6. Mahāvaggo

1. Soṇasuttavaṇṇanā

55. Chaṭṭhassa paṭhame soṇoti sukhumālasoṇatthero. Sītavaneti evaṃnāmake susāne. Tasmiṃ kira paṭipāṭiyā pañca caṅkamanapaṇṇasālāsatāni māpitāni, tesu thero attano sappāyacaṅkamanaṃ gahetvā samaṇadhammaṃ karoti. Tassa āraddhavīriyassa hutvā caṅkamato pādatalāni bhijjiṃsu, jāṇūhi caṅkamato jāṇukānipi hatthatalānipi bhijjiṃsu, chiddāni ahesuṃ. Evaṃ āraddhavīriyo viharanto obhāsanimittamattakampi dassetuṃ nāsakkhi. Tassa vīriyena kilamitakāyassa koṭiyaṃ pāsāṇaphalake nisinnassa yo vitakko udapādi, taṃ dassetuṃ atha kho āyasmatotiādi vuttaṃ. Tattha āraddhavīriyāti paripuṇṇapaggahitavīriyā. Na anupādāya āsavehi cittaṃ vimuccatīti sace hi ahaṃ ugghaṭitaññū vā assaṃ vipañcitaññū vā neyyo vā, nūna me cittaṃ vimucceyya. Addhā panasmi padaparamo, yena me cittaṃ na vimuccatīti sanniṭṭhānaṃ katvā saṃvijjanti kho panātiādīni cintesi. Tattha bhogāti upayogatthe paccattaṃ.

Pāturahosīti therassa cittācāraṃ ñatvā ‘‘ayaṃ soṇo ajja sītavane padhānabhūmiyaṃ nisinno imaṃ vitakkaṃ vitakketi, gantvāssa vitakkaṃ sahotthaṃ gaṇhitvā vīṇopamaṃ kammaṭṭhānaṃ kathessāmī’’ti pamukhe pākaṭo ahosi. Paññatte āsaneti padhānikabhikkhū attano vasanaṭṭhāne ovadituṃ āgatassa buddhassa bhagavato nisīdanatthaṃ yathālābhena āsanaṃ paññāpetvāva padhānaṃ karonti, aññaṃ alabhamānā purāṇapaṇṇānipi santharitvā upari saṅghāṭiṃ paññapenti. Theropi āsanaṃ paññāpetvā padhānaṃ akāsi. Taṃ sandhāya vuttaṃ – ‘‘paññatte āsane’’ti.

Taṃ kiṃ maññasīti satthā ‘‘imassa bhikkhuno avasesakammaṭṭhānehi attho natthi, ayaṃ gandhabbasippe cheko ciṇṇavasī, attano visaye kathiyamānaṃ khippameva sallakkhessatī’’ti vīṇopamaṃ kathetuṃ ‘‘taṃ kiṃ maññasī’’tiādimāha. Vīṇāya tantissare kusalatā nāma vīṇāya vādanakusalatā, so ca tattha kusalo. Mātāpitaro hissa ‘‘amhākaṃ putto aññaṃ sippaṃ sikkhanto kāyena kilamissati, idaṃ pana sayane nisinneneva sakkā uggaṇhitu’’nti gandhabbasippameva uggaṇhāpesuṃ. Tassa –

‘‘Satta sarā tayo gāmā, mucchanā ekavīsati;

Ṭhānā ekūnapaññāsa, iccete saramaṇḍalā’’ti. –

Ādikaṃ gandhabbasippaṃ sabbameva paguṇaṃ ahosi. Accāyatāti atiāyatā kharamucchanā. Saravatīti sarasampannā. Kammaññāti kammakkhamā kammayoggā. Atisithilāti mandamucchanā. Same guṇe patiṭṭhitāti majjhime sare ṭhapetvā mucchitā.

Accāraddhanti atigāḷhaṃ. Uddhaccāya saṃvattatīti uddhatabhāvāya saṃvattati. Atilīnanti atisithilaṃ. Kosajjāyāti kusītabhāvatthāya. Vīriyasamathaṃ adhiṭṭhahāti vīriyasampayuttaṃ samathaṃ adhiṭṭhaha, vīriyaṃ samathena yojehīti attho. Indriyānañca samataṃ paṭivijjhāti saddhādīnaṃ indriyānaṃ samataṃ samabhāvaṃ adhiṭṭhāhi. Tattha saddhaṃ paññāya, paññañca saddhāya, vīriyaṃ samādhinā, samādhiñca vīriyena yojayatā indriyānaṃ samatā adhiṭṭhitā nāma hoti. Sati pana sabbatthikā, sā sadā balavatīyeva vaṭṭati. Tañca pana tesaṃ yojanāvidhānaṃ visuddhimagge (visuddhi. 1.60-62) pakāsitameva. Tattha ca nimittaṃ gaṇhāhīti tasmiñca samabhāve sati yena ādāse mukhabimbeneva nimittena uppajjitabbaṃ, taṃ samathanimittaṃ vipassanānimittaṃ magganimittaṃ phalanimittañca gaṇhāhi nibbattehīti evamassa satthā arahatte pakkhipitvā kammaṭṭhānaṃ kathesi.

Tattha ca nimittaṃ aggahesīti samathanimittañca vipassanānimittañca aggahesi. Cha ṭhānānīti cha kāraṇāni. Adhimutto hotīti paṭivijjhitvā paccakkhaṃ katvā ṭhito hoti. Nekkhammādhimuttotiādi sabbaṃ arahattavaseneva vuttaṃ. Arahattañhi sabbakilesehi nikkhantattā nekkhammaṃ, teheva pavivittattā paviveko, byāpajjhābhāvato abyāpajjhaṃ, taṇhākkhayante uppannattā taṇhākkhayo, upādānakkhayante uppannattā upādānakkhayo, sammohābhāvato asammohoti vuccati.

Kevalaṃ saddhāmattakanti paṭivedharahitaṃ kevalaṃ paṭivedhapaññāya asammissakaṃ saddhāmattakaṃ. Paṭicayanti punappunaṃ karaṇena vaḍḍhiṃ. Vītarāgattāti maggapaṭivedhena rāgassa vigatattāyeva nekkhammasaṅkhātaṃ arahattaṃ paṭivijjhitvā sacchikatvā ṭhito hoti, phalasamāpattivihārena viharati, tanninnamānasoyeva ca hotīti attho. Sesapadesupi eseva nayo.

Lābhasakkārasilokanti catupaccayalābhañca tesaññeva sukatabhāvañca vaṇṇabhaṇanañca. Nikāmayamānoti icchamāno patthayamāno. Pavivekādhimuttoti paviveke adhimutto arahanti evaṃ arahattaṃ byākarotīti attho.

Sīlabbataparāmāsanti sīlañca vatañca parāmasitvā gahitaṃ gahaṇamattaṃ. Sāratopaccāgacchantoti sārabhāvena jānanto. Abyāpajjhādhimuttoti abyāpajjhaṃ arahattaṃ byākaroti. Imināva nayena sabbaṭṭhānesu attho daṭṭhabbo. Apicettha ‘‘nekkhammādhimuttoti imasmiṃyeva arahattaṃ kathitaṃ, sesesu pañcasu nibbāna’’nti eke vadanti. Apare ‘‘asammohādhimuttoti ettheva nibbānaṃ kathitaṃ, sesesu arahatta’’nti vadanti. Ayaṃ panettha sāro – sabbesveva tesu arahattampi nibbānampi kathitamevāti.

Bhusāti balavanto dibbarūpasadisā. Nevassa cittaṃ pariyādiyantīti etassa khīṇāsavassa cittaṃ gahetvā ṭhātuṃ na sakkonti. Kilesā hi uppajjamānā cittaṃ gaṇhanti nāma. Amissīkatanti kilesā hi ārammaṇena saddhiṃ cittaṃ missaṃ karonti, tesaṃ abhāvā amissīkataṃ. Ṭhitanti patiṭṭhitaṃ. Āneñjappattanti acalappattaṃ. Vayañcassānupassatīti tassa cesa cittassa uppādampi vayampi passati. Bhusā vātavuṭṭhīti balavā vātakkhandho. Neva sampakampeyyāti ekabhāgena cāletuṃ na sakkuṇeyya. Na sampakampeyyāti thūṇaṃ viya sabbabhāgato kampetuṃ na sakkuṇeyya. Na sampavedheyyāti vedhetvā pavedhetvā pātetuṃ na sakkuṇeyya.

Nekkhammaṃadhimuttassāti arahattaṃ paṭivijjhitvā ṭhitassa khīṇāsavassa. Sesapadesupi arahattameva kathitaṃ. Upādānakkhayassa cāti upayogatthe sāmivacanaṃ. Asammohañca cetasoti cittassa ca asammohaṃ adhimuttassa. Disvā āyatanuppādanti āyatanānaṃ uppādañca vayañca disvā. Sammā cittaṃ vimuccatīti sammā hetunā nayena imāya vipassanāpaṭipattiyā phalasamāpattivasena cittaṃ vimuccati, nibbānārammaṇe adhimuccati. Atha vā iminā khīṇāsavassa paṭipadā kathitā. Tassa hi āyatanuppādaṃ disvā imāya vipassanāya adhigatassa ariyamaggassānubhāvena sabbakilesehi sammā cittaṃ vimuccati. Evaṃ tassa sammā vimuttassa…pe… na vijjati. Tattha santacittassāti nibbutacittassa. Sesamettha uttānatthamevāti.

2. Phaggunasuttavaṇṇanā

56. Dutiye samadhosīti uṭṭhānākāraṃ dassesi. Paṭikkamantīti parihāyanti. No abhikkamantīti na vaḍḍhanti. Sīsaveṭhanaṃ dadeyyāti sīsaṃ veṭhetvā daṇḍakena samparivattakaṃ bandheyya. Indriyāni vippasīdiṃsūti tasmiṃ maraṇasamaye cha indriyāni vippasannāni ahesuṃ. Atthupaparikkhāyāti atthānatthaṃ kāraṇākāraṇaṃ upaparikkhane. Anuttare upadhisaṅkhayeti nibbāne. Avimuttaṃ hotīti arahattaphalena adhimuttaṃ hoti.

3. Chaḷabhijātisuttavaṇṇanā

57. Tatiye chaḷabhijātiyoti cha jātiyo. Tatridanti tatrāyaṃ. Luddāti dāruṇā. Bhikkhūkaṇṭakavuttikāti samaṇā nāmete. Ekasāṭakāti ekeneva pilotikakhaṇḍena purato paṭicchādanakā. Akāmakassa bilaṃ olaggeyyunti satthe gacchamāne goṇamhi mate gomaṃsamūlaṃ uppādanatthāya vibhajitvā khādamānā ekassa gomaṃsaṃ anicchantasseva koṭṭhāsaṃ katvā ‘‘ayañca te khāditabbo, mūlañca dātabba’’nti taṃ koṭṭhāsasaṅkhātaṃ bilaṃ olaggeyyuṃ, balakkārena hatthe ṭhapeyyunti attho. Akhettaññunāti abhijātipaññattiyā khettaṃ ajānantena. Taṃ suṇāhīti taṃ mama paññattiṃ suṇāhi. Kaṇhābhijātikoti kāḷakajātiko. Kaṇhaṃ dhammaṃ abhijāyatīti kaṇhasabhāvo hutvā jāyati nibbattati, kaṇhābhijātiyaṃ vā jāyati. Nibbānaṃabhijāyatīti nibbānaṃ pāpuṇāti, ariyabhūmisaṅkhātāya vā nibbānajātiyā jāyati.

4. Āsavasuttavaṇṇanā

58. Catutthe saṃvarā pahātabbāti saṃvarena pahātabbā. Sesesupi eseva nayo. Idhāti imasmiṃ sāsane. Paṭisaṅkhāti paṭisañjānitvā, paccavekkhitvāti attho. Yonisoti upāyena pathena. Ettha ca asaṃvare ādīnavapaṭisaṅkhā yoniso paṭisaṅkhāti veditabbā. Sā cāyaṃ ‘‘varaṃ, bhikkhave, tattāya ayosalākāya ādittāya sampajjalitāya sajotibhūtāya cakkhundriyaṃ sampalimaṭṭhaṃ, na tveva cakkhuviññeyyesu rūpesu anubyañjanaso nimittaggāho’’tiādinā ādittapariyāyena (saṃ. ni. 4.235) veditabbā. Cakkhundriyasaṃvarasaṃvutoviharatīti ettha cakkhumeva indriyaṃ cakkhundriyaṃ, saṃvaraṇato saṃvaro, pidahanato thakanatoti vuttaṃ hoti. Satiyā etaṃ adhivacanaṃ. Cakkhundriye saṃvaro cakkhundriyasaṃvaro. Javane uppajjamānopi hesa tasmiṃ dvāre kilesānaṃ uppattivāraṇato cakkhundriyasaṃvaroti vuccati. Saṃvutoti tena saṃvarena upeto. Tathā hi ‘‘pātimokkhasaṃvarasaṃvuto’’ti imassa vibhaṅge ‘‘iminā pātimokkhasaṃvarena upeto hoti…pe… samannāgato’’ti vuttaṃ. Atha vā saṃvarīti saṃvuto, thakesi pidahīti vuttaṃ hoti. Cakkhundriyasaṃvarasaṃvutoti cakkhundriyasaṃvarasaṅkhātaṃ satikavāṭaṃ cakkhudvāre gharadvāre kavāṭaṃ viya saṃvari thakesi pidahīti vuttaṃ hoti. Ayamevettha attho sundarataro. Tathā hi ‘‘cakkhundriyasaṃvaraṃ asaṃvutassa viharato, saṃvutassa viharato’’ti etesu padesu ayamevattho dissatīti.

Yaṃ hissātiādimhi yaṃ cakkhundriyasaṃvaraṃ assa bhikkhuno asaṃvutassa athaketvā apidahitvā viharantassāti attho. Yekārassa vā esa yanti ādeso, ye assāti attho. Āsavā vighātapariḷāhāti cattāro āsavā ca aññe ca vighātakarā kilesapariḷāhā vipākapariḷāhā vā. Cakkhudvārasmiñhi iṭṭhārammaṇaṃ āpāthagataṃ kāmassādavasena assādayato abhinandato kāmāsavo uppajjati, ‘‘īdisaṃ aññasmimpi sugatibhave labhissāmī’’ti bhavapatthanāya assādayato bhavāsavo uppajjati, sattoti vā sattassāti vā gaṇhato diṭṭhāsavo uppajjati, sabbeheva sahajātaṃ aññāṇaṃ avijjāsavoti cattāro āsavā uppajjanti . Etehi sampayuttā apare kilesā vighātapariḷāhā āyatiṃ vā tesaṃ vipākā tehipi asaṃvutasseva viharato uppajjeyyunti vuccanti. Evaṃsateti evaṃ assa te, etenupāyena na honti, no aññathāti vuttaṃ hoti. Paṭisaṅkhā yoniso sotindriyasaṃvarasaṃvutotiādīsupi eseva nayo. Ime vuccanti āsavā saṃvarā pahātabbāti imesu chasu dvāresu cattāro cattāro katvā catuvīsati āsavā saṃvarena pahātabbāti vuccanti.

Paṭisaṅkhā yoniso cīvarantiādīsu yaṃ vattabbaṃ, taṃ sabbaṃ visuddhimagge (visuddhi. 1.18) sīlakathāya vuttameva. Yaṃ hissāti yañhi cīvaraṃ piṇḍapātādīsu vā aññataraṃ assa. Appaṭisevatoti evaṃ yoniso appaṭisevantassa. Imasmiṃ vāre aladdhaṃ cīvarādiṃ patthayato laddhaṃ vā assādayato kāmāsavassa uppatti veditabbā, īdisaṃ aññasmimpi sugatibhave labhissāmīti bhavapatthanāya assādayato bhavāsavassa, ahaṃ labhāmi na labhāmīti vā mayhaṃ vā idanti attasaññaṃ adhiṭṭhahato diṭṭhāsavassa, sabbeheva pana sahajāto avijjāsavoti evaṃ catunnaṃ āsavānaṃ uppatti vighātapariḷāhāva navavedanuppādanatopi veditabbā. Ime vuccanti, bhikkhave, āsavā paṭisevanā pahātabbāti ime ekamekasmiṃ paccaye cattāro cattāro katvā soḷasa āsavā iminā ñāṇasaṃvarasaṅkhātena paccavekkhaṇapaṭisevanena pahātabbāti vuccanti.

Paṭisaṅkhā yoniso khamo hoti sītassāti upāyena pathena paccavekkhitvā khantā hoti sītassa, sītaṃ khamati sahati, na avīrapuriso viya appamattakenapi sītena calati kampati kammaṭṭhānaṃ vijahati. Uṇhādīsupi eseva nayo. Ettha ca vacanameva vacanapathoti veditabbo. Dukkhānantiādīsu dukkhamanaṭṭhena dukkhā, bahalaṭṭhena tibbā, pharusaṭṭhena kharā, tikhiṇaṭṭhena kaṭukā, assādavirahato asātā, manaṃ avaḍḍhanato amanāpā, pāṇaharaṇasamatthatāya pāṇaharāti veditabbā. Yaṃ hissāti sītādīsu yaṃkiñci ekadhammampi assa. Anadhivāsatoti anadhivāsentassa akkhamantassa . Āsavuppatti panettha evaṃ veditabbā – sītena phuṭṭhassa uṇhaṃ patthayato kāmāsavo uppajjati, evaṃ sabbattha. ‘‘Natthi sugatibhave sītaṃ vā uṇhaṃ vā’’ti bhavaṃ patthentassa bhavāsavo, mayhaṃ sītaṃ uṇhanti gāho diṭṭhāsavo, sabbeheva sampayutto avijjāsavoti. Ime vuccantīti ime sītādīsu ekamekassa vasena cattāro cattāro katvā aneke āsavā imāya khantisaṃvarasaṅkhātāya adhivāsanāya pahātabbāti vuccantīti attho.

Paṭisaṅkhā yoniso caṇḍaṃ hatthiṃ parivajjetīti ahaṃ samaṇoti na caṇḍassa hatthissa āsanne ṭhātabbaṃ. Tatonidānañhi maraṇampi maraṇamattampi dukkhaṃ bhaveyyāti evaṃ upāyena pathena paccavekkhitvā caṇḍaṃ hatthiṃ parivajjeti paṭikkamati. Esa nayo sabbattha. Caṇḍanti duṭṭhaṃ vāḷaṃ. Khāṇunti khadirakhāṇukādiṃ. Kaṇṭakaṭṭhānanti yattha kaṇṭakā vijjhanti, taṃ okāsaṃ. Sobbhanti sabbato chinnataṭaṃ. Papātanti ekato chinnataṭaṃ. Candanikanti ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ. Oḷigallanti tesaṃyeva kaddamādīnaṃ sandanokāsaṃ. Taṃ jaṇṇumattampi asucibharitaṃ hoti. Dvepi cetāni ṭhānāni amanussussadaṭṭhānāni honti, tasmā vajjetabbāni. Anāsaneti ettha ayuttaṃ āsanaṃ anāsanaṃ, taṃ atthato aniyatavatthubhūtaṃ rahopaṭicchannāsananti veditabbaṃ. Agocareti etthapi ayutto gocaro agocaro. So vesiyādibhedato pañcavidho. Pāpake mitteti lāmake dussīle mittapatirūpake amitte. Pāpakesūti lāmakesu. Okappeyyunti saddaheyyuṃ adhimucceyyuṃ ‘‘addhā ayamāyasmā akāsi vā karissati vā’’ti. Yaṃ hissāti hatthiādīsu yaṃkiñci ekampi assa. Āsavuppatti panettha evaṃ veditabbā – hatthiādinidānena dukkhena phuṭṭhassa sukhaṃ patthayato kāmāsavo uppajjati, ‘‘natthi sugatibhave īdisaṃ dukkha’’nti bhavaṃ patthentassa bhavāsavo, maṃ hatthī maddati maṃ assoti gāho diṭṭhāsavo, sabbeheva sampayutto avijjāsavoti. Ime vuccantīti ime hatthiādīsu ekekassa vasena cattāro cattāro katvā aneke āsavā iminā sīlasaṃvarasaṅkhātena parivajjanena pahātabbāti vuccanti.

Paṭisaṅkhāyoniso uppannaṃ kāmavitakkaṃ nādhivāsetīti ‘‘itipāyaṃ vitakko akusalo, itipi sāvajjo, itipi dukkhavipāko, so ca kho attabyābādhāya saṃvattatī’’tiādinā (ma. ni. 1.207-208) nayena yoniso kāmavitakke ādīnavaṃ paccavekkhitvā tasmiṃ tasmiṃ ārammaṇe uppannaṃ kāmavitakkaṃ nādhivāseti, cittaṃ āropetvā na vāseti, abbhantare vā na vāsetīti attho. Anadhivāsento kiṃ karotīti? Pajahati. Kiṃ kacavaraṃ viya piṭakenāti? Na hi, api ca kho naṃ vinodeti tudati vijjhati nīharati. Kiṃ balibaddaṃ viya patodenāti? Na hi, atha kho naṃ byantīkaroti vigatantaṃ karoti, yathāssa antopi nāvasissati antamaso bhaṅgamattampi, tathā naṃ karoti. Kathaṃ pana naṃ tathā karotīti? Anabhāvaṃ gameti anu anu abhāvaṃ gameti, vikkhambhanappahānena yathā suvikkhambhito hoti, tathā karoti. Sesavitakkadvayepi eseva nayo. Uppannuppanneti uppanne uppanne, uppannamatteyevāti vuttaṃ hoti. Sakiṃ vā uppanne vinodetvā dutiye vāre ajjhupekkhitā na hoti, satakkhattumpi uppanne uppanne vinodetiyeva. Pāpake akusale dhammeti teyeva kāmavitakkādayo, sabbepi vā nava mahāvitakke. Tattha tayo vuttā, avasesā ‘‘ñātivitakko, janapadavitakko, amarāvitakko, parānuddayatāpaṭisaṃyutto vitakko, lābhasakkārasilokappaṭisaṃyutto vitakko, anavaññattippaṭisaṃyutto vitakko’’ti (mahāni. 207) ime cha. Yaṃ hissāti etesu vitakkesu yaṃkiñci assa. Kāmavitakko panettha kāmāsavo eva, tabbiseso bhavāsavo, taṃsampayutto diṭṭhāsavo, sabbavitakkesu avijjā avijjāsavoti evaṃ āsavuppatti veditabbā. Imevuccantīti ime kāmavitakkādivasena vuttappakārā āsavā iminā tasmiṃ tasmiṃ vitakke ādīnavapaccavekkhaṇasahitena vīriyasaṃvarasaṅkhātena vinodanena pahātabbāti vuccanti.

Paṭisaṅkhā yoniso satisambojjhaṅgaṃ bhāvetīti abhāvanāya ādīnavaṃ bhāvanāya ca ānisaṃsaṃ upāyena pathena paccavekkhitvā satisambojjhaṅgaṃ bhāveti. Eseva nayo sabbattha. Bojjhaṅgānaṃ bhāvanā heṭṭhā vitthāritāva. Yaṃ hissāti etesu bojjhaṅgesu yaṃkiñci assa. Āsavuppattiyaṃ panettha imesaṃ ariyamaggasampayuttānaṃ bojjhaṅgānaṃ abhāvitattā ye uppajjeyyuṃ kāmāsavādayo āsavā, bhāvayato evaṃsa te na hontīti ayaṃ nayo veditabbo. Ime vuccantīti ime kāmāsavādayo āsavā imāya lokuttarāya bojjhaṅgabhāvanāya pahātabbāti vuccanti. Imehi chahākārehi pahīnāsavaṃ bhikkhuṃ thomento yato kho, bhikkhavetiādimāha. Tattha yatoti sāmivacane to-kāro, yassāti vuttaṃ hoti. Porāṇā pana yamhi kāleti vaṇṇayanti. Ye āsavā saṃvarā pahātabbā, te saṃvarā pahīnā hontīti ye āsavā saṃvarena pahātabbā, te saṃvareneva pahīnā honti, na appahīnesuyeva pahīnasaññī hotīti.

5. Dārukammikasuttavaṇṇanā

59. Pañcame dārukammikoti dāruvikkayena pavattitājīvo eko upāsako. Kāsikacandananti saṇhacandanaṃ. Aṅgenāti aguṇaṅgena, sukkapakkhe guṇaṅgena. Nemantanikoti nimantanaṃ gaṇhanako. Saṅghe dānaṃ dassāmīti bhikkhusaṅghassa dassāmi. So evaṃ vatvā satthāraṃ abhivādetvā pakkāmi. Athassa aparabhāge pañcasatā kulūpakā bhikkhū gihibhāvaṃ pāpuṇiṃsu. So ‘‘kulūpakabhikkhū te vibbhantā’’ti vutte ‘‘kiṃ ettha mayha’’nti vatvā cittuppādavemattamattampi na akāsi. Idaṃ sandhāya satthā saṅghe te dānaṃ dadato cittaṃ pasīdissatīti āha.

6. Hatthisāriputtasuttavaṇṇanā

60. Chaṭṭhe abhidhammakathanti abhidhammamissakaṃ kathaṃ. Kathaṃ opātetīti tesaṃ kathaṃ vicchinditvā attano kathaṃ katheti. Therānaṃ bhikkhūnanti karaṇatthe sāmivacanaṃ, therehi bhikkhūhi saddhinti attho. Yā ca therānaṃ abhidhammakathā, taṃ ayampi kathetuṃ sakkotīti attho. Cetopariyāyanti cittavāraṃ. Idhāti imasmiṃ loke. Soratasoratoti sūrato viya sūrato, soraccasamannāgato viyāti attho. Nivātanivātoti nivāto viya nivāto, nivātavutti viyāti attho. Upasantupasantoti upasanto viya upasanto . Vapakassateva satthārāti satthu santikā apagacchati. Saṃsaṭṭhassāti pañcahi saṃsaggehi saṃsaṭṭhassa. Vissaṭṭhassāti vissajjitassa. Pākatassāti pākatindriyassa.

Kiṭṭhādoti kiṭṭhakhādako. Antaradhāpeyyāti nāseyya. Gopasūti gāvo ca ajikā ca. Sippisambukanti sippiyo ca sambukā ca. Sakkharakaṭhalanti sakkharā ca kaṭhalāni ca. Ābhidosikanti abhiññātadosaṃ kudrūsakabhojanaṃ. Nacchādeyyāti na rucceyya. Tattha yadetaṃ purisaṃ bhuttāvinti upayogavacanaṃ, taṃ sāmiatthe daṭṭhabbaṃ. Amuṃ hāvuso, purisanti, āvuso, amuṃ purisaṃ.

Sabbanimittānanti sabbesaṃ niccanimittādīnaṃ nimittānaṃ. Animittaṃ cetosamādhinti balavavipassanāsamādhiṃ. Cīrikasaddoti jhallikasaddo. Sarissati nekkhammassāti pabbajjāya guṇaṃ sarissati. Arahataṃ ahosīti bhagavato sāvakānaṃ arahantānaṃ antare eko arahā ahosi. Ayañhi thero satta vāre gihī hutvā satta vāre pabbaji. Kiṃ kāraṇā? Kassapasammāsambuddhakāle kiresa ekassa bhikkhuno gihibhāve vaṇṇaṃ kathesi. So teneva kammena arahattassa upanissaye vijjamāneyeva satta vāre gihibhāve ca pabbajjāya ca sañcaranto sattame vāre pabbajitvā arahattaṃ pāpuṇīti.

7. Majjhesuttavaṇṇanā

61. Sattame pārāyane metteyyapañheti pārāyanasamāgamamhi metteyyamāṇavassa pañhe. Ubhonte viditvānāti dve ante dve koṭṭhāse jānitvā. Majjhe mantā na lippatīti mantā vuccati paññā, tāya ubho ante viditvā majjhe na lippati, vemajjheṭṭhāne na lippati. Sibbanimaccagāti sibbanisaṅkhātaṃ taṇhaṃ atīto. Phassoti phassavasena nibbattattā ayaṃ attabhāvo. Eko antoti ayameko koṭṭhāso. Phassasamudayoti phasso samudayo assāti phassasamudayo, imasmiṃ attabhāve katakammaphassapaccayā nibbatto anāgatattabhāvo. Dutiyo antoti dutiyo koṭṭhāso. Phassanirodhoti nibbānaṃ. Majjheti sibbinitaṇhaṃ chetvā dvidhākaraṇaṭṭhena nibbānaṃ majjhe nāma hoti. Taṇhā hinaṃ sibbatīti taṇhā naṃ attabhāvadvayasaṅkhātaṃ phassañca phassasamudayañca sibbati ghaṭṭeti. Kiṃ kāraṇā? Tassa tasseva bhavassa abhinibbattiyā. Yadi hi taṇhā na sibbeyya, tassa tassa bhavassa nibbatti na bhaveyya. Imasmiṃ ṭhāne koṭimajjhikūpamaṃ gaṇhanti. Dvinnañhi kaṇḍānaṃ ekato katvā majjhe suttena saṃsibbitānaṃ koṭi majjhanti vuccati. Sutte chinne ubho kaṇḍāni ubhato patanti. Evamettha kaṇḍadvayaṃ viya vuttappakārā dve antā, sibbitvā ṭhitasuttaṃ viya taṇhā, sutte chinne kaṇḍadvayassa ubhatopatanaṃ viya taṇhāya niruddhāya antadvayaṃ niruddhameva hoti. Ettāvatāti ettakena iminā ubho ante viditvā taṇhāya majjhe anupalittabhāvena abhiññeyyaṃ catusaccadhammaṃ abhijānāti nāma, tīraṇapariññāya ca pahānapariññāya ca parijānitabbaṃ lokiyasaccadvayaṃ parijānāti nāma. Diṭṭhevadhammeti imasmiṃyeva attabhāve. Dukkhassantakaro hotīti vaṭṭadukkhassa koṭikaro paricchedaparivaṭumakaro hoti nāma.

Dutiyavāre tiṇṇaṃ kaṇḍānaṃ vasena upamā veditabbā. Tiṇṇañhi kaṇḍānaṃ suttena saṃsibbitānaṃ sutte chinne tīṇi kaṇḍāni tīsu ṭhānesu patanti, evamettha kaṇḍattayaṃ viya atītānāgatapaccuppannā khandhā, suttaṃ viya taṇhā. Sā hi atītaṃ paccuppannena, paccuppannañca anāgatena saddhiṃ saṃsibbati. Sutte chinne kaṇḍattayassa tīsu ṭhānesu patanaṃ viya taṇhāya niruddhāya atītānāgatapaccuppannā khandhā niruddhāva honti.

Tatiyavāre adukkhamasukhā majjheti dvinnaṃ vedanānaṃ antaraṭṭhakabhāvena majjhe. Sukhañhi dukkhassa, dukkhaṃ vā sukhassa antaraṃ nāma natthi. Taṇhā sibbinīti vedanāsu nandirāgo vedanānaṃ upacchedaṃ nivāretīti tā sibbati nāma.

Catutthavāre viññāṇaṃ majjheti paṭisandhiviññāṇampi sesaviññāṇampi nāmarūpapaccayasamudāgatattā nāmarūpānaṃ majjhe nāma.

Pañcamavāre viññāṇaṃ majjheti kammaviññāṇaṃ majjhe, ajjhattikāyatanesu vā manāyatanena kammassa gahitattā idha yaṃkiñci viññāṇaṃ majjhe nāma, manodvāre vā āvajjanassa ajjhattikāyatananissitattā javanaviññāṇaṃ majjhe nāma.

Chaṭṭhavāre sakkāyoti tebhūmakavaṭṭaṃ. Sakkāyasamudayoti samudayasaccaṃ. Sakkāyanirodhoti nirodhasaccaṃ. Pariyāyenāti tena tena kāraṇeneva. Sesaṃ sabbattha vuttanayeneva veditabbaṃ.

8. Purisindriyañāṇasuttavaṇṇanā

62. Aṭṭhame aññataroti devadattapakkhiko eko. Samannāharitvāti āvajjitvā. Idaṃ so ‘‘kiṃ nu kho bhagavatā jānitvā kathitaṃ, udāhu ajānitvā, ekaṃsikaṃ vā kathitaṃ udāhu vibhajjakathita’’nti adhippāyena pucchati. Āpāyikoti apāye nibbattanako. Nerayikoti nirayagāmī. Kappaṭṭhoti kappaṭṭhiyakammassa katattā kappaṃ ṭhassati. Atekicchoti na sakkā tikicchituṃ. Dvejjhanti dvidhābhāvaṃ. Vālaggakoṭinittudanamattanti vālassa aggakoṭiyā dassetabbamattakaṃ, vālaggakoṭinipātamattakaṃ vā. Purisindriyañāṇānīti purisapuggalānaṃ indriyaparopariyattañāṇāni, indriyānaṃ tikkhamudubhāvajānanañāṇānīti attho.

Vijjamānā kusalāpi dhammā akusalāpi dhammāti ettakā kusalā dhammā vijjanti, ettakā akusalā dhammāti jānāmi. Antarahitāti adassanaṃ gatā. Sammukhībhūtāti samudācāravasena pākaṭā jātā. Kusalamūlanti kusalajjhāsayo. Kusalā kusalanti tamhā kusalajjhāsayā aññampi kusalaṃ nibbattissati. Sāradānīti sārādāni gahitasārāni, saradamāse vā nibbattāni. Sukhasayitānīti sukhasannicitāni. Sukhetteti maṇḍakhette. Nikkhittānīti vuttāni. Sappaṭibhāgāti sarikkhakā. Abhido addharattanti abhiaddharattaṃ addharatte abhimukhībhūte. Bhattakālasamayeti rājakulānaṃ bhattakālasaṅkhāte samaye. Parihānadhammoti ko evaṃ bhagavatā ñātoti? Ajātasatturājā. So hi pāpamittaṃ nissāya maggaphalehi parihīno. Aparepi suppabuddhasunakkhattādayo bhagavatā ñātāva. Aparihānadhammoti evaṃ bhagavatā ko ñāto? Susīmo paribbājako aññe ca evarūpā. Parinibbāyissatīti evaṃ ko ñāto bhagavatāti? Santatimahāmatto aññe ca evarūpā.

9. Nibbedhikasuttavaṇṇanā

63. Navame anibbiddhapubbe appadālitapubbe lobhakkhandhādayo nibbijjhati padāletīti nibbedhikapariyāyo, nibbijjhanakāraṇanti attho. Nidānasambhavoti kāme nideti uppādanasamatthatāya niyyādetīti nidānaṃ. Sambhavati tatoti sambhavo, nidānameva sambhavo nidānasambhavo. Vemattatāti nānākaraṇaṃ.

Kāmaguṇāti kāmayitabbaṭṭhena kāmā, bandhanaṭṭhena guṇā ‘‘antaguṇa’’ntiādīsu viya. Cakkhuviññeyyāti cakkhuviññāṇena passitabbā. Iṭṭhāti pariyiṭṭhā vā hontu mā vā, iṭṭhārammaṇabhūtāti attho. Kantāti kamanīyā. Manāpāti manavaḍḍhanakā. Piyarūpāti piyajātikā. Kāmūpasañhitāti ārammaṇaṃ katvā uppajjamānena kāmena upasañhitā. Rajanīyāti rāguppattikāraṇabhūtā. Nete kāmāti na ete kamanaṭṭhena kāmā nāma honti. Saṅkapparāgoti saṅkappavasena uppannarāgo. Kāmoti ayaṃ kāmappahānāya paṭipannehi pahātabbo. Kamanaṭṭhena kāmā nāma. Citrānīti citravicitrārammaṇāni.

Phassoti sahajātaphasso. Kāmayamānoti kāmaṃ kāmayamāno. Tajjaṃ tajjanti tajjātikaṃ tajjātikaṃ. Puññabhāgiyanti dibbe kāme patthetvā sucaritapāripūriyā devaloke nibbattassa attabhāvo puññabhāgiyo nāma, duccaritapāripūriyā apāye nibbattassa attabhāvo apuññabhāgiyo nāma. Ayaṃ vuccati, bhikkhave, kāmānaṃ vipākoti ayaṃ duvidhopi kāmapatthanaṃ nissāya uppannattā kāmānaṃ vipākoti vuccati. So imaṃ nibbedhikanti so bhikkhu imaṃ chattiṃsaṭṭhānesu nibbijjhanakaṃ seṭṭhacariyaṃ jānāti. Kāmanirodhanti kāmānaṃ nirodhane evaṃ laddhanāmaṃ. Imasmiñhi ṭhāne brahmacariyasaṅkhāto maggova kāmanirodhoti vutto.

Sāmisāti kilesāmisasampayuttā. Iminā nayena sabbaṭhānesu attho veditabbo. Apicettha vohāravepakkanti vohāravipākaṃ. Kathāsaṅkhāto hi vohāro saññāya vipāko nāma. Yathāyathā nanti ettha naṃ-iti nipātamattameva. Iti yasmā yathā yathā sañjānāti, tathā tathā evaṃsaññī ahosinti katheti, tasmā vohāravepakkāti attho.

Avijjāti aṭṭhasu ṭhānesu aññāṇabhūtā bahalaavijjā. Nirayaṃ gamentīti nirayagamanīyā, niraye nibbattipaccayāti attho. Sesesupi eseva nayo. Cetanāhanti cetanaṃ ahaṃ. Idha sabbasaṅgāhikā saṃvidahanacetanā gahitā. Cetayitvāti dvārappavattacetanā. Manasāti cetanāsampayuttacittena. Nirayavedanīyanti niraye vipākadāyakaṃ. Sesesupi eseva nayo. Adhimattanti balavadukkhaṃ. Dandhavirāgīti garukaṃ na khippaṃ saṇikaṃ vigacchanakadukkhaṃ. Urattāḷiṃ kandatīti uraṃ tāḷetvā rodati. Pariyeṭṭhinti pariyesanaṃ. Ekapadaṃ dvipadanti ekapadamantaṃ vā dvipadamantaṃ vā, ko mantaṃ jānātīti attho. Sammohavepakkanti sammohavipākaṃ. Dukkhassa hi sammoho nissandavipāko nāma. Dutiyapadepi eseva nayo. Pariyesanāpi hi tassa nissandavipākoti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

10. Sīhanādasuttavaṇṇanā

64. Dasame āsabhaṃ ṭhānanti seṭṭhaṃ niccalaṭṭhānaṃ. Sīhanādanti abhītanādaṃ pamukhanādaṃ. Brahmacakkanti seṭṭhañāṇacakkaṃ paṭivedhañāṇañceva desanāñāṇañca. Ṭhānañca ṭhānatoti kāraṇañca kāraṇato. Yampīti yena ñāṇena. Idampi tathāgatassāti idampi ṭhānāṭṭhānañāṇaṃ tathāgatassa tathāgatabalaṃ nāma hoti. Evaṃ sabbapadesu attho veditabbo. Kammasamādānānanti samādiyitvā katānaṃ kusalākusalakammānaṃ, kammameva vā kammasamādānaṃ. Ṭhānaso hetusoti paccayato ceva hetuto ca. Tattha gatiupadhikālapayogā vipākassa ṭhānaṃ, kammaṃ hetu. Jhānavimokkhasamādhisamāpattīnanti catunnaṃ jhānānaṃ aṭṭhannaṃ vimokkhānaṃ tiṇṇaṃ samādhīnaṃ navannaṃ anupubbasamāpattīnañca. Saṃkilesanti hānabhāgiyaṃ dhammaṃ. Vodānanti visesabhāgiyaṃ dhammaṃ. Vuṭṭhānanti ‘‘vodānampi vuṭṭhānaṃ, tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti (vibha. 828) evaṃ vuttaṃ paguṇajjhānañceva bhavaṅganaphalasamāpattiyo ca. Heṭṭhimaṃ heṭṭhimañhi paguṇajjhānaṃ uparimassa uparimassa padaṭṭhānaṃ hoti, tasmā ‘‘vodānampi vuṭṭhāna’’nti vuttaṃ. Bhavaṅgena pana sabbajjhānehi vuṭṭhānaṃ hoti, phalasamāpattiyā nirodhasamāpattito vuṭṭhānaṃ hoti. Taṃ sandhāya ‘‘tamhā tamhā samādhimhā vuṭṭhānampi vuṭṭhāna’’nti vuttaṃ. Anekavihitantiādīni visuddhimagge (visuddhi. 2.402) vaṇṇitāni. Āsavakkhayañāṇaṃ heṭṭhā vuttatthameva. Purimassāpi ñāṇattayassa vitthārakathaṃ icchantena majjhimaṭṭhakathāya mahāsīhanādavaṇṇanā (ma. ni. aṭṭha. 1.146 ādayo) oloketabbā. Samāhitassāti ekaggacittassa. Samādhi maggoti samādhi etesaṃ ñāṇānaṃ adhigamāya upāyo. Asamādhīti anekaggabhāvo. Kummaggoti micchāmaggo. Imasmiṃ sutte tathāgatassa ñāṇabalaṃ kathitanti.

Mahāvaggo chaṭṭho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app