(14) 4. Puggalavaggo

1. Saṃyojanasuttavaṇṇanā

131. Catutthassa paṭhame upapattipaṭilābhiyānīti yehi anantarā upapattiṃ paṭilabhati. Bhavapaṭilābhiyānīti upapattibhavassa paṭilābhāya paccayāni. Sakadāgāmissāti idaṃ appahīnasaṃyojanesu ariyesu uttamakoṭiyā gahitaṃ. Yasmā pana antarāparinibbāyissa antarā upapatti natthi, yaṃ pana so tattha jhānaṃ samāpajjati, taṃ kusalattā ‘‘upapattibhavassa paccayo’’ teva saṅkhyaṃ gacchati. Tasmāssa ‘‘upapattipaṭilābhiyāni saṃyojanāni pahīnāni, bhavapaṭilābhiyāni saṃyojanāni appahīnānī’’ti vuttaṃ. Orambhāgiyesu ca appahīnaṃ upādāya sakadāgāmissa avisesena ‘‘orambhāgiyāni saṃyojanāni appahīnānī’’ti vuttaṃ. Sesamettha uttānameva.

2. Paṭibhānasuttavaṇṇanā

132. Dutiye yuttappaṭibhāno no muttappaṭibhānoti pañhaṃ kathento yuttameva katheti, sīghaṃ pana na katheti, saṇikameva kathetīti attho. Iminā nayena sabbapadāni veditabbāni.

3. Ugghaṭitaññūsuttavaṇṇanā

133. Tatiye catunnampi puggalānaṃ iminā suttena viseso veditabbo –

‘‘Katamo ca puggalo ugghaṭitaññū, yassa puggalassa saha udāhaṭavelāya dhammābhisamayo hoti, ayaṃ vuccati puggalo ugghaṭitaññū. Katamo ca puggalo vipañcitaññū, yassa puggalassa vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipañcitaññū. Katamo ca puggalo neyyo, yassa puggalassa uddesato paripucchato yonisomanasikaroto kalyāṇamitte sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo neyyo. Katamo ca puggalo padaparamo, yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ vuccati puggalo padaparamo’’ti (pu. pa. 148-151).

4. Uṭṭhānaphalasuttavaṇṇanā

134. Catutthe uṭṭhānavīriyeneva divasaṃ vītināmetvā tassa nissandaphalamattaṃ kiñcideva labhitvā jīvikaṃ kappeti, taṃ pana uṭṭhānaṃ āgamma kiñci puññaphalaṃ nappaṭilabhati , ayaṃ uṭṭhānaphalūpajīvī na kammaphalūpajīvī nāma. Cātumahārājike pana deve ādiṃ katvā sabbepi devā uṭṭhānavīriyena vinā puññaphalasseva upajīvanato kammaphalūpajīvino na uṭṭhānaphalūpajīvino nāma. Rājarājamahāmattādayo uṭṭhānaphalūpajīvino ca kammaphalūpajīvino ca. Nerayikasattā neva uṭṭhānaphalūpajīvino na kammaphalūpajīvino. Imasmiṃ sutte puññaphalameva kammaphalanti adhippetaṃ, tañca tesaṃ natthi.

5. Sāvajjasuttavaṇṇanā

135. Pañcame paṭhamo andhabālaputhujjano, dutiyo antarantarā kusalakārako lokiyaputhujjano, tatiyo sotāpanno, sakadāgāmianāgāminopi eteneva saṅgahitā. Catuttho khīṇāsavo. So hi ekanteneva anavajjo.

6-7. Sīlasuttādivaṇṇanā

136-137. Chaṭṭhe paṭhamo lokiyamahājano, dutiyo sukkhavipassako sotāpanno ca sakadāgāmī ca, tatiyo anāgāmī. So hi yasmā taṅkhaṇikampi upapattinimittakaṃ jhānaṃ paṭilabhatiyeva, tasmā sukkhavipassakopi samādhismiṃ paripūrakārīyeva. Catuttho khīṇāsavoyeva . So hi sabbesaṃ sīlādipaccanīkānaṃ pahīnattā sabbattha paripūrakārī nāma. Sattamepi chaṭṭhe vuttanayeneva puggalaparicchedo veditabbo.

8. Nikaṭṭhasuttavaṇṇanā

138. Aṭṭhame nikaṭṭhakāyoti niggatakāyo. Anikaṭṭhacittoti anupaviṭṭhacitto. Kāyeneva gāmato nikkhanto, cittena araññe vasantopi gāmameva paviṭṭhoti vuttaṃ hoti. Iminā nayena sabbattha attho veditabbo.

9. Dhammakathikasuttavaṇṇanā

139. Navame asahitanti atthena asaṃyuttaṃ. Na kusalā hotīti na chekā hoti. Sahitāsahitassāti atthanissitassa vā anissitassa vā. Evaṃ sabbattha attho veditabbo.

10. Vādīsuttavaṇṇanā

140. Dasame atthato pariyādānaṃ gacchatīti aṭṭhakathaṃ pucchito pariyādānaṃ parikkhayaṃ gacchati, kathetuṃ na sakkoti. No byañjanatoti byañjanaṃ panassa pavattati na pariyādiyati. Eseva nayo sabbatthāti.

Puggalavaggo catuttho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app