apaḷāso hutvā. Asāhasoti rāgadosamohasāhasānaṃ vasena asāhaso hutvā.

Anusūyāyamānoti na usūyamāno. Dubbhaṭṭhe nāpasādayeti dukkathitasmiṃ na apasādeyya. Upārambhaṃ na sikkheyyāti kāraṇuttariyalakkhaṇaṃ upārambhaṃ na sikkheyya. Khalitañca na gāhayeti appamattakaṃ mukhakhalitaṃ ‘‘ayaṃ te doso’’ti na gāhayeyya. Nābhihareti nāvatthareyya. Nābhimaddeti ekaṃ kāraṇaṃ āharitvā na maddeyya. Navācaṃ payutaṃ bhaṇeti saccālikapaṭisaṃyuttaṃ vācaṃ na bhaṇeyya. Aññātatthanti jānanatthaṃ. Pasādatthanti pasādajananatthaṃ. Na samusseyya mantayeti na mānussayena samussito bhaveyya. Na hi mānussitā hutvā paṇḍitā kathayanti, mānena pana anussitova hutvā mantaye katheyya bhāseyyāti.

8. Aññatitthiyasuttavaṇṇanā

69. Aṭṭhame bhagavaṃmūlakāti bhagavā mūlaṃ etesanti bhagavaṃmūlakā. Idaṃ vuttaṃ hoti – ime, bhante, amhākaṃ dhammā pubbe kassapasammāsambuddhena uppāditā, tasmiṃ parinibbute ekaṃ buddhantaraṃ añño samaṇo vā brāhmaṇo vā ime dhamme uppādetuṃ samattho nāma nāhosi, bhagavato pana no ime dhammā uppāditā. Bhagavantañhi nissāya mayaṃ ime dhamme ājānāma paṭivijjhāmāti evaṃ bhagavaṃmūlakā no, bhante, dhammāti. Bhagavaṃnettikāti bhagavā dhammānaṃ netā vinetā anunetā yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gahetvāva dassetāti dhammā bhagavaṃnettikā nāma honti. Bhagavaṃpaṭisaraṇāti catubhūmakadhammā sabbaññutaññāṇassa āpāthaṃ āgacchamānā bhagavati paṭisaranti nāmāti bhagavaṃpaṭisaraṇā. Paṭisarantīti osaranti samosaranti. Apica mahābodhimaṇḍe nisinnassa bhagavato paṭivedhavasena phasso āgacchati – ‘‘ahaṃ bhagavā kinnāmo’’ti. Tvaṃ phusanaṭṭhena phasso nāma. Vedanā, saññā, saṅkhārā, viññāṇaṃ āgacchati – ‘‘ahaṃ bhagavā kinnāma’’nti. Tvaṃ vijānanaṭṭhena viññāṇaṃ nāmāti. Evaṃ catubhūmakadhammānaṃ yathāsabhāvato pāṭiyekkaṃ pāṭiyekkaṃ nāmaṃ gaṇhanto bhagavā dhamme paṭisaratīti bhagavaṃpaṭisaraṇā. Bhagavantaṃyeva paṭibhātūti bhagavatova etassa bhāsitassa attho upaṭṭhātu, tumheyeva no kathetvā dethāti attho.

Rāgokhoti rajjanavasena pavattarāgo. Appasāvajjoti lokavajjavasenapi vipākavajjavasenapīti dvīhipi vajjehi appasāvajjo, appadosoti attho. Kathaṃ? Mātāpitaro hi bhātibhaginiādayo ca puttabhātikānaṃ āvāhavivāhamaṅgalaṃ nāma kārenti. Evaṃ tāveso lokavajjavasena appasāvajjo. Sadārasantosamūlikā pana apāye paṭisandhi nāma na hotīti evaṃ vipākavajjavasena appasāvajjo. Dandhavirāgīti virajjamāno panesa saṇikaṃ virajjati, na sīghaṃ muccati. Telamasirāgo viya ciraṃ anubandhati, dve tīṇi bhavantarāni gantvāpi nāpagacchatīti dandhavirāgī.

Tatridaṃ vatthu – eko kira puriso bhātu jāyāya micchācāraṃ carati. Tassāpi itthiyā attano sāmikato soyeva piyataro ahosi. Sā tamāha – ‘‘imasmiṃ kāraṇe pākaṭe jāte mahatī garahā bhavissati, tava bhātikaṃ ghātehī’’ti. So ‘‘nassa, vasali, mā evaṃ puna avacā’’ti apasādesi. Sā tuṇhī hutvā katipāhaccayena puna kathesi, tassa cittaṃ dvajjhabhāvaṃ agamāsi. Tato tatiyavāraṃ kathito ‘‘kinti katvā okāsaṃ labhissāmī’’ti āha. Athassa sā upāyaṃ kathentī ‘‘tvaṃ mayā vuttameva karohi, asukaṭṭhāne mahākakudhasamīpe titthaṃ atthi, tattha tikhiṇaṃ daṇḍakavāsiṃ gahetvā tiṭṭhāhī’’ti. So tathā akāsi. Jeṭṭhabhātāpissa araññe kammaṃ katvā gharaṃ āgato. Sā tasmiṃ muducittā viya hutvā ‘‘ehi sāmi , sīse te olikhissāmī’’ti olikhantī ‘‘upakkiliṭṭhaṃ te sīsa’’nti āmalakapiṇḍaṃ datvā ‘‘gaccha asukaṭṭhāne sīsaṃ dhovitvā āgacchāhī’’ti pesesi. So tāya vuttatitthameva gantvā āmalakakakkena sīsaṃ makkhetvā udakaṃ oruyha onamitvā sīsaṃ dhovi. Atha naṃ itaro rukkhantarato nikkhamitvā khandhaṭṭhike paharitvā jīvitā voropetvā gehaṃ agamāsi.

Itaro bhariyāya sinehaṃ pariccajitumasakkonto tasmiṃyeva gehe mahādhammani hutvā nibbatti. So tassā ṭhitāyapi nisinnāyapi gantvā sarīre patati. Atha naṃ sā ‘‘soyeva ayaṃ bhavissatī’’ti ghātāpesi. So puna tassā sinehena tasmiṃyeva gehe kukkuro hutvā nibbatti. So padasā gamanakālato paṭṭhāya tassā pacchato pacchato carati. Araññaṃ gacchantiyāpi saddhiṃyeva gacchati. Taṃ disvā manussā ‘‘nikkhanto sunakhaluddako, kataraṭṭhānaṃ gamissatī’’ti uppaṇḍenti. Sā puna taṃ ghātāpesi.

Sopi puna tasmiṃyeva gehe vacchako hutvā nibbatti. Tatheva tassā pacchato pacchato carati. Tadāpi naṃ manussā disvā ‘‘nikkhanto gopālako, kattha gāviyo carissantī’’ti uppaṇḍenti. Sā tasmimpi ṭhāne taṃ ghātāpesi. So tadāpi tassā upari sinehaṃ chindituṃ asakkonto catutthe vāre tassāyeva kucchiyaṃ jātissaro hutvā nibbatti. So paṭipāṭiyā catūsu attabhāvesu tāya ghātitabhāvaṃ disvā ‘‘evarūpāya nāma paccatthikāya kucchismiṃ nibbattosmī’’ti tato paṭṭhāya tassā hatthena attānaṃ phusituṃ na deti. Sace naṃ sā phusati, kandati rodati. Atha naṃ ayyakova paṭijaggati. Taṃ aparabhāge vuddhippattaṃ ayyako āha – ‘‘tāta, kasmā tvaṃ mātu hatthena attānaṃ phusituṃ na desi. Sacepi taṃ phusati, mahāsaddena rodasi kandasī’’ti. Ayyakena puṭṭho ‘‘na esā mayhaṃ mātā, paccāmittā esā’’ti taṃ pavattiṃ sabbaṃ ārocesi. So taṃ āliṅgitvā roditvā ‘‘ehi, tāta, kiṃ amhākaṃ īdise ṭhāne nivāsakicca’’nti taṃ ādāya nikkhamitvā ekaṃ vihāraṃ gantvā pabbajitvā ubhopi tattha vasantā arahattaṃ pāpuṇiṃsu.

Mahāsāvajjoti lokavajjavasenapi vipākavajjavasenapīti dvīhipi kāraṇehi mahāsāvajjo. Kathaṃ? Dosena hi duṭṭho hutvā mātaripi aparajjhati, pitaripi bhātibhaginiādīsupi pabbajitesupi. So gatagataṭṭhānesu ‘‘ayaṃ puggalo mātāpitūsupi aparajjhati, bhātibhaginiādīsupi, pabbajitesupī’’ti mahatiṃ garahaṃ labhati. Evaṃ tāva lokavajjavasena mahāsāvajjo. Dosavasena pana katena ānantariyakammena kappaṃ niraye paccati. Evaṃ vipākavajjavasena mahāsāvajjo. Khippavirāgīti khippaṃ virajjati. Dosena hi duṭṭho mātāpitūsupi cetiyepi bodhimhipi pabbajitesupi aparajjhitvā ‘‘mayhaṃ khamathā’’ti. Accayaṃ deseti. Tassa saha khamāpanena taṃ kammaṃ pākatikameva hoti.

Mohopi dvīheva kāraṇehi mahāsāvajjo. Mohena hi mūḷho hutvā mātāpitūsupi cetiyepi bodhimhipi pabbajitesupi aparajjhitvā gatagataṭṭhāne garahaṃ labhati. Evaṃ tāva lokavajjavasena mahāsāvajjo. Mohavasena pana katena ānantariyakammena kappaṃ niraye paccati. Evaṃ vipākavajjavasenapi mahāsāvajjo. Dandhavirāgīti saṇikaṃ virajjati. Mohena mūḷhena hi katakammaṃ saṇikaṃ muccati. Yathā hi acchacammaṃ satakkhattumpi dhoviyamānaṃ na paṇḍaraṃ hoti, evameva mohena mūḷhena katakammaṃ sīghaṃ na muccati, saṇikameva muccatīti. Sesamettha uttānamevāti.

9. Akusalamūlasuttavaṇṇanā

70. Navame akusalamūlānīti akusalānaṃ mūlāni, akusalāni ca tāni mūlāni cāti vā akusalamūlāni. Yadapi, bhikkhave, lobhoti yopi, bhikkhave, lobho. Tadapiakusalamūlanti sopi akusalamūlaṃ. Akusalamūlaṃ vā sandhāya idha tampīti attho vaṭṭatiyeva. Etenupāyena sabbattha nayo netabbo. Abhisaṅkharotīti āyūhati sampiṇḍeti rāsiṃ karoti. Asatā dukkhaṃ uppādayatīti abhūtena avijjamānena yaṃkiñci tassa abhūtaṃ dosaṃ vatvā dukkhaṃ uppādeti. Vadhena vātiādi yenākārena dukkhaṃ uppādeti, taṃ dassetuṃ vuttaṃ. Tattha jāniyāti dhanajāniyā. Pabbājanāyāti gāmato vā raṭṭhato vā pabbājanīyakammena . Balavamhīti ahamasmi balavā. Balattho itipīti balena me attho itipi, bale vā ṭhitomhītipi vadati.

Akālavādīti kālasmiṃ na vadati, akālasmiṃ vadati nāma. Abhūtavādīti bhūtaṃ na vadati , abhūtaṃ vadati nāma. Anatthavādīti atthaṃ na vadati, anatthaṃ vadati nāma. Adhammavādīti dhammaṃ na vadati, adhammaṃ vadati nāma. Avinayavādīti vinayaṃ na vadati, avinayaṃ vadati nāma.

Tathā hāyanti tathā hi ayaṃ. Na ātappaṃ karoti tassa nibbeṭhanāyāti tassa abhūtassa nibbeṭhanatthāya vīriyaṃ na karoti. Itipetaṃ atacchanti imināpi kāraṇena etaṃ atacchaṃ. Itaraṃ tasseva vevacanaṃ.

Duggati pāṭikaṅkhāti nirayādikā duggati icchitabbā, sā assa avassabhāvinī, tatthānena nibbattitabbanti attho. Uddhastoti upari dhaṃsito. Pariyonaddhoti samantā onaddho. Anayaṃ āpajjatīti avuḍḍhiṃ āpajjati. Byasanaṃāpajjatīti vināsaṃ āpajjati. Gimhakālasmiñhi māluvāsipāṭikāya phalitāya bījāni uppatitvā vaṭarukkhādīnaṃ mūle patanti. Tattha yassa rukkhassa mūle tīsu disāsu tīṇi bījāni patitāni honti, tasmiṃ rukkhe pāvussakena meghena abhivaṭṭhe tīhi bījehi tayo aṅkurā uṭṭhahitvā taṃ rukkhaṃ allīyanti. Tato paṭṭhāya rukkhadevatāyo sakabhāvena saṇṭhātuṃ na sakkonti. Tepi aṅkurā vaḍḍhamānā latābhāvaṃ āpajjitvā taṃ rukkhaṃ abhiruhitvā sabbaviṭapasākhāpasākhā saṃsibbitvā taṃ rukkhaṃ upari pariyonandhanti. So māluvālatāhi saṃsibbito ghanehi mahantehi māluvāpattehi sañchanno deve vā vassante vāte vā vāyante tattha tattha palujjitvā khāṇumattameva avasissati. Taṃ sandhāyetaṃ vuttaṃ.

Evameva khoti ettha pana idaṃ opammasaṃsandanaṃ – sālādīsu aññatararukkho viya hi ayaṃ satto daṭṭhabbo, tisso māluvālatā viya tīṇi akusalamūlāni, yāva rukkhasākhā asampattā, tāva tāsaṃ latānaṃ ujukaṃ rukkhārohanaṃ viya lobhādīnaṃ dvāraṃ asampattakālo, sākhānusārena gamanakālo viya dvāravasena gamanakālo, pariyonaddhakālo viya lobhādīhi pariyuṭṭhitakālo, khuddakasākhānaṃ palujjanakālo viya dvārappattānaṃ kilesānaṃ vasena khuddānukhuddakā āpattiyo āpannakālo, mahāsākhānaṃ palujjanakālo viya garukāpattiṃ āpannakālo, latānusārena otiṇṇena udakena mūlesu tintesu rukkhassa bhūmiyaṃ patanakālo viya kamena cattāri pārājikāni āpajjitvā catūsu apāyesu nibbattanakālo daṭṭhabbo.

Sukkapakkho vuttavipallāsena veditabbo. Evameva khoti ettha pana idaṃ opammasaṃsandanaṃ – sālādīsu aññatararukkho viya ayaṃ satto daṭṭhabbo, tisso māluvālatā viya tīṇi akusalamūlāni, tāsaṃ appavattiṃ kātuṃ āgatapuriso viya yogāvacaro, kuddālo viya paññā, kuddālapiṭakaṃ viya saddhāpiṭakaṃ, palikhananakhaṇitti viya vipassanāpaññā, khaṇittiyā mūlacchedanaṃ viya vipassanāñāṇena avijjāmūlassa chindanakālo, khaṇḍākhaṇḍikaṃ chindanakālo viya khandhavasena diṭṭhakālo, phālanakālo viya maggañāṇena kilesānaṃ samugghātitakālo, masikaraṇakālo viya dharamānakapañcakkhandhakālo, mahāvāte opuṇitvā appavattanakālo viya upādinnakakkhandhānaṃ appaṭisandhikanirodhena nirujjhitvā punabbhave paṭisandhiaggahaṇakālo daṭṭhabboti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

10. Uposathasuttavaṇṇanā

71. Dasame tadahuposatheti tasmiṃ ahu uposathe taṃ divasaṃ uposathe, pannarasikauposathadivaseti vuttaṃ hoti. Upasaṅkamīti uposathaṅgāni adhiṭṭhāya gandhamālādihatthā upasaṅkami. Handāti vavassaggatthe nipāto. Divā divassāti divasassa divā nāma majjhanho, imasmiṃ ṭhite majjhanhike kāleti attho. Kuto nu tvaṃ āgacchasīti kiṃ karontī vicarasīti pucchati. Gopālakuposathoti gopālakehi saddhiṃ upavasanauposatho. Nigaṇṭhuposathoti nigaṇṭhānaṃ upavasanauposatho. Ariyuposathoti ariyānaṃ upavasanauposatho. Seyyathāpi visākheti yathā nāma, visākhe. Sāyanhasamayesāmikānaṃ gāvo niyyātetvāti gopālakā hi devasikavetanena vā pañcāhadasāhaaddhamāsamāsachamāsasaṃvaccharaparicchedena vā gāvo gahetvā rakkhanti. Idha pana devasikavetanena rakkhantaṃ sandhāyetaṃ vuttaṃ – niyyātetvāti paṭicchāpetvā ‘‘etā vo gāvo’’ti datvā. Itipaṭisañcikkhatīti attano gehaṃ gantvā bhuñjitvā mañce nipanno evaṃ paccavekkhati. Abhijjhāsahagatenāti taṇhāya sampayuttena. Evaṃ kho, visākhe, gopālakuposatho hotīti ariyuposathova ayaṃ, aparisuddhavitakkatāya pana gopālakauposathaṭṭhāne ṭhito. Na mahapphaloti vipākaphalena na mahapphalo. Na mahānisaṃsoti vipākānisaṃsena na mahānisaṃso. Na mahājutikoti vipākobhāsena na mahāobhāso. Na mahāvipphāroti vipākavipphārassa amahantatāya na mahāvipphāro.

Samaṇajātikāti samaṇāyeva. Paraṃ yojanasatanti yojanasataṃ atikkamitvā tato paraṃ. Tesu daṇḍaṃ nikkhipāhīti tesu yojanasatato parabhāgesu ṭhitesu sattesu daṇḍaṃ nikkhipa, nikkhittadaṇḍo hohi. Nāhaṃ kvacani kassaci kiñcanatasminti ahaṃ katthaci kassaci parassa kiñcanatasmiṃ na homi. Kiñcanaṃ vuccati palibodho, palibodho na homīti vuttaṃ hoti. Na ca mama kvacani katthaci kiñcanatatthīti mamāpi kvacani anto vā bahiddhā vā katthaci ekaparikkhārepi kiñcanatā natthi, palibodho natthi, chinnapalibodhohamasmīti vuttaṃ hoti. Bhogeti mañcapīṭhayāgubhattādayo. Adinnaṃyeva paribhuñjatīti punadivase mañce nipajjantopi pīṭhe nisīdantopi yāguṃ pivantopi bhattaṃ bhuñjantopi te bhoge adinneyeva paribhuñjati. Na mahapphaloti nipphalo. Byañjanameva hi ettha sāvasesaṃ, attho pana niravaseso. Evaṃ upavutthassa hi uposathassa appamattakampi vipākaphalaṃ iṭṭhaṃ kantaṃ manāpaṃ nāma natthi. Tasmā nipphalotveva veditabbo. Sesapadesupi eseva nayo.

Upakkiliṭṭhassa cittassāti idaṃ kasmā āha? Saṃkiliṭṭhena hi cittena upavuttho uposatho na mahapphalo hotīti dassitattā visuddhena cittena upavutthassa mahapphalatā anuññātā hoti. Tasmā yena kammaṭṭhānena cittaṃ visujjhati, taṃ cittavisodhanakammaṭṭhānaṃ dassetuṃ idamāha . Tattha upakkamenāti paccattapurisakārena, upāyena vā. Tathāgataṃ anussaratīti aṭṭhahi kāraṇehi tathāgataguṇe anussarati. Ettha hi itipi so bhagavāti so bhagavā itipi sīlena, itipi samādhināti sabbe lokiyalokuttarā buddhaguṇā saṅgahitā. Arahantiādīhi pāṭiyekkaguṇāva niddiṭṭhā. Tathāgataṃ anussarato cittaṃ pasīdatīti lokiyalokuttare tathāgataguṇe anussarantassa cittuppādo pasanno hoti.

Cittassa upakkilesāti pañca nīvaraṇā. Kakkanti āmalakakakkaṃ. Tajjaṃ vāyāmanti tajjātikaṃ tadanucchavikaṃ kakkena makkhanaghaṃsanadhovanavāyāmaṃ. Pariyodapanā hotīti suddhabhāvakaraṇaṃ hoti. Kiliṭṭhasmiṃ hi sīse pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamāno na sobhati, parisuddhe pana tasmiṃ pasādhanaṃ pasādhetvā nakkhattaṃ kīḷamāno sobhati, evameva kiliṭṭhacittena uposathaṅgāni adhiṭṭhāya uposatho upavuttho na mahapphalo hoti, parisuddhena pana cittena uposathaṅgāni adhiṭṭhāya upavuttho uposatho mahapphalo hotīti adhippāyena evamāha. Brahmuposathaṃ upavasatīti brahmā vuccati sammāsambuddho, tassa guṇānussaraṇavasena ayaṃ uposatho brahmuposatho nāma, taṃ upavasati. Brahmunā saddhiṃ saṃvasatīti sammāsambuddhena saddhiṃ saṃvasati. Brahmañcassaārabbhāti sammāsambuddhaṃ ārabbha.

Dhammaṃ anussaratīti sahatantikaṃ lokuttaradhammaṃ anussarati. Sottinti kuruvindakasottiṃ. Kuruvindakapāsāṇacuṇṇena hi saddhiṃ lākhaṃ yojetvā maṇike katvā vijjhitvā suttena āvuṇitvā taṃ maṇi kalāpapantiṃ ubhato gahetvā piṭṭhiṃ ghaṃsenti, taṃ sandhāya vuttaṃ – ‘‘sottiñca paṭiccā’’ti. Cuṇṇanti nhānīyacuṇṇaṃ. Tajjaṃ vāyāmanti ubbaṭṭanaghaṃsanadhovanādikaṃ tadanurūpavāyāmaṃ. Dhammuposathanti sahatantikaṃ navalokuttaradhammaṃ ārabbha upavutthattā ayaṃ uposatho ‘‘dhammuposatho’’ti vutto. Idhāpi pariyodapanāti pade ṭhatvā purimanayeneva yojanā kātabbā.

Saṅghaṃ anussaratīti aṭṭhannaṃ ariyapuggalānaṃ guṇe anussarati. Usmañca paṭiccāti dve tayo vāre gāhāpitaṃ usumaṃ paṭicca. Usañcātipi pāṭho, ayamevattho . Khāranti chārikaṃ. Gomayanti gomuttaṃ vā ajalaṇḍikā vā. Pariyodapanāti idhāpi purimanayeneva yojanā kātabbā. Saṅghuposathanti aṭṭhannaṃ ariyapuggalānaṃ guṇe ārabbha upavutthattā ayaṃ uposatho ‘‘saṅghuposatho’’ti vutto.

Sīlānīti gahaṭṭho gahaṭṭhasīlāni, pabbajito pabbajitasīlāni. Akhaṇḍānītiādīnaṃ attho visuddhimagge (visuddhi. 1.21) vitthāritova. Vālaṇḍupakanti assavālehi vā makacivālādīhi vā kataṃ aṇḍupakaṃ. Tajjaṃvāyāmanti telena temetvā malassa tintabhāvaṃ ñatvā chārikaṃ pakkhipitvā vālaṇḍupakena ghaṃsanavāyāmo. Idha pariyodapanāti pade ṭhatvā evaṃ yojanā kātabbā kiliṭṭhasmiñhi ādāse maṇḍitapasādhitopi attabhāvo olokiyamāno na sobhati, parisuddhe sobhati. Evameva kiliṭṭhena cittena upavuttho uposatho na mahapphalo hoti, parisuddhena pana mahapphalo hotīti. Sīluposathanti attano sīlānussaraṇavasena upavuttho uposatho sīluposatho nāma. Sīlena saddhinti attano pañcasīladasasīlena saddhiṃ. Sīlañcassa ārabbhāti pañcasīlaṃ dasasīlañca ārabbha.

Devatā anussaratīti devatā sakkhiṭṭhāne ṭhapetvā attano saddhādiguṇe anussarati. Ukkanti uddhanaṃ. Loṇanti loṇamattikā. Gerukanti gerukacuṇṇaṃ. Nāḷikasaṇḍāsanti dhamananāḷikañceva parivattanasaṇḍāsañca. Tajjaṃ vāyāmanti uddhane pakkhipanadhamanaparivattanādikaṃ anurūpaṃ vāyāmaṃ. Idha pariyodapanāti pade ṭhatvā evaṃ yojanā veditabbā – saṃkiliṭṭhasuvaṇṇamayena hi pasādhanabhaṇḍena pasādhitā nakkhattaṃ kīḷamānā na sobhanti, parisuddhasuvaṇṇamayena sobhanti. Evameva saṃkiliṭṭhacittassa uposatho na mahapphalo hoti, parisuddhacittassa mahapphalo. Devatuposathanti devatā sakkhiṭṭhāne ṭhapetvā attano guṇe anussarantena upavutthauposatho devatuposatho nāma. Sesaṃ imesu buddhānussatiādīsu kammaṭṭhānesu yaṃ vattabbaṃ siyā, taṃ sabbaṃ visuddhimagge (visuddhi. 1.123 ādayo) vuttameva.

Pāṇātipātanti pāṇavadhaṃ. Pahāyāti taṃ pāṇātipātacetanāsaṅkhātaṃ dussīlyaṃ pajahitvā. Paṭiviratāti pahīnakālato paṭṭhāya tato dussīlyato oratā viratāva. Nihitadaṇḍā nihitasatthāti parūpaghātatthāya daṇḍaṃ vā satthaṃ vā ādāya avattanato nikkhittadaṇḍā ceva nikkhittasatthā cāti attho. Ettha ca ṭhapetvā daṇḍaṃ sabbampi avasesaṃ upakaraṇaṃ sattānaṃ vihiṃsanabhāvato satthanti veditabbaṃ. Yaṃ pana bhikkhū kattaradaṇḍaṃ vā dantakaṭṭhavāsiṃ vā pipphalakaṃ vā gahetvā vicaranti, na taṃ parūpaghātatthāya. Tasmā nihitadaṇḍā nihitasatthātveva saṅkhaṃ gacchanti. Lajjīti pāpajigucchanalakkhaṇāya lajjāya samannāgatā. Dayāpannāti dayaṃ mettacittataṃ āpannā. Sabbapāṇabhūtahitānukampīti sabbe pāṇabhūte hitena anukampakā, tāya eva dayāpannatāya sabbesaṃ pāṇabhūtānaṃ hitacittakāti attho. Ahampajjāti ahampi ajja. Imināpi aṅgenāti imināpi guṇaṅgena. Arahataṃ anukaromīti yathā purato gacchantaṃ pacchato gacchanto anugacchati nāma, evaṃ ahampi arahantehi paṭhamaṃ kataṃ imaṃ guṇaṃ pacchā karonto tesaṃ arahantānaṃ anukaromi. Uposatho ca me upavuttho bhavissatīti evaṃ karontena mayā arahatañca anukataṃ bhavissati, uposatho ca upavuttho bhavissati.

Adinnādānanti adinnassa parapariggahitassa ādānaṃ, theyyaṃ corikanti attho. Dinnameva ādiyantīti dinnādāyī. Cittenapi dinnameva paṭikaṅkhantīti dinnapāṭikaṅkhī. Thenetīti theno, na thenena athenena. Athenattāyeva sucibhūtena. Attanāti attabhāvena, athenaṃ sucibhūtaṃ attabhāvaṃ katvā viharantīti vuttaṃ hoti.

Abrahmacariyanti aseṭṭhacariyaṃ. Brahmaṃ seṭṭhaṃ ācāraṃ carantīti brahmacārīĀrācārīti abrahmacariyato dūrācārī. Methunāti rāgapariyuṭṭhānavasena sadisattā methunakāti laddhavohārehi paṭisevitabbato methunoti saṅkhaṃ gatā asaddhammā. Gāmadhammāti gāmavāsīnaṃ dhammā.

Musāvādāti alikavacanā tucchavacanā. Saccaṃ vadantīti saccavādī. Saccena saccaṃ saṃdahanti ghaṭṭentīti saccasandhā, na antarantarā musā vadantīti attho . Yo hi puriso kadāci musāvādaṃ vadati, kadāci saccaṃ. Tassa musāvādena antaritattā saccaṃ saccena na ghaṭīyati. Tasmā na so saccasandho. Ime pana na tādisā, jīvitahetupi musā avatvā saccena saccaṃ saṃdahantiyevāti saccasandhā. Thetāti thirā, ṭhitakathāti attho. Eko puggalo haliddirāgo viya thusarāsimhi nikhātakhāṇu viya assapiṭṭhe ṭhapitakumbhaṇḍamiva ca na ṭhitakatho hoti. Eko pāsāṇalekhā viya indakhīlo viya ca ṭhitakatho hoti, asinā sīsaṃ chindantepi dve kathā na katheti. Ayaṃ vuccati theto. Paccayikāti pattiyāyitabbakā, saddhāyikāti attho. Ekacco hi puggalo na paccayiko hoti, ‘‘idaṃ kena vuttaṃ, asukena nāmā’’ti vutte ‘‘mā tassa vacanaṃ saddahathā’’ti vattabbataṃ āpajjati. Eko paccayiko hoti, ‘‘idaṃ kena vuttaṃ, asukenā’’ti vutte ‘‘yadi tena vuttaṃ, idameva pamāṇaṃ, idāni paṭikkhipitabbaṃ natthi, evamevaṃ ida’’nti vattabbataṃ āpajjati. Ayaṃ vuccati paccayiko. Avisaṃvādakālokassāti tāya saccavāditāya lokaṃ na visaṃvādentīti attho.

Surāmerayamajjapamādaṭṭhānanti surāmerayamajjānaṃ pānacetanāsaṅkhātaṃ pamādakāraṇaṃ. Ekabhattikāti pātarāsabhattaṃ sāyamāsabhattanti dve bhattāni. Tesu pātarāsabhattaṃ antomajjhanhikena paricchinnaṃ, itaraṃ majjhanhikato uddhaṃ antoaruṇena. Tasmā antomajjhanhike dasakkhattuṃ bhuñjamānāpi ekabhattikāva honti. Taṃ sandhāya vuttaṃ – ‘‘ekabhattikā’’ti. Rattibhojanaṃ ratti, tato uparatāti rattūparatā. Atikkante majjhanhike yāva sūriyatthaṅgamanā bhojanaṃ vikālabhojanaṃ nāma, tato viratattā viratā vikālabhojanā.

Sāsanassa ananulomattā visūkaṃ paṭāṇibhūtaṃ dassananti visūkadassanaṃ, attanā naccananaccāpanādivasena naccañca gītañca vāditañca, antamaso mayūranaccanādivasenāpi pavattānaṃ naccādīnaṃ visūkabhūtaṃ dassanañcāti naccagītavāditavisūkadassanaṃ. Naccādīni hi attanā payojetuṃ vā parehi payojāpetuṃ vā payuttāni passituṃ vā neva bhikkhūnaṃ, na bhikkhunīnaṃ vaṭṭanti.

Mālādīsu mālāti yaṃkiñci pupphaṃ. Gandhanti yaṃkiñci gandhajātaṃ. Vilepananti chavirāgakaraṇaṃ. Tattha piḷandhanto dhāreti nāma, ūnaṭṭhānaṃ pūrento maṇḍeti nāma, gandhavasena chavirāgavasena ca sādiyanto vibhūseti nāma. Ṭhānaṃ vuccati kāraṇaṃ, tasmā yāya dussīlyacetanāya tāni mālādhāraṇādīni mahājano karoti, tato paṭiviratāti attho. Uccāsayanaṃ vuccati pamāṇātikkantaṃ, mahāsayanaṃ akappiyattharaṇaṃ, tato paṭiviratāti attho.

Kīvamahapphaloti kittakaṃ mahapphalo. Sesapadesupi eseva nayo. Pahūtarattaratanānanti pahūtena rattasaṅkhātena ratanena samannāgatānaṃ, sakalajambudīpatalaṃ bheritalasadisaṃ katvā kaṭippamāṇehi sattahi ratanehi pūritānanti attho. Issariyādhipaccanti issarabhāvena vā issariyameva vā ādhipaccaṃ, na ettha sāhasikakammantipi issariyādhipaccaṃ. Rajjaṃ kāreyyāti evarūpaṃ cakkavattirajjaṃ kāreyya. Aṅgānantiādīni tesaṃ janapadānaṃ nāmāni. Kalaṃ nāgghati soḷasinti ekaṃ ahorattaṃ upavutthauposathe puññaṃ soḷasabhāge katvā tato ekaṃ bhāgañca na agghati. Ekarattuposathassa soḷasiyā kalāya yaṃ vipākaphalaṃ, taṃyeva tato bahutaraṃ hotīti attho. Kapaṇanti parittakaṃ.

Abrahmacariyāti aseṭṭhacariyato. Rattiṃ na bhuñjeyya vikālabhojananti uposathaṃ upavasanto rattibhojanañca divāvikālabhojanañca na bhuñjeyya. Mañce chamāyaṃva sayetha santhateti muṭṭhihatthapādake kappiyamañce vā sudhādiparikammakatāya bhūmiyaṃ vā tiṇapaṇṇapalālādīni santharitvā kate santhate vā sayethāti attho. Etaṃ hi aṭṭhaṅgikamāhuposathanti evaṃ pāṇātipātādīni asamācarantena upavutthaṃ uposathaṃ aṭṭhahi aṅgehi samannāgatattā aṭṭhaṅgikanti vadanti. Taṃ pana upavasantena ‘‘sve uposathiko bhavissāmī’’ti ajjeva ‘‘idañca idañca kareyyāthā’’ti āhārādividhānaṃ vicāretabbaṃ. Uposathadivase pātova bhikkhussa vā bhikkhuniyā vā dasasīlalakkhaṇaññuno upāsakassa vā upāsikāya vā santike vācaṃ bhinditvā uposathaṅgāni samādātabbāni. Pāḷiṃ ajānantena pana ‘‘buddhapaññattaṃ uposathaṃ adhiṭṭhāmī’’ti adhiṭṭhātabbaṃ. Aññaṃ alabhantena attanāpi adhiṭṭhātabbaṃ, vacībhedo pana kātabboyeva . Uposathaṃ upavasantena parūparodhapaṭisaṃyuttā kammantā na vicāretabbā, āyavayagaṇanaṃ karontena na vītināmetabbaṃ, gehe pana āhāraṃ labhitvā niccabhattikabhikkhunā viya paribhuñjitvā vihāraṃ gantvā dhammo vā sotabbo, aṭṭhatiṃsāya ārammaṇesu aññataraṃ vā manasikātabbaṃ.

Sudassanāti sundaradassanā. Obhāsayanti obhāsayamānā. Anupariyantīti vicaranti. Yāvatāti yattakaṃ ṭhānaṃ. Antalikkhagāti ākāsaṅgamā. Pabhāsantīti jotanti pabhā muñcanti. Disāvirocanāti sabbadisāsu virocamānā. Atha vā pabhāsantīti disāhi disā obhāsanti. Virocanāti virocamānā. Veḷuriyanti maṇīti vatvāpi iminā jātimaṇibhāvaṃ dasseti. Ekavassikaveḷuvaṇṇañhi veḷuriyaṃ jātimaṇi nāma. Taṃ sandhāyevamāha. Bhaddakanti laddhakaṃ. Siṅgīsuvaṇṇanti gosiṅgasadisaṃ hutvā uppannattā evaṃ nāmakaṃ suvaṇṇaṃ. Kañcananti pabbateyyaṃ pabbate jātasuvaṇṇaṃ. Jātarūpanti satthuvaṇṇasuvaṇṇaṃ. Haṭakanti kipillikāhi nīhaṭasuvaṇṇaṃ. Nānubhavantīti na pāpuṇanti. Candappabhāti sāmiatthe paccattaṃ, candappabhāyāti attho. Upavassuposathanti upavasitvā uposathaṃ. Sukhudrayānīti sukhaphalāni sukhavedanīyāni. Saggamupenti ṭhānanti saggasaṅkhātaṃ ṭhānaṃ upagacchanti, kenaci aninditā hutvā devaloke uppajjantīti attho. Sesamettha yaṃ antarantarā na vuttaṃ, taṃ vuttānusāreneva veditabbanti.

Mahāvaggo dutiyo.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app