(14) 4. Yodhājīvavaggo

1. Yodhājīvasuttavaṇṇanā

134. Catutthassa paṭhame yuddhaṃ upajīvatīti yodhājīvo. Rājārahoti rañño anucchaviko. Rājabhoggoti rañño upabhogaparibhogo. Aṅganteva saṅkhyaṃ gacchatīti hattho viya pādo viya ca avassaṃ icchitabbattā aṅganti saṅkhyaṃ gacchati. Dūre pātī hotīti udake usabhamattaṃ , thale aṭṭhusabhamattaṃ, tato vā uttarinti dūre kaṇḍaṃ pāteti. Duṭṭhagāmaṇiabhayassa hi yodhājīvo navausabhamattaṃ kaṇḍaṃ pātesi, pacchimabhave bodhisatto yojanappamāṇaṃ. Akkhaṇavedhīti avirādhitavedhī, akkhaṇaṃ vā vijju vijjantarikāya vijjhituṃ samatthoti attho. Mahato kāyassa padāletāti ekatobaddhaṃ phalakasatampi mahiṃsacammasatampi aṅguṭṭhapamāṇabahalaṃ lohapaṭṭampi caturaṅgulabahalaṃ asanapadarampi vidatthibahalaṃ udumbarapadarampi dīghantena vālikasakaṭampi vinivijjhituṃ samatthoti attho. Yaṃkiñci rūpantiādi visuddhimagge vitthāritameva. Netaṃ mamātiādi taṇhāmānadiṭṭhipaṭikkhepavasena vuttaṃ. Sammappaññāya passatīti sammā hetunā kāraṇena sahavipassanāya maggapaññāya passati. Padāletīti arahattamaggena padāleti.

2. Parisāsuttavaṇṇanā

135. Dutiye ukkācitavinītāti appaṭipucchitvā vinītā dubbinītaparisā. Paṭipucchāvinītāti pucchitvā vinītā suvinītaparisā. Yāvatāvinītāti pamāṇavasena vinītā, pamāṇaṃ ñatvā vinītaparisāti attho. ‘‘Yāvatajjhā’’ti pāḷiyā pana yāva ajjhāsayāti attho, ajjhāsayaṃ ñatvā vinītaparisāti vuttaṃ hoti. Tatiyaṃ uttānameva.

4. Uppādāsuttavaṇṇanā

137. Catutthe dhammaṭṭhitatāti sabhāvaṭṭhitatā. Dhammaniyāmatāti sabhāvaniyāmatā. Sabbe saṅkhārāti catubhūmakasaṅkhārā. Aniccāti hutvā abhāvaṭṭhena aniccā. Dukkhāti sampaṭipīḷanaṭṭhena dukkhā. Anattāti avasavattanaṭṭhena anattā. Iti imasmiṃ sutte tīṇi lakkhaṇāni missakāni kathitāni.

5. Kesakambalasuttavaṇṇanā

138. Pañcame tantāvutānaṃ vatthānanti paccatte sāmivacanaṃ, tantehi vāyitavatthānīti attho. Kesakambaloti manussakesehi vāyitakambalo . Puthusamaṇabrāhmaṇavādānanti idampi paccatte sāmivacanaṃ. Paṭikiṭṭhoti pacchimako lāmako. Moghapurisoti tucchapuriso. Paṭibāhatīti paṭisedheti. Khippaṃ uḍḍeyyāti kuminaṃ oḍḍeyya. Chaṭṭhasattamāni uttānatthāneva.

8. Assakhaḷuṅkasuttavaṇṇanā

141. Aṭṭhame assakhaḷuṅkoti assapoto. Idamassa javasmiṃ vadāmīti ayamassa ñāṇajavoti vadāmi. Idamassa vaṇṇasmiṃ vadāmīti ayamassa guṇavaṇṇoti vadāmi. Idamassa ārohapariṇāhasminti ayamassa uccabhāvo parimaṇḍalabhāvoti vadāmīti.

9. Assaparassasuttavaṇṇanā

142. Navame assaparasseti assesu parasse. Purisaparasseti purisesu parasse, purisapuriseti attho. Imasmiṃ sutte tīṇi maggaphalāni kathitāni. Tattha ayaṃ tīhi maggehi ñāṇajavasampannoti veditabbo.

10. Assājānīyasuttavaṇṇanā

143. Dasame bhadreti bhaddake. Assājānīyeti kāraṇākāraṇaṃ jānanake asse. Purisājānīyesupi eseva nayo. Imasmiṃ sutte arahattaphalaṃ kathitaṃ. Tatrāyaṃ arahattamaggena ñāṇajavasampannoti veditabbo.

11. Paṭhamamoranivāpasuttavaṇṇanā

144. Ekādasame accantaniṭṭhoti antaṃ atikkantaniṭṭho, akuppaniṭṭho dhuvaniṭṭhoti attho. Sesaṃ sadisameva.

12. Dutiyamoranivāpasuttavaṇṇanā

145. Dvādasame iddhipāṭihāriyenāti ijjhanakapāṭihāriyena. Ādesanāpāṭihāriyenāti ādisitvā apadisitvā kathanaanukathanakathāpāṭihāriyena.

13. Tatiyamoranivāpasuttavaṇṇanā

146. Terasame sammādiṭṭhiyāti phalasamāpattatthāya sammādiṭṭhiyā. Sammāñāṇenāti phalañāṇena. Sammāvimuttiyāti sesehi phalasamāpattidhammehi. Imesu tīsupi suttesu khīṇāsavova kathitoti.

Yodhājīvavaggo catuttho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app