(24) 4. Kammavaggo

1. Saṃkhittasuttavaṇṇanā

232. Catutthassa paṭhame kaṇhanti kāḷakaṃ dasaakusalakammapathakammaṃ. Kaṇhavipākanti apāye nibbattanato kāḷakavipākaṃ. Sukkanti paṇḍarakaṃ kusalakammapathakammaṃ . Sukkavipākanti sagge nibbattanato paṇḍarakavipākaṃ. Kaṇhasukkanti missakakammaṃ. Kaṇhasukkavipākanti sukhadukkhavipākaṃ. Missakakammañhi katvā akusalena tiracchānayoniyaṃ maṅgalahatthiṭṭhānādīsu uppanno kusalena pavatte sukhaṃ vediyati. Kusalena rājakulepi nibbatto akusalena pavatte dukkhaṃ vediyati. Akaṇhaṃ asukkanti kammakkhayakaraṃ catumaggañāṇaṃ adhippetaṃ. Tañhi yadi kaṇhaṃ bhaveyya, kaṇhavipākaṃ dadeyya. Yadi sukkaṃ bhaveyya, sukkavipākaṃ dadeyya. Ubhayavipākassa pana appadānato akaṇhaṃ asukkanti ayamettha attho.

2. Vitthārasuttavaṇṇanā

233. Dutiye sabyābajjhanti sadosaṃ. Kāyasaṅkhāranti kāyadvāracetanaṃ. Abhisaṅkharotīti āyūhati sampiṇḍeti. Sesadvayepi eseva nayo. Sabyābajjhaṃ lokanti sadukkhaṃ lokaṃ. Sabyābajjhā phassāti sadukkhā vipākaphassā. Sabyābajjhaṃ vedanaṃ vediyatīti sābādhaṃ vipākavedanaṃ vediyati. Ekantadukkhanti ekanteneva dukkhaṃ, na sukhasammissaṃ. Seyyathāpi sattā nerayikāti ettha seyyathāpīti nidassanatthe nipāto. Tena kevalaṃ nerayikasatte dasseti, aññe pana taṃsarikkhakā nāma natthi. Iminā upāyena sabbattha attho veditabbo. Seyyathāpi manussātiādīsu pana manussānaṃ tāva kālena sukhā vedanā uppajjati, kālena dukkhā vedanā. Ekacceca devāti ettha pana kāmāvacaradevā daṭṭhabbā. Tesañhi mahesakkhatarā devatā disvā nisinnāsanato vuṭṭhānaṃ, pārutauttarāsaṅgassa otāraṇaṃ, añjalipaggaṇhanantiādīnaṃ vasena kālena dukkhaṃ uppajjati, dibbasampattiṃ anubhavantānaṃ kālena sukhaṃ. Ekacce ca vinipātikāti ettha vemānikapetā daṭṭhabbā. Te nirantarameva ekasmiṃ kāle sukhaṃ, ekasmiṃ kāle dukkhaṃ vediyanti. Nāgasupaṇṇahatthiassādayo pana manussā viya vokiṇṇasukhadukkhāva honti. Pahānāya yā cetanāti ettha vivaṭṭagāminī maggacetanā veditabbā. Sā hi kammakkhayāya saṃvattatīti.

3. Soṇakāyanasuttavaṇṇanā

234. Tatiye sikhāmoggallānoti sīsamajjhe ṭhitāya mahatiyā sikhāya samannāgato moggallānagotto brāhmaṇo. Purimānīti atītānantaradivasato paṭṭhāya purimāni, dutiyādito paṭṭhāya purimatarāni veditabbāni. Soṇakāyanoti tasseva antevāsiko. Kammasaccāyaṃ bho lokoti bho ayaṃ loko kammasabhāvo. Kammasamārambhaṭṭhāyīti kammasamārambhena tiṭṭhati. Kammaṃ āyūhantova tiṭṭhati, anāyūhanto ucchijjatīti dīpeti. Sesaṃ heṭṭhā vuttanayameva.

4-9. Sikkhāpadasuttādivaṇṇanā

235. Catutthādīnipi uttānatthāneva. Maggaṅgesu pana yasmā satiyā upaṭṭhapetvā paññāya paricchindati, tasmā ubhayameva kammaṃ. Sesā aṅgāneva honti, no kammanti vuttaṃ. Bojjhaṅgesupi eseva nayo. Abhidhamme pana sabbampetaṃ avisesena cetanāsampayuttakammanteva vaṇṇitaṃ.

10. Samaṇasuttavaṇṇanā

241. Dasame idhevāti imasmiṃyeva sāsane. Ayaṃ pana niyamo sesapadesupi veditabbo. Dutiyādayopi hi samaṇā idheva, na aññattha. Suññāti rittā tucchā. Parappavādāti cattāro sassatavādā, cattāro ekaccasassatikā, cattāro antānantikā, cattāro amarāvikkhepikā, dve adhiccasamuppannikā, soḷasa saññivādā, aṭṭha asaññivādā, aṭṭha nevasaññināsaññivādā, satta ucchedavādā, pañca diṭṭhadhammanibbānavādāti ime sabbepi brahmajāle āgatadvāsaṭṭhidiṭṭhiyo ito bāhirānaṃ paresaṃ pavādā parappavādā nāma. Te sabbepi imehi catūhi phalaṭṭhakasamaṇehi suññā. Na hi te ettha santi. Na kevalañca eteheva suññā , catūhi pana maggaṭṭhakasamaṇehipi, catunnaṃ maggānaṃ atthāya āraddhavipassakehipīti dvādasahipi samaṇehi suññā eva. Idameva atthaṃ sandhāya bhagavatā mahāparinibbāne (dī. ni. 2.214) vuttaṃ –

‘‘Ekūnatiṃso vayasā subhadda,

Yaṃ pabbajiṃ kiṃkusalānuesī;

Vassāni paññāsa samādhikāni,

Yato ahaṃ pabbajito subhadda;

Ñāyassa dhammassa padesavattī,

Ito bahiddhā samaṇopi natthi’’.

‘‘Dutiyopi samaṇo natthi, tatiyopi samaṇo natthi, catutthopi samaṇo natthi, suññā parappavādā samaṇehi aññehī’’ti . Ettha hi padesavattīti āraddhavipassako adhippeto. Tasmā sotāpattimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā ‘‘samaṇopi natthī’’ti āha, sakadāgāmimaggassa āraddhavipassakaṃ maggaṭṭhaṃ phalaṭṭhanti tayopi ekato katvā ‘‘dutiyopi samaṇo natthī’’ti āha. Itaresupi dvīsu eseva nayo. Ekādasamaṃ uttānatthamevāti.

Kammavaggo catuttho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app