(18) 3. Upāsakavaggo

1-3. Sārajjasuttādivaṇṇanā

171-173. Tatiyassa paṭhamadutiyatatiyesu agāriyappaṭipatti kathitā. Sotāpannasakadāgāminopi hontu, vaṭṭantiyeva.

4. Verasuttavaṇṇanā

174. Catutthe bhayānīti cittutrāsabhayāni. Verānīti akusalaverānipi puggalaverānipi . Cetasikanti cittanissitaṃ. Dukkhanti kāyapasādavatthukaṃ dukkhaṃ. Domanassanti domanassavedanaṃ. Imasmiṃ sutte viratipahānaṃ kathitaṃ.

5. Caṇḍālasuttavaṇṇanā

175. Pañcame upāsakapatikuṭṭhoti upāsakapacchimako. Kotūhalamaṅgalikoti ‘‘iminā idaṃ bhavissatī’’ti evaṃ pavattattā kotūhalasaṅkhātena diṭṭhasutamutamaṅgalena samannāgato. Maṅgalaṃ pacceti no kammanti maṅgalaṃ oloketi, kammaṃ na oloketi. Ito ca bahiddhāti imamhā sāsanā bahiddhā. Pubbakāraṃ karotīti dānādikaṃ kusalakiccaṃ paṭhamataraṃ karoti.

6. Pītisuttavaṇṇanā

176. Chaṭṭhe kinti mayanti kena nāma upāyena mayaṃ. Pavivekaṃ pītinti paṭhamadutiyajjhānāni nissāya uppajjanakapītiṃ. Kāmūpasaṃhitanti kāmanissitaṃ duvidhe kāme ārabbha uppajjanakaṃ. Akusalūpasaṃhitanti ‘‘migasūkarādayo vijjhissāmī’’ti saraṃ khipitvā tasmiṃ viraddhe ‘‘viraddhaṃ mayā’’ti evaṃ akusale nissāya uppajjanakaṃ. Tādisesu pana ṭhānesu avirajjhantassa ‘‘suṭṭhu me viddhaṃ, suṭṭhu me pahaṭa’’nti uppajjanakaṃ akusalūpasaṃhitaṃ sukhaṃ somanassaṃ nāma. Dānādiupakaraṇānaṃ asampattiyā uppajjamānaṃ pana kusalūpasaṃhitaṃ dukkhaṃ domanassanti veditabbaṃ.

7. Vaṇijjāsuttavaṇṇanā

177. Sattame vaṇijjāti vāṇijakammāni. Upāsakenāti tisaraṇagatena. Satthavaṇijjāti āvudhabhaṇḍaṃ kāretvā tassa vikkayo. Sattavaṇijjāti manussavikkayo. Maṃsavaṇijjāti sūkaramigādayo posetvā tesaṃ vikkayo. Majjavaṇijjāti yaṃkiñci majjaṃ kāretvā tassa vikkayo. Visavaṇijjāti visaṃ kāretvā tassa vikkayo. Iti sabbampi imaṃ vaṇijjaṃ neva attanā kātuṃ, na pare samādapetvā kāretuṃ vaṭṭati.

8. Rājasuttavaṇṇanā

178. Aṭṭhame pabbājentīti raṭṭhamhā pabbājenti. Yathāpaccayaṃ vā karontīti yathādhippāyaṃ yathājjhāsayaṃ karonti. Tatheva pāpakammaṃ pavedentīti yathā tena kataṃ, taṃ tatheva aññesaṃ ārocenti kathenti.

9. Gihisuttavaṇṇanā

179. Navame saṃvutakammantanti pihitakammantaṃ. Ābhicetasikānanti uttamacittanissitānaṃ. Diṭṭhadhammasukhavihārānanti paccakkheyeva dhamme pavattikkhaṇe sukhavihārānaṃ. Ariyakantehīti ariyānaṃ kantehi maggaphalasīlehi.

Ariyadhammaṃ samādāyāti ettha ariyadhammoti pañca sīlāni kathitāni. Merayaṃ vāruṇinti catubbidhaṃ merayaṃ pañcavidhañca suraṃ. Dhammañcānuvitakkayeti navavidhaṃ lokuttaradhammaṃ anussativaseneva vitakkeyya. Abyāpajjhaṃ hitaṃ cittanti niddukkhaṃ mettādibrahmavihāracittaṃ. Devalokāya bhāvayeti brahmalokatthāya bhāveyya. Puññatthassa jigīsatoti puññena atthikassa puññaṃ gavesantassa. Santesūti buddhapaccekabuddhatathāgatasāvakesu. Vipulā hoti dakkhiṇāti evaṃ dinnadānaṃ mahapphalaṃ hoti. Anupubbenāti sīlapūraṇādinā anukkamena. Sesaṃ tikanipāte vuttatthameva.

10. Gavesīsuttavaṇṇanā

180. Dasame sitaṃ pātvākāsīti mahāmaggeneva gacchanto taṃ sālavanaṃ oloketvā ‘‘atthi nu kho imasmiṃ ṭhāne kiñci sukāraṇaṃ uppannapubba’’nti addasa kassapabuddhakāle gavesinā upāsakena kataṃ sukāraṇaṃ. Athassa etadahosi – ‘‘idaṃ sukāraṇaṃ bhikkhusaṅghassa apākaṭaṃ paṭicchannaṃ, handa naṃ bhikkhusaṅghassa pākaṭaṃ karomī’’ti maggā okkamma aññatarasmiṃ padese ṭhitova sitapātukammaṃ akāsi, aggaggadante dassetvā mandahasitaṃ hasi . Yathā hi lokiyamanussā udaraṃ paharantā ‘‘kahaṃ kaha’’nti hasanti, na evaṃ buddhā. Buddhānaṃ pana hasitaṃ haṭṭhapahaṭṭhākāramattameva hoti.

Hasitañca nāmetaṃ terasahi somanassasahagatacittehi hoti. Tattha lokiyamahājano akusalato catūhi, kāmāvacarakusalato catūhīti aṭṭhahi cittehi hasati, sekhā akusalato diṭṭhigatasampayuttāni dve apanetvā chahi cittehi hasanti, khīṇāsavā catūhi sahetukakiriyacittehi, ekena ahetukakiriyacittenāti pañcahi cittehi hasanti. Tesupi balavārammaṇe āpāthamāgate dvīhi ñāṇasampayuttacittehi hasanti, dubbalārammaṇe duhetukacittadvayena ca ahetukacittena cāti tīhi cittehi hasanti. Imasmiṃ pana ṭhāne kiriyāhetukamanoviññāṇadhātusomanassasahagatacittaṃ bhagavato pahaṭṭhākāramattahasitaṃ uppādeti.

Taṃ panetaṃ hasitaṃ evaṃ appamattakampi therassa pākaṭaṃ ahosi. Kathaṃ? Tathārūpe hi kāle tathāgatassa catūhi dāṭhāhi cātuddīpikamahāmeghamukhato samosaritā vijjulatā viya virocamānā mahātālakkhandhappamāṇā rasmivaṭṭiyo uṭṭhahitvā tikkhattuṃ siravaraṃ padakkhiṇaṃ katvā dāṭhaggesuyeva antaradhāyanti. Tena saññāṇena āyasmā ānando bhagavato pacchato gacchamānopi sitapātubhāvaṃ jānāti.

Iddhanti samiddhaṃ. Phītanti atisamiddhaṃ sabbapāliphullaṃ viya. Ākiṇṇamanussanti janasamākulaṃ. Sīlesu aparipūrakārīti pañcasu sīlesu asamattakārī. Paṭidesitānīti upāsakabhāvaṃ paṭidesitāni. Samādapitānīti saraṇesu patiṭṭhāpitānīti attho. Iccetaṃ samasamanti iti etaṃ kāraṇaṃ sabbākārato samabhāveneva samaṃ, na ekadesena. Natthi kiñci atirekanti mayhaṃ imehi kiñci atirekaṃ natthi. Handāti vavassaggatthe nipāto. Atirekāyāti visesakāraṇatthāya paṭipajjāmīti attho. Sīlesu paripūrakāriṃ dhārethāti pañcasu sīlesu samattakārīti jānātha. Ettāvatā tena pañca sīlāni samādinnāni nāma honti. Kimaṅga pana na mayanti mayaṃ pana keneva kāraṇena paripūrakārino na bhavissāma. Sesamettha uttānamevāti.

Upāsakavaggo tatiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app