2. Anusayavaggo

3. Kulasuttavaṇṇanā

13. Dutiyassa tatiye nālanti na yuttaṃ nānucchavikaṃ. Na manāpenāti na manamhi appanakena ākārena nisinnāsanato paccuṭṭhenti, anādarameva dassenti. Santamassa pariguhantīti vijjamānampi deyyadhammaṃ etassa niguhanti paṭicchādenti. Asakkaccaṃ denti no sakkaccanti lūkhaṃ vā hotu paṇītaṃ vā, asahatthā acittīkārena denti, no cittīkārena.

4. Puggalasuttavaṇṇanā

14. Catutthe ubhatobhāgavimuttoti dvīhi bhāgehi vimutto, arūpasamāpattiyā rūpakāyato vimutto, maggena nāmakāyato. So catunnaṃ arūpasamāpattīnaṃ ekekato vuṭṭhāya saṅkhāre sammasitvā arahattaṃ pattānaṃ catunnaṃ, nirodhā vuṭṭhāya arahattaṃ pattaanāgāmino ca vasena pañcavidho hoti. Pāḷi panettha ‘‘katamo ca puggalo ubhatobhāgavimutto? Idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā hontī’’ti (pu. pa. 208) evaṃ aṭṭhavimokkhalābhino vasena āgatā.

Paññāya vimuttoti paññāvimutto. So sukkhavipassako, catūhi jhānehi vuṭṭhāya arahattaṃ pattā cattāro cāti imesaṃ vasena pañcavidho hoti. Pāḷi panettha aṭṭhavimokkhapaṭikkhepavaseneva āgatā. Yathāha – ‘‘na heva kho aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo paññāvimutto’’ti.

Phuṭṭhantaṃ sacchikatoti kāyasakkhī. So jhānaphassaṃ paṭhamaṃ phusati, pacchā nirodhaṃ nibbānaṃ sacchikaroti. So sotāpattiphalaṭṭhaṃ ādiṃ katvā yāva arahattamaggaṭṭhā chabbidho hoti. Tenāha – ‘‘idhekacco puggalo aṭṭha vimokkhe kāyena phusitvā viharati, paññāya cassa disvā ekacce āsavā parikkhīṇā honti. Ayaṃ vuccati puggalo kāyasakkhī’’ti (pu. pa. 208).

Diṭṭhantaṃ pattoti diṭṭhippatto. Tatridaṃ saṅkhepalakkhaṇaṃ – dukkhā saṅkhārā, sukho nirodhoti ñātaṃ hoti diṭṭhaṃ viditaṃ sacchikataṃ phusitaṃ paññāyāti diṭṭhippatto. Vitthārato pana sopi kāyasakkhī viya chabbidho hoti. Tenevāha – ‘‘idhekacco puggalo ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā paññāya…pe… ayaṃ vuccati puggalo diṭṭhippatto’’ti.

Saddhāya vimuttoti saddhāvimutto. Sopi vuttanayeneva chabbidho hoti. Tenāha – ‘‘idhekacco puggalo ‘idaṃ dukkha’nti yathābhūtaṃ pajānāti…pe… ‘ayaṃ dukkhanirodhagāminī paṭipadā’ti yathābhūtaṃ pajānāti, tathāgatappaveditā cassa dhammā paññāya vodiṭṭhā honti vocaritā paññāya…pe… no ca kho yathādiṭṭhippattassa. Ayaṃ vuccati puggalo saddhāvimutto’’ti. Etassa hi saddhāvimuttassa pubbabhāgamaggakkhaṇe saddahantassa viya okappentassa viya adhimuccantassa viya ca kilesakkhayo hoti, diṭṭhippattassa pubbabhāgamaggakkhaṇe kilesacchedakañāṇaṃ adandhaṃ tikhiṇaṃ sūraṃ hutvā vahati. Tasmā yathā nāma nātitikhiṇena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ na hoti, asi sīghaṃ na vahati, saddo suyyati, balavataro vāyāmo kātabbo hoti, evarūpā saddhāvimuttassa pubbabhāgamaggabhāvanā. Yathā pana sunisitena asinā kadaliṃ chindantassa chinnaṭṭhānaṃ maṭṭhaṃ hoti, asi sīghaṃ vahati, saddo na suyyati, balavavāyāmakiccaṃ na hoti, evarūpā paññāvimuttassa pubbabhāgamaggabhāvanā veditabbā.

Dhammaṃ anussaratīti dhammānusārī. Dhammoti paññā, paññāpubbaṅgamaṃ maggaṃ bhāvetīti attho. Saddhānusārimhipi eseva nayo. Ubhopete sotāpattimaggaṭṭhāyeva. Vuttampi cetaṃ – ‘‘yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa paññindriyaṃ adhimattaṃ hoti, paññāvāhiṃ paññāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo dhammānusārī. Yassa puggalassa sotāpattiphalasacchikiriyāya paṭipannassa saddhindriyaṃ adhimattaṃ hoti, saddhāvāhiṃ saddhāpubbaṅgamaṃ ariyamaggaṃ bhāveti. Ayaṃ vuccati puggalo saddhānusārī’’ti (pu. pa. 208). Ayamettha saṅkhepo, vitthārato panesā ubhatobhāgavimuttādikathā visuddhimagge (visuddhi. 2.771, 889) paññābhāvanādhikāre vuttā. Tasmā tattha vuttanayeneva veditabbāti.

5. Udakūpamāsuttavaṇṇanā

15. Pañcame udakūpamāti nimujjanādiākāraṃ gahetvā udakena upamitā. Sakiṃ nimuggoti ekavārameva nimuggo. Ekantakāḷakehīti niyatamicchādiṭṭhiṃ sandhāya vuttaṃ. Ummujjatīti uṭṭhahati. Sādhūti sobhanā bhaddakā. Hāyatiyevāti caṅkavāre āsittaudakaṃ viya parihāyateva . Ummujjitvā vipassati viloketīti uṭṭhahitvā gantabbadisaṃ vipassati viloketi. Pataratīti gantabbadisābhimukho tarati nāma. Paṭigādhappatto hotīti uṭṭhāya viloketvā pataritvā ekasmiṃ ṭhāne patiṭṭhāpatto nāma hoti, tiṭṭhati na punāgacchati. Tiṇṇopāraṅgato thale tiṭṭhatīti sabbakilesoghaṃ taritvā paratīraṃ gantvā nibbānathale patiṭṭhito nāma hoti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

6. Aniccānupassīsuttavaṇṇanā

16. Chaṭṭhe aniccāti evaṃ paññāya pharanto anupassatīti aniccānupassī. Aniccāti evaṃ saññā assāti aniccasaññī. Aniccāti evaṃ ñāṇena paṭisaṃveditā assāti aniccapaṭisaṃvedī. Satatanti sabbakālaṃ. Samitanti yathā purimacittena pacchimacittaṃ samitaṃ samupagataṃ ghaṭṭitaṃ hoti, evaṃ. Abbokiṇṇanti nirantaraṃ aññena cetasā asaṃmissaṃ. Cetasā adhimuccamānoti cittena sanniṭṭhāpayamāno. Paññāya pariyogāhamānoti vipassanāñāṇena anupavisamāno.

Apubbaṃ acarimanti apure apacchā ekakkhaṇeyeva. Idha samasīsī kathito. So catubbidho hoti rogasamasīsī, vedanāsamasīsī, iriyāpathasamasīsī, jīvitasamasīsīti. Tattha yassa aññatarena rogena phuṭṭhassa sato rogavūpasamo ca āsavakkhayo ca ekappahāreneva hoti, ayaṃ rogasamasīsī nāma. Yassa pana aññataraṃ vedanaṃ vedayato vedanāvūpasamo ca āsavakkhayo ca ekappahāreneva hoti, ayaṃ vedanāsamasīsī nāma. Yassa pana ṭhānādīsu iriyāpathesu aññatarasamaṅgino vipassantassa iriyāpathassa pariyosānañca āsavakkhayo ca ekappahāreneva hoti, ayaṃ iriyāpathasamasīsī nāma. Yassa pana upakkamato vā sarasato vā jīvitapariyādānañca āsavakkhayo ca ekappahāreneva hoti, ayaṃ jīvitasamasīsī nāma. Ayamidha adhippeto. Tattha kiñcāpi āsavapariyādānaṃ maggacittena, jīvitapariyādānaṃ cuticittena hotīti ubhinnaṃ ekakkhaṇe sambhavo nāma natthi. Yasmā panassa āsavesu khīṇamattesu paccavekkhaṇavārānantarameva jīvitapariyādānaṃ gacchati, antaraṃ na paññāyati, tasmā evaṃ vuttaṃ.

Antarāparinibbāyīti yo pañcasu suddhāvāsesu yattha katthaci uppanno nibbattakkhaṇe vā thokaṃ atikkamitvā vā vemajjhe ṭhatvā vā arahattaṃ pāpuṇāti, tassetaṃ nāmaṃ. Upahaccaparinibbāyīti yo tattheva āyuvemajjhaṃ atikkamitvā arahattaṃ pāpuṇāti. Asaṅkhāraparinibbāyīti yo tesaṃyeva puggalānaṃ asaṅkhāreneva appayogena kilese khepeti. Sasaṅkhāraparinibbāyīti yo sasaṅkhārena sappayogena kilese khepeti. Uddhaṃsoto akaniṭṭhagāmīti yo heṭṭhā catūsu suddhāvāsesu yattha katthaci nibbattitvā tato cuto anupubbena akaniṭṭhe uppajjitvā arahattaṃ pāpuṇāti.

7-9. Dukkhānupassīsuttādivaṇṇanā

17-19. Sattame dukkhānupassīti pīḷanākāraṃ dukkhato anupassanto. Aṭṭhame anattānupassīti avasavattanākāraṃ anattāti anupassanto. Navame sukhānupassīti sukhanti evaṃ ñāṇena anupassanto.

10. Niddasavatthusuttavaṇṇanā

20. Dasame niddasavatthūnīti niddasādivatthūni, ‘‘niddaso bhikkhu, nibbīso, nittiṃso, niccattālīso, nippaññāso’’ti evaṃ vacanakāraṇāni. Ayaṃ kira pañho titthiyasamaye uppanno. Titthiyā hi dasavassakāle mataṃ nigaṇṭhaṃ niddasoti vadanti. So kira puna dasavasso na hoti. Na kevalañca dasavasso, navavassopi ekavassopi na hoti. Eteneva nayena vīsativassādikālepi mataṃ nigaṇṭhaṃ ‘‘nibbīso nittiṃso niccattālīso nippaññāso’’ti vadanti. Āyasmā ānando gāme vicaranto taṃ kathaṃ sutvā vihāraṃ gantvā bhagavato ārocesi. Bhagavā āha – ‘‘na idaṃ, ānanda, titthiyānaṃ adhivacanaṃ, mama sāsane khīṇāsavassetaṃ adhivacanaṃ. Khīṇāsavo hi dasavassakāle parinibbuto puna dasavasso na hoti. Na kevalañca dasavassova, navavassopi…pe… ekavassopi. Na kevalañca ekavassova, ekādasamāsikopi…pe… ekamāsikopi ekamuhuttikopi na hotiyeva’’. Kasmā? Puna paṭisandhiyā abhāvā. Nibbīsādīsupi eseva nayo. Iti bhagavā ‘‘mama sāsane khīṇāsavassetaṃ adhivacana’’nti vatvā yehi kāraṇehi niddaso hoti, tāni dassetuṃ imaṃ desanaṃ ārabhi.

Tattha idhāti imasmiṃ sāsane. Sikkhāsamādāne tibbacchando hotīti sikkhāttayapūraṇe balavacchando hoti. Āyatiñca sikkhāsamādāne avigatapemoti anāgate punadivasādīsupi sikkhāpūraṇe avigatapemeneva samannāgato hoti. Dhammanisantiyāti dhammanisāmanāya. Vipassanāyetaṃ adhivacanaṃ. Icchāvinayeti taṇhāvinaye. Paṭisallāneti ekībhāve. Vīriyārambheti kāyikacetasikassa vīriyassa pūraṇe. Satinepakketi satiyañceva nipakabhāve. Diṭṭhipaṭivedheti maggadassane. Sesaṃ sabbattha uttānamevāti.

Anusayavaggo dutiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app