(20) 5. Brāhmaṇavaggo

1. Soṇasuttavaṇṇanā

191. Pañcamassa paṭhame brāhmaṇadhammāti brāhmaṇasabhāvā. Sunakhesūti kukkuresu. Neva kiṇanti na vikkiṇantīti na gaṇhantā kiṇanti, na dadantā vikkiṇanti. Sampiyeneva saṃvāsaṃ saṃbandhāya sampavattentīti piyo piyaṃ upasaṅkamitvā paveṇiyā bandhanatthaṃ saṃvāsaṃ pavattayanti . Udarāvadehakanti udaraṃ avadihitvā upacinitvā pūretvā. Avasesaṃ ādāya pakkamantīti yaṃ bhuñjituṃ na sakkonti, taṃ bhaṇḍikaṃ katvā gahetvā gacchanti. Imasmiṃ sutte vaṭṭameva kathitaṃ.

2. Doṇabrāhmaṇasuttavaṇṇanā

192. Dutiye tvampi noti tvampi nu. Pavattāroti pavattayitāro. Yesanti yesaṃ santakaṃ. Mantapadanti vedasaṅkhātaṃ mantameva. Gītanti aṭṭhakādīhi dasahi porāṇakabrāhmaṇehi sarasampattivasena sajjhāyitaṃ. Pavuttanti aññesaṃ vuttaṃ, vācitanti attho. Samīhitanti samupabyūḷhaṃ rāsikataṃ, piṇḍaṃ katvā ṭhapitanti attho. Tadanugāyantīti etarahi brāhmaṇā taṃ tehi pubbehi gītaṃ anugāyanti anusajjhāyanti. Tadanubhāsantīti taṃ anubhāsanti. Idaṃ purimasseva vevacanaṃ. Bhāsitamanubhāsantīti tehi bhāsitaṃ anubhāsanti. Sajjhāyitamanusajjhāyantīti tehi sajjhāyitaṃ anusajjhāyanti. Vācitamanuvācentīti tehi aññesaṃ vācitaṃ anuvācenti. Seyyathidanti te katameti attho. Aṭṭhakotiādīni tesaṃ nāmāni. Te kira dibbena cakkhunā oloketvā parūpaghātaṃ akatvā kassapasammāsambuddhassa bhagavato pāvacanena saha saṃsandetvā mante ganthesuṃ. Aparāpare pana brāhmaṇā pāṇātipātādīni pakkhipitvā tayo vede bhinditvā buddhavacanena saddhiṃ viruddhe akaṃsu. Tyāssu’meti ettha assūti nipātamattaṃ, te brāhmaṇā ime pañca brāhmaṇe paññāpentīti attho.

Mante adhīyamānoti vede sajjhāyanto gaṇhanto. Ācariyadhananti ācariyadakkhiṇaṃ ācariyabhāgaṃ. Na issatthenāti na yodhājīvakammena uppādeti. Na rājaporisenāti na rājupaṭṭhākabhāvena. Kevalaṃ bhikkhācariyāyāti suddhāya bhikkhācariyāya eva. Kapālaṃanatimaññamānoti taṃ bhikkhābhājanaṃ anatimaññamāno. So hi puṇṇapattaṃ ādāya sīsaṃ nhāto kuladvāresu ṭhatvā ‘‘ahaṃ aṭṭhacattālīsa vassāni komārabrahmacariyaṃ cariṃ, mantāpi me gahitā, ācariyassa ācariyadhanaṃ dassāmi, dhanaṃ me dethā’’ti yācati. Taṃ sutvā manussā yathāsatti yathābalaṃ aṭṭhapi soḷasapi satampi sahassampi denti. Evaṃ sakalagāmaṃ caritvā laddhadhanaṃ ācariyassa niyyādeti. Taṃ sandhāyetaṃ vuttaṃ. Evaṃ kho doṇa brāhmaṇo brahmasamo hotīti evaṃ brahmavihārehi samannāgatattā brāhmaṇo brahmasamo nāma hoti.

Nevakayena na vikkayenāti neva attanā kayaṃ katvā gaṇhāti, na parena vikkayaṃ katvā dinnaṃ. Udakūpassaṭṭhanti udakena upassaṭṭhaṃ pariccattaṃ. So hi yasmiṃ kule vayappattā dārikā atthi, gantvā tassa dvāre tiṭṭhati. ‘‘Kasmā ṭhitosī’’ti vutte ‘‘ahaṃ aṭṭhacattālīsa vassāni komārabrahmacariyaṃ cariṃ, taṃ sabbaṃ tumhākaṃ demi, tumhe mayhaṃ dārikaṃ dethā’’ti vadati. Te dārikaṃ ānetvā tassa hatthe udakaṃ pātetvā denti. So taṃ udakūpassaṭṭhaṃ bhariyaṃ gaṇhitvā gacchati. Atimīḷhajoti atimīḷhe mahāgūtharāsimhi jāto. Tassa sāti tassa esā. Na davatthāti na kīḷanatthā. Na ratatthāti na kāmaratiatthā. Methunaṃuppādetvāti dhītaraṃ vā puttaṃ vā uppādetvā ‘‘idāni paveṇi ghaṭīyissatī’’ti nikkhamitvā pabbajati. Sugatiṃ saggaṃ lokanti brahmalokameva sandhāyetaṃ vuttaṃ. Devasamo hotīti dibbavihārehi samannāgatattā devasamo nāma hoti.

Tameva puttassādaṃ nikāmayamānoti yvāssa dhītaraṃ vā puttaṃ vā jātaṃ disvā puttapemaṃ puttassādo uppajjati, taṃ patthayamāno icchamāno. Kuṭumbaṃ ajjhāvasatīti kuṭumbaṃ saṇṭhapetvā kuṭumbamajjhe vasati. Sesamettha uttānamevāti.

3. Saṅgāravasuttavaṇṇanā

193. Tatiye pagevāti paṭhamaññeva. Kāmarāgapariyuṭṭhitenāti kāmarāgaggahitena. Kāmarāgaparetenāti kāmarāgānugatena. Nissaraṇanti tividhaṃ kāmarāgassa nissaraṇaṃ vikkhambhananissaraṇaṃ, tadaṅganissaraṇaṃ, samucchedanissaraṇanti. Tattha asubhe paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, vipassanā tadaṅganissaraṇaṃ nāma, arahattamaggo samucchedanissaraṇaṃ nāma. Taṃ tividhampi nappajānātīti attho. Attatthampītiādīsu arahattasaṅkhāto attano attho attattho nāma, paccayadāyakānaṃ attho parattho nāma, sveva duvidho ubhayattho nāma. Iminā nayena sabbavāresu attho veditabbo.

Ayaṃ pana viseso – byāpādassa nissaraṇantiādīsu hi dveva nissaraṇāni vikkhambhananissaraṇañca samucchedanissaraṇañca. Tattha byāpādassa tāva mettāya paṭhamajjhānaṃ vikkhambhananissaraṇaṃ nāma, anāgāmimaggo samucchedanissaraṇaṃ, thinamiddhassa ālokasaññā vikkhambhananissaraṇaṃ , arahattamaggo samucchedanissaraṇaṃ. Uddhaccakukkuccassa yo koci samatho vikkhambhananissaraṇaṃ, uddhaccassa panettha arahattamaggo, kukkuccassa anāgāmimaggo samucchedanissaraṇaṃ. Vicikicchāya dhammavavatthānaṃ vikkhambhananissaraṇaṃ, paṭhamamaggo samucchedanissaraṇaṃ.

Yā panettha seyyathāpi, brāhmaṇa, udapatto saṃsaṭṭho lākhāya vātiādikā upamā vuttā, tāsu udapattoti udakabharitā pāti. Saṃsaṭṭhoti vaṇṇabhedakaraṇavasena saṃsaṭṭho. Ukkudhitoti kudhito. Ussadakajātoti usumakajāto. Sevālapaṇakapariyonaddhoti tilabījakādibhedena sevālena vā nīlamaṇḍūkapiṭṭhivaṇṇena vā udakapiṭṭhiṃ chādetvā nibbattena paṇakena pariyonaddho. Vāteritoti vātena erito kampito. Āviloti appasanno. Luḷitoti asannisinno. Kalalībhūtoti kaddamībhūto. Andhakāre nikkhittoti koṭṭhakantarādibhede anālokaṭṭhāne ṭhapito. Imasmiṃ sutte bhagavā tīhi bhavehi desanaṃ nivaṭṭetvā arahattanikūṭena niṭṭhapesi, brāhmaṇo pana saraṇamatte patiṭṭhitoti.

4. Kāraṇapālīsuttavaṇṇanā

194. Catutthe kāraṇapālīti pāloti tassa nāmaṃ, rājakulānaṃ pana kammante kāretīti kāraṇapālī nāma jāto. Kammantaṃkāretīti pātova uṭṭhāya dvāraṭṭālakapākāre akate kāreti, jiṇṇe paṭijaggāpeti. Piṅgiyāniṃ brāhmaṇanti evaṃnāmakaṃ anāgāmiphale patiṭṭhitaṃ ariyasāvakaṃ brāhmaṇaṃ. So kira pātova uṭṭhāya gandhamālādīni gāhāpetvā satthu santikaṃ gantvā vanditvā gandhamālādīhi pūjetvā nagaraṃ āgacchati, idaṃ brāhmaṇassa devasikaṃ vattanti. Taṃ so evaṃ vattaṃ katvā āgacchantaṃ addasa. Etadavocāti ‘‘ayaṃ brāhmaṇo paññavā ñāṇuttaro, kahaṃ nu kho pātova gantvā āgacchatī’’ti cintetvā anukkamena santikaṃ āgataṃ sañjānitvā ‘‘handa kuto nū’’tiādivacanaṃ avoca.

Tattha divā divassāti divasassāpi divā, majjhanhikakāleti attho. Paṇḍito maññeti bhavaṃ piṅgiyānī samaṇaṃ gotamaṃ paṇḍitoti maññati, udāhu noti ayamettha attho. Ko cāhaṃ, bhoti, bho, samaṇassa gotamassa paññāveyyattiyajānane ahaṃ ko nāma? Ko ca samaṇassa gotamassa paññāveyyattiyaṃ jānissāmīti kuto cāhaṃ samaṇassa gotamassa paññāveyyattiyaṃ jānissāmi, kena nāma kāraṇena jānissāmīti evaṃ sabbathāpi attano ajānanabhāvaṃ dīpeti. Sopi nūnassa tādisovāti yo samaṇassa gotamassa paññāveyyattiyaṃ jāneyya, sopi nūna dasa pāramiyo pūretvā sabbaññutaṃ patto tādiso buddhoyeva bhaveyya. Sineruṃ vā hi pathaviṃ vā ākāsaṃ vā pametukāmena tappamāṇo daṇḍo vā rajju vā laddhuṃ vaṭṭati, samaṇassa gotamassa paññaṃ jānantenapi tassa ñāṇasadisameva sabbaññutaññāṇaṃ laddhuṃ vaṭṭatīti dīpeti. Ādaravasena panettha āmeḍitaṃ kataṃ. Uḷārāyāti uttamāya seṭṭhāya. Ko cāhaṃ, bhoti, bho, ahaṃ samaṇassa gotamassa pasaṃsane ko nāma. Ko ca samaṇaṃ gotamaṃ pasaṃsissāmīti kena kāraṇena pasaṃsissāmi.

Pasatthappasatthoti sabbaguṇānaṃ upari carehi sabbalokapasatthehi attano guṇeheva pasattho, na tassa aññehi pasaṃsanakiccaṃ atthi. Yathā hi campakapupphaṃ vā nīluppalaṃ vā padumaṃ vā lohitacandanaṃ vā attano vaṇṇagandhasiriyāva pāsādikañceva sugandhañca, na tassa āgantukehi vaṇṇagandhehi thomanakiccaṃ atthi. Yathā ca maṇiratanaṃ vā candamaṇḍalaṃ vā attano ālokeneva obhāsati, na tassa aññena obhāsanakiccaṃ atthi, evaṃ samaṇo gotamo sabbalokapasatthehi attano guṇeheva pasattho thomito, sabbalokassa seṭṭhataṃ pāpito. Na tassa aññena pasaṃsanakiccaṃ atthi.

Pasatthehi vā pasatthotipi pasatthappasattho. Ke pana pasatthā nāma? Rājā pasenadi kosalo kāsikosalavāsikehi pasattho, bimbisāro aṅgamagadhavāsīhi, vesālikā licchavī vajjitaṭṭhavāsīhi pasatthā, pāveyyakā mallā kosinārakā mallā aññepi te te khattiyā tehi tehi jānapadehi pasatthā, caṅkiādayo brāhmaṇā brāhmaṇagaṇehi, anāthapiṇḍikādayo upāsakā upāsakagaṇehi, visākhāādikā upāsikā anekasatāhi upāsikāhi, sakuludāyiādayo paribbājakā anekehi paribbājakasatehi, uppalavaṇṇattheriādikā mahāsāvikā anekehi bhikkhunisatehi, sāriputtattherādayo mahātherā anekasatehi bhikkhūhi, sakkādayo devā anekasahassehi devehi, mahābrahmādayo brahmāno anekasahassehi brahmehi pasatthā. Te sabbepi dasabalaṃ thomenti vaṇṇenti pasaṃsantīti bhagavā ‘‘pasatthappasattho’’ti vuccati. Atthavasanti atthānisaṃsaṃ.

Athassa so attano pasādakāraṇaṃ ācikkhanto seyyathāpi, bho, purisotiādimāha. Tattha aggarasaparitittoti bhojanarasesu pāyāso sneharasesu gosappi, kasāvarasesu khuddakamadhu aneḷakaṃ, madhurarasesu sakkarāti evamādayo aggarasā nāma. Tesu yena kenaci parititto ākaṇṭhappamāṇaṃ bhuñjitvā ṭhito. Aññesaṃ hīnānanti aggarasehi aññesaṃ hīnarasānaṃ. Suttasoti suttato, suttabhāvenāti attho. Sesupi eseva nayo. Tato tatoti suttādīsu tato tato. Aññesaṃ puthusamaṇabrāhmaṇāppavādānanti ye aññesaṃ puthūnaṃ samaṇabrāhmaṇānaṃ laddhisaṅkhātappavādā, tesaṃ. Na pihetīti na pattheti, te kathiyamāne sotumpi na icchati. Jighacchādubbalyaparetoti jighacchāya ceva dubbalabhāvena ca anugato. Madhupiṇḍikanti sālipiṭṭhaṃ bhajjitvā catumadhurena yojetvā kataṃ baddhasattupiṇḍikaṃ, madhurapūvameva vā. Adhigaccheyyāti labheyya. Asecanakanti madhurabhāvakaraṇatthāya aññena rasena anāsittakaṃ ojavantaṃ paṇītarasaṃ.

Haricandanassāti suvaṇṇavaṇṇacandanassa. Lohitacandanassāti rattavaṇṇacandanassa. Surabhigandhanti sugandhaṃ. Darathādayo vaṭṭadarathā, vaṭṭakilamathā, vaṭṭapariḷāhā eva. Udānaṃ udānesīti udāhāraṃ udāhari. Yathā hi yaṃ telaṃ mānaṃ gahetuṃ na sakkoti, vissanditvā gacchati, taṃ avasekoti vuccati. Yañca jalaṃ taḷākaṃ gahetuṃ na sakkoti, ajjhottharitvā gacchati, taṃ oghoti vuccati. Evamevaṃ yaṃ pītivacanaṃ hadayaṃ gahetuṃ na sakkoti, adhikaṃ hutvā anto asaṇṭhahitvā bahi nikkhamati, taṃ udānanti vuccati. Evarūpaṃ pītimayavacanaṃ nicchāresīti attho.

5. Piṅgiyānīsuttavaṇṇanā

195. Pañcame nīlāti idaṃ sabbasaṅgāhikaṃ. Nīlavaṇṇātiādi tasseva vibhāgadassanaṃ. Tattha na tesaṃ pakativaṇṇo nīlo, nīlavilepanavilittattā panetaṃ vuttaṃ. Nīlavatthāti paṭadukūlakoseyyādīnipi tesaṃ nīlāneva honti. Nīlālaṅkārāti nīlamaṇīhi nīlapupphehi alaṅkatā, tesaṃ hatthālaṅkāra-assālaṅkāra-rathālaṅkāra-sāṇivitānakañcukāpi sabbe nīlāyeva honti. Iminā nayena sabbapadesu attho veditabbo.

Padumaṃyathāti yathā satapattaṃ rattapadumaṃ. Kokanadanti tasseva vevacanaṃ. Pātoti pageva suriyuggamanakāle . Siyāti bhaveyya. Avītagandhanti avigatagandhaṃ. Aṅgīrasanti bhagavato aṅgamaṅgehi rasmiyo niccharanti, tasmā aṅgīrasoti vuccati. Tapantamādiccamivantalikkheti dvisahassadīpaparivāresu catūsu mahādīpesu ālokakaraṇavasena antalikkhe tapantaṃ ādiccaṃ viya virocamānaṃ. Aṅgīrasaṃ passāti attānameva vā mahājanaṃ vā sandhāya evaṃ vadati.

6. Mahāsupinasuttavaṇṇanā

196. Chaṭṭhe mahāsupināti mahantehi purisehi passitabbato mahantānañca atthānaṃ nimittabhāvato mahāsupinā. Pāturahesunti pākaṭā ahesuṃ. Tattha supinaṃ passanto catūhi kāraṇehi passati dhātukkhobhato vā anubhūtapubbato vā devatopasaṃhārato vā pubbanimittato vāti.

Tattha pittādīnaṃ khobhakaraṇapaccayappayogena khubhitadhātuko dhātukkhobhato supinaṃ passati. Passanto ca nānāvidhaṃ supinaṃ passati pabbatā patanto viya, ākāsena gacchanto viya, vāḷamigahatthicorādīhi anubaddho viya ca. Anubhūtapubbato passanto pubbe anubhūtapubbaṃ ārammaṇaṃ passati. Devatopasaṃhārato passantassa devatā atthakāmatāya vā anatthakāmatāya vā atthāya vā anatthāya vā nānāvidhāni ārammaṇāni upasaṃharanti. So tāsaṃ devatānaṃ ānubhāvena tāni ārammaṇāni passati. Pubbanimittato passanto puññāpuññavasena uppajjitukāmassa atthassa vā anatthassa vā pubbanimittabhūtaṃ supinaṃ passati bodhisattamātā viya puttapaṭilābhanimittaṃ, kosalarājā viya soḷasa supine, ayameva bhagavā bodhisattabhūto ime pañca mahāsupine viya cāti.

Tattha yaṃ dhātukkhobhato anubhūtapubbato ca supine passati, na taṃ saccaṃ hoti. Yaṃ devatopasaṃhārato passati, taṃ saccaṃ vā hoti alikaṃ vā. Kuddhā hi devatā upāyena vināsetukāmā viparītampi katvā dassenti. Yaṃ pana pubbanimittato passati, taṃ ekantaṃ saccameva hoti. Etesaṃ catunnaṃ mūlakāraṇānaṃ saṃsaggabhedatopi supinabhedo hotiyeva.

Taṃ panetaṃ catubbidhampi supinaṃ sekhaputhujjanāva passanti appahīnavipallāsattā, asekhā na passanti pahīnavipallāsattā. Kiṃ panetaṃ passanto sutto passati paṭibuddho, udāhu neva sutto na paṭibuddhoti? Kiñcettha yadi tāva sutto passati, abhidhammavirodho āpajjati. Bhavaṅgacittena hi supati, taṃ rūpanimittādiārammaṇaṃ rāgādisampayuttaṃ vā na hoti. Supinaṃ passantassa ca īdisāni cittāni uppajjanti. Atha paṭibuddho passati, vinayavirodho āpajjati. Yañhi paṭibuddho passati, taṃ sabbohārikacittena passati. Sabbohārikacittena ca kate vītikkame anāpatti nāma natthi. Supinaṃ passantena pana katepi vītikkame ekantaṃ anāpatti eva. Atha neva sutto na paṭibuddho passati, na nāma passati. Evañca sati supinassa abhāvo ca āpajjati? Na abhāvo. Kasmā? Yasmā kapimiddhapareto passati. Vuttañhetaṃ – ‘‘kapimiddhapareto kho, mahārāja, supinaṃ passatī’’ti.

Kapimiddhaparetoti makkaṭaniddāya yutto. Yathā hi makkaṭassa niddā lahuparivattā hoti, evaṃ yā niddā punappunaṃ kusalādicittavokiṇṇattā lahuparivattā, yassā pavattiyaṃ punappunaṃ bhavaṅgato uttaraṇaṃ hoti, tāya yutto supinaṃ passati. Tenāyaṃ supino kusalopi hoti akusalopi abyākatopi. Tattha supinante cetiyavandanadhammassavanadhammadesanādīni karontassa kusalo, pāṇātipātādīni karontassa akusalo, dvīhi antehi mutto āvajjanatadārammaṇakkhaṇe abyākatoti veditabbo. Svāyaṃ dubbalavatthukattā cetanāya paṭisandhiṃ ākaḍḍhituṃ asamattho. Pavatte pana aññehi kusalākusalehi upatthambhito vipākaṃ deti. Kiñcāpi vipākaṃ deti, atha kho avisaye uppannattā abbohārikāva supinantacetanā. So panesa supino kālavasenapi divā tāva diṭṭho na sameti, tathā paṭhamayāme majjhimayāme pacchimayāme ca. Balavapaccūse pana asitapītakhāyite sammā pariṇāmaṃ gate kāyasmiṃ ojāya patiṭṭhitāya aruṇe uggacchamāneva diṭṭho supino sameti. Iṭṭhanimittaṃ supinaṃ passanto iṭṭhaṃ paṭilabhati, aniṭṭhanimittaṃ passanto aniṭṭhaṃ.

Ime pana pañca mahāsupine neva lokiyamahājano passati, na mahārājāno, na cakkavattirājāno, na aggasāvakā, na paccekabuddhā, na sammāsambuddhā, eko sabbaññubodhisattoyeva passati. Amhākaṃ pana bodhisatto kadā ime supine passīti? ‘‘Sve buddho bhavissāmī’’ti cātuddasiyaṃ pakkhassa rattivibhāyanakāle passi. Terasiyantipi vadantiyeva. So ime supine disvā uṭṭhāya pallaṅkaṃ ābhuñjitvā nisinno cintesi – ‘‘sace mayā kapilavatthunagare ime supinā diṭṭhā assu, pitu mahārājassa katheyyaṃ. Sace pana me mātā jīveyya, tassā katheyyaṃ. Imasmiṃ kho pana ṭhāne imesaṃ paṭiggāhako nāma natthi, ahameva paṭigaṇhissāmī’’ti. Tato ‘‘idaṃ imassa pubbanimittaṃ idaṃ imassā’’ti sayameva supine paṭiggaṇhitvā uruvelagāme sujātāya dinnaṃ pāyāsaṃ paribhuñjitvā bodhimaṇḍaṃ āruyha bodhiṃ patvā anukkamena jetavane viharanto attano makulabuddhakāle diṭṭhe pañca mahāsupine vitthāretuṃ bhikkhū āmantetvā imaṃ desanaṃ ārabhi.

Tattha mahāpathavīti cakkavāḷagabbhaṃ pūretvā ṭhitā mahāpathavī. Mahāsayanaṃ ahosīti sirisayanaṃ ahosi. Ohitoti ṭhapito. So pana na udakasmiṃyeva ṭhapito ahosi, atha kho pācīnasamuddassa uparūparibhāgena gantvā pācīnacakkavāḷamatthake ṭhapito ahosīti veditabbo. Pacchime samudde dakkhiṇe samuddeti etesupi eseva nayo. Tiriyā nāma tiṇajātīti dabbatiṇaṃ vuccati. Nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosīti naṅgalamattena rattadaṇḍena nābhito uggantvā passantassa passantasseva vidatthimattaṃ ratanamattaṃ byāmamattaṃ yaṭṭhimattaṃ gāvutamattaṃ aḍḍhayojanamattaṃ yojanamattanti evaṃ uggantvā uggantvā anekayojanasahassaṃ nabhaṃ āhacca ṭhitā ahosi. Pādehi ussakkitvāti agganakhato paṭṭhāya pādehi abhiruhitvā. Nānāvaṇṇāti eko nīlavaṇṇo, eko pītavaṇṇo, eko lohitavaṇṇo, eko paṇḍupalāsavaṇṇoti evaṃ nānāvaṇṇā. Setāti paṇḍarā parisuddhā. Mahato mīḷhapabbatassāti tiyojanubbedhassa gūthapabbatassa. Uparūparicaṅkamatīti matthakamatthake caṅkamati . Dīghāyukabuddhā pana tiyojanike mīḷhapabbate anupavisitvā nisinnā viya honti.

Evaṃ ettakena ṭhānena pubbanimittāni dassetvā idāni saha pubbanimittehi paṭilābhaṃ dassetuṃ yampi, bhikkhavetiādimāha. Tattha sabbaguṇadāyakattā buddhānaṃ arahattamaggo anuttarā sammāsambodhi nāma. Tasmā yaṃ so cakkavāḷamahāpathaviṃ sirisayanabhūtaṃ addasa, taṃ buddhabhāvassa pubbanimittaṃ. Yaṃ himavantapabbatarājānaṃ bimbohanaṃ addasa, taṃ sabbaññutaññāṇabimbohanassa pubbanimittaṃ. Yaṃ cattāro hatthapāde cakkavāḷamatthake ṭhite addasa, taṃ dhammacakkassa appaṭivattiyabhāve pubbanimittaṃ. Yaṃ attānaṃ uttānakaṃ nipannaṃ addasa, taṃ tīsu bhavesu avakujjānaṃ sattānaṃ uttānamukhabhāvassa pubbanimittaṃ. Yaṃ akkhīni ummīletvā passanto viya ahosi, taṃ dibbacakkhupaṭilābhassa pubbanimittaṃ. Yaṃ yāva bhavaggā ekālokaṃ ahosi, taṃ anāvaraṇañāṇassa pubbanimittaṃ. Sesaṃ pāḷivaseneva veditabbanti.

7. Vassasuttavaṇṇanā

197. Sattame nemittāti nimittapāṭhakā. Tejodhātu pakuppatīti mahāaggikkhandho uppajjati. Pāṇinā udakaṃ sampaṭicchitvāti uppannaṃ utusamuṭṭhānaṃ udakaṃ tiyojanasatena hatthena paṭiggahetvā. Pamattā hontīti attano kīḷāya pamattā honti vippavuṭṭhasatino. Tesañhi sakāya ratiyā ‘‘ramāmā’’ti citte uppanne akālepi devo vassati, tadabhāve na vassati. Taṃ sandhāyetaṃ vuttaṃ – ‘‘na kālavassa’’nti. Aṭṭhamanavamāni uttānatthāneva.

10. Nissāraṇīyasuttavaṇṇanā

200. Dasame nissāraṇīyāti nissaṭā visaññuttā. Dhātuyoti attasuññasabhāvā. Kāmaṃ manasikarototi kāmaṃ manasikarontassa, asubhajjhānato vuṭṭhāya agadaṃ gahetvā visaṃ vīmaṃsanto viya vīmaṃsanatthaṃ kāmābhimukhaṃ cittaṃ pesentassāti attho. Na pakkhandatīti nappavisati. Nappasīdatīti pasādaṃ nāpajjati. Na santiṭṭhatīti nappatiṭṭhahati. Na vimuccatīti na adhimuccati. Yathā pana kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ paṭilīyati patikuṭati pativaṭṭati na saṃpasārīyati, evaṃ paṭilīyati na saṃpasārīyati. Nekkhammaṃ kho panāti idha nekkhammaṃ nāma asubhesu paṭhamajjhānaṃ, tadassa manasikaroto cittaṃ pakkhandati. Tassa taṃ cittanti tassa taṃ asubhajjhānacittaṃ. Sugatanti gocare gatattā suṭṭhu gataṃ. Subhāvitanti ahānabhāgiyattā suṭṭhu bhāvitaṃ. Suvuṭṭhitanti kāmato vuṭṭhitaṃ. Suvimuttanti kāmehi suṭṭhu vimuttaṃ. Kāmapaccayā āsavā nāma kāmahetukā cattāro āsavā. Vighātāti dukkhā. Pariḷāhāti kāmarāgapariḷāhā. Na so taṃ vedanaṃ vediyatīti so taṃ kāmavedanaṃ vighātapariḷāhavedanañca na vediyati. Idamakkhātaṃ kāmānaṃ nissaraṇanti idaṃ asubhajjhānaṃ kāmehi nissaṭattā kāmānaṃ nissaraṇanti akkhātaṃ. Yo pana taṃ jhānaṃ pādakaṃ katvā saṅkhāre sammasanto tatiyamaggaṃ patvā anāgāmiphalena nibbānaṃ disvā ‘‘puna kāmā nāma natthī’’ti jānāti. Tassa cittaṃ accantanissaraṇameva. Sesapadesupi eseva nayo.

Ayaṃ pana viseso – dutiyavāre mettājhānāni byāpādassa nissaraṇaṃ nāma. Tatiyavāre karuṇājhānāni vihiṃsāya nissaraṇaṃ nāma. Catutthavāre arūpajjhānāni rūpānaṃ nissaraṇaṃ nāma. Accantanissaraṇañcettha arahattaphalaṃ yojetabbaṃ. Pañcamavāre sakkāyaṃ manasikarototi suddhasaṅkhāre pariggaṇhitvā arahattaṃ pattassa sukkhavipassakassa phalasamāpattito vuṭṭhāya vīmaṃsanatthaṃ pañcupādānakkhandhābhimukhaṃ cittaṃ pesentassa. Idamakkhātaṃ sakkāyassa nissaraṇanti idaṃ arahattamaggena ca phalena ca nibbānaṃ disvā ṭhitassa bhikkhuno ‘‘puna sakkāyo natthī’’ti uppannaṃ arahattaphalasamāpatticittaṃ sakkāyassa nissaraṇanti akkhātaṃ. Idāni evaṃ sakkāyanissaraṇaṃ nirodhaṃ patvā ṭhitassa khīṇāsavassa vaṇṇaṃ kathento tassa kāmanandīpi nānusetītiādimāha. Tattha nānusetīti na nibbattati. Ananusayāti anibbattiyā. Sesamettha uttānatthamevāti.

Brāhmaṇavaggo pañcamo.

Catutthapaṇṇāsakaṃ niṭṭhitaṃ.

5. Pañcamapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app