(21) 1. Kimilavaggo

1. Kimilasuttavaṇṇanā

201. Pañcamassa paṭhame kimilāyanti evaṃnāmake nagare. Niculavaneti mucalindavane. Etadavocāti ayaṃ kira thero tasmiṃyeva nagare seṭṭhiputto satthu santike pabbajitvā pubbenivāsañāṇaṃ paṭilabhi. So attanā nivutthaṃ khandhasantānaṃ anussaranto kassapadasabalassa sāsanosakkanakāle pabbajitvā catūsu parisāsu sāsane agāravaṃ karontīsu nisseṇiṃ bandhitvā pabbataṃ āruyha tattha samaṇadhammaṃ katvā attano nivutthabhāvaṃ addasa. So ‘‘satthāraṃ upasaṅkamitvā taṃ kāraṇaṃ pucchissāmī’’ti etaṃ ‘‘ko nu kho, bhante’’tiādivacanaṃ avoca.

Satthari agāravā viharanti appatissāti satthari gāravañceva jeṭṭhakabhāvañca anupaṭṭhapetvā viharanti. Sesesupi eseva nayo. Tattha cetiyaṅgaṇādīsu chattaṃ dhāretvā upāhanā āruyha vicaranto nānappakārañca niratthakakathaṃ kathento satthari agāravo viharati nāma. Dhammassavanagge pana nisīditvā niddāyanto ceva nānappakārañca niratthakakathaṃ kathento dhamme agāravo viharati nāma. Saṅghamajjhe bāhāvikkhepakaṃ nānattakathaṃ kathento theranavamajjhimesu ca cittīkāraṃ akaronto saṅghe agāravo viharati nāma. Sikkhaṃ aparipūrento sikkhāya agāravo viharati nāma. Aññamaññaṃ kalahabhaṇḍanādīni karonto aññamaññaṃ agāravo viharati nāma. Dutiyaṃ uttānatthameva.

3. Assājānīyasuttavaṇṇanā

203-204. Tatiye ajjavenāti ujubhāvena avaṅkagamanena. Javenāti padajavena. Maddavenāti sarīramudutāya. Khantiyāti adhivāsanakkhantiyā. Soraccenāti sucisīlatāya. Bhikkhuvāre ajjavanti ñāṇassa ujukagamanaṃ. Javoti sūraṃ hutvā ñāṇassa gamanabhāvo. Maddavanti sīlamaddavaṃ. Khantīti adhivāsanakkhantiyeva. Soraccaṃ sucisīlatāyeva. Catutthe pañca balāni missakāni kathitāni.

5. Cetokhilasuttavaṇṇanā

205. Pañcame cetokhilāti cittassa thaddhabhāvā, kacavarabhāvā, khāṇukabhāvā. Satthari kaṅkhatīti satthu sarīre vā guṇe vā kaṅkhati. Sarīre kaṅkhamāno ‘‘dvattiṃsavarapurisalakkhaṇapaṭimaṇḍitaṃ nāma sarīraṃ atthi nu kho natthī’’ti kaṅkhati, guṇe kaṅkhamāno ‘‘atītānāgatapaccuppannajānanasamatthaṃ sabbaññutaññāṇaṃ atthi nu kho natthī’’ti kaṅkhati. Vicikicchatīti vicinanto kicchati, dukkhaṃ āpajjati, vinicchetuṃ na sakkoti. Nādhimuccatīti evametanti adhimokkhaṃ na paṭilabhati. Na sampasīdatīti guṇesu otaritvā nibbicikicchabhāvena pasīdituṃ anāvilo bhavituṃ na sakkoti. Ātappāyāti kilesasantāpakavīriyakaraṇatthāya. Anuyogāyāti punappunaṃ yogāya. Sātaccāyāti satatakiriyāya. Padhānāyāti padahanatthāya. Ayaṃ paṭhamo cetokhiloti ayaṃ satthari vicikicchāsaṅkhāto paṭhamo cittassa thaddhabhāvo evametassa bhikkhuno appahīno hoti.

Dhammeti pariyattidhamme ca paṭivedhadhamme ca. Pariyattidhamme kaṅkhamāno ‘‘tepiṭakaṃ buddhavacanaṃ caturāsītidhammakkhandhasahassānīti vadanti, atthi nu kho etaṃ natthī’’ti kaṅkhati. Paṭivedhadhamme kaṅkhamāno ‘‘vipassanānissando maggo nāma, magganissandaṃ phalaṃ nāma, sabbasaṅkhārapaṭinissaggo nibbānaṃ nāmāti vadanti, taṃ atthi nu kho natthī’’ti kaṅkhati. Saṅghe kaṅkhatīti ‘‘ujuppaṭipanno’’tiādīnaṃ padānaṃ vasena ‘‘evarūpaṃ paṭipadaṃ paṭipanno cattāro maggaṭṭhā cattāro phalaṭṭhāti aṭṭhannaṃ puggalānaṃ samūhabhūto saṅgho nāma atthi nu kho natthī’’ti kaṅkhati. Sikkhāya kaṅkhamāno ‘‘adhisīlasikkhā nāma adhicittaadhipaññāsikkhā nāmāti vadanti, sā atthi nu kho natthī’’ti kaṅkhati. Ayaṃ pañcamoti ayaṃ sabrahmacārīsu kopasaṅkhāto pañcamo cittassa thaddhabhāvo kacavarabhāvo khāṇukabhāvo.

6. Vinibandhasuttavaṇṇanā

206. Chaṭṭhe cetasovinibandhāti cittaṃ vinibandhitvā muṭṭhiyaṃ katvā viya gaṇhantīti cetasovinibandhā. Kāmeti vatthukāmepi kilesakāmepi. Kāyeti attano kāye. Rūpeti bahiddhārūpe. Yāvadatthanti yattakaṃ icchati, tattakaṃ. Udarāvadehakanti udarapūraṃ. Tañhi udaraṃ avadehanato udarāvadehakanti vuccati. Seyyasukhanti mañcapīṭhasukhaṃ, utusukhaṃ vā. Passasukhanti yathā samparivattakaṃ sayantassa dakkhiṇapassa vāmapassānaṃ sukhaṃ hoti, evaṃ uppannasukhaṃ. Middhasukhanti niddāsukhaṃ. Anuyuttoti yuttappayutto viharati. Paṇidhāyāti patthayitvā. Sīlenātiādīsu sīlanti catupārisuddhisīlaṃ. Vatanti vatasamādānaṃ. Tapoti tapacaraṇaṃ. Brahmacariyanti methunavirati. Devo vā bhavissāmīti mahesakkhadevo vā bhavissāmi. Devaññataro vāti appesakkhadevesu vā aññataroti.

7-8. Yāgusuttādivaṇṇanā

207-208. Sattame vātaṃ anulometīti vātaṃ anulometvā harati. Vatthiṃ sodhetīti dhamaniyo suddhā karoti. Āmāvasesaṃ pācetīti sace āmāvasesakaṃ hoti, taṃ pāceti. Aṭṭhame acakkhussanti na cakkhūnaṃ hitaṃ, cakkhuṃ visuddhaṃ na karoti.

9. Gītassarasuttavaṇṇanā

209. Navame āyatakenāti dīghena, paripuṇṇapadabyañjanakaṃ gāthāvattañca vināsetvā pavattena. Sarakuttimpi nikāmayamānassāti evaṃ gītassaro kātabboti sarakiriyaṃ patthayamānassa. Samādhissa bhaṅgo hotīti samathavipassanācittassa vināso hoti.

10. Muṭṭhassatisuttavaṇṇanā

210. Dasame dukkhaṃ supatīti nānāvidhaṃ supinaṃ passanto dukkhaṃ supati. Dukkhaṃ paṭibujjhatīti paṭibujjhantopi uttasitvā salomahaṃso paṭibujjhati. Imasmiṃ sutte satisampajaññaṃ missakaṃ kathitaṃ.

Kimilavaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app