(9) 4. Theravaggo

1. Rajanīyasuttavaṇṇanā

81. Catutthassa paṭhame rajanīyesūti rāgassa paccayesu ārammaṇesu. Sesesupi eseva nayo.

2. Vītarāgasuttavaṇṇanā

82. Dutiye makkhīti guṇamakkhako. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato.

3. Kuhakasuttavaṇṇanā

83. Tatiye kuhakoti tīhi kuhanavatthūhi samannāgato. Lapakoti lābhasannissitāya lapanāya samannāgato. Nemittikoti nimittakiriyakārako. Nippesikoti nippesanakatāya samannāgato. Lābhena ca lābhaṃ nijigīsitāti lābhena lābhagavesako. Sukkapakkho vuttavipallāsavasena veditabbo. Catutthaṃ uttānameva.

5. Akkhamasuttavaṇṇanā

85. Pañcame akkhamo hoti rūpānanti rūpārammaṇānaṃ anadhivāsako hoti, tadārammaṇehi rāgādīhi abhibhuyyati. Eseva nayo sabbattha.

6. Paṭisambhidāppattasuttavaṇṇanā

86. Chaṭṭhe atthapaṭisambhidāppattoti pañcasu atthesu pabhedagataṃ ñāṇaṃ patto. Dhammapaṭisambhidāppattoti catubbidhe dhamme pabhedagataṃ ñāṇaṃ patto. Niruttipaṭisambhidāppattoti dhammaniruttīsu pabhedagataṃ ñāṇaṃ patto. Paṭibhānapaṭisambhidāppattoti tesu tīsu ñāṇesu pabhedagataṃ ñāṇaṃ patto. So pana tāni tīṇi ñāṇāneva jānāti, na tesaṃ kiccaṃ karoti. Uccāvacānīti mahantakhuddakāni. Kiṃkaraṇīyānīti iti kattabbāni.

7. Sīlavantasuttavaṇṇanā

87. Sattamaṃ uttānatthameva. Sīlaṃ panettha khīṇāsavasīlameva, bāhusaccampi khīṇāsavabāhusaccameva, vācāpi khīṇāsavassa kalyāṇavācāva, jhānānipi kiriyajjhānāneva kathitānīti veditabbāni.

8. Therasuttavaṇṇanā

88. Aṭṭhame theroti thirabhāvappatto. Rattaññūti pabbajitadivasato paṭṭhāya atikkantānaṃ bahūnaṃ rattīnaṃ ñātā. Ñātoti paññāto pākaṭo. Yasassīti yasanissito. Micchādiṭṭhikoti ayāthāvadiṭṭhiko. Saddhammā vuṭṭhāpetvāti dasakusalakammapathadhammato vuṭṭhāpetvā. Asaddhamme patiṭṭhāpetīti akusalakammapathesu patiṭṭhāpeti.

9. Paṭhamasekhasuttavaṇṇanā

89. Navame sekhassāti sikkhakassa sakaraṇīyassa. Parihānāyāti upariguṇehi parihānatthāya. Kammārāmatāti navakamme ramanakabhāvo. Bhassārāmatāti ālāpasallāpe ramanakabhāvo. Niddārāmatāti niddāyane ramanakabhāvo. Saṅgaṇikārāmatāti gaṇasaṅgaṇikāya ramanakabhāvo. Yathāvimuttaṃ cittaṃ na paccavekkhatīti yathā yaṃ cittaṃ vimuttaṃ, ye ca dosā pahīnā, guṇā ca paṭiladdhā, te paccavekkhitvā upariguṇapaṭilābhāya vāyāmaṃ na karotīti attho. Iti imasmiṃ sutte sattannaṃ sekhānaṃ upariguṇehi parihānikāraṇañca vuddhikāraṇañca kathitaṃ. Yañca nāma sekhassa parihānakāraṇaṃ, taṃ puthujjanassa paṭhamameva hotīti.

10. Dutiyasekhasuttavaṇṇanā

90. Dasame viyattoti byatto cheko. Kiṃkaraṇīyesūti iti kattabbesu. Cetosamathanti samādhikammaṭṭhānaṃ. Ananulomikenāti sāsanassa ananucchavikena. Atikālenāti atipātova. Atidivāti divā vuccati majjhanhiko, taṃ atikkamitvā. Ābhisallekhikāti ativiya kilesasallekhikā. Cetovivaraṇasappāyāti cittavivaraṇasaṅkhātānaṃ samathavipassanānaṃ sappāyā. Appicchakathāti appicchā hothāti kathanakathā. Santuṭṭhikathāti catūhi paccayehi santuṭṭhā hothāti kathanakathā. Pavivekakathāti tīhi vivekehi vivittā hothāti kathanakathā. Asaṃsaggakathāti pañcavidhena saṃsaggena asaṃsaṭṭhā hothāti kathanakathā. Vīriyārambhakathāti duvidhaṃ vīriyaṃ ārabhathāti kathanakathā. Sīlakathādīsu sīlaṃ ārabbha kathā sīlakathā. Samādhiṃ ārabbha, paññaṃ ārabbha, pañcavidhaṃ vimuttiṃ ārabbha, ekūnavīsatipaccavekkhaṇasaṅkhātaṃ vimuttiñāṇadassanaṃ ārabbha kathā vimuttiñāṇadassanakathā. Na nikāmalābhītiādīsu na icchiticchitalābhī, dukkhalābhī na vipulalābhīti attho. Sesaṃ uttānatthamevāti.

Theravaggo catuttho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app