(12) 2. Andhakavindavaggo

1. Kulūpakasuttavaṇṇanā

111. Dutiyassa paṭhame asanthavavissāsīti attanā saddhiṃ santhavaṃ akarontesu vissāsaṃ anāpajjantesuyeva vissāsaṃ karoti. Anissaravikappīti anissarova samāno ‘‘imaṃ detha, imaṃ gaṇhathā’’ti issaro viya vikappeti. Vissaṭṭhupasevīti vissaṭṭhāni bhinnakulāni ghaṭanatthāya upasevati. Upakaṇṇakajappīti kaṇṇamūle mantaṃ gaṇhāti. Sukkapakkho vuttavipariyāyena veditabbo.

2. Pacchāsamaṇasuttavaṇṇanā

112. Dutiye pattapariyāpannaṃ na gaṇhātīti upajjhāye nivattitvā ṭhite attano tucchapattaṃ datvā tassa pattaṃ na gaṇhāti, tato vā dīyamānaṃ na gaṇhāti. Na nivāretīti idaṃ vacanaṃ āpattivītikkamavacanaṃ nāmāti na jānāti. Ñatvā vāpi, ‘‘bhante, evarūpaṃ nāma vattuṃ na vaṭṭatī’’ti na nivāreti. Kathaṃ opātetīti tassa kathaṃ bhinditvā attano kathaṃ paveseti. Jaḷoti jaḍo. Eḷamūgoti paggharitakheḷamukho. Tatiyaṃ uttānameva.

4. Andhakavindasuttavaṇṇanā

114. Catutthe sīlavā hothāti sīlavantā hotha. Ārakkhasatinoti dvārarakkhikāya satiyā samannāgatā. Nipakkasatinoti dvārarakkhanakeneva ñāṇena samannāgatassatino. Satārakkhena cetasā samannāgatāti satārakkhena cittena samannāgatā. Appabhassāti appakathā. Sammādiṭṭhikāti kammassakatajjhāna-vipassanāmagga-phalavasena pañcavidhāya sammādiṭṭhiyā samannāgatā. Apica paccavekkhaṇañāṇampi sammādiṭṭhiyevāti veditabbā.

5. Maccharinīsuttavaṇṇanā

115. Pañcame āvāsamaccharinīti āvāsaṃ maccharāyati, tattha aññesaṃ vāsaṃ na sahati. Kulamaccharinīti upaṭṭhākakulaṃ maccharāyati, aññesaṃ tattha upasaṅkamanaṃ na sahati. Lābhamaccharinīti lābhaṃ maccharāyati, aññesaṃ taṃ uppajjantaṃ na sahati. Vaṇṇamaccharinīti guṇaṃ maccharāyati, aññesaṃ guṇakathaṃ na sahati. Dhammamaccharinīti pariyattidhammaṃ maccharāyati, aññesaṃ dātuṃ na icchati.

6-7. Vaṇṇanāsuttādivaṇṇanā

116-117. Chaṭṭhe saddhādeyyaṃ vinipātetīti parehi saddhāya dinnapiṇḍapātato aggaṃ aggahetvā parassa deti. Sattame issukinīti issāya samannāgatā. Sesaṃ sabbattha uttānamevāti.

Andhakavindavaggo dutiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app