3. Pañcaṅgikavaggo

1. Paṭhamaagāravasuttavaṇṇanā

21. Tatiyassa paṭhame asabhāgavuttikoti asabhāgāya visadisāya jīvitavuttiyā samannāgato . Ābhisamācārikaṃ dhammanti uttamasamācārabhūtaṃ vattavasena paññattasīlaṃ. Sekhaṃ dhammanti sekhapaṇṇattisīlaṃ. Sīlānīti cattāri mahāsīlāni. Sammādiṭṭhinti vipassanāsammādiṭṭhiṃ. Sammāsamādhinti maggasamādhiñceva phalasamādhiñca. Imasmiṃ sutte sīlādīni missakāni kathitāni.

2. Dutiyaagāravasuttavaṇṇanā

22. Dutiye sīlakkhandhanti sīlarāsiṃ. Sesadvayepi eseva nayo. Ime pana tayopi khandhā missakāva kathitāti.

3. Upakkilesasuttavaṇṇanā

23. Tatiye na ca pabhassaranti na ca pabhāvantaṃ. Pabhaṅgu cāti pabhijjanasabhāvaṃ. Ayoti kāḷalohaṃ. Lohanti ṭhapetvā idha vuttāni cattāri avasesaṃ lohaṃ. Sajjhanti rajataṃ. Cittassāti cātubhūmakakusalacittassa. Tebhūmakassa tāva upakkilesā hontu, lokuttarassa kathaṃ hontīti? Uppajjituṃ appadānena. Yadaggena hi uppajjituṃ na denti, tadaggeneva te lokiyassapi lokuttarassapi upakkilesā nāma honti. Pabhaṅgu cāti ārammaṇe cuṇṇavicuṇṇabhāvūpagamanena bhijjanasabhāvaṃ. Sammāsamādhiyati āsavānaṃ khayāyāti āsavānaṃ khayasaṅkhātassa arahattassa atthāya hetunā kāraṇena samādhiyati. Ettāvatā cittaṃ visodhetvā arahatte patiṭṭhitaṃ khīṇāsavaṃ dasseti. Idānissa abhiññāpaṭivedhaṃ dassento yassa yassa cātiādimāha. Taṃ uttānatthamevāti.

4. Dussīlasuttavaṇṇanā

24. Catutthe hatūpanisoti hataupanissayo hatakāraṇo. Yathābhūtañāṇadassananti nāmarūpaparicchedañāṇaṃ ādiṃ katvā taruṇavipassanā. Nibbidāvirāgoti nibbidā ca virāgo ca . Tattha nibbidā balavavipassanā, virāgo maggo. Vimuttiñāṇadassananti phalavimutti ca paccavekkhaṇañāṇañca.

5. Anuggahitasuttavaṇṇanā

25. Pañcame sammādiṭṭhīti vipassanāsammādiṭṭhi. Cetovimuttiphalātiādīsu cetovimuttīti maggaphalasamādhi. Paññāvimuttīti phalañāṇaṃ. Sīlānuggahitāti sīlena anuggahitā anurakkhitā. Sutānuggahitāti bāhusaccena anuggahitā. Sākacchānuggahitāti dhammasākacchāya anuggahitā. Samathānuggahitāti cittekaggatāya anuggahitā.

Imassa panatthassa āvibhāvatthaṃ madhurambabījaṃ ropetvā samantā mariyādaṃ bandhitvā kālānukālaṃ udakaṃ āsiñcitvā kālānukālaṃ mūlāni sodhetvā kālānukālaṃ patitapāṇake hāretvā kālānukālaṃ makkaṭajālaṃ luñcitvā ambaṃ paṭijagganto puriso dassetabbo. Tassa hi purisassa madhurambabījaropanaṃ viya vipassanāsammādiṭṭhi daṭṭhabbā, mariyādabandhanaṃ viya sīlena anuggaṇhanaṃ, udakāsecanaṃ viya sutena anuggaṇhanaṃ, mūlaparisodhanaṃ viya sākacchāya anuggaṇhanaṃ, pāṇakaharaṇaṃ viya jhānavipassanāpāripanthikasodhanavasena samathānuggaṇhanaṃ, makkaṭajālaluñcanaṃ viya balavavipassanānuggaṇhanaṃ, evaṃ anuggahitassa rukkhassa khippameva vaḍḍhitvā phalappadānaṃ viya imehi sīlādīhi anuggahitāya mūlasammādiṭṭhiyā khippameva maggavasena vaḍḍhitvā cetovimuttipaññāvimuttiphalappadānaṃ veditabbaṃ.

6. Vimuttāyatanasuttavaṇṇanā

26. Chaṭṭhe vimuttāyatanānīti vimuccanakāraṇāni. Yatthāti yesu vimuttāyatanesu. Satthā dhammaṃ desetīti catusaccadhammaṃ deseti. Atthapaṭisaṃvedinoti pāḷiatthaṃ jānantassa. Dhammapaṭisaṃvedinoti pāḷiṃ jānantassa. Pāmojjanti taruṇapīti. Pītīti tuṭṭhākārabhūtā balavapīti. Kāyoti nāmakāyo. Passambhatīti paṭippassambhati. Sukhaṃ vedetīti sukhaṃ paṭilabhati. Cittaṃ samādhiyatīti arahattaphalasamādhinā samādhiyati. Ayañhi taṃ dhammaṃ suṇanto āgatāgataṭṭhāne jhānavipassanāmaggaphalāni jānāti, tassa evaṃ jānato pīti uppajjati. So tassā pītiyā antarā osakkituṃ na dento upacārakammaṭṭhāniko hutvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Taṃ sandhāya vuttaṃ – ‘‘cittaṃ samādhiyatī’’ti. Sesesupi eseva nayo. Ayaṃ pana viseso – samādhinimittanti aṭṭhatiṃsāya ārammaṇesu aññataro samādhiyeva samādhinimittaṃ. Suggahitaṃhotītiādisu ācariyassa santike kammaṭṭhānaṃ uggaṇhantena suṭṭhu gahitaṃ hoti suṭṭhu manasikataṃ suṭṭhu upadhāritaṃ. Suppaṭividdhaṃ paññāyāti paññāya suṭṭhu paccakkhaṃ kataṃ. Tasmiṃ dhammeti tasmiṃ kammaṭṭhānapāḷidhamme. Iti imasmiṃ sutte pañcapi vimuttāyatanāni arahattaṃ pāpetvā kathitānīti.

7. Samādhisuttavaṇṇanā

27. Sattame appamāṇanti pamāṇakaradhammarahitaṃ lokuttaraṃ. Nipakā patissatāti nepakkena ca satiyā ca samannāgatā hutvā. Pañca ñāṇānīti pañca paccavekkhaṇañāṇāni. Paccattaññeva uppajjantīti attaniyeva uppajjanti. Ayaṃ samādhi paccuppannasukho cevātiādīsu arahattaphalasamādhi adhippeto. Maggasamādhītipi vadantiyeva. So hi appitappitakkhaṇe sukhattā paccuppannasukho, purimo purimo pacchimassa pacchimassa samādhisukhassa paccayattā āyatiṃ sukhavipāko, kilesehi ārakattā ariyo, kāmāmisavaṭṭāmisalokāmisānaṃ abhāvā nirāmiso. Buddhādīhi mahāpurisehi sevitattā akāpurisasevito. Aṅgasantatāya ārammaṇasantatāya sabbakilesadarathasantatāya ca santo, atappaniyaṭṭhena paṇīto. Kilesappaṭippassaddhiyā laddhattā kilesappaṭippassaddhibhāvaṃ vā laddhattā paṭippassaddhaladdho. Paṭippassaddhaṃ paṭippassaddhīti hi idaṃ atthato ekaṃ. Paṭippassaddhakilesena vā arahatā laddhattāpi paṭippassaddhaladdho, ekodibhāvena adhigatattā ekodibhāvameva vā adhigatattā ekodibhāvādhigato. Appaguṇasāsavasamādhi viya sasaṅkhārena sappayogena cittena paccanīkadhamme niggayha kilese vāretvā anadhigatattā na sasaṅkhāraniggayhavāritagato. Taṃ samādhiṃ samāpajjanto tato vā vuṭṭhahanto sativepullappattattā satova samāpajjati, satova vuṭṭhahati. Yathāparicchinnakālavasena vā sato samāpajjati, sato vuṭṭhahati. Tasmā yadettha ‘‘ayaṃ samādhi paccuppannasukho ceva āyatiñca sukhavipāko cā’’ti evaṃ paccavekkhamānassa paccattaṃyeva aparappaccayañāṇaṃ uppajjati, taṃ ekaṃ ñāṇaṃ. Eseva nayo sesesu. Evaṃ imāni pañca ñāṇāni paccattaññeva uppajjantīti.

8. Pañcaṅgikasuttavaṇṇanā

28. Aṭṭhame ariyassāti vikkhambhanavasena pahīnakilesehi ārakā ṭhitassa. Bhāvanaṃ desessāmīti brūhanaṃ vaḍḍhanaṃ pakāsayissāmi. Imameva kāyanti imaṃ karajakāyaṃ. Abhisandetīti temeti sneheti, sabbattha pavattapītisukhaṃ karoti. Parisandetīti samantato sandeti. Paripūretīti vāyunā bhastaṃ viya pūreti. Parippharatīti samantato phusati. Sabbāvato kāyassāti assa bhikkhuno sabbakoṭṭhāsavato kāyassa kiñci upādinnakasantatipavattiṭṭhāne chavimaṃsalohitānugataṃ aṇumattampi ṭhānaṃ paṭhamajjhānasukhena aphuṭaṃ nāma na hoti.

Dakkhoti cheko paṭibalo nhānīyacuṇṇāni kātuñceva yojetuñca sannetuñca. Kaṃsathāleti yena kenaci lohena katabhājane. Mattikābhājanaṃ pana thiraṃ na hoti, sannentassa bhijjati. Tasmā taṃ na dassesi. Paripphosakaṃparipphosakanti siñcitvā siñcitvā. Sanneyyāti vāmahatthena kaṃsathālaṃ gahetvā dakkhiṇahatthena pamāṇayuttaṃ udakaṃ siñcitvā siñcitvā parimaddanto piṇḍaṃ kareyya. Snehānugatāti udakasinehena anugatā. Snehaparetāti udakasinehena pariggahitā. Santarabāhirāti saddhiṃ antopadesena ceva bahipadesena ca, sabbatthakameva udakasinehena phuṭāti attho. Na ca pagghariṇīti na bindu bindu udakaṃ paggharati, sakkā hoti hatthenapi dvīhipi aṅgulīhi gahetuṃ ovaṭṭikāyapi kātunti attho.

Dutiyajjhānasukhaupamāyaṃ ubbhidodakoti ubbhinnaudako, na heṭṭhā ubbhijjitvā uggacchanaudako, antoyeva pana uppajjanaudakoti attho. Āyamukhanti āgamanamaggo. Devoti megho. Kālena kālanti kāle kāle, anvaḍḍhamāsaṃ vā anudasāhaṃ vāti attho. Dhāranti vuṭṭhiṃ. Nānuppaveccheyyāti nappaveseyya, na vasseyyāti attho. Sītā vāridhārā ubbhijjitvāti sītā vāridhārā taṃ rahadaṃ pūrayamānā ubbhijjitvā. Heṭṭhā uggacchanaudakañhi uggantvā bhijjantaṃ udakaṃ khobheti, catūhi disāhi pavisanaudakaṃ purāṇapaṇṇatiṇakaṭṭhadaṇḍakādīhi udakaṃ khobheti. Vuṭṭhiudakaṃ dhārānipātabubbuḷakehi udakaṃ khobheti, sannisinnameva pana hutvā iddhinimmitamiva uppajjamānaṃ udakaṃ imaṃ padesaṃ pharati, imaṃ na pharatīti natthi. Tena aphuṭokāso nāma na hoti. Tattha rahado viya karajakāyo, udakaṃ viya dutiyajjhānasukhaṃ, sesaṃ purimanayeneva veditabbaṃ.

Tatiyajjhānasukhaupamāyaṃ uppalāni ettha santīti uppalinī. Sesapadadvayepi eseva nayo. Ettha ca setarattanīlesu yaṃkiñci uppalameva, ūnakasatapattaṃ puṇḍarīkaṃ, satapattaṃ padumaṃ. Pattaniyamaṃ vā vināpi setaṃ padumaṃ, rattaṃ puṇḍarīkanti ayamettha vinicchayo. Udakānuggatānīti udakato na uggatāni. Antonimuggaposīnīti udakatalassa anto nimuggāniyeva hutvā posanti vaḍḍhantīti attho. Sesaṃ purimanayeneva veditabbaṃ.

Catutthajjhānaupamāyaṃ parisuddhena cetasā pariyodātenāti ettha nirupakkilesaṭṭhena parisuddhaṃ, pabhassaraṭṭhena pariyodātaṃ veditabbaṃ. Odātena vatthenāti idaṃ utupharaṇatthaṃ vuttaṃ. Kiliṭṭhavatthena hi utupharaṇaṃ na hoti, taṅkhaṇadhotaparisuddhena utupharaṇaṃ balavaṃ hoti. Imissā hi upamāya vatthaṃ viya karajakāyo, utupharaṇaṃ viya catutthajjhānasukhaṃ. Tasmā yathā sunhātassa purisassa parisuddhaṃ vatthaṃ sasīsaṃ pārupitvā nisinnassa sarīrato utu sabbameva vatthaṃ pharati, na koci vatthassa aphuṭokāso hoti, evaṃ catutthajjhānasukhena bhikkhuno karajakāyassa na koci okāso aphuṭo hotīti evamettha attho daṭṭhabbo. Catutthajjhānacittameva vā vatthaṃ viya, taṃsamuṭṭhānarūpaṃ utupharaṇaṃ viya. Yathā hi katthaci katthaci odātavatthe kāyaṃ aphusantepi taṃsamuṭṭhānena utunā sabbatthakameva kāyo phuṭo hoti, evaṃ catutthajjhānasamuṭṭhāpitena sukhumarūpena sabbatthakameva bhikkhuno kāyo phuṭo hotīti evamettha attho daṭṭhabbo.

Paccavekkhaṇanimittanti paccavekkhaṇañāṇameva. Suggahitaṃ hotīti yathā tena jhānavipassanāmaggā suṭṭhu gahitā honti, evaṃ paccavekkhaṇanimittaṃ aparāparena paccavekkhaṇanimittena suṭṭhu gahitaṃ hoti. Añño vā aññanti añño eko aññaṃ ekaṃ, attanoyeva hi attā na pākaṭo hoti. Ṭhito vā nisinnanti ṭhitakassāpi nisinno pākaṭo hoti, tenevaṃ vuttaṃ. Sesesupi eseva nayo. Udakamaṇikoti samekhalā udakacāṭi. Samatittikoti samabharito. Kākapeyyāti mukhavaṭṭiyaṃ nisīditvā kākena gīvaṃ anāmetvāva pātabbo.

Subhūmiyanti samabhūmiyaṃ. ‘‘Subhūme sukhette vihatakhāṇuke bījāni patiṭṭhāpeyyā’’ti (dī. ni. 2.438) ettha pana maṇḍabhūmi subhūmīti āgatā. Catumahāpatheti dvinnaṃ mahāmaggānaṃ vinivijjhitvā gataṭṭhāne. Ājaññarathoti vinītaassaratho. Odhastapatodoti yathā rathaṃ abhiruhitvā ṭhitena sakkā hoti gaṇhituṃ, evaṃ ālambanaṃ nissāya tiriyato ṭhapitapatodo. Yoggācariyoti assācariyo. Sveva assadamme sāretīti assadammasārathi. Yenicchakanti yena yena maggena icchati. Yadicchakanti yaṃ yaṃ gatiṃ icchati. Sāreyyāti ujukaṃ purato peseyya. Paccāsāreyyāti paṭinivatteyya.

Evaṃ heṭṭhā pañcahi aṅgehi samāpattiparikammaṃ kathetvā imāhi tīhi upamāhi paguṇasamāpattiyā ānisaṃsaṃ dassetvā idāni khīṇāsavassa abhiññāpaṭipāṭiṃ dassetuṃ so sace ākaṅkhatītiādimāha. Taṃ uttānatthamevāti.

9. Caṅkamasuttavaṇṇanā

29. Navame addhānakkhamo hotīti dūraṃ addhānamaggaṃ gacchanto khamati, adhivāsetuṃ sakkoti. Padhānakkhamoti vīriyakkhamo. Caṅkamādhigato samādhīti caṅkamaṃ adhiṭṭhahantena adhigato aṭṭhannaṃ samāpattīnaṃ aññatarasamādhi. Ciraṭṭhitiko hotīti ciraṃ tiṭṭhati. Ṭhitakena gahitanimittañhi nisinnassa nassati, nisinnena gahitanimittaṃ nipannassa. Caṅkamaṃ adhiṭṭhahantena calitārammaṇe gahitanimittaṃ pana ṭhitassapi nisinnassapi nipannassapi na nassatīti.

10. Nāgitasuttavaṇṇanā

30. Dasame uddhaṃ uggatattā ucco, rāsibhāvena ca mahā saddo etesanti uccāsaddamahāsaddā. Tesu hi uggatuggatesu khattiyamahāsāla-brāhmaṇamahāsālādīsu mahāsakkāraṃ gahetvā āgatesu ‘‘asukassa okāsaṃ detha, asukassa okāsaṃ dethā’’ti vutte ‘‘mayaṃ paṭhamataraṃ āgatā, mayhaṃ paṭhamataraṃ āgatā, natthi okāso’’ti evaṃ aññamaññaṃ kathentānaṃ saddo ucco ceva mahā ca ahosi. Kevaṭṭā maññe macchavilopeti kevaṭṭā viya macchavilope. Tesañhi macchapacchiṃ gahetvā āgatānaṃ vikkiṇanaṭṭhāne ‘‘mayhaṃ detha mayhaṃ dethā’’ti vadato mahājanassa evarūpo saddo hoti. Mīḷhasukhanti asucisukhaṃ. Middhasukhanti niddāsukhaṃ. Lābhasakkārasilokasukhanti lābhasakkārañceva vaṇṇabhaṇanañca nissāya uppannasukhaṃ.

Taṃninnāvagamissantīti taṃ tadeva bhagavato gataṭṭhānaṃ gamissanti, anubandhissantiyevāti vuttaṃ hoti. Tathā hi, bhante, bhagavato sīlapaññāṇanti yasmā tathāvidhaṃ tumhākaṃ sīlañca ñāṇañcāti attho. Mā ca mayā yasoti mayā saddhiṃ yasopi mā samāgacchatu. Piyānanti piyajanānaṃ. Eso tassa nissandoti esā piyabhāvassa nipphatti. Asubhanimittānuyoganti asubhakammaṭṭhānānuyogaṃ. Subhanimitteti rāgaṭṭhāniye iṭṭhārammaṇe. Eso tassa nissandoti esā tassa asubhanimittānuyogassa nipphatti. Evamimasmiṃ sutte imesu pañcasu ṭhānesu vipassanāva kathitāti.

Pañcaṅgikavaggo tatiyo.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app