2. Sāraṇīyavaggo

1. Paṭhamasāraṇīyasuttavaṇṇanā

11. Dutiyassa paṭhame sāraṇīyāti saritabbayuttakā. Mettaṃ kāyakammanti mettena cittena kātabbaṃ kāyakammaṃ. Vacīkammamanokammesupi eseva nayo. Imāni ca pana bhikkhūnaṃ vasena āgatāni, gihīsupi labbhanti. Bhikkhūnañhi mettena cittena ābhisamācārikadhammapūraṇaṃ mettaṃ kāyakammaṃ nāma. Gihīnaṃ cetiyavandanatthāya bodhivandanatthāya saṅghanimantanatthāya gamanaṃ, gāmaṃ piṇḍāya paviṭṭhe bhikkhū disvā paccuggamanaṃ, pattapaṭiggahaṇaṃ, āsanapaññāpanaṃ, anugamananti evamādikaṃ mettaṃ kāyakammaṃ nāma.

Bhikkhūnaṃ mettena cittena ācārapaṇṇattisikkhāpanaṃ, kammaṭṭhānakathanaṃ, dhammadesanā, tepiṭakampi buddhavacanaṃ mettaṃ vacīkammaṃ nāma. Gihīnaṃ ‘‘cetiyavandanāya gacchāma, bodhivandanāya gacchāma, dhammassavanaṃ karissāma, dīpamālāpupphapūjaṃ karissāma, tīṇi sucaritāni samādāya vattissāma, salākabhattādīni dassāma, vassāvāsikaṃ dassāma, ajja saṅghassa cattāro paccaye dassāma, saṅghaṃ nimantetvā khādanīyādīni saṃvidahatha, āsanāni paññāpetha, pānīyaṃ upaṭṭhāpetha, saṅghaṃ paccuggantvā ānetha, paññattāsane nisīdāpetvā ussāhajātā veyyāvaccaṃ karothā’’tiādivacanakāle mettaṃ vacīkammaṃ nāma.

Bhikkhūnaṃ pātova uṭṭhāya sarīrapaṭijagganaṃ cetiyaṅgaṇavattādīni ca katvā vivittāsane nisīditvā ‘‘imasmiṃ vihāre bhikkhū sukhī hontu averā abyāpajjhā’’ti cintanaṃ mettaṃ manokammaṃ nāma. Gihīnaṃ ‘‘ayyā sukhī hontu averā abyāpajjhā’’ti cintanaṃ mettaṃ manokammaṃ nāma.

Āvi ceva raho cāti sammukhā ca parammukhā ca. Tattha navakānaṃ cīvarakammādīsu sahāyabhāvagamanaṃ sammukhā mettaṃ kāyakammaṃ nāma, therānaṃ pana pādadhovanadānādibhedaṃ sabbampi sāmīcikammaṃ sammukhā mettaṃ kāyakammaṃ nāma. Ubhayehipi dunnikkhittānaṃ dārubhaṇḍādīnaṃ tesu avaññaṃ akatvā attanā dunnikkhittānaṃ viya paṭisāmanaṃ parammukhā mettaṃ kāyakammaṃ nāma. ‘‘Devatthero tissatthero’’ti evaṃ paggayha vacanaṃ sammukhā mettaṃ vacīkammaṃ nāma. Vihāre asantaṃ pana paṭipucchantassa ‘‘kahaṃ amhākaṃ devatthero, kahaṃ amhākaṃ tissatthero, kadā nu kho āgamissatī’’ti evaṃ mamāyanavacanaṃ parammukhā mettaṃ vacīkammaṃ nāma. Mettāsinehasiniddhāni pana nayanāni ummīletvā pasannena mukhena olokanaṃ sammukhā mettaṃ manokammaṃ nāma. ‘‘Devatthero tissatthero arogo hotu appābādho’’ti samannāharaṇaṃ parammukhā mettaṃ manokammaṃ nāma.

Lābhāti cīvarādayo laddhapaccayā. Dhammikāti kuhanādibhedaṃ micchājīvaṃ vajjetvā dhammena samena bhikkhācariyavattena uppannā. Antamaso pattapariyāpannamattampīti pacchimakoṭiyā pattapariyāpannaṃ pattassa antogataṃ dvattikaṭacchubhikkhāmattampi. Appaṭivibhattabhogīti ettha dve paṭivibhattāni nāma āmisapaṭivibhattaṃ pana puggalapaṭivibhattañca. Tattha ‘‘ettakaṃ dassāmi, ettakaṃ na dassāmī’’ti evaṃ cittena paṭivibhajanaṃ āmisapaṭivibhattaṃ nāma. ‘‘Asukassa dassāmi, asukassa na dassāmī’’ti evaṃ cittena vibhajanaṃ pana puggalapaṭivibhattaṃ nāma. Tadubhayampi akatvā yo appaṭivibhattaṃ bhuñjati, ayaṃ appaṭivibhattabhogī nāma. Sīlavantehi sabrahmacārīhi sādhāraṇabhogīti ettha sādhāraṇabhogino idaṃ lakkhaṇaṃ – yaṃ yaṃ paṇītaṃ labhati, taṃ taṃ neva lābhenalābhaṃ-nijigīsanatāmukhena gihīnaṃ deti, na attanā paribhuñjati, paṭiggaṇhanto ca ‘‘saṅghena sādhāraṇaṃ hotū’’ti gahetvā ghaṇṭiṃ paharitvā paribhuñjitabbaṃ saṅghasantakaṃ viya passati.

Imaṃ pana sāraṇīyadhammaṃ ko pūreti, ko na pūreti? Dussīlo tāva na pūreti. Na hi tassa santakaṃ sīlavantā gaṇhanti. Parisuddhasīlo pana vattaṃ akhaṇḍento pūreti. Tatridaṃ vattaṃ – yo hi odissakaṃ katvā mātu vā pitu vā ācariyupajjhāyādīnaṃ vā deti, so dātabbaṃ deti. Sāraṇīyadhammo panassa na hoti, palibodhajagganaṃ nāma hoti. Sāraṇīyadhammo hi muttapalibodhassa vaṭṭati. Tena pana odissakaṃ dentena gilānagilānupaṭṭhākaāgantukagamikānañceva navapabbajitassa ca saṅghāṭipattaggahaṇaṃ ajānantassa dātabbaṃ. Etesaṃ datvā avasesaṃ therāsanato paṭṭhāya thokaṃ thokaṃ adatvā yo yattakaṃ gaṇhāti, tassa tattakaṃ dātabbaṃ. Avasiṭṭhe asati puna piṇḍāya caritvā therāsanato paṭṭhāya yaṃ yaṃ paṇītaṃ, taṃ taṃ datvā sesaṃ bhuñjitabbaṃ. ‘‘Sīlavantehī’’ti vacanato dussīlassa adātumpi vaṭṭati.

Ayaṃ pana sāraṇīyadhammo susikkhitāya parisāya supūro hoti, susikkhitāya hi parisāya yo aññato labhati, so na gaṇhāti. Aññato alabhantopi pamāṇayuttameva gaṇhati, na atirekaṃ. Ayaṃ pana sāraṇīyadhammo evaṃ punappunaṃ piṇḍāya caritvā laddhaṃ laddhaṃ dentassāpi dvādasahi vassehi pūreti, na tato oraṃ. Sace hi dvādasame vasse sāraṇīyadhammapūrako piṇḍapātapūraṃ pattaṃ āsanasālāyaṃ ṭhapetvā nhāyituṃ gacchati, saṅghatthero ca ‘‘kasseso patto’’ti vatvā ‘‘sāraṇīyadhammapūrakassā’’ti vutte ‘‘āharatha na’’nti sabbaṃ piṇḍapātaṃ vicāretvāva bhuñjitvā rittapattaṃ ṭhapeti. Atha kho so bhikkhu rittapattaṃ disvā ‘‘mayhaṃ asesetvāva paribhuñjiṃsū’’ti domanassaṃ uppādeti, sāraṇīyadhammo bhijjati, puna dvādasa vassāni pūretabbo hoti. Titthiyaparivāsasadiso hesa, sakiṃ khaṇḍe jāte puna pūretabbova. Yo pana ‘‘lābhā vata me, suladdhaṃ vata me, yassa me pattagataṃ anāpucchāva sabrahmacārī paribhuñjantī’’ti somanassaṃ janeti, tassa puṇṇo nāma hoti.

Evaṃ pūritasāraṇīyadhammassa pana neva issā na macchariyaṃ hoti, manussānaṃ piyo hoti, amanussānaṃ piyo hoti, sulabhapaccayo. Pattagatamassa diyyamānampi na khīyati, bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ labhati, bhaye vā chātake vā patte devatā ussukkaṃ āpajjanti.

Tatrimāni vatthūni – senagirivāsī tissatthero kira mahāgirigāmaṃ upanissāya vasati, paññāsa mahātherā nāgadīpaṃ cetiyavandanatthāya gacchantā girigāme piṇḍāya caritvā kiñci aladdhā nikkhamiṃsu. Thero pavisanto te disvā pucchi – ‘‘laddhaṃ, bhante’’ti? Vicarimhā, āvusoti. So aladdhabhāvaṃ ñatvā āha – ‘‘bhante, yāvāhaṃ āgacchāmi, tāva idheva hothā’’ti. Mayaṃ, āvuso, paññāsa janā pattatemanamattampi na labhimhāti. Bhante, nevāsikā nāma paṭibalā honti, alabhantāpi bhikkhācāramaggasabhāgaṃ jānantīti. Therā āgamesuṃ. Thero gāmaṃ pāvisi. Dhurageheyeva mahāupāsikā khīrabhattaṃ sajjetvā theraṃ olokayamānā ṭhitā therassa dvāraṃ sampattasseva pattaṃ pūretvā adāsi. So taṃ ādāya therānaṃ santikaṃ gantvā ‘‘gaṇhatha , bhante’’ti saṅghattheraṃ āha. Thero ‘‘amhehi ettakehi kiñci na laddhaṃ, ayaṃ sīghameva gahetvā āgato, kiṃ nu kho’’ti sesānaṃ mukhaṃ olokesi. Thero olokanākāreneva ñatvā, ‘‘bhante, dhammena samena laddho, nikkukkuccā gaṇhathā’’ti ādito paṭṭhāya sabbesaṃ yāvadatthaṃ datvā attanāpi yāvadatthaṃ bhuñji.

Atha naṃ bhattakiccāvasāne therā pucchiṃsu – ‘‘kadā, āvuso, lokuttaradhammaṃ paṭivijjhī’’ti? Natthi me, bhante, lokuttaradhammoti. Jhānalābhīsi, āvusoti. Etampi, bhante, natthīti? Nanu, āvuso, pāṭihāriyanti. Sāraṇīyadhammo me, bhante, pūrito, tassa me pūritakālato paṭṭhāya sacepi bhikkhusatasahassaṃ hoti, pattagataṃ na khīyatīti. Sādhu sādhu, sappurisa, anucchavikamidaṃ tuyhanti. Idaṃ tāva pattagataṃ na khīyatīti ettha vatthu.

Ayameva pana thero cetiyapabbate giribhaṇḍamahāpūjāya dānaṭṭhānaṃ gantvā ‘‘imasmiṃ dāne kiṃ varabhaṇḍa’’nti pucchi. Dve sāṭakā, bhanteti. Ete mayhaṃ pāpuṇissantīti? Taṃ sutvā amacco rañño ārocesi – ‘‘eko daharo evaṃ vadatī’’ti. ‘‘Daharassa evaṃ cittaṃ, mahātherānaṃ pana sukhumasāṭakā vaṭṭantī’’ti vatvā ‘‘mahātherānaṃ dassāmī’’ti ṭhapesi. Tassa bhikkhusaṅghe paṭipāṭiyā ṭhite dentassa matthake ṭhapitāpi te sāṭakā hatthaṃ nārohanti, aññeva ārohanti. Daharassa dānakāle pana hatthaṃ āruḷhā. So tassa hatthe ṭhapetvā amaccassa mukhaṃ oloketvā daharaṃ nisīdāpetvā dānaṃ datvā saṅghaṃ vissajjetvā daharassa santike nisīditvā ‘‘kadā, bhante, imaṃ dhammaṃ paṭivijjhitthā’’ti āha. So pariyāyenapi asantaṃ avadanto ‘‘natthi mayhaṃ, mahārāja, lokuttaradhammo’’ti āha. Nanu, bhante, pubbeva avacutthāti. Āma, mahārāja, sāraṇīyadhammapūrako ahaṃ, tassa me dhammassa pūritakālato paṭṭhāya bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti. ‘‘Sādhu sādhu, bhante, anucchavikamidaṃ tumhāka’’nti vatvā pakkāmi. Idaṃ bhājanīyabhaṇḍaṭṭhāne aggabhaṇḍaṃ pāpuṇātīti ettha vatthu.

Brāhmaṇatissabhaye pana bhātaragāmavāsino nāgattheriyā anārocetvāva palāyiṃsu. Therī paccūsasamaye ‘‘ativiya appanigghoso gāmo, upadhāretha tāvā’’ti daharabhikkhuniyo āha. Tā gantvā sabbesaṃ gatabhāvaṃ ñatvā āgamma theriyā ārocesuṃ. Sā sutvā ‘‘mā tumhe tesaṃ gatabhāvaṃ cintayittha, attano uddesaparipucchāyonisomanasikāresuyeva yogaṃ karothā’’ti vatvā bhikkhācāravelāyaṃ pārupitvā attadvādasamā gāmadvāre nigrodharukkhamūle aṭṭhāsi. Rukkhe adhivatthā devatā dvādasannampi bhikkhunīnaṃ piṇḍapātaṃ datvā, ‘‘ayye, aññattha mā gacchatha, niccaṃ idheva āgaccheyyāthā’’ti āha. Theriyā pana kaniṭṭhabhātā nāgatthero nāma atthi. So ‘‘mahantaṃ bhayaṃ, na sakkā yāpetuṃ, paratīraṃ gamissāmī’’ti attadvādasamova attano vasanaṭṭhānā nikkhanto ‘‘theriṃ disvā gamissāmī’’ti bhātaragāmaṃ āgato. Therī ‘‘therā āgatā’’ti sutvā tesaṃ santikaṃ gantvā ‘‘kiṃ ayyā’’ti pucchi. So taṃ pavattiṃ ārocesi. Sā ‘‘ajja ekadivasaṃ vihāreva vasitvā sve gamissathā’’ti āha. Therā vihāraṃ agamiṃsu.

Therī punadivase rukkhamūle piṇḍāya caritvā theraṃ upasaṅkamitvā ‘‘imaṃ piṇḍapātaṃ paribhuñjathā’’ti āha. Thero ‘‘vaṭṭissati therī’’ti vatvā tuṇhī aṭṭhāsi. Dhammiko, tāta, piṇḍapāto, kukkuccaṃ akatvā paribhuñjathāti . Vaṭṭissati therīti? Sā pattaṃ gahetvā ākāse khipi, patto ākāse aṭṭhāsi. Thero ‘‘sattatālamatte ṭhitampi bhikkhunībhattameva therī’’ti vatvā ‘‘bhayaṃ nāma sabbakālaṃ na hoti, bhaye vūpasante ariyavaṃsaṃ kathayamāno, ‘bho piṇḍapātika, bhikkhunībhattaṃ bhuñjitvā vītināmayitthā’ti cittena anuvadiyamāno santhambhituṃ na sakkhissāmi, appamattā hotha theriyo’’ti maggaṃ paṭipajji.

Rukkhadevatāpi ‘‘sace thero theriyā hatthato piṇḍapātaṃ paribhuñjissati, na taṃ nivattessāmi. Sace na paribhuñjissati, nivattessāmī’’ti cintayamānā ṭhatvā therassa gamanaṃ disvā rukkhā oruyha ‘‘pattaṃ, bhante, dethā’’ti vatvā pattaṃ gahetvā theraṃ rukkhamūlaṃyeva ānetvā āsanaṃ paññāpetvā piṇḍapātaṃ datvā katabhattakiccaṃ paṭiññaṃ kāretvā dvādasa bhikkhuniyo dvādasa ca bhikkhū satta vassāni upaṭṭhahi. Idaṃ devatā ussukkaṃ āpajjantīti ettha vatthu. Tatra hi therī sāraṇīyadhammapūrikā ahosi.

Akhaṇḍānītiādīsu yassa sattasu āpattikkhandhesu ādimhi vā ante vā sikkhāpadaṃ bhinnaṃ hoti, tassa sīlaṃ pariyante chinnasāṭako viya khaṇḍaṃ nāma. Yassa pana vemajjhe bhinnaṃ, tassa chiddasāṭako viya chiddaṃ nāma hoti. Yassa paṭipāṭiyā dve tīṇi bhinnāni, tassa piṭṭhiyaṃ vā kucchiyaṃ vā uṭṭhitena visabhāgavaṇṇena kāḷarattādīnaṃ aññataravaṇṇā gāvī viya sabalaṃ nāma hoti. Yassa antarantarā bhinnāni, tassa antarantarā visabhāgabinduvicitrā gāvī viya kammāsaṃ nāma hoti. Yassa pana sabbena sabbaṃ abhinnāni, tassa tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni nāma honti. Tāni panetāni taṇhādāsabyato mocetvā bhujissabhāvakaraṇato bhujissāni, buddhādīhi viññūhi pasatthattā viññuppasatthāni, taṇhādiṭṭhīhi aparāmaṭṭhattā ‘‘idaṃ nāma tvaṃ āpannapubbo’’ti kenaci parāmaṭṭhuṃ asakkuṇeyyattā ca aparāmaṭṭhāni, upacārasamādhiṃ appanāsamādhiṃ vā saṃvattayantīti samādhisaṃvattanikānīti vuccanti.

Sīlasāmaññagatoviharatīti tesu tesu disābhāgesu viharantehi bhikkhūhi saddhiṃ samānabhāvūpagatasīlo viharati. Sotāpannādīnañhi sīlaṃ samuddantarepi devalokepi vasantānaṃ aññesaṃ sotāpannādīnaṃ sīlena samānameva hoti, natthi maggasīle nānattaṃ. Taṃ sandhāyetaṃ vuttaṃ.

Yāyaṃ diṭṭhīti maggasampayuttā sammādiṭṭhi. Ariyāti niddosā. Niyyātīti niyyānikā. Takkarassāti yo tathākārī hoti. Dukkhakkhayāyāti sabbadukkhakkhayatthaṃ. Diṭṭhisāmaññagatoti samānadiṭṭhibhāvaṃ upagato hutvā viharatīti.

2. Dutiyasāraṇīyasuttavaṇṇanā

12. Dutiye yo te dhamme pūreti, taṃ sabrahmacārīnaṃ piyaṃ karontīti piyakaraṇā. Garuṃ karontīti garukaraṇā. Saṅgahāyāti saṅgaṇhanatthāya. Avivādāyāti avivadanatthāya. Sāmaggiyāti samaggabhāvatthāya. Ekībhāvāyāti ekabhāvatthāya ninnānākaraṇāya. Saṃvattantīti vattanti pavattanti.

3. Nissāraṇīyasuttavaṇṇanā

13. Tatiye nissāraṇīyā dhātuyoti nissaraṇadhātuyova. Mettā hi kho me cetovimuttīti ettha paccanīkadhammehi vimuttattā tikacatukkajjhānikā mettāva mettācetovimutti nāma . Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānasadisā katā. Vatthukatāti patiṭṭhā katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā ācitā upacitā. Susamāraddhāti suppaguṇakaraṇena suṭṭhu samāraddhā. Pariyādāya tiṭṭhatīti pariyādiyitvā gahetvā tiṭṭhati. Mā hevantissa vacanīyoti yasmā abhūtabyākaraṇaṃ byākaroti, tasmā ‘‘mā evaṃ bhaṇī’’ti vattabbo. Yadidaṃ mettācetovimuttīti yā ayaṃ mettācetovimutti, idaṃ nissaraṇaṃ byāpādassa, byāpādato nissaṭāti attho. Yo pana mettāya tikacatukkajjhānato vuṭṭhito saṅkhāre sammasitvā tatiyamaggaṃ patvā ‘‘puna byāpādo natthī’’ti tatiyaphalena nibbānaṃ passati, tassa cittaṃ accantanissaraṇaṃ byāpādassa. Etenupāyena sabbattha attho veditabbo.

Animittācetovimuttīti balavavipassanā. Dīghabhāṇakā pana arahattaphalasamāpattīti vadanti. Sā hi rāganimittādīnañceva rūpanimittādīnañca niccanimittādīnañca abhāvā animittāti vuttā. Nimittānusārīti vuttappabhedaṃ nimittaṃ anusaraṇasabhāvaṃ.

Asmīti asmimāno. Ayamahamasmīti pañcasu khandhesu ayaṃ nāma ahaṃ asmīti. Ettāvatā arahattaṃ byākataṃ hoti. Vicikicchākathaṃkathāsallanti vicikicchābhūtaṃ kathaṃkathāsallaṃ. Mā hevantissa vacanīyoti sace te paṭhamamaggavajjhā vicikicchā uppajjati, arahattabyākaraṇaṃ micchā hoti, tasmā ‘‘mā abhūtaṃ gaṇhī’’ti vāretabbo. Asmītimānasamugghātoti arahattamaggo. Arahattamaggaphalavasena hi nibbāne diṭṭhe puna asmimāno natthīti arahattamaggo ‘‘asmīti mānasamugghāto’’ti vutto. Iti imasmiṃ sutte abhūtabyākaraṇaṃ nāma kathitaṃ.

4. Bhaddakasuttavaṇṇanā

14. Catutthe na bhaddakanti na laddhakaṃ. Tattha yo hi bhītabhīto marati, tassa na bhaddakaṃ maraṇaṃ hoti. Yo apāye paṭisandhiṃ gaṇhāti, tassa na bhaddikā kālakiriyā hoti. Kammārāmotiādīsu āramaṇaṃ ārāmo, abhiratīti attho. Vihārakaraṇādimhi navakamme ārāmo assāti kammārāmo. Tasmiṃyeva kamme ratoti kammarato. Tadeva kammārāmataṃ punappunaṃ yuttoti anuyutto. Esa nayo sabbattha. Ettha ca bhassanti ālāpasallāpo. Niddāti soppaṃ. Saṅgaṇikāti gaṇasaṅgaṇikā. Sā ‘‘ekassa dutiyo hoti, dvinnaṃ hoti tatiyako’’tiādinā nayena veditabbā. Saṃsaggoti dassanasavanasamullāpasambhogakāyasaṃsaggavasena pavatto saṃsaṭṭhabhāvo. Papañcoti taṇhādiṭṭhimānavasena pavatto madanākārasaṇṭhito kilesapapañco. Sakkāyanti tebhūmakavaṭṭaṃ. Sammā dukkhassa antakiriyāyāti hetunā nayena sakalavaṭṭadukkhassa parivaṭumaparicchedakaraṇatthaṃ. Magoti magasadiso. Nippapañcapadeti nibbānapade. Ārādhayīti paripūrayi taṃ sampādesīti.

5. Anutappiyasuttavaṇṇanā

15. Pañcame anutappāti anusocitabbā anutāpakārī. Imesu dvīsupi suttesu gāthāsu ca vaṭṭavivaṭṭaṃ kathitaṃ.

6. Nakulapitusuttavaṇṇanā

16. Chaṭṭhe bāḷhagilānoti adhimattagilāno. Etadavocāti sāmikassa bhesajjaṃ katvā byādhiṃ vūpasametuṃ asakkontī idāni sīhanādaṃ naditvā saccakiriyāya byādhiṃ vūpasametuṃ santike nisīditvā etaṃ ‘‘mā kho tva’’ntiādivacanaṃ avoca. Sāpekkhoti sataṇho. Na nakulamātāti ettha na-kāro na sakkhatīti evaṃ parapadena yojetabbo. Santharitunti nicchiddaṃ kātuṃ, saṇṭhapetunti attho. Veṇiṃ olikhitunti eḷakalomāni kappetvā vijaṭetvā veṇiṃ kātuṃ.

Aññaṃ gharaṃ gamissatīti aññaṃ sāmikaṃ gaṇhissati. Soḷasa vassāni gahaṭṭhakaṃ brahmacariyaṃ samāciṇṇanti ito soḷasavassamatthake gahaṭṭhabrahmacariyavāso samāciṇṇo. Dassanakāmatarāti atirekena dassanakāmā. Imehi tīhi aṅgehi sīhanādaṃ naditvā ‘‘iminā saccena tava sarīre byādhi phāsu hotū’’ti saccakiriyaṃ akāsi.

Idāni bhagavantaṃ sakkhiṃ katvā attano sīlādiguṇehipi saccakiriyaṃ kātuṃ siyā khopana tetiādimāha. Tattha paripūrakārinīti samattakārinī. Cetosamathassāti samādhikammaṭṭhānassa. Ogādhappattāti ogādhaṃ anuppavesaṃ pattā. Patigādhappattāti patigādhaṃ patiṭṭhaṃ pattā. Assāsappattāti assāsaṃ avassayaṃ pattā. Vesārajjappattāti somanassañāṇaṃ pattā. Aparappaccayāti parappaccayo vuccati parasaddhā parapattiyāyanā, tāya virahitāti attho. Imehi tīhi aṅgehi attano guṇe ārabbha saccakiriyaṃ akāsi. Gilānā vuṭṭhitoti gilāno hutvā vuṭṭhito. Yāvatāti yattikāyo. Tāsaṃ aññatarāti tāsaṃ antare ekā. Anukampikāti hitānukampikā. Ovādikāti ovādadāyikā. Anusāsikāti anusiṭṭhidāyikā.

7. Soppasuttavaṇṇanā

17. Sattame paṭisallānā vuṭṭhitoti ekībhāvāya dhammanijjhānakkhantito phalasamāpattivihārato vuṭṭhito. Yathāvihāranti attano attano vasanavihāraṃ. Navāti pabbajjāya navakā. Te pañcasatamattā ahesuṃ. Kākacchamānāti kākasaddaṃ karontā dante khādantā. Therāti thirabhāvaṃ pattā. Tena noti tena nu. Seyyasukhādīni heṭṭhā vuttatthāneva. Raṭṭhikoti yo raṭṭhaṃ bhuñjati. Pettaṇikoti yo pitarā bhuttānubhuttaṃ bhuñjati. Senāpatikoti senāya jeṭṭhako. Gāmagāmaṇikoti gāmabhojako. Pūgagāmaṇikoti gaṇajeṭṭhako. Avipassakokusalānaṃ dhammānanti kusalānaṃ dhammānaṃ anesako agavesako hutvā. Bodhipakkhiyānaṃ dhammānanti sattatiṃsāya bodhipakkhiyadhammānaṃ.

8. Macchabandhasuttavaṇṇanā

18. Aṭṭhame macchikanti macchaghātakaṃ. Hatthinā yātīti hatthiyāyī. Paratopi eseva nayo. Vajjheti vadhitabbe. Vadhāyanīteti vadhāya upanīte. Pāpakena manasāti lāmakena vadhakacittena. Pāḷiyaṃ pana vadhāyupanīteti likhanti. Māgavikoti migaghātako. Ko pana vādo manussabhūtanti yo manussabhūtaṃ pāpakena manasā anupekkhati, tassa sampattiyā abhāve kimeva vattabbaṃ. Idaṃ pāpakassa kammuno aniṭṭhaphalabhāvaṃ dassetuṃ vuttaṃ. Yesaṃ pana tādisaṃ kammaṃ karontānampi yasapaṭilābho hoti, tesaṃ taṃ akusalaṃ nissāya kusalaṃ vipaccatīti veditabbaṃ . Tena panassa akusalakammena upahatattā vipāko na ciraṭṭhitiko hoti. Imasmiṃ sutte akusalapakkhova kathito.

9. Paṭhamamaraṇassatisuttavaṇṇanā

19. Navame nātiketi evaṃnāmake gāme. Giñjakāvasatheti iṭṭhakāmaye pāsāde. Amatogadhāti nibbānogadhā, nibbānapatiṭṭhāti attho. Bhāvetha noti bhāvetha nu. Maraṇassatinti maraṇassatikammaṭṭhānaṃ. Aho vatāti patthanatthe nipāto. Bahuṃvata me kataṃ assāti tumhākaṃ sāsane mama kiccaṃ bahu kataṃ assa. Tadantaranti taṃ antaraṃ khaṇaṃ okāsaṃ. Assasitvā vā passasāmīti ettha assāso vuccati anto pavisanavāto, passāso bahi nikkhamanavāto. Iti ayaṃ bhikkhu yāva anto paviṭṭhavāto bahi nikkhamati, bahi nikkhanto vāto anto pavisati, tāva jīvitaṃ patthento evamāha. Dandhanti mandaṃ garukaṃ asīghappavattaṃ. Āsavānaṃ khayāyāti arahattaphalatthāya. Imasmiṃ sutte maraṇassati arahattaṃ pāpetvā kathitāti.

10. Dutiyamaraṇassatisuttavaṇṇanā

20. Dasame patigatāyāti paṭipannāya. Iti paṭisañcikkhatīti evaṃ paccavekkhati. So mamassa antarāyoti ettha tividho antarāyo jīvitantarāyo, samaṇadhammantarāyo, puthujjanakālakiriyaṃ karontassa saggantarāyo ceva maggantarāyo cāti. Taṃ sabbampi sandhāyevamāha. Byāpajjeyyāti ajiṇṇakādivasena vipajjeyya. Adhimattoti balavā. Chandoti kattukamyatāchando. Vāyāmoti payogavīriyaṃ. Ussāhoti ussāpanavīriyaṃ. Ussoḷhīti sampādanavīriyaṃ. Appaṭivānīti anukkaṇṭhanā appaṭisaṅgharaṇā. Sesaṃ sabbattha uttānatthamevāti.

Sāraṇīyavaggo dutiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app