9. Sītivaggo

1. Sītibhāvasuttavaṇṇanā

85. Navamassa paṭhame sītibhāvanti sītalabhāvaṃ. Yasmiṃ samaye cittaṃ niggaṇhitabbantiādīsu uddhaccasamaye cittaṃ samādhinā niggahetabbaṃ nāma, kosajjānupatitakāle vīriyena paggahetabbaṃ nāma, nirassādagatakāle samādhinā sampahaṃsitabbaṃ nāma, samappavattakāle bojjhaṅgupekkhāya ajjhupekkhitabbaṃ nāma.

2. Āvaraṇasuttavaṇṇanā

86. Dutiye kammāvaraṇatāyāti pañcānantariyakammehi. Kilesāvaraṇatāyāti niyatamicchādiṭṭhiyā. Vipākāvaraṇatāyāti akusalavipākapaṭisandhiyā vā kusalavipākehi ahetukapaṭisandhiyā vāti.

4-5. Sussūsatisuttādivaṇṇanā

88-89. Catutthe anatthanti avaḍḍhiṃ. Atthaṃ riñcatīti vaḍḍhiatthaṃ chaḍḍeti. Ananulomikāyāti sāsanassa ananulomikāya. Pañcame diṭṭhisampadanti sotāpattimaggaṃ.

8-11. Abhabbaṭṭhānasuttacatukkavaṇṇanā

92-95. Aṭṭhame anāgamanīyaṃ vatthunti anupagantabbaṃ kāraṇaṃ, pañcannaṃ verānaṃ dvāsaṭṭhiyā ca diṭṭhigatānametaṃ adhivacanaṃ. Aṭṭhamaṃ bhavanti kāmāvacare aṭṭhamaṃ paṭisandhiṃ. Navame kotūhalamaṅgalenāti diṭṭhasutamutamaṅgalena . Dasame sayaṃkatantiādīni attadiṭṭhivasena vuttāni. Adhiccasamuppannanti ahetunibbattaṃ. Sesaṃ sabbattha uttānamevāti.

Sītivaggo navamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app