8. Arahattavaggo

1. Dukkhasuttavaṇṇanā

75. Aṭṭhamassa paṭhame savighātanti saupaghātaṃ sopaddavaṃ. Sapariḷāhanti kāyikacetasikena pariḷāhena sapariḷāhaṃ. Pāṭikaṅkhāti icchitabbā avassaṃbhāvinī.

2. Arahattasuttavaṇṇanā

76. Dutiye mānanti jātiādīhi maññanaṃ. Omānanti hīnohamasmīti mānaṃ. Atimānanti atikkamitvā pavattaṃ accuṇṇatimānaṃ. Adhimānanti adhigatamānaṃ. Thambhanti kodhamānehi thaddhabhāvaṃ. Atinipātanti hīnassa hīnohamasmīti mānaṃ.

3. Uttarimanussadhammasuttavaṇṇanā

77. Tatiye uttarimanussadhammāti manussadhammato uttari. Alamariyañāṇadassanavisesanti ariyabhāvaṃ kātuṃ samatthaṃ ñāṇadassanavisesaṃ, cattāro magge cattāri ca phalānīti attho. Kuhananti tividhaṃ kuhanavatthuṃ. Lapananti lābhatthikatāya ukkhipitvā avakkhipitvā vā lapanaṃ.

4. Sukhasomanassasuttavaṇṇanā

78. Catutthe yoni cassa āraddhā hotīti kāraṇañcassa paripuṇṇaṃ paggahitaṃ hoti. Dhammārāmoti dhamme ratiṃ vindati. Bhāvanāya ramati, bhāvento vā ramatīti bhāvanārāmo. Pahāne ramati, pajahanto vā ramatīti pahānārāmo. Tividhe paviveke ramatīti pavivekārāmo. Abyāpajjhe niddukkhabhāve ramatīti abyāpajjhārāmo. Nippapañcasaṅkhāte nibbāne ramatīti nippapañcārāmo.

5. Adhigamasuttavaṇṇanā

79. Pañcame na āyakusaloti na āgamanakusalo. Na apāyakusaloti na apagamanakusalo. Chandanti kattukamyatāchandaṃ. Na ārakkhatīti na rakkhati.

6. Mahantattasuttavaṇṇanā

80. Chaṭṭhe ālokabahuloti ñāṇālokabahulo. Yogabahuloti yoge bahulaṃ karoti. Vedabahuloti pītipāmojjabahulo. Asantuṭṭhibahuloti kusaladhammesu asantuṭṭho. Anikkhittadhuroti aṭṭhapitadhuro paggahitavīriyo. Uttari ca patāretīti sampati ca uttariñca vīriyaṃ karoteva. Sattamaṃ uttānameva.

8-10. Dutiyanirayasuttādivaṇṇanā

82-84. Aṭṭhame pagabbhoti kāyapāgabbhiyādīhi samannāgato. Navamaṃ uttānatthameva. Dasame vighātavāti mahicchataṃ nissāya uppannena lobhadukkhena dukkhito. Sesaṃ sabbattha uttānamevāti.

Arahattavaggo aṭṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app